________________
शान्तिना
चरित्रम ॥ ४९ ॥
॥
॥ ३७५ ॥
॥ ३७६ ॥
कलङ्क सम्भवो देव्याः कथं वा समभूत् प्रभो ! मम बन्धुवियोगश्चाऽऽबाल्यादप्यभवत् कथम् १ ॥ स्नेहोऽधिकतरोऽस्माकं कथं वा भगवन् ! वद । इति पृष्टो मुनीन्द्रस्तु ज्ञात्वा ज्ञानेन सोऽवदत् ॥ इतो भवात् तृतीये त्वं भवे क्षेमङ्कगभिधः । आसीः कौटुम्बिको राजन् ! सत्यश्रीस्तस्य गेहिनी ॥ चण्डसेनाभिघः कर्मकरः कर्मक्रियापटुः । बभूव च तयोर्भक्तोऽनुरक्तो विनयान्वितः तत्क्षेत्रे सोऽन्यदा कर्म कुर्वाणः कञ्चनाध्यगम् । परक्षेत्रे धान्यशम्वा गृह्णन्तं समलोकयत् ऊचे चैनमहो चौरमुलम्य तराविति । न क्षेत्रस्वामिना तस्य विदधे किञ्चनापि तु दूनस्तद्वचसा सोऽथाऽध्वगः कर्मकृताऽपि तत् । बद्धं क्रुधा चेष्टितेन कर्म दुर्वाक्यसम्भवम् ॥ ३७७ ॥ वध्वाः सत्यश्रियस्तस्या भुञ्जानाया गृहेऽन्यदा । उत्तालायाः कथमपि कवलो व्यलगद् गले ॥ ३७८ ॥ सोचे सत्यश्रिया पापे ! निशाचरि ! न भुञ्जसे । कवलैर्लघुभिः किं त्वं यथा नो विलगेद् गले ॥ ३७९ ॥ अन्येद्युः कर्म कृत सोऽथ स्वामिनोक्तो यथाऽद्य भोः ! । ग्रामेऽमुष्मिन् प्रयाहीति कारणेनामुना त्वकम् ॥ ३८० ॥ सोsवदद् व्याकुलोद्याहं बन्धूनां मिलनेन हि । कुपितेन च तेनोक्तं स्वजना मा मिलन्तु ते ॥ ३८१ ॥ अत्रान्तरे मुनिद्वन्द्वं गृहे तस्य समागतम् । दानमस्मै प्रदेहीति भणिता चामुना प्रिया ॥ ३८२ ॥ सुपात्रमिति हर्पेण तदा तत्प्रतिलाभितम् । प्राशुकैर्भक्त पानाद्यैरकृताकारितैस्तथा ॥ ३८३ ॥ द्वौ कर्मकरोऽप्येतौ धन्यौ याभ्यां महामुनी । काले निजगृहायातौ भक्तितः प्रतिलाभितौ ॥ ३८४ ॥
३७१ ॥ ३७२ ॥
३७३ ॥
३७४ ॥
तृतीयः
प्रस्तावः
॥ ४९ ॥