________________
Intence
स्वपित्रा पाठ्यमानौ तौ शृण्वानः कपिलोऽथ सः। जज्ञे चतुर्दशविद्यास्थानविज्ञानकोविदः ॥ २१ ॥ गृहानिःसृत्य यज्ञोपवीतयुग्मं वहस्ततः । महाब्राह्मणमात्मानं मन्यमानोऽभ्रमद्भुवि ॥२२॥ स आययौ रत्नपुरे सत्यकिर्नाम तत्र च । उपाध्यायो वहुन् छात्रान् वेदपाठमकारयद ॥२३ ॥ प्रपच्छ कपिलरछात्रान वेदोपनिषदं तथा । यथा नोत्तरमेतस्मै दातुमीशा इमेऽभवन ॥२४॥ विज्ञाय तं महाप्राज्ञमुपाध्यायो निजे पदे । स्थापयामास को नाम गुणैर्न लभते पदम् ? ॥२५॥ उपाध्यायस्य तस्यासीजम्बुका नाम गेहिनी । तत्कुक्षिसम्भवा पुत्री सत्यभामाऽभिधा तथा ॥२६॥ योग्योऽयमिति तां तस्मा उपाध्यायो ददौ सुताम् । रममाणस्तया सार्द्ध तत्रास्थात्कपिलः सुखम् ॥२७॥ उपाध्यायस्य मान्योऽयमिति लोकैरपूज्यत । विद्वत्कथासु सर्वत्र क्रियते स्म निदर्शनम ॥२८॥ जगज्जीवातुधान्यौघतृणवृद्धिविधानतः । परिरक्षितदुष्कालो वर्षाकालोऽन्यदाऽभवत्
दुष्काला वपाकालाऽन्यदाऽभवत् ॥२९॥ तस्मिश्च समयेऽन्येधुः कौतुकी कपिलो ययो । रात्रौ प्रेक्षणकालोककृते देवकुलादिषु ॥३०॥ महत्यामथ यामिन्यामन्धकारे निरन्तरे । वर्पत्यम्बुधरे गेहमागच्छन् स व्यचिन्तयत् मार्गो निःसञ्चरस्तावत्तमसान्तरितेक्षणम् । विश्व प्रवर्त्तते तत्कि वस्त्रे आHकरोम्यहम् ॥ ३२ ॥ विचिन्त्येदमथो कक्षान्तरे प्रक्षिप्य वाससी। स सत्वरमुपेयाय नग्नीभूतो निजे गृहे ॥ ३३ ॥ परिधाय ततो वस्त्रे प्रविवेश गृहान्तरे । तद्भार्या तं वभाषेऽथ ढौकयित्वाऽन्यवाससी ॥३४॥
REEEEEEEEEEEEEEEEEEEEEEEEEE
पन्तयत् ।