________________
शान्तिनाथचरित्रम् ॥२॥
प्रथमः प्रस्ताव:
अग्रेतने जलक्लिन्ने मुश्च त्वं नाथ ! चीवरे । इमे च परिधेहीति भणितः कपिलोऽब्रवीत ॥३५॥ पश्य प्रिये । नहि क्लिन्ने मन्त्रशक्त्या ममाम्बरे । करस्पर्शात्तत्प्रियाऽपि ते विवेद तथाविधे ॥३६॥ दृष्ट्वा च विधुदुद्द्योतेनाङ्गमस्य जलादितम् । सैवं विचिन्तयामास सत्या दर्भाग्रतीक्ष्णधीः ॥३७॥ नूनं वृष्टिमयादेप गोपयित्वाऽम्बरे पथि । नग्न एव समायातो वृथाऽऽत्मानं प्रशंसति. ॥३८॥ अनया चेष्टया नैप कुलीनोऽपि विभाज्यते । तदस्य गृहयासेन मम हन्त विडम्बना ॥३९॥ इत्यन्तश्चिन्तया मन्दरागा तस्मिन् बभूव सा । तथापि सममेतेन गृहवासमपालयत् ॥४०॥ कपिलस्य पिता सोऽथ ब्राह्मगः कर्मदोपतः । बभूव विभवक्षीणो भूरिविद्याधनोऽपि सन् . ॥४१॥ ज्ञात्वा विभूतिमन्तं तं कपिल लोकपूजितम् । आगात्साघुर्णिकोऽन्ये द्युस्तद्गृहेऽसौ धनाशया ॥४२॥ भोजनावसरे सोऽय विभिन्नः समुपाविशत् । कपिलो निजतातस्य व्यपदिश्य मिपान्तरम् ॥४३॥ ततस्तस्या विशेषेणाभवद्भ्रान्तिर्मनोगता । रहा पृटश्च विप्रोऽसौ तया शपथपूर्वकम् ॥४४॥ किमयं तात ! युष्माकमङ्गजो वा परो मिति । तेनाऽपि सर्वमेत स्यै तदाख्यातं यथातथम् ॥४५॥ दचा यथोचितं किञ्चिद्विसृष्टः कपिलेन सः । विप्रो जगाम धरणिजटाख्यो नगरे निजे ॥४६॥ विरक्ता सत्यभामा सा कपिलस्य गृहात्ततः । गत्वा श्रीपेणभूपालं कृताञ्जलिरथावदत् ॥४७॥ देव ! त्वं जगतीपालो लोकपालश्च पञ्चमः । दीनानाथाशरण्यानां सर्वेषां त्वं गतिः किल ॥४८ ॥
BABURSSEXSRXXXXXXXXXXXXXX
॥
२
॥