________________
सत्यभामाऽपि तेनैव विधिना जीवितं जहौ । विभ्यती कपिलस्यास्य दुष्टशीलस्य सङ्गमात् ॥३१९॥
जम्बूद्वीपविदेहस्यान्तर्वयुत्तरसंज्ञिते । कुरुक्षेत्रेभवञ्जीवास्ते चत्वारोऽपि युग्मिनः ॥३२॥ श्रीपेणाद्यप्रियाजीवावायं मिथुनकं तथा । द्वितीयं मिथुनं सिंहनन्दितासत्यभामयोः ॥३२१॥ इतस्तयोरिन्दुपिन्दुपेणयोर्युद्धयमानयोः । एकस्तत्र कुतोऽप्येत्य चारणपिरदोऽवदत् ॥३२२॥ उत्तमान्वयसंभूतौ स्वयं चरमविग्रहौ । कुर्वाणावीदृशं कर्म लज्जेथे किन भो युवाम् ? ॥३२३ ॥ दृष्ट्वाऽसमञ्जसमिदं सभार्यो युवयोः पिता । विपाघ्राणप्रयोगेण मरणं समवाप सः ॥ ३२४ ॥ ययोरुपकृतस्येह नास्ति सीमा महीतले । तयोः पित्रोविनाशाय जातौ धिग्! दुःसुतौ युवाम् ।। ३२५ ॥ तदियं मोहगोपीया दामिनी वृपदामिनी । त्यज्यतां कामिनी स्वैरगामिनी कलहावनी ॥३२६॥ इति तद्वचसा बुद्धौ त्यक्तयुद्धौ शुभाशयो । तौ तं नत्वा मुनिमेवमुपाश्लोकयतां मुदा ॥३२७ ॥ त्वं गुरुस्त्वं पिता माता त्वं बन्धुः स्निग्ध आवयोः । येनावां रक्षितौ रागद्वेषोपार्जितदुर्गः ॥ ३२८ ॥ विसृज्य महिलामेतां तौ गतौ निजमन्दिरम् । पित्रादीनां प्रेतकार्य सर्व विदधतुस्ततः ॥३२९ ॥ दचाऽथ गोत्रिणे राज्यं पार्श्वे धर्मरुचेर्मुनेः। नृणां चतुःसहस्रेस्तौ सार्द्ध जगृहतुर्बतम् ॥३३०॥ पालयित्वा चिरं दीक्षां कृत्वा च विविधं तपः । उत्पाद्य केवलं ज्ञानं तौ कैवल्यमुपेयतुः ॥ ३३१ ॥ १ अस्तुवाताम्.