SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रथमः शान्तिनाथचरित्रम् ॥ १२॥ प्रस्तावः शुन्या धर्मकथामेतां प्रतिबुद्धो महीपतिः । गुरोः पार्श्वे स सम्यक्त्वं श्राद्धधर्ममुपाददे ॥३०५॥ विजहारान्यतः सरिः श्रीपेणनृपतिः पुनः । राज्यं तज्जैनधर्म च पालयामास यत्नतः ॥३०६॥ राज्ञ एवोपदेशेन तत्प्रिया साभिनन्दिता । भेजे धर्म विशेषेण भद्रकत्वं तथाऽपरे ॥३०७॥ इतश्च वलभूपेन कौशाम्बीस्वामिनाऽन्यदा । श्रीमतीकुक्षिसम्भूता श्रीकान्ता तनया निजा ॥३०८॥ श्रीपेणतनयस्येन्दुषेणस्यार्थे स्वयंवरा । प्रेपिता नगरे तत्र परिवारसमन्विता ॥ ३०९॥ (युग्मम् ) रूपातिशयसम्पन्नां तां दृष्ट्वा नवयौवनाम् । उभावपि परिणेतुकामौ तौ नृपनन्दनौ ॥३१ ॥ अयुध्येतां मिथो देवरमणोद्यानमध्यगौ । सन्नद्धगाढकवचौ वन्येभाविव दारुणौ ॥३११॥ (युग्मम्) स श्रीपेणनृपः स्वल्पकषायः स्वच्छमानसः। जिनोच्या भावितोऽत्यन्तं क्षमासारः प्रियंवदः ॥ ३१२ ॥ वैरायमाणौ तावित्थं निरीक्ष्य निजनन्दनौ । निवारयितुमनलम्भूष्णुरेवं व्यचिन्तयत् ॥३१३ ॥ (युग्मम् ) अहो विषयलाम्पट्यं वैचित्र्यं कर्मणामहो । रागद्वेपावहो शत्रू अहो मोहविजृम्भितम् ॥३१४॥ महाप्राज्ञौ महात्मानौ भूत्वाऽपि मम नन्दनौ । यदेतावेककामिन्याः कृते विदधतुः कलिम् ॥३१५ ॥ अनयोर्दुश्चरित्रेण लज्जमानः समान्तरे । मुखं नगरमुख्यानां दर्शयिष्याम्यहं कथम् तदेतस्यामवस्थायां मरणं शरणं मम । इत्यभिप्रायमात्मीयं देव्योः कथयति स्म सः ॥३१७॥ ततस्ताभ्यां सममसौ स्मृतपञ्चनमस्कृतिः। विपमिश्रोत्पलाप्राणप्रयोगेण व्यपद्यत ॥३१८॥ ॥१२॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy