SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ शान्तिना चरित्रम् ॥ ६४ ॥ IITTEESE चतुर्थः प्रस्तावः इतः पूर्वविदेहेऽत्र जम्बुद्वीपस्य मध्यगे । विजये मलावत्यभिधे सीतानदीतटे तीर्थङ्करादिपुंरत्नसञ्चषा रत्नसञ्चणा । अस्ति सिद्धान्तविख्याता शाश्वता नगरी वरा दुतिवारकत्वेन प्रजायाः क्षेमकारकः । तत्र क्षेमङ्करो जज्ञे राजा तीर्थङ्करच सः सतीत्व पादपाssवाला सुविशाला गुणश्रिया । वभूव भूपतेस्तस्य रत्नमालाऽभिधा प्रिया अपराजितजीवोऽसौ द्वाविंशत्यर्णवस्थितेः । अच्युतेन्द्रपदाच्च्युत्वा तस्याः कुक्षाववातरत् चतुर्दश महास्त्रमा वज्रस्वप्नसमन्विताः । दृष्टा देव्या तया रात्रौ चक्रभृज्जन्मसूचकाः कथितास्ते महीभर्तुः प्रभातोत्थितया तया । सुपुत्रजन्मकथनात् तेनाऽप्याऽऽह्लादिता सका अजीजनत् सुतं राज्ञी सम्पूर्णसमयेऽथ सा । प्रवर्द्धितच भूपालबेटीभिः सुतजन्मना आसप्तकुलवृच्या ताः सुतजन्मनिवेदिकाः । तोपयित्वा महीपालो वर्द्धापनमकारयत् दृष्टं पञ्चदशस्व देव्या वज्रायुधं ततः । वज्रायुधाभिधानं तत्पित्रा पुत्रस्य निर्ममे अष्टवर्पप्रमाणोऽसौ कलाचार्यस्य सन्निधौ । कारितस्तु कलाभ्यासमावासं गुणसंपदः संप्राप्तयौवनो राजकन्यां लक्ष्मीवतीं वराम् । सोऽथोत्सवेन गुरुणा गुरुणा परिणायितः ॥ १ ॥ ॥ २ ॥ ( युग्मम् ) ॥ ३ ॥ 118 11 114 11 ॥ ६ ॥ || 61 || ॥ ८ ॥ ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२ ॥ चतुर्थः प्रस्तावः ॥ ६४ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy