________________
शान्तिना
चरित्रम् ॥ ६४ ॥
IITTEESE
चतुर्थः प्रस्तावः
इतः पूर्वविदेहेऽत्र जम्बुद्वीपस्य मध्यगे । विजये मलावत्यभिधे सीतानदीतटे तीर्थङ्करादिपुंरत्नसञ्चषा रत्नसञ्चणा । अस्ति सिद्धान्तविख्याता शाश्वता नगरी वरा दुतिवारकत्वेन प्रजायाः क्षेमकारकः । तत्र क्षेमङ्करो जज्ञे राजा तीर्थङ्करच सः सतीत्व पादपाssवाला सुविशाला गुणश्रिया । वभूव भूपतेस्तस्य रत्नमालाऽभिधा प्रिया अपराजितजीवोऽसौ द्वाविंशत्यर्णवस्थितेः । अच्युतेन्द्रपदाच्च्युत्वा तस्याः कुक्षाववातरत् चतुर्दश महास्त्रमा वज्रस्वप्नसमन्विताः । दृष्टा देव्या तया रात्रौ चक्रभृज्जन्मसूचकाः कथितास्ते महीभर्तुः प्रभातोत्थितया तया । सुपुत्रजन्मकथनात् तेनाऽप्याऽऽह्लादिता सका अजीजनत् सुतं राज्ञी सम्पूर्णसमयेऽथ सा । प्रवर्द्धितच भूपालबेटीभिः सुतजन्मना आसप्तकुलवृच्या ताः सुतजन्मनिवेदिकाः । तोपयित्वा महीपालो वर्द्धापनमकारयत् दृष्टं पञ्चदशस्व देव्या वज्रायुधं ततः । वज्रायुधाभिधानं तत्पित्रा पुत्रस्य निर्ममे अष्टवर्पप्रमाणोऽसौ कलाचार्यस्य सन्निधौ । कारितस्तु कलाभ्यासमावासं गुणसंपदः संप्राप्तयौवनो राजकन्यां लक्ष्मीवतीं वराम् । सोऽथोत्सवेन गुरुणा गुरुणा परिणायितः
॥
१ ॥
॥ २ ॥ ( युग्मम् )
॥ ३ ॥
118 11
114 11
॥ ६ ॥
|| 61 ||
॥ ८ ॥
॥ ९ ॥ ॥ १० ॥
॥ ११ ॥
॥ १२ ॥
चतुर्थः
प्रस्तावः
॥ ६४ ॥