________________
॥ १७ ॥ ( युग्मम् )
१८ ॥
॥ १९ ॥
अनन्तवीर्य जीवोsथ प्रच्युत्याच्युतकल्पतः । वज्रायुधकुमारस्य लक्ष्मीवत्याः सुतोऽभवत् सहस्रायुधनामाऽसावपि संप्राप्तयोचनः । उपयेमे नृपसुतां सुरूपां कनकश्रियम् भुञ्जानस्य तया सार्द्ध भोगांस्तस्याऽपि बन्धुरान् । कालक्रमेण संजज्ञे पुत्रः शतत्रलाभिधः क्षेमङ्करनृपोऽन्येद्युः पुत्रपौत्रसमन्वितः । सिंहासनोपविष्टोऽसौ यावदासीत् सभान्तरे तत्राऽऽगात्तावदीशान कल्पवास्यमृताशनः । चित्रचूलोऽभिधानेन कश्चिद् मिथ्यात्वमोहितः नास्ति देवो गुरुर्नास्ति नास्ति पुण्यं न पातकम् । न जीवपरलोकौ चेत्यादिनास्तिकवाद्यसौ ॥ वज्रायुधकुमारेण भणितो भोः ! न युज्यते । तव नास्तिकवादोऽयमत्र हेतुर्भवानपि चेत् त्वया सुकृतं किञ्चित् नाभविष्यत् पुरा कृतम् । नालप्स्यथाः सुरत्वं हि ततस्त्वं शर्मणः पदम् ॥ २० ॥ आसीस्त्वं मनुजः पूर्वहि जातोऽसि निर्जरः । घटते कथमप्येतद् यदि जीवो न विद्यते इत्यादिहेतुभिः सोऽथ निर्जरः प्रतिबोधितः । वज्रायुधकुमारेण ततस्तुष्टो जगाद सः मोः ! कुमार ! त्वया साधु विदधे यद्भवार्णवे । पतन् संज्ञानहस्तावलम्बनेनोष्धृतोऽस्म्यहम् ॥ आददे सोऽथ सम्यक्त्वं कुमारस्यैव सन्निधौ । प्रियं किं ते करोमीति कुमारं तं जजल्प च निःस्पृहाय ततस्तस्मै दत्त्वाऽऽभरणमुत्तमम् । स देवः प्रययौ स्वर्गमीशानेन्द्रस्य सन्निधौ १ देवः ।
॥ २१ ॥
॥ २२ ॥
२३ ॥
॥ २४ ॥
॥ २५ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥