________________
विना तातमभुञ्जानो रोहकोऽय रुदन गृहात् । आगत्याऽऽकारयामास भोजनायैनमादरात् ॥ ७१२॥ सोऽवदद् वत्स ! दत्तोऽद्य क्षुद्राऽऽदेशो महीभुजा । एकद्रव्येण केनाऽपि प्रासादः कार्यतामिति ॥ ७१३ ।। तनिर्णयमकृत्वैव भोजनं क्रियते कथम् ? | आज्ञा बलवतां यस्माद् लचिन्ता न शुभावहा ॥७१४॥ रोहकोऽप्यवदत् तावत् भोजनं क्रियतां ननु । पश्चात सर्व भणिष्यामि चिन्तनीयं किमत्र मोः॥ ७१५॥ भोजनोमभाषिष्ट स सुधी राजपूरुपम् । इयमुच्चतरा दीर्वाऽऽयामयुक्तास्ति या शिला ॥७१६ ॥ तयैव कारयिष्यामः प्रासादं नृपचिन्तितम् । पूरणीयं नृपेणैव पुनः शिल्पिधनाऽऽदिकम् ॥७१७ ॥ इत्यर्थ कथिते तेन पुना राज्ञा परेद्यवि । ग्रामस्था इत्यभाष्यन्त वस्तमुद्दिश्य पुंगिरा ॥७१८॥ पोषणीयः प्रतिदिनं वस्तोऽसौ चारिवारिभिः। अहीनाऽधिकमेदास्तु पुनः प्रेष्योऽस्मदन्तिकम् ॥ ७१९ ॥ कथितं रोहकस्यैव ततस्तेनापि धीमता । तृणाऽऽदिपोपितस्याऽस्य दर्शाते प्रत्यहं वृकः ॥७२० ॥ तथाकृतेऽमुना राज्ञा प्रेषितः कुक्कटोऽन्यदा। एकोऽपि योधनीयोऽयं दत्ताऽऽज्ञा चेदृशी तथा॥ ७२१ ।। संक्रान्तप्रतिविम्वोऽसावादर्श योधितश्विरम् । तिलानां शकटान प्रेष्य भाणितं भूभुजा पुनः ॥ ७२२ ॥ यन्वे हि पीडयित्वामृन तैलं कार्य परं तिलाः । मीयन्ते येन मानेन मेयं तेनैव तैलकम् ॥ ७२३ ॥ रोहको मापयामास पृथ्वादर्शतलेन तान् । भूयस्तेनैव तैलं च बुद्धेः किं नाम दुष्करम् ? ॥७२४ ॥ १ मेपम्.