________________
पतुः
शान्तिनाधचरित्रम्
प्रस्ताव
अन्यदा सह तातेन सिप्रासैकतेऽन्यदा। नपा । सहसा रोहन
त्वच्छायेयमिति प्रोक्ते पित्रा प्रोवाच रोहकः । अग्रेऽप्येवंविधो दृष्टस्तर्हि तात ! मया नरः ॥ ६९८ ॥ नशूरस्ततो दध्यौ हा ! मया वचनात शिशोः । अपमानपदं चक्रे पत्नी दोपाऽभिशश्या ।। ६९९ ॥ ततः सा रुक्मिणी भर्तुः पूर्ववद् वल्लभाऽभवत् । रोहकस्य सदा भक्ति कुरुते स्म च सादरम् ॥ ७००॥ सपित्रा सह भुङ्क्ते स्म तथाऽपि कुशलाऽऽशयः। स्वजनन्या अपि प्रायो बुद्धिमान न हि विश्वसेत् ॥ ७०१॥ अन्यदा सह तातेन स गत्वोजयिनी पुरीम् । सर्वमालोकयामास पुरे देवकुलाऽऽदिकम् ॥७०५॥ गते ताते पुरीमध्ये स सिप्रासैकतेऽन्यदा । पुरी रेणुमयीं कृत्वा तस्थौ तद्रक्षणे स्वयम् ॥७०३ ॥ अथाऽल्पभृत्योऽश्वाऽऽरुढस्तेनागच्छन् पथा नृपः । सहसा रोहकेणोचे सावष्टम्भमिदं वचः ॥७०४॥ पुरः प्रासादचैत्याढ्यांराजपुत्र! पुरीमिमाम्। कि त्वं भक्ताऽसि येनाऽश्वं निवर्तयसि नान्यतः ।। ७०५ ॥ तस्य बुद्धया गिरा चैव प्रहृष्टः पृथिवीपतिः। कस्याऽयं सूनुरित्येवं पप्रच्छाऽनुचरान निजान १॥७०६ ॥ तेऽवोचन रङ्गशूरस्य सुतोऽयं देव ! रोहकः । विज्ञानवचनाभ्यां यो जातस्त्वच्चित्तमोहकः ॥७०७ ॥ मन्त्रिपञ्चशतान्यासन् तस्य राज्ञः परं नरम् । प्रकृष्टं मार्गयामास स विधातुं महत्तमम् ॥७०८॥ ततोऽसौ रोहकप्रज्ञापरीक्षणकृतेऽन्यदा। पुरुष प्रेपयित्वा स्वं ग्रामीणानिदमादिशत् अस्मद्योग्य इह ग्रामे प्रासादः कार्यतां परम् । द्रव्यव्ययेन बहुनाऽप्येकद्रव्यविनिर्मितः ॥७१०॥ संभूय ग्रामवृद्धास्ते रङ्गशूरनटश्च सः । चिरमालोचयामासुस्तद्-विधातुमनीश्वराः