SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ तस्याऽऽसीत् सुव्रतानाम्नी श्राविका वरगेहिनी। तावपालयतां गेहवासं धर्मपरायणौ ॥११८५॥ अन्येधुरष्टमीषने वीरदेवः स पौषधम् । जग्राह पारणे चैवं चिन्तयामास चेतसि ॥ ११८६॥ धन्यास्ते पर्वदिवसे ये कृत्वा वरपौषधम् । तत्पारणे सुसाधुभ्यो दानं ददाति भाविनः ॥ ११८७॥ द्वारावलोकनं सोज्थ कुर्वन्नमवर्जितिं । ददर्शाऽऽगच्छदावासे साधुयुग्मं तपःकृशम् ॥ ११८८ ॥ कृत्वाऽभिगमनं तस्य नत्वा च चरणद्वयम् । सद्भक्त्या भक्तपानेन वीरस्तत् प्रत्यलाभयत् ॥ ११८९ ॥ स्तोकभूमिमनुव्रज्य तौ नत्वाच मुनी पुनः । स्ववेश्मन्याययौ वीरो धन्योऽहमिति चिन्तयन्।। ११९०॥ दध्यौ सा सुव्रताऽप्येवं कृतार्थोऽयं पतिर्मम । दत्तं येन सुसाधुभ्यां दानं श्रद्धातिरेकिणा ॥ ११९१ ॥ एवं विशुद्धभावेन प्रकुर्वत्यानुमोदनाम् । सुपात्रदानपुण्यस्य तयाऽप्यंश उपाजितः ॥११९२ ॥ एवं तौ दम्पती धन्यौ दचा दानमनेकधा । पालयित्वा सुसम्यक्त्वौ चिरं च श्रावकबतम् ॥ ११९३ ॥ कृत्वान्ते चाशनत्यागं विपद्य च समाधिना । ईशानकल्पे संजातावमरौ सुखशालिनौ ॥११९४ ।। युग्मम् ॥ वीरदेवस्य जीवोऽथ देवलोकात परिच्युतः । प्रचण्डो मेदिनीपाल: शूरपालो भवानभूत् ॥ ११९५ ॥ बभूव सुव्रताजीवो दिवश्युत्वा तव प्रिया । एषा शीलमतीनाम्नी सुमनोरथशालिनी ॥ ११९६ ॥ हहो पूर्वभवे दत्तं यधुवाभ्यां विहायतम् । तेन राज्यमिदं लब्धं विना क्लेशेन भूतले ॥ ११९७ ॥ १ दानम् ।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy