SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ शान्तिनापचरित्रम् ॥ १७॥ प्रस्ताव तदेतेषां गुरूणां मे प्रणाम कुरुताऽऽदरात् । इत्युक्तास्ते तथा चक्रुर्दुलंध्यं स्वामिशासनम् ॥ ११७१ ॥ राज्ञाऽथ शूरपालेन सर्वे ते निजपूर्वजाः । भूरिदेशप्रदानेन चक्रिरे मण्डलेश्वराः ॥ ११७२ ।। पितरावात्मनः पार्श्वे स्थापितौ तौ सगौरवम् । स एवं कृतकृत्यः सन्निज राज्यमपालयत् ॥ ११७३ ॥ अथाऽन्येयुः पुरे तत्र श्रुतसागरसंशकः । समाययौ सरिवरस्तस्थौ च नगराहिः ॥ ११७४ ॥ तं नन्तुं धार्मिक लोकं निर्यान्तं वीक्ष्य पत्तनात् । तत्कारणमसौ राजा पप्रच्छ सचिवं वरम् ॥११७५ ॥ विज्ञातपरमार्थोऽसौ जजल्पेवं महीपतिम् । ज्ञानवानागतोऽस्त्यद्य कोऽपि सूरिवरः पुरे ॥११७६ ॥ राजा प्रोवाच हे मन्त्रिन ! यथैते यान्ति नागराः। तथाऽचार्य नमस्कतु यामो वयमपि स्फुटम् ॥ ११७७ ।। युक्तमित्युदिते तेन सोऽथ तातप्रियान्वितः। गत्वा नवाच तं सूरि निषसादाऽस्य सनिधौ ॥११७८॥ आचख्यौ मरिरप्यस्य धर्म सर्वज्ञभाषितम् । संसारसागरोत्तारगुरुपोतसमप्रभम् ॥११७९ ।। ततः श्रावकधर्म स गृहीत्वा गुरुसन्निधौ। भूयोऽपि तं नमस्कृत्याऽऽययौ च निजमन्दिरम् ॥ ११८०॥ एवं प्रतिदिनं सूरिवन्दनार्थ ययावसौ। अन्यस्मिंश्च दिने तेन पृष्टः स भगवानिति ॥ ११८१ ॥ प्रभो! पूर्वभवेकारि किमया सुकृतं यतः । कष्ट विनाऽपि येनेयं लब्धा राज्येन्दिरा वरा ॥ १९८२॥ सोऽथाऽभाषिष्ट हृष्टास्यः सुगुरुः श्रुतसागरः । राजस्वयातिथिसंविभागश्चके पुरा भवे ॥११८३ ।। हैव भरते भूमिप्रतिष्ठे नगरे वरे । वीरदेवोऽमियानेन श्रावकः प्रवरोऽभक्तू ॥११८४ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy