________________
पञ्चकन्याशतैः सार्द्ध प्रतिपद्याऽनगारताम् । समीपे सुत्रताायाः सा चचार तपोऽमलम् ॥७०९ ॥ (युग्मम्) क्षपकश्रेणिमारूढा क्रमातू संप्राप्तकेवला । प्रतिबोधितभव्यौधा ययौ साऽपि शिवं सती ॥७१०॥ अशीतिपूर्वलक्षाणि चतुर्भिरधिकान्यथ । आयुः प्रपूयं सोऽनन्तवीर्यो विष्णुर्व्यपद्यत
॥७११॥ संवत्सरद्विचत्वारिंशत्सहस्रायुरादिमे । श्वः नारकिको जज्ञे स निकाचितकर्मभिः ॥ ७१२॥ तद्वियोगेऽपरः शोकमस्तोकं विदधे ततः । नीतिधर्मविदग्धेन मन्त्रिणैवमभाणि स: ॥७१३॥ यदि मोहपिशाचेन छल्यन्ते त्वादृशा अपि । तदा कमपरं धीर ! धीरता संश्रयत्वियम् ॥७१४ ।। इति तद्वचसा किञ्चित् गतशोको बभून सः! अन्यदा गणभृतु तत्राऽऽययौ नाम्ना यशोधरः॥ ७१५॥ विज्ञायाऽऽगमनं तस्य चन्दनार्थमगादसौ । भक्त्या पोडशभिर्भूपसहस्रैः परिवारितः ॥७१६ ॥ नत्वा गणधरेन्द्रं तं निषण्णोऽसौ यथास्थिति । कृताञ्जलिपुटो धर्मदेशनामशृणोदिति ॥७१७ ॥ शोकोऽभीष्टवियोगेन जायते दारुणो जने । स सद्भिः परिहर्तव्यस्तत्स्वरूपमिदं यतः ॥७१८॥ नामान्तरः पिशाचोऽयं पाप्मा रूपान्तरस्तथा । तारुण्यं तमसो ह्येप विपस्यैप विशेषतः ॥७१९॥ तस्मादिष्टवियोगाऽऽख्यमहद्रो(हारो)गनिपीडितः। सुश्रुतोक्तक्रियायुक्तः कार्य धर्मोपचं महत् ॥ ७२०॥
सम्पदोन करिकर्णचञ्चलाः सङ्गमा प्रियवियोगनिष्फलाः। जीवितं मरणदुःखनीरसं मोक्षमक्षयमतोर्जयेद् बुधः ॥ ७२१ ॥