SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ शान्तिना धचरित्रम् ॥ ६२ ॥ अग्रेsपि कफीः सा विषयेभ्यो विरक्तधीः । जैनीं वाचं समाकर्ण्य विशेषेणाऽभवत् तदा ॥ ६९५ ॥ ततश्च हरिसीरिभ्यां कृतनिष्क्रमणोत्सवा । सा प्रववाज तेपे चैकावल्यादि तपो महत् शुक्लध्यानानलप्लुष्टघातिकर्मचतुष्टया । उत्पाद्य केवलज्ञानं संप्राप्ता परमं पदम् ॥ ६९६ ॥ ॥ ७०२ ॥ इतोऽपराजितस्याऽऽसीद् विरता नाम गेहिनी । तदङ्गसंभवा पुत्री जाता सुमतिसंज्ञिका जीवाजीवाऽऽदितचा तपः कर्मसमुद्यता । आबाल्यादपि सा जज्ञे कुशला जिनशासने चतुर्थपारणेऽन्येद्युस्तस्या गेहे समाययौ । शान्तो दान्तः क्षमायुक्तो वरदत्तो महामुनिः परिवेषितया स्थाले स्वस्य पारणहेतवे । प्रत्यलाभि तया साधू रसवत्या मनोज्ञया मुनेः प्रभावतस्तस्य तत्र तद्भक्तिरञ्जितैः । विहितानि सुरैरासन् पञ्च दिव्यानि तत्क्षणात् स स्वस्थानमगात् साधुस्तद् दृष्ट्वा बलकेशवौ । चिन्तयामासतुः कन्या धन्येयं कृतपुण्यका ॥ ७०३ ॥ आलोच्य मन्त्रिणा सार्द्ध महानन्देन तौ ततः । कारयामासतुखाऽस्याः कृते रम्यं स्वयंवरम् ॥ ७०४ ॥ एत्य दूतसमाहूताः सर्वेऽपि पृथिवीभुजः । आसीना आसीनेपूच्चैः स्वयंवरणमण्डपे कन्याऽपि कृतशृङ्गारा सखीवृन्दसमन्विता । वरमालाङ्कितकरा यावत् तत्र समागता तावद् देवता पूर्वभवस्वत्रा प्रबोधिता । कृतसङ्केतया तत्राऽऽगतया व्रतहेतवे अनुज्ञाप्य नृपान् सर्वान् स्वयम्वरसमागतान् । मुरारिवलभद्राभ्यामनुज्ञाता विशेषतः 11904 11 ॥ ७०६ ॥ ॥ ६९७ ॥ ॥ ६९८ ॥ ॥ ६९९ ॥ ॥ ७०० ॥ ॥ ७०१ ॥ ॥ ७०७ ॥ ॥ ७०८ ॥ तृतीयः प्रस्ताव: ॥ ६२ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy