________________
उदद
करीवनसंकीर्णे निर्जले मरुमण्डले । आवात्सीत् कूपके क्वापि द्विजिह्वः प्रियदर्शन: ॥ २७१ ॥ नीरासन्नबिलस्यान्तः सुखेन निवसन्नसौ । विदधे सर्वदाऽऽहारं भेकादिजलजन्तुभिः ॥ २७२॥ सुखप्राप्तिकृते तेपामेकेन हेरिणा सह । गङ्गादत्ताऽभिधानेन स मैत्रीत्वं प्रपन्नवान ॥२७३॥ कूपान्तरकृतावासा चित्रलेखा च सारिका । बभूव मधूरालापा तस्य सर्पस्य वल्लभा ॥२७४॥ एवं गच्छति कालेऽस्याऽन्यदा द्वादशवार्षिकी । अनावृष्टिरभूत्तेन कूपे तत्राऽम्बु निष्ठितम् ॥ २७५॥ तस्मिश्च निष्ठिते सर्वे जलजीवाः क्षयं गताः। तदाऽऽहारस्य तस्याहेवृत्तिच्छेदोऽभवत्ततः ॥ २७६ ॥ गङ्गदत्तस्तु शालूरः पङ्कशेषकृताशनः । जीवन्नन्येद्युरित्यूचे सर्षेणाऽयं रहास्थितः ॥२७७॥ भद्राऽहं क्षुधितोऽत्यन्तं त्वज्जातिकृतभक्षणः । सा त्वनावृष्टिदोषेण विगता किं करोम्यहम् १ ॥ २७८ ॥ सोऽथ दध्यावयं कुरो निहन्तुं मां समीहते । रक्षामि स्वं ततोऽमुष्मात् कृत्वोपायं हि कञ्चन ।। २७९॥ इति ध्यात्वाऽवदत् स्वामिन् ! गत्वा सिन्धुहृदादिपु । निजजाति विलोभ्याहमानेष्यामि कृते तव ॥ २८॥ धृत्वा चञ्चपुटे चित्रलेखा नेष्यति तत्र माम् । ततस्ते प्रचुरा नित्यं प्राणयात्रा भविष्यति ॥ २८१॥ अथाऽनेन समादिया तदर्थ पक्षिणी सका। चञ्च्या कृत्वा मुमोचैनं नीत्वा क्वापि महाहृदे ॥ २८२ ॥ नीरमध्यप्रविष्टोऽसौ संजातः सुखभाजनम् । तदाशयमजानत्या भणितश्चित्रलेखया ॥२८३ ॥ १ सर्पः । २ भेकेन । ३ भेकः ।
XXXXXRAXEEEEXXXXXXX