SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 3XXXXXXXXXXXXXXXXXXXXXXXXX ततस्तां बडवारूढां पुरस्कृत्य चचाल सः । राजाऽपि गोपुरं यावत् तावन्वित्य गृहं ययौ ॥२५६॥ मित्रानन्दमवादीत्सार्वत्यां त्वमपि सुन्दर !। अस्यामारुह किं पादचारेण सति वाहने? ॥२५७॥ क्षणमेकमह पद्धयां यास्यामीति वदन्नसौ । तदर्थमर्थितो भूयः सीमां प्राप्तस्तया भृशम् ॥ २५८॥ मित्रःप्रोवाच हे सुभ्र ! नात्मार्थ मयका त्वकम् । आनीता किं तु मित्रस्यामरदत्तस्य हेतवे ॥ २५९ ॥ मित्रव्यतिकरं चास्याः कथयित्वा न्यवेदयत् । न मे युक्तं त्वया सार्द्धमेकत्र शयनासनम् ॥२६०॥ तच्छत्वा राजपुत्री सा दध्यौ विस्मितमानसा । अहो अस्य महापुंसश्चरित्रं भुवनोत्तरम् ॥२६१ ॥ पिता माता सखा भ्राता यदर्थ वञ्च्यते नरैः प्राप्ताऽपि कामिनीसाऽहं येन नो कामितासता ॥ २६२ ॥ सर्वोऽपि सहते क्लेशं स्वार्थसिद्धिपरायणः । परार्थसाधने कोऽपि विरलोऽङ्गीकरोति तम् ॥ २६३ ॥ चेतसा चिन्तयन्त्येवं स्त्रीरत्नं रत्नमञ्जरी । पार्श्वे पाटलीपुत्रस्य निन्ये मित्रेण सा शनैः ॥२६४ ॥ इतश्चामरदत्तोऽसौ पूर्णे मासद्वयावधौ । अनागच्छति मित्रे च रत्नसारमदोऽवदत् ॥ २६५॥ तात ! मे नाययौ मित्रं काष्ठैः कारय तचिताम् । येन तदुःखदग्धोऽहं प्रवेक्ष्यामि हुताशने ॥ २६६ ।। तछ्रुत्वाऽधिकदुःखातः स श्रेष्ठी पौरसंयुतः । क्रन्दन्नत्याग्रहेणास्य रचयामास तां चिताम् ॥ २६७ ॥ १ अनुगम्य. २ वडवायाम्. SEARNERSXXXXXXXXXXXXX
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy