SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ • शान्तिना थचरित्रम् ॥४४॥ तृतीयः प्रस्तानः गत्वा विलोकयेत्युक्तो राज्ञा तत्र जगाम सः । सुप्तोत्थिता कुमारी सा तमायान्तमलोकयत् ॥ २४२ ॥ दध्यौ चैव नरः सोयं येन मे कटकं हृतम् । मन्ये त्वाऽज्ञापितो राज्ञा यन्निाशङ्कः समेत्यलम् ।। २४३ ॥ तया दत्तासने सोऽथोपविश्यैवमवोचत । मया ह्यारोपितं सुत्रु ! कलङ्क सुमहत तव ॥ २४४ ॥ अर्पयिष्यति भूपालो मम त्वामद्य सुन्दरि !। ततः स्थानं नयामि स्वं तव चेत् सम्मतं भवेत् ॥ २४५॥ नो चेदियत्यपि गतेकलङ्कां त्वां करोम्यहम् । त्वया जलाञ्जलिभद्रे ! मम देयस्तदा पुनः ॥ २४६ ।। तच्छुत्वाऽचिन्तयदसौ कन्या तद्गुणरजिता । अहो अकृत्रिमप्रेमा कोऽप्यसौ पुरुषो मयि १ ॥ २४७॥ दुःखमप्युररीकृत्य श्रयणीयस्ततो मया । सुलभो राज्यलाभोऽपि न तु स्नेहपरो जनः ॥२४८ ॥ ऊचे चसुभग ! प्राणास्तवाऽऽयत्ता इमे मम । त्वया सहाऽऽगमिष्यामि वेत्ति किन भवानिदम् ॥ २४९॥ अन्धो नरपतेश्चित्तं व्याख्यानं महिला जलम् । तत्रैतानि हि गच्छन्ति नीयन्ते यत्र शिक्षितैः ॥ २५०॥ ज्ञात्वा मनोरथान सिद्धानिति मित्रो जगाद ताम् । फेत्काराः सर्वपक्षेपे त्वया मोच्या नृपान्तिके ॥ २५१ ।। उपेत्य च नृपं प्रोचे सा मारी मम सग्रहे । प्राप्ता ढोकय किं त्वेकं भूपते ! शीघ्रवाहनम् ॥ २५२ ॥ तत्राधिरोप्य यामिन्यां त्वद्देशान्तं नयाम्यहम् । उदेष्यत्यन्तरा सूर्यश्चेन्मारी सा तथा स्थिता ॥ २५३ ॥ ततो भीतेन राज्ञाऽस्य दौकिता वडवा निजा। वायुवेगवती प्राणप्रिया लोकहितैषिणा ॥२५४ ॥ सन्ध्याकाले च केशेषु गृहीत्वा सा समर्पिता । तस्य तेनापि फेत्कारान् मुञ्चती हकितासकृत् ॥ २५५॥ ॥४४॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy