SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥ १३० ॥ गिरौ भकूटाख्ये निज नाम लिलेख च । गङ्गोत्तरं निष्कुटं चाऽसाधयद् वाहिनीपतिः ॥ १०६ ॥ तमिस्रायां नाट्यमाल संसाध्य निरगाद् विभुः । गङ्गां च साधयित्वाऽस्याः कूले तस्याऽथ तस्थुषः ॥ १०७॥ द्वादशयोजनायामा नवयोजनविस्तृताः । मञ्जूषाकृतयः प्रादुर्बभूवुर्निधयो नव नैसर्पः पाण्डुकश्चैव पिङ्गलः सर्वरत्नकः । महापद्मः कालमहाकालौ माणवशङ्खकौ स्कन्धावारपुरादीनां निवेशाः प्रथमे निधौ । सर्वेषां धान्यबीजानामुत्पत्तिश्च द्वितीयके नराणां महिलानां च हस्तिनां वाजिनां तथा । आभरणविधिः सर्वो निधौ पिङ्गल के भवेत् चतुर्दशाऽपि रत्नान्युत्पद्यन्ते सर्वरत्न के । महापद्मे च वस्त्राणां रङ्गादीनां च सम्भवः काले कालत्रयज्ञानं महाकाले च कीर्तितः । स्वर्णरूप्यलोहमणिप्रवालानां च सम्भवः युद्धनीतिः समग्राऽपि सर्वप्रहरणानि च । तनुत्राणादि योधानां योग्यं माणवके भवेत् तूर्याङ्गानि समस्तानि काव्यं चाऽपि चतुर्विधम् । निधौ सञ्जायते शङ्ख नाट्य नाटकयोर्विधिः तेषु पल्योपमायुष्का वसन्ति खलु देवताः । निधानसमनामानः समये परिकीर्तिताः तथैवाऽऽत्मवशं चक्रे गङ्गायाः पूर्वनिष्कुटम् । एवं षट्खण्डभरतक्षेत्रं प्रभुरसाधयत् कृतदिग्विजयः सोऽथ पुनरागान्निजं पुरम् । प्रविश्य तत्र गेहे च जगामोत्सव पूर्वकम् १ सिद्धान्ते । ॥ १०८ ॥ ( युग्मम् ) ॥ १०९ ॥ ॥ ११० ॥ ॥ १११ ॥ ॥ ११२ ॥ ॥ ११३ ॥ ॥ ११४ ॥ ११५ ॥ ११६ ॥ ॥ ११७ ॥ ॥ ११८ ॥ ॥ ॥ पष्ठः प्रस्तावः ॥ १३० ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy