________________
शान्तिनाथचरित्रम् ॥ १३० ॥
गिरौ भकूटाख्ये निज नाम लिलेख च । गङ्गोत्तरं निष्कुटं चाऽसाधयद् वाहिनीपतिः ॥ १०६ ॥ तमिस्रायां नाट्यमाल संसाध्य निरगाद् विभुः । गङ्गां च साधयित्वाऽस्याः कूले तस्याऽथ तस्थुषः ॥ १०७॥ द्वादशयोजनायामा नवयोजनविस्तृताः । मञ्जूषाकृतयः प्रादुर्बभूवुर्निधयो नव नैसर्पः पाण्डुकश्चैव पिङ्गलः सर्वरत्नकः । महापद्मः कालमहाकालौ माणवशङ्खकौ स्कन्धावारपुरादीनां निवेशाः प्रथमे निधौ । सर्वेषां धान्यबीजानामुत्पत्तिश्च द्वितीयके नराणां महिलानां च हस्तिनां वाजिनां तथा । आभरणविधिः सर्वो निधौ पिङ्गल के भवेत् चतुर्दशाऽपि रत्नान्युत्पद्यन्ते सर्वरत्न के । महापद्मे च वस्त्राणां रङ्गादीनां च सम्भवः काले कालत्रयज्ञानं महाकाले च कीर्तितः । स्वर्णरूप्यलोहमणिप्रवालानां च सम्भवः युद्धनीतिः समग्राऽपि सर्वप्रहरणानि च । तनुत्राणादि योधानां योग्यं माणवके भवेत् तूर्याङ्गानि समस्तानि काव्यं चाऽपि चतुर्विधम् । निधौ सञ्जायते शङ्ख नाट्य नाटकयोर्विधिः तेषु पल्योपमायुष्का वसन्ति खलु देवताः । निधानसमनामानः समये परिकीर्तिताः तथैवाऽऽत्मवशं चक्रे गङ्गायाः पूर्वनिष्कुटम् । एवं षट्खण्डभरतक्षेत्रं प्रभुरसाधयत् कृतदिग्विजयः सोऽथ पुनरागान्निजं पुरम् । प्रविश्य तत्र गेहे च जगामोत्सव पूर्वकम् १ सिद्धान्ते ।
॥ १०८ ॥ ( युग्मम् )
॥ १०९ ॥
॥
११० ॥
॥
१११ ॥
॥ ११२ ॥
॥ ११३ ॥
॥
११४ ॥
११५ ॥
११६ ॥
॥ ११७ ॥
॥ ११८ ॥
॥
॥
पष्ठः
प्रस्तावः
॥ १३० ॥