________________
द्वात्रिंशन्मुकुटबद्धमहीपालसहस्रकैः । प्रारब्धश्चक्रवर्तित्वाऽभिपेको द्वादशाब्दिकः ॥११९ ॥ अमिपेकोत्सवं कृत्वा राजैकैको दिने दिने । स्वामिने प्रचुरं द्रव्यं ददौ द्वे द्वे च कन्यके ॥१२०॥ चतुःपटिमहस्राणि ततोऽभूवन प्रिया विभोः । अत्यन्तरूपलावण्यविनिर्जितसुराङ्गनाः ॥१२१ ॥ सेनापतिप्रभृतीनि रत्नानि च चतुर्दश । तत्र यक्षसहस्रेणैकैकं हि समधिष्ठितम् ॥ १२२ ॥ चतुरशीतिलक्षाणि करिणां वाजिनां तथा । ध्वजाङ्काः शस्त्रसम्पूर्णास्तत्प्रमाणा रथा अपि ॥ १२३ ॥ द्विसप्ततिसहस्राणि पुराणामृद्धिशालिनाम् । ग्रामाणां च पदातीनां कोट्या पण्णवतिस्तथा॥ १२४॥ द्वात्रिंशतं सहस्राणि देशानां भूभुजां तथा । द्वात्रिंशद्वद्धतरुणीनाटकानां च रङ्गिणाम् ॥१२५ ॥ रत्नाकराधाकराणां सहस्राणि च विंशतिः । पत्तनान्यष्टचत्वारिंशत्सहस्रमितानि च ॥१२६॥ एवं पालयतश्चक्रिपदवीमसमां प्रभोः । ययौ वर्षसहस्त्राणां विंशतिः पञ्चसंयुता
॥१२७॥ अत्रान्तरे ब्रह्मलोकेऽरिष्टप्रस्तखासिनाम् । पीठं सारस्वतादीनां चलति स्माऽमृताशिनाम् ॥१२८॥ विज्ञायाधिना तेऽथ व्रतस्य समय विभोः । तीथे प्रवर्तयेत्याऽचचक्षिरे सैन्यबन्दिवत् ॥१२९॥ विजानंस्तत् स्वयं स्वामी तैश्चैवं ज्ञापितस्ततः । ददौ सांवत्सरं दानं याचकेभ्यो यथारुचि ॥ १३०॥ ततश्चक्रायुधं राज्ये निवेश्य तनयं निजम् । बभूव भगवान दीक्षाग्रहणार्थ समुद्यतः ॥ १३१॥ १ देवानाम् ।