________________
शान्तिनाथचरित्रम् ॥३६॥
तृतीयः प्रस्ताव:
जन्मवर्पचतुर्मासीस्थितयः स्युः क्रमात्त्रयः । तुर्यः पक्षस्थितिस्ते च श्वभ्रादिगतिहेतवः ॥२६ ।। एवं कपायास्ते राजन ! पोडशापि प्रकीर्तिताः । गाढसंरम्भविहिताः स्युर्यके गाढदुःखदाः ॥ २७ ॥ संरम्भेण विना स्तोकभवान दुःखं ददत्यलम् । ततश्चाल्पेऽपि नो कार्याः कपाया नृपते ! त्वया ।। २८ ॥ राजन्नल्पीयसोऽपिः स्यात् दुष्कृतस्य फलं महत् । मित्रानन्दादिसत्वानां यथा दृष्टं मनीषिभिः ॥ २९ ॥ मित्रानन्दादयः केमी इत्युक्तो भूभुजा पुनः । स्वयंप्रभुमुनिः स्माह तत्कथा श्रूयतामिति ॥३०॥
सुरसमसमानर्द्धि नानाऽद्भुतमनोहरम् । अस्तीहामरतिलक नगरं भुवि विश्रुतम् ॥३१॥ रूपलक्ष्म्याऽतिशायिन्याऽभिभूतमकरध्वजः । मकरध्वजनामाऽभूत् भूपतिस्तत्र विक्रमी ॥३२ ।। पत्न्यां मदनसेनायां पमकेसरनामकः । तस्य पसरःस्वमसूचितस्तनयोऽभवत्
॥३३॥ राज्ञः पत्न्या तयाऽज्येयुर्विवृण्वत्या शिरोरुहान । विलोक्य पलितं दूत! आगाद्देवेति जल्पितम् ॥ ३४॥ ततः संभ्रान्तचित्तस्य कुर्वाणस्य दिगीक्षणम् । भूयः पत्युस्तयाऽऽख्यातं पाण्डुकेशं प्रदर्श तम् ॥ ३५॥ दूतोऽयं धर्मराजेन प्रेषितः पलितच्छलात् । आगच्छति जरा कृत्यं कुरुष्वेति वदभिव ॥३६ ॥ ततश्च पार्थिवो दध्यौ मम पूर्वैर्महात्मभिः । अदृष्टपलितैरेव धर्मसेवा व्यधीयत ॥३७॥ धिग् ! मां राज्यलुब्धं तु स्थितिविच्छेदकारिणम् । यस्य मे विषयासक्तस्यैव जातो जरागमः ॥ ३८ ॥