SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ॥ १२६४ ॥ ।। १२६५ ॥ ॥ १२६६ ॥ ॥। ॥ ॥ सोनगारं ददर्शेकमीर्यासमितितत्परम् । अभिग्रामं समायान्तं मासक्षपणपारणे अचिन्तयच्च यच्छामि दानमस्य महात्मनः । जायते यत्प्रभावेण सुखं जन्मान्तरे यथा ततो वृक्षात्समुत्तीर्य मुनिवर्य प्रणम्य च । स तस्मै ढोकयामास तद्भक्तं चीवराणि च तदुद्गमोत्पादनादिदोषवर्जितमेकतः । कर्परादग्रहीत् साधुः कल्पनीये च वाससी १२६७ ।। पुनः प्रणम्य तेनाऽसौ विसृष्टोऽगान्निजाश्रयम् । व्याघ्रोऽपि दध्यौ धन्योऽहं संयोगोऽभूद्यदीदृशः ॥ १२६८ ।। क्वेदृशाहारवसनसंपत्तिरभवन्मम । प्रान्तग्रामेऽथवाऽमुष्मिन् क्वेक साधुसमागमः विवेकविकलस्याऽपि क्वेदृशी दानवासना । जाताऽहो जन्मनस्तन्मे सारमेतदहो ध्रुवम् अत्रान्तरे जगादैनं देवता वटवासिनी । मुनिदानेन तुष्टाऽस्मि वत्स ! किं करवै तव सोऽवदद्यदि तुष्टाऽसि काऽपि त्वं मम देवता । तद्देहि पारिभद्रस्य वैभवं विभवं तथा देवतोवाच सर्वं ते भविष्यति महाशय ! भुंक्ष्व भक्ष्यमिदं तावत्प्राणाधारविधायकम् संप्राप्य' देवताऽऽदेशं व्याघ्रोऽपि मुदिताशयः । चक्रे तद्भोजनं ते च चीवरे परिधीतवान् देवतायाः प्रभावेण कपिरेत्य वनादसौ । रत्नकन्थां पुरस्तस्य मुक्त्वाऽगात् काननं पुनः रसतुम्बकमादाय स योग्यपि समाययौं । निष्पाद्य तेन कल्याणं व्याघ्रस्यैव समर्पितम् इतश्च पारिभद्रस्य पुरः स्वामी कथञ्चन । विपन्नों नाऽभवत्तस्य कोऽपि राज्यधरः सुतः ॥ ॥ १२६९ ॥ १२७० ॥ १२७१ ॥ १२७२ ॥ ॥ ॥ ॥ १२७३ ॥ १२७४ ॥ १२७५ ॥ ॥ १२७६ ॥ ॥ १२७७ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy