________________
HOME
॥१॥ ॥२॥
॥४॥
-
XXXXXXXXXXXXXXXXXXXXXXXXX
द्वितीयः प्रस्तावः इतश्चात्रैव वैताढ्य उत्तरश्रेणिभूषणम् । रथनूपुरचक्रवालाख्यमस्ति पुरं वरम् विद्याधरेन्द्रो ज्वलनजटी तत्राभवद्वली । स्वाहा वायुसखस्येव वायुवेगा च तत्प्रिया तत्कुक्षिसंभवो वैरिवारोल्वणतमोरविः । तस्यार्ककीर्तिरित्यासीत्पुत्रोऽर्कस्वमसूचितः समधीतकलः सोऽथ विनयादिगुणाश्चितः । युवराजपदेऽस्थापि पित्रा संप्राप्तयौवनः पुत्री तदनुजा चन्द्रलेखास्वप्नोपसूचिता । आसीत् स्वयंप्रभानाम्नी स्वातन्त्र्यरहिता परम् तत्राभिनन्दनजगन्नन्दनौ मुनिपुङ्गवौ । अन्येधुरागतौ व्योमचारिणौ पापहारिणौ कन्या स्वयंप्रभा सा तु श्रुत्वा धर्म तदन्तिके । बभूव श्राविका शुद्धसामाचारी शुभाशया साधू विजहतुस्तौ मां कन्या सा च स्वयंप्रभा । प्राप्ते पर्वदिनेऽन्येयुः प्रपेदे पौषधव्रतम् तस्य पारणके जैनबिम्बमभ्यर्च्य वेश्मगम् । तच्छेपामर्पयामास गत्वा तातस्य सन्निधौ शीर्षे शेषां तथोत्सङ्गे पुत्रीमाधाय भूपतिः । तद्पवयसी वीक्ष्य चेतस्येवमचिन्तयत वरप्रदानयोग्येयं संजाता मम कन्यका । तद्भर्चा कोऽनुरूपोऽस्या भविष्यति नभश्चरः १ अग्नेः, २ रूपातिशयशालिनी इति वा पाठः.
॥६॥
-
--
॥८॥ ॥९॥ ॥ १०॥ ॥११॥
-
-