________________
अमुं मत्सइगमादाय गच्छ त्वं तत्र सत्वरम् । आकारयेः स्वसारं मे शिलाया विवरेण ताम् ॥ ६५४ ॥ कथयेश्च मृति मेस्याः खड्गमेनं च दर्शयेः । ततोऽसौ त्वत्प्रवेशाय द्वारमुद्घटयिष्यति ॥ ६५५॥ तत् सर्व भवता ग्राह्यमथवा यद् यस्य तस्य तत् । अपयेस्त्वमिति प्रोच्य विपन्नः स मलिम्लुचः॥ ६५६॥ गत्वा तत्र नरेन्द्रोऽपि कृत्वा च तदुदीरितम् । पातालभवने तत्र प्रविष्टोऽथ ददर्श तत् ॥ ६५७॥ विश्राम्यतु क्षणं तावत् पर्यङ्केत्र भवानिति । मंणित्वा भूपति द्वारं पिदधे तस्करस्वसा ॥६५८॥ दृष्ट्वावलोकयन्तीं तां छन्न छन्नं स्वसंमुखम् । साशङ्कः स्थापयामासोपधानं तत्र भूपतिः ॥ ६५९ ॥ स्वयं तस्थौ च दीपस्य छायायां मतिमानथ । मुन्वा यन्त्रशिलां शय्यां वभञ्ज धनदेव्यसौ॥ ६६०॥ ततः सा ददती ताला जजल्पैवमहो मया । भव्यं कृतं यतो भ्रातृवधको विनिपातितः ॥६६१ ।। धृत्वा केशेपु तां राजा प्रोचे रण्डे ! भविष्यसि । त्वमेवं कुर्वती हन्त भ्रातुर्मार्गानुयायिनी ॥ ६६२॥ जल्पन्तीं दीनवाक्यानि ततोऽसौ प्रविमुच्य ताम् । द्वारमुद्घाट्य च क्षिप्रं निजं धाम समाययौ॥ ६६३ ॥ मेलयित्वा च पूर्लोकं वस्तु यद् यस्य तस्य तत् । सर्व समर्पयामास भवनं तदभज च ॥६६४॥ आनीताः सस्वगेहेपु ताः स्त्रियस्तेन दस्युना । मोहिता न रति तत्र लेभिरे चञ्चलाशयाः ।। ६६५॥ मुहर्मुहुर्वजन्ति स्म दस्युस्थाने ततो जनैः । कथितं पार्थिवस्यैतत् तेनापि भणितो भिपक ॥६६६ ।। सोऽवदद्दस्युचूर्णेन जाता एवं विधा इमाः। दचा स्वचूर्ण राजेन्द्र ! स्वभावस्थाः करोम्यहम् ।। ६६७॥