________________
शान्तिनायचरित्रम् ॥८५॥
चतुर्थः प्रस्ताव
सोऽय दध्यावदो युक्तं पित्रा निर्वासितोऽस्मि यत् ।अन्यथैवं कथं पुण्यसारनाम स्फुटीभवेत् ॥ ५६४॥ इति ध्यायन कृतोद्वाहः स वधुभिः समन्धितः । श्रेष्ठिना स्वगृहं निन्ये महोत्सवपुरस्सरम् ॥५६५॥ प्रासादस्योपरितनभूमौ नीत्वा निवेशितः । वल्लभाभिः स पर्यके निविष्टास्ताश्च विष्टरे ॥५६६ ॥ पृच्छन्ति स्म कलाऽभ्यासस्तव नाथ ! कियानिति? सोऽब्रवीत सकला मुग्धाः मम नेप्टतरा यतः॥५६७॥ अत्यन्तं विदुषां नैव सुखं मूर्खनृणां न च । उपार्जयत तद् यूयं सर्वथा मध्यमा कलाम् ॥५६८॥ यावत तान विदन्ति स्मश्लोकस्यार्थऽमपि स्फुटम् । तावत् स दध्यौ वृक्षोऽसौ गमिष्यति सदैवतः॥ ५६९ ॥ इति गन्तुमनाः सोऽथ दिशाऽऽलोकादिचेष्टया । विज्ञातो गुणसुन्दर्या तया दारकनिष्ठया ॥ ५७०॥ किमङ्गचिन्तां कर्तु ते शङ्कास्तीति तयोदितः १ । सोऽब्रवीदेवमेवेति दत्तहस्तस्तया ततः ॥ ५७१ ॥ अधोभूमौ समागत्य स्वस्य ज्ञापनहेतवे । इति श्लोकं तुलायां स सुधीः खटिकयाऽलिखत् ॥ ५७२ ।। (युग्मम्) किहांगोवालो किहां वलहिपुरं किहां लम्बोदरदेव लाडन आयो विहिवसि गिओ सत्तइ परिणेवि।।५७३ ॥ गोपालयपुरादागां वलभ्यां नियतेवंशात् । परिणीय वधूः सप्त पुनस्तत्र गतोऽस्म्यहम् ॥ ५७४॥ सार्थमग्रेतनस्यापि श्लोकस्याऽविदुषी तदा । लज्जमानाऽनुष्टुभं तं प्रसन्नं नाऽप्यवाचयत् ॥ ५७५ ॥ गृहद्वारगतः सोऽथ तामूचे गुणसुन्दरीम् । सुखेन तनुचिन्ता स्यादितिनिर्विजने मम ॥५७६ ॥ ततस्त्वयात्र स्थातव्यमहं त्वनिकटे गतः। निराबाधो भविष्यामीत्युक्त्वा तत्र वटे ययौ ॥ ५७७ ॥
॥८५॥