SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ % 3 D %3D - -- यथा ययाम्पो लोमः स्वादल्यारंभपरिग्रहो। तथा तथा सुखं नगां धर्मसिद्विश्च जायते ॥ ८१५ ॥ ततश्च तदभिप्रेतं दत्वा तस्य धनं सुरः। तमापृच्छय च संस्थानं पुनरेव जगाम सः ॥ ८१६ ॥ मुलमः सोऽन्यदोधानं गतः कापि निघानाम् । ददर्श न तु जग्राह व्रतमङ्गमपात किल ॥८१७ ॥ निरीक्ष्यमाणस्तद् दृष्ट्या स दृष्टो राजदूरुपैः । गते तस्मिश्व तत्रेदमेतैरपि विलोकितम् ॥ ८१८ ॥ नूनमस्मान् विलोक्येदं निधानं नाऽग्रहीदसी । इति दूरस्थितेरेभिीक्षितः सप्त वासरान् ॥ ८१९ ॥ ततश्च मुलसे तस्मिन् दिपप्यस्यामगच्छति । कथितं तन्महीमश्चेष्टित तैः सविस्मयः ॥ ८२० ।। आकार्य भूमुजाऽमाणि सुनसोऽय ससंभ्रमम् । दृष्ट्वाऽपि कि त्वया भद्र निधानं जगृहे न त?।। ८२१ ॥ परिग्रहप्रमाणस्य वृत्तान्तेऽय निवेदिते । अनिच्छन्नपि राज्ञाऽसी भाण्डागारे नियोजितः ।। ८२२ ।। आगादमरचन्द्राख्यरिस्तत्र पुरेऽन्यदा । नरेगकेन सुलसस्याऽऽख्याताय तदागतिः ॥ ८२३ ॥ तेन चाऽऽख्यायि भूपस्य ततस्तो समरिच्छदौ। गत्ता नला च तं सरि यथास्थानं निपेदनः ॥ ८२४ ॥ ततश्च गुरुणा तेन प्रतियोधविधायिनी । देशना विदधे भव्यमनोनिदायिनी ।। ८२५ ॥ अत्रान्तरे स गुलमः पप्रच्छ भगान! कयम् । लब्धा लब्धाऽपि कन्हान्मे कमला प्रलयं गता।। ८२६ ॥ प्रोने शुभगुरु: मोऽथ चतुनिरिभूषितः । प्राप्ता प्राप्ताऽपि यत्ते श्रीपेयी तच्छृणु कारणम् ॥ ८२७ ।। नंदितासारग्रामे तारचन्द्रोऽभिधानतः । आमीः कौटुम्बिः पूदानवद्वारापणः ॥ ८२८॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy