SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ चतुर्यः शान्तिनाथचरित्रम् ॥६८॥ हुं ज्ञातमथवा कालविलम्ब प्रकरोम्यहम् । अशुभस्य निरासाय स एव कथितो बुधैः ॥१०५॥ चिन्तयित्वेति भूपस्य समागत्य च सन्निधौ । स ऊचेऽद्यापि जागति देवराजो महीपते ! ॥ १०६॥ जाग्रन शक्यते हन्तुं केनाऽप्येष महाभुजः । तमहं मारयिष्यामि जातनिद्राभरं पुनः ॥१०७॥ एवं भवतु राक्षेति प्रपन्ने सोजदत पुनः । यूयं विनिद्रा मे काश्चित् कथां कथयत प्रभो! ॥१८॥ अथवा कथ्यमानां तां यूयं शृणुत सोधमाः । इयं हि निर्विनोदानां क्षयं याति न यामिनी ॥१.९॥ त्वमेवाऽख्याहि भो! भद्रेत्यादिष्टः पृथिवीभूजा। ततथाऽऽख्यातुमारेभे वत्सराजः कथामिमाम् ॥ ११०॥ बहुलोकसमायुक्तं मुक्तमीतिभयादिभिः । अस्तीह पाटलीपुत्रं युक्तं भूपशतैः पुरम् ॥१११॥ तत्राऽभूत् पृथिवीराजो राजा शत्रुविनाशकृत् । भूमिमण्डलविख्यातो धार्मिको विनयी नयी ॥ ११२॥ विनयादिगुणाऽऽधारा सुविचारा मनोहरा । आसीद् रत्या समाकारा सुतारा तस्य वल्लभा ॥११३ ॥ उदारो निर्मलाऽऽचारः सुविचारो दयापरः । रत्नसारोऽमिधानेन तत्र श्रेष्ठिवरोऽभवत् ॥११४ ॥ अनवद्यक्रियाऽऽसक्ता भक्ता देवगुरुवलम् । सलज्जा रज्जुकानाम्नी तस्याऽभूद् गृहिणी वरा ॥ ११५॥ धनदत्तस्तयोः पुत्रः पवित्रः शुभकर्मणा । कलाकलापसंयुक्तो विमुक्तो व्यसनादिभिः ॥११६ ॥ सोऽन्यदा कृतभृङ्गारो मित्रवान्धवसंयुतः । निर्गत्य मन्दिराद् गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥ ११७ ॥ १ विनाशाय । me ॥ ६८॥ P
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy