________________
शान्तिनायचरित्रम् । ॥ १४९॥
प्रस्ताव
*.XXXXXXXXXXXXXXXESXS
जनकस्योपदेशेन सोऽथ गुर्वन्तिकं गतः । श्राद्धव्रतानि जग्राह परिग्रहमितिं तु न ॥६१६ ॥ कलासु रसिकः सोऽथ नो विषयेष्वरज्यत । श्रेष्ठिन्या भणितः श्रेष्ठी तं निरीक्ष्य तथाविधम् ॥६१७ ॥ आवयोस्तनयो नाथ ! दृश्यते निःस्पृहो यतः । तत्त्वं तथा कुरु यथा विषयैषी भवेदयम् ॥ ६१८ ।। श्रेष्ठयूचे मेदृशं वादीरभ्यस्तेषु भवे भवे । भावेषु स्वयमेवाऽयं प्रायः प्राणी प्रवर्तते ॥६१९ ॥ तथाऽप्यत्याग्रहेणाऽस्याः श्रेष्ठिना निजनन्दनः । दुर्ललितानां पटले क्षिप्तौ वैदग्ध्यहेतवे ॥२०॥ विस्मारितकलाभ्यासः स तैः कौतुकदर्शनात् । नीतः कामपताकाया वेश्यायाः सदनेऽन्यदा ॥ ६२१ ॥ संभ्रान्तया तया सोऽथाऽक्या च स्वागतोक्तिभिः।आसनस्य च दानेन धनवानिति पूजितः ॥ ६२२ ॥ उपविष्टश्च तत्राऽयं मित्राणामुपदेशतः । प्रारब्धा चाऽजया गोष्ठी सर्वभाषाविदग्धया ॥६२३ ॥ तद्वाक्यरचनाक्षिप्तं तं विज्ञाय शनैः शनैः । जग्मुनिज निजं स्थान पापमित्रा इमेऽखिलाः ॥ ६२४ ॥ तथा तया रञ्जितोऽसौ यथा तन्मन्दिरान हि । निःससार धनं मातापितरौ प्रेषयतःस्म च ॥ ६२५॥ तत्राऽस्थात् षोडशाब्दानि सुलसस्तस्य तौ पुनः । संस्थितौ पितरौ भार्या तथैव प्रेषयद्धनम् ॥ ६२६ ॥ साथ संप्रेषयामासाऽलङ्कारानिष्ठिते धने । अक्का तानार्पयत्तस्याः सहस्रं रूपकांस्तथा ॥६२७॥ भणिताऽथ तया कामपताका पुत्रि ते पतिः । संजातो गतविभवस्तत्परित्यज्यतामयम् ॥६२८॥ १ थाभियानस्वागतोक्तिभिः इत्यपि । २ मातृतातौ इति साधुः । ३ मृतौ । ४ क्षीणे।
SEXKXXXXXXXXXXXXXXXXXXX
Pan १४९।।