________________
दत्तं मूरि धनं वेन स कथं त्यज्यतेऽम्बिके ! । तयेत्युक्ताऽनुरागिण्या भूयोऽभाषिष्ट कुट्टिनी ॥ ६२९॥ वेश्याधर्मे सदा सेव्यो विभवालङ्कृतो नरः । निर्धनस्तु परित्याज्यो निष्पीडितरसेक्षुवत् ॥६३० ॥ इति प्रोक्तेऽपि सा यावत्सुलसं त्यजति स्मन । स्वयमेवाऽकया तावदित्यभाणि सकोऽन्यदः ॥ ६३१ ॥ क्षणमेकमधोभूमौ भद्रावतर सम्प्रति । यावत्प्रमायते चित्रशालीयं रजसाञ्चिता ॥६३२॥ अज्ञाततदभिप्रायः सोऽवतीर्य स्थितस्ततः । ठ्या प्रोक्तः किमत्र त्वं निर्लज्जाद्याऽपि तिष्ठसि ? ॥ ६३३ ॥ निःसत्य तद्गृहात सोऽथ चचाल स्वगृहं प्रति । स्वर्गाच्च्युत्वा मर्त्यभवं गीर्वाण इव खेदवान् ॥ ६३४ ॥ साध्वङ्गमिव निर्लेपं पक्षिवच निरर्गलम् । तेनौको ददृशे निर्वृत्यप्यनिर्वृतिकारकम् प्रत्यासन्नरः कश्चित् पृष्टस्तेन यथा किमु । इदं वृषभदत्तस्य भद्र ! गेहं भवेन्न वा ॥६३६ ॥ भवतीत्युदिते तेन सोनवीच किमीदृशम् । दृश्यते किंतु स श्रेष्ठी कुशली वर्तते न वा ॥६३७॥ ततश्च श्रेष्ठिश्रेष्ठिन्योः पञ्चत्वादिकथामसौ । सुलसस्य समाचख्यौ तच्छ्रुत्वा मोऽप्यचिन्तयत् ॥ ६३८ ॥ हा मया दुष्टपत्रेण वेश्यासक्तैन पाप्मना । पितरौ दष्प्रतीकारी न जातौ संस्थितावपि इदं हि धनदावाससदृक्षं पितृमन्दिरम् । मया व्यसनिना हन्त कृतं प्रेतवनोपमम् ॥६४०॥ सुहत्स्वजनलोकानां पापोऽहं वदनं निजम् । कथं प्रदर्शयिष्यामि लक्ष्मीलाभविवर्जितः ॥६४१॥ वलित्वाऽसौ ततः स्थानाद् गत्वा च नगरादहिः जीर्णोद्याने खरतालपत्रे क्षुरिकयालिखत् ॥ ६४२॥