________________
शान्तिनाथचरित्रम्
प्रथमः प्रस्ताव:
पार्थिवोऽप्यश्रुपूर्णाक्षः प्रोचे सिंह! पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतम् ॥ २२५ ॥ तदियं तत्प्रभावेण कलङ्किततनूरभूत् । इष्टाऽप्यनिष्टतां प्राप्ता गाढमस्माकमप्यहो ॥२२६॥ वाक्यं तदद्य यत्किञ्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुष्टैरप्यात्मीयः परिभ्यते ॥२२७ ॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्यसुन्दरी । उवाच तात ! मे वेपं कुमारोचितमर्पय ॥२२८॥ भूयो राजाऽब्रवीत सिंह किमिदं वक्त्यसौ वचः। सोऽवदद्देव ! युक्तं हि क्रमोऽस्ति यदयं किल ॥ २२९ ।। राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् । 'वेष याचते तस्यै दातव्यः स न संशयः ॥२३०॥ ततस्तदनुमत्याऽस्यै पुंवेयं पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रक्षार्थ बलान्वितम् ॥२३१॥ अभ्यधात्सुन्दरी भूयस्ताताज्ञा चेद्भवेत्तव । उज्जयिन्यां ततो यामि कारणेन गरीयसा ॥२३२॥ कारणं कथयिष्यामि तज्जाते च समीहिते । अधुना कथिते तस्मिन् परिणामो न शोभनः ॥ २३३ ॥ हे पुत्रि! मम वंशस्य यथा नाभ्येति दूषणम् । तथा कार्य त्वयेत्युक्त्वा विसृष्टा सा महीभुजा ॥ २३४ ॥ ततश्च सिंहसामन्तभूरिसैन्यसमन्विता । अखण्डितप्रयाणैः सा ययावुज्जयिनी पुरीम् ॥ २३५॥ वैरिसिंहो नृपोऽथैवं शुश्राव जनतामुखात् । यच्चम्पायाः समागच्छन्नस्त्यत्र नृपनन्दनः ॥२३६ ॥ अभियानादिसन्मानस्वागतप्रश्नपूर्वकम् । पुरे प्रवेश्य तेनासावानीतो निजमन्दिरे ॥२३७॥ पृष्टा चागमनार्थ सा प्रोवाच नगरीमिमाम् । द्रष्टुमाश्चर्यसंपूर्णामागतोऽस्मि कुतूहलातू ॥२३८॥
DRAPARANAD92402004242424DARAD2426
॥९॥