________________
॥ ७८९ ॥ ॥ ७९० ॥
तनिशम्य किलकिलां कुर्वन्तः सहसोत्थिताः । नृत्यन्तः कत्रिकाहस्ता भूतप्रेतादयो हि ते अववेन्महामांसं विक्रीणासि विरागतः । पताऽत्र स्थानके तत्त्रं गृहीमो येन तद्वयम् निर्भयः सुलसस्तत्र पतति स्म महीतले । अमिपग्रहणार्थ ते परितोऽस्य डुढौकिरे जिन शेखर देवोऽथ तं विज्ञाय तथास्थितम् । शीघ्रं समाययौ तत्र नष्टा भूतादयोऽथ वे देवः प्रोवाच भोः श्राद्ध ! वन्दे त्वां मित्र ! किं त्वया । जिनशासनदक्षेण कर्ममारव्धमीदृशम् ॥ ७९३ ॥ एषोऽहं भवतो मित्रं जिनशेखरनामकः । कृता निर्यामणा यस्य कूपमध्ये तदा त्वया तवाऽऽराधनया भद्र ! सहस्रारे सुरोऽभवन् । इन्द्रसामानिकस्तेन त्वं गुरुः सर्वथा मम
॥ ७९१ ॥ ॥ ७९२ ॥
॥ ७९४ ॥
।। ७९५ ।।
सोsssy वन्दे त्वामहमप्यहो । इति जल्पन् समुत्तस्थौ पप्रच्छ स्वागतं च तम्॥ ७९६ ॥ देवोsवादी हो मित्र ! किमभीष्टं करोमि ते । सोऽवादीत् प्रियमेवेदं जातं यद्दर्शनं तव ॥ ७९७ ॥ तथाऽप्येवं समाख्याहि किं मेऽद्याऽप्यन्तरायकम् । विद्यते निविडं कर्म येन गृह्णाम्यहं व्रतम् ॥ ७९८ ॥ देवः प्रोवाच तत्कर्म क्षीणप्रायं तथाऽस्ति भोः ! । अस्ति भोगफलं चाऽपि नार्हस्यद्यापि तद्व्रतम् ॥ ७९९ ॥ ततो महामाणिक्य सुवर्णधनराशयः । सुरेण ढौकितास्तस्य चारुवस्त्रादिकं तथा सुलसः स्माह मां देव ! महासार्थसमन्वितम् । पराणय निजं स्थानं प्रसिद्धिर्येन मे भवेत् ॥ ८०१ ॥ १. कार्यमा ० इति पाठः साधीयान् ।
॥ ८०० ॥
SEEEEEEEEEEEEEEEEEE