SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ शान्तिना तृतीयः प्रस्ताव यचरित्रम् ॥४३॥ सोऽवददेव ! यद्यस्ति भवतोऽत्र कुतूहलम् । तदैकमानसो भून्वा अणु त्वं कथयाम्यहम् ॥२१५॥ नन्वहं धनलोभेनाङ्गीकृत्य शवरक्षणम् । यावदस्थामप्रमत्तो गृहीत्वा क्षुरिकां करे ॥२१६॥ गतेऽथ प्रथमे यामे रात्रेराविरभूत्तदा । स्फोटयन्निव ब्रह्माण्डं प्रचण्डः फेरैवीरवः ॥२१७ ॥ ज्वलद्दावानलज्वालाजालपिङ्गलरोमकाः । क्षणाच्च परितः स्वस्य शृगालीदृष्टवानहम् ॥ २१८॥ क्लीवेजीवितनाशाभिस्ताभिरक्षुभिते मयि । द्वितीये पहरे रात्रेः प्रादुरासन्निशाचराः ॥२१९ ॥ अतीव भीपणाः कृष्णवर्णाः किलकिलोर्जिताः । मम सत्त्वसमीरेण ते प्रणष्टा घना इव ॥२२०॥ क गमिष्यसि रे दासेति वदन्त्यः सकत्रिकाः । एत्य नष्टाश्च शाकिन्यस्तृतीयप्रहरे निशः ॥ २२१ ॥ चतुर्थप्रहरे राजन् ! अप्सरस्सदृशाकृतिः। दिव्यांशुकाच्छादिताङ्गी नानाभरणभूषिता ॥ २२२ ॥ मुक्तकेशा करालास्या ज्वालाभिः कर्चिकाकरा। मम पार्श्वेऽवला काचिदाययौ भयकारिणी ॥२२३ ॥ (युग्मम् ) क्षयं नेष्यामि दुष्टाऽद्य भवन्तमिति वादिनीम् । तां विलोक्य मयाराजन् ! सेयं मारीति चिन्तितम् ॥ २२४॥ ततोऽतिसविधीभूता धृता वामकरे क्षणात् । मया वामकरेणैषोत्पाटिताज्येन शस्त्रिका ॥२२५ ॥ मोटयित्वा मम कर बलाद्देव ! चचाल सा । मया क्षुरिकया यान्ती दक्षिणोरौ च लक्षिता ॥ २२६ ॥ तस्थौ च कटकं तस्या ममैव हि करे प्रभो ! । अत्रान्तरेऽब्जिनीवन्धुरुदियाय दिवाकरः ॥२२७ ॥ १ श्रृंगालीरवः । २ अशूरजनजीवितस्य नाशकारिणीभिः। XXXXXXXXXXXXXXXXXXXX ॥४३॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy