SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ शान्तिना चरित्रम् ॥ ९२ ॥ गुरुः 1104€ 11 ॥ ७५७ ॥ सोऽवदद् नैव सुप्तोऽस्मि देव! चिन्तां करोम्यहम् । अविकालिण्डिकाः को नु करोत्येवंविधा इति १ ।। ७५१ ॥ पपृष्टेन तेनैव कृतस्तन्निर्णयो यथा । वातप्राबल्यतस्तासां जायन्ते तास्तथाविधाः aateesri पृष्टो राज्ञा जजल्प सः । यथा पिप्पलपर्णानामादिरन्तोऽथवा तेनैव निर्णय द्वावप्येतौ समाविति । तृतीयप्रहरे खाडिहला देहस्य चिन्तनम् निर्णीतमिति तेनैव समत्वं देहपुच्छयोः । यावती श्वेतता तावत् कृष्णत्वमपि तत्तनौ चतुर्थ प्रहरे विद्धः कण्टकेन महीभुजा । जगाद रोहको देव ! चिन्ता त्वत्तातजा मम कीडशीति नृपेणोक्ते सोऽवदद् राजगुह्यकौ । निर्णेजकालिमातङ्गाचेति ते जनकाः स्फुटम् राजोचे किमसंबद्धं ब्रूपे जानासि वा कथम् १ । सोऽप्यवोचत जानामि भूपते ! तव चेष्टया ॥ ७५८ ॥ न्यायेन पालयस्युर्वी येन तेन नृपाऽऽत्मजः । तुष्टो ददासि यद् भूरि धनं तद् धनदात्मजः ॥ ७५९ ॥ कोपं करोपि यद् गाढं तत् त्वं चण्डालनन्दनः । रुष्टो हरसि सर्वस्वं येन तद् रजकाऽऽत्मजः ॥ ७६० ॥ विद्धः कष्टिकया यस्माद् दूनोऽहमलिदंशवत् । तेन जानाम्यहं राजन् ! वृश्चिकोऽपि पिता तव ॥ ७६१ ॥ इत्यर्थे संशयश्चेत् जननीं पृच्छ तन्निजाम् । तत्राऽप्यनुमतं ह्येतदतिनिर्बन्धपृष्टया ॥ ७६२ ॥ वीक्ष्याऽभिलपिता एते यतुस्नातया मया । तेन पञ्चाऽप्यमी वत्स ! पितृभावं भजन्ति ते ततोऽसौ रोहको नामाऽनन्यसामान्यधीधनः । पञ्चमन्त्रिशतस्वामी कृतस्तुष्टेन भूभुजा ॥ ७६३ ॥ ॥ ७६४ ॥ 11 042 11 11 043 11 11 048 11 11044 11 चतुर्य प्रस्तावः ॥ ९२ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy