________________
भद्रा नाम्नी च तद्भार्या तत्सुतौ क्रमजावुभौ । जिनपालितनामा यो द्वितीयो जिनरक्षितः ॥ ४११ ॥ यानमारुह्य कुर्वद्भया परदेशे गताऽऽगतम् । वारानेकादशामूभ्यां निस्तीर्णः सरितां पतिः ॥ ४१२ ॥ अर्जितं हि धनं भूरि ततस्तावतिलोभतः । गन्तुकामौ पुनस्तत्राऽऽपृच्छतां पितरं निजम् ॥ ४१३ ॥ सोज्वदद् विद्यतेऽपि हे वत्सौ ! प्रचुरं धनम् । निजेच्छया त्यागभोगौ तेनैव कुरुतं युवाम् ।। ४१४ ॥ इयं च द्वादशी वेला भवेत् सोपद्रवाऽप्यसौ। ततो न युज्यते वाडौं प्रयातुमिति मे मतिः ॥ ४१५॥ अथ तावूचतुस्तात ! मा वादीरीदृशं वचः । भाविन्येपाऽपि नौयात्रा क्षेमेण त्वत्प्रसादतः ॥ ४१६ ॥ ततस्तेन विसृष्टौ तावत्याग्रहपरायणौ । क्रयाणकं जगृहतुर्गणिमादिचतुर्विधम् ॥४१७ ॥ सामग्री सकलां कृत्वा जलादीनां च संग्रहम् । यानमारुह्य चाघिौ ततः प्रविशतः स्म तौ॥ ४१८॥ तयोमहासमुद्रान्तर्गतयोरभवत् क्षणात् । अकालदुर्दिनं व्योम्नि जगजे च बलाहकः ॥४१९ ॥ विललासासकृद् विधुर्मयश्च जजृम्भिरे । वातश्च प्रबलो जज्ञे यानं तेन ननर्त तत् ॥४२०॥
१ सद्धर्मकर्मनिपुणो गुरौ देवे च भक्तिमान् । दानशीलतपोभावधर्म करोत्यनारतम् ॥ ११ ॥ भद्रानाम्नी च तदुभार्या रूपलावण्यसंयुता ! सतीत्वं पालयन्ती सा विनयादिगुणान्विता ॥ १२ ॥ तत्कुक्षिसम्भवौ शान्तौ तनयो क्रमजावुभौ । इत्येवं पाठः । २ इतिश्लोकानन्तर-विद्याविनयसौन्दर्यलावण्यादिगुणाश्चितौ । शेशवादू यौवनं प्राप्तौ पित्रा तौ परिणायितौ ॥ १४ ॥ द्विसप्ततिकलायुक्तौ द्रव्योपार्जनतत्परौ । स्वदेशे परदेशे च यातायातौ सदेव तौ ॥ १५॥ इत्येवं पाठः। ३ जलधौ । ४ मेघः ।