________________
शान्तिनाथचरित्रम् ॥१३३॥
प्रस्ताव
'आदौ दृष्टे प्रिये सानुरागाऽसौ कलहंसिका । पुनस्तदर्शनं शीघ्रं वाञ्छत्येव वराक्यहो। ॥१८८॥ कुमारोऽथ पुरस्तस्या लिखित्वा कलहंसकम् । तस्याऽधस्तादिति श्लोकं लिलेख च महामतिः॥ १८९ ।। कलहंसोऽप्यसौ सुभ्र! क्षणं दृष्ट्वाऽनुरागवान् । पुनरेव प्रियां द्रष्टुमहो ! वाञ्छत्यनारतम् ॥ १९०॥ कुमारीप्रेषिते साऽथ सुताम्बूलविलेपने । कुमारस्याऽर्पयामास सुगन्धकुसुमानि च ॥१९१॥ कुमारेणापि बद्धानि कुसुमान्युत्तमाङ्गके । ताम्बूलमुपभुक्तं च न्यस्तमङ्गे विलेपनम् ॥१९२ ॥ पारितोषिकमेतस्यै दत्तो हारश्च निर्मलः । सोचे कुमार ! कन्यायाः शृणु त्वं वाचिकं ननु ॥१९३ ।। कृत्वैकान्तमसौ तच्च श्रोतुमभ्युद्यतोऽभवत् । साचोचद्राजनन्दिन्या तयेदं कथितं तव ॥१९४ ॥ करिष्ये वरमालाया निक्षेप ते प्रगे परम् । किञ्चित्कालं न विषयसेवा कार्या त्वया प्रिय ! ॥ १९५ ॥ प्रतिपन्नमिदं तेन तया तस्या निवेदितम् । प्रभाते च निचिक्षेप तत्कण्ठे साऽथ तां स्रजम् ॥ १९६ ॥ विसृष्टास्तेऽथ संमान्य भूभुजाऽनेन पार्थिवाः । कारितो गुणधर्मश्च कन्यकायाः करग्रहम् ॥१९७॥ श्वशुरं समनुज्ञाप्य गृहीत्वा प्रेयसी च ताम् । स्वपुरे स समागत्य तां मुमोचाऽऽलये वरे ॥ १९८ ॥ अथान्येद्यः समीपेऽस्या निषण्णःसनृपात्मजः। ब्रूहि प्रहेलिकां काश्चिदित्युक्तश्चाऽनयाऽवदत्।। १९९ ॥ स्थले जाता जले स्वैरं याति तेने न पूर्यते । जनप्रतारिणी नित्यं वद सुन्दरि ! का त्वसौ ॥ २०॥ १ जलेन.
38XRRESSEKXXXXXXXXXXXXXXSE
॥१३३॥