________________
षष्ठः
धान्तिनाथचरित्रम् ॥ १६३ ॥
प्रस्ताव:
प्रतिपद्याऽथ तद्वाक्यं स देवो जिनमन्दिरे । परिवारयुतो गत्वा व्यधादष्टाहकोत्सवम् ॥९८७ ॥ सुगन्धकुसुमैः पूजां विधाय च जिनेशितुः। ऊर्वीकृतभुजद्वन्द्वो नृत्यं चक्रे पुरोऽस्य सः ॥९८८॥ नृत्यन्तं त्रिदशं दृष्ट्वा जनः सर्वो विसिमिये । जजल्प चाहो! माहात्म्यं जिनधर्मस्य मृतले ॥ ९८९ ॥ देवोऽप्युवाच कल्पद्रचिन्तामणिसमप्रभः । जना ! जिनेन्द्रधर्मोऽयं ध्रुवं स्वर्गापवर्गदः ॥९९० ॥ तदत्र सर्वथा यत्नो विधातव्यो सुखैपिभिः । लोकोऽपि हि तथा चक्रे तद्भक्तिं प्रीतमानसः ॥ ९९१ ॥ एवं जिनेन्द्रधर्मस्य सुरः कृत्वा प्रभावनाम् । आपृच्छथ जिनचन्द्रं च सौधर्ममगमत् पुनः ॥ ९९२॥ स एप जिनचन्द्रस्ते कथितः पौषधवते । नाऽचाल्यत मनो यस्य धर्मध्यानात्सुरैरपि ॥९९३ ॥
॥ इति पौपधनते जिनचन्द्रकथा ॥ आतथीनां संविभागो विज्ञेयं द्वादशं व्रतम् । तिथिपर्वोत्सवगणस्त्यक्तो येनेह सोऽतिथिः॥ ९९४ ॥ न्यायागतैः कल्पनीयैः सुद्रव्यैरोदनादिभिः । देशकालोचितैः श्रद्धासत्कारविधिपूर्वकम् ॥९९५ ।। संविभागोऽनगाराणां भक्त्या धर्मधियान यत् । भवेदतिथिदानं तन्महापुण्यनिवन्धनम् ॥९९६ ॥ (युग्मम् ) आतथीनां दानमेतत्सुखहेतुः प्रजायते । शूरपालनरेन्द्रस्य दत्तं पूर्वभवे यथा
॥९९७॥ चक्रायुधन पेणाऽथ पृष्टः शान्तिजिनेश्वरः । क एप शूरपालाख्यो युष्माभिः कथितः प्रभो । ॥ ९९८॥ सर्वसाधारणेनाऽथ वचसा मेघनीरवत् । तत्कथा कथयामास शान्तिनाथो जिनेश्वरः ॥९९९ ॥
॥ १६३॥