________________
शान्तिनापचरित्रम् ॥१५३॥
।
प्रस्ताव
नमस्कारं पठन यावद्रसमादातुमुद्यतः । सोऽभवन्नियेयौ तावत्तस्य मध्यादिति स्वरः ॥ ७२४ ॥ कुष्ठिसंज्ञ रसममुं मा स्पाक्षीस्त्वं करेण भो ।। अमुनाऽङ्गे विलग्नेन प्राणत्यागो भवेद्यतः ।। ७२५ ॥ साधर्मिकस्य साहाय्यं ततस्ते प्रकरोम्यहम् । एते रसेन संपूर्य तुम्बिके तेऽर्पयामि यत् ॥ ७२६ ॥ सुलसस्तत्समाकर्ण्य प्रोचे त्वां धर्मवान्धवम् । वन्दे कस्त्वं स्वरूपं स्वं शंस मे कौतुकं महत् ॥ ७२७॥ सोब्रवीद्भविशालाख्यपूर्वासी वणिगस्म्यहम् । जिनशेखराभिधानो वाणिज्येनाऽम्बुधौ गतः।। ७२८ ॥ भग्नं प्रवहणं तत्र जीवितोऽहं कथञ्चन । क्षिप्तः परिव्राजकेन कूपेऽस्मिन् रसलोभवान् ॥ ७२९ । कण्ठे गतस्य मे पार्थाद्गृहीत्वा रसतुम्बकम् । अहं रसान्तः प्रक्षिप्तस्तेन भोः पापकर्मणा ॥ ७३०॥ मन्ये त्वमपि तेनैव प्रक्षिप्तोऽस्यत्र किंतु मे । आत्मनो गोत्रमाख्याहि सुश्रावक ! महाशय ! ।। ७३१ ॥ सुलसोऽपि स्ववृत्तान्तं ततस्तस्य न्यवेदयत् । स च तस्याऽर्पयामास रसेनाऽऽपूर्य तुम्बके ।। ७३२ ।। बध्ध्या ते मञ्चिकाधस्तादज्जू चालयति स्म सः । ऊर्ध्वकूपतटं यावदाकृष्टो योगिना ततः ॥ ७३३ ॥ उचे च भद्र ! प्रथम तुम्बके मे समर्पय । सुलस: स्माह बद्धे स्तो मचिकाया अधो हि ते ॥ ७३४ ॥ असकृद्याचमानेऽथ रसतुम्बे तपस्विनि | सुलसो नार्पयत्तस्य ते चिक्षेप च कूपके ॥ ७३५ ॥ विमुच्य कूपमध्ये तं ययौ सोऽथ त्रिदण्डिकः । सुलसोऽपि मेखलायां पपात न रसान्तरे ॥ ७३६ ॥ १ त्वं धर्मबान्धवः । वद कस्त्वमित्याप ।
॥ १५३॥