________________
शान्तिना
पंचम: प्रस्ताव:
धचरित्रम्
॥ १२५॥
स एष कथितो राजन् ! यः पूर्व सचितो मया । शूरो राजा शुभभोगी विपत्कालेऽपि योऽभवत् ॥ ८२५ ॥
॥इति वत्सराजकथा ॥ जातव्रतपरीणामो राजा मेघरथस्ततः । जिनं नत्वा गृहं गत्वा प्रोचे दृढरथं प्रति ॥८२६॥ बन्धो ! राज्यं गृहाण त्वं प्रतिपद्ये त्वहं व्रतम् । सोऽवादीदहमप्येवं करिष्यामि त्वया सह ॥ ८२७॥ तेनाऽऽत्मतनयो राज्ये मेघसेनो निवेशितः । युवराजत्वे च रथसेनो दृढरथात्मजः ॥८२८॥ चतुःसहस्र पानां सुतसप्तशतैस्तथा । बन्धुना च समं सोऽथ प्रवव्राज जिनान्तिके ॥ ८२९ ॥ निरपेक्षो निजे देहे सोऽधिसेहे परीषहान । सदा समितिभिर्युक्तो गुप्तो गुप्तिभिरन्वहम् ॥८३० ॥ प्रतिबोध्य बहून जीवान विहृत्य जगतीतले । धौतकर्ममलो मोक्षं ययौ घनरथो जिनः ॥८३१ ।। स्थानविशतिभिः साधु प्रधानैरेभिरर्जितम् । रम्यं तीर्थकरगोत्रकर्म मेघरथर्षिणा ॥ ८३२ ॥ अर्हत-सिद्ध-प्रवचन-गुरु-स्थविर-साधुषु । वात्सल्यं सर्वदा चक्रे बहुश्रुत-तपस्विषु ॥ ८३३ ।। ज्ञानोपयोग चाभीक्ष्णं दर्शने विनये तथा । आवश्यके तथा शीलवते निरतिचारवान् ॥८३४॥ क्षणलवतपस्त्याग-वैयावृत्ये समाधिमान् । अपूर्वज्ञानग्रहणे प्रयतः श्रुतभक्तियुक् ॥ ८३५ ॥ प्रभावनां प्रवचने विदधाति स्म सर्वथा। सिंहनिष्क्रीडितं नाम तपःकर्म चचार च ॥ ८३६॥
॥१२५॥