SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥ ४८ ॥ *ESSES ॥ ३४७ ॥ ॥ ३४८ ॥ ( युग्मम् ) ॥ ३४९ ॥ तन्मित्र सङ्गमस्याऽपि भ्रष्टोऽहं स्वकदाग्रहात् । अथवाऽद्यापि तत्पार्श्वे यामि किं चिन्तयाऽनया ॥ ३४४ ॥ ततोऽसौ चलितो मार्गे गृहीतस्तस्करैः पुनः । नीत्वा च निजपल्लीं तैर्विक्रीतो वणिगन्तिके ॥ ३४५ ॥ सोsपि पारसकुलाख्ये देशे गन्तुमना वणिक् । उज्जयिन्यां पुरि प्राप्तोऽन्यदाऽवात्सीच्च तद्बहिः || ३४६ ॥ तत्र रात्रावसौ मित्रः कथञ्चिद् गतबन्धनः । पुर्या निर्द्धमनेनान्तः प्रविवेश तदा पुनः तस्करोपद्रुता साऽभूत् ततो राज्ञा नियोजितः । आरक्षको विशेषेण चौरनिग्रहकर्मणि प्रविशौरवत तेन मित्रानन्दो निरीक्षितः । बद्धव के किबन्धेनं विपरीतविधेर्वशात् यष्टिष्टादिभिर्घातैस्ताडयित्वा च निष्ठुरम् । वधार्थं स्वमनुष्याणामारक्षेण समर्पितः अयं सिप्रानदीतीरे वटवृक्षे महीयसि । उद्धध्य वध्यो युष्माभिरिति चाज्ञापिता इमे ततस्तैर्नीयमानोऽसौ मनस्येवं व्यचिन्तयत् । जातं तद्वचनं सत्यं यच्छवेनोदित पुरा यत्र वा तत्र वा यातु यद्वा तद्वा करोत्यसौ । तथाऽपि मुच्यते प्राणी न पूर्वकृतकर्मणा विभवो निर्धनत्वं च बन्धनं मरणं तथा । यत्र यस्य यदा लभ्यं तस्य तत्र तदा भवेत् याति दूरमसौ जीवोsपायस्थानाद्भयद्भुतः । तत्रैवाऽऽनीयते भूयोऽहमिव प्रौढकर्मणा मा कार्षीः कोपमेतेषु रे जीव ! बघकेष्वपि । यदीच्छसि परत्रापि सुखलेशं त्वमात्मनः १ मयूरबन्धेन ॥ ३५० ॥ ॥ ३५१ ॥ ॥ ३५२ ॥ ॥ ३५३ ॥ । ॥ ३५४ ॥ ।। ३५५ ।। ॥ ३५६ ॥ 1888X888 तृतीयः प्रस्ताव: ॥ ४८ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy