Page #1
--------------------------------------------------------------------------
________________
AAAL
STAY
मी
याकिनी मह चरातु-परमगुणानुराणि परनयत्रिय-भगवी हरिरिविरचिता
रिक प. पू. आचार्यदेवसूरीजी म. सा.
श्री जैन संघ पारेखनो खाँचो शाहपुर, अमदावाद,
AAVAT
MYND
Page #2
--------------------------------------------------------------------------
________________
नमोत्थु णं समणस्स भगवओ महावीरस्त याकिनीमहत्तरासूनु-परमगुणानुरागि-परमसत्यप्रिय-भगवच्छीहरिभद्रसूरिविरचिता
समराइचकहा।
:2KXXXXXX
सौराष्ट्रान्तर्गतवळाग्रामवास्तव्यपण्डितभगवानदासकृतसंस्कृतछायानुवादसहिता ।
[द्वितीयो भागः ७-८-९ भवाः]
-रक : प. पू. आचार्यदेवश्री रूचकचन्द्रसूरीश्वराः
प्रकाशक : मंगल पारेखनो खांचो श्री जैन श्वे. मू० संघ, शाहपुर-अमदावाद. वि.सं. २०३९ प्रतयः ७५० .
इ. स. १९८३ वीर सं. २५०१ मूल्यं पञ्चविंशति रूप्यकाः।।
Page #3
--------------------------------------------------------------------------
________________
|| ર્ ॥
પ્રાપ્તિસ્થાન :— અધ્યાપક રતિલાલ ચીમનલાલ દોશી C/o. શ્રી સુધ –ભક્તિ જૈન ધાર્મિક પાશાળા મ'ગળ પારેખના ખાંચા, જૈન દેરાસર શાહપુર, અમદાવાદ
શ્રુત ભક્તિમાં સહાયક પુણ્યાત્માઓ
[૨] ૭૯૨૦-૦૦ શ્રી ડાસાભાઇ અભેચદની પેઢી ભાવનગર, તરફથી ( આ ખીન્ન ભાગના પાઈ ખ)
વિ શાહપુર મંગળ પારેખના ખાંચા જૈન સંઘ જ્ઞાનખાતા તરફથી બંને ભાગના સંપૂર્ણ કાગળના ખર્ચે મળેલ છે. []૫૦૧-૦૦ શાહ જેચંદભાઇ ફૂલચંદ ઠળીયાવાળા J૫૦૧-૦૦ શ્રી ધીરજલાલ ડી. સલેાત મુંબઈ
ત્ર
પૂજા પ્રિન્ટસ એન્ડ ટ્રેડસ
શાહપુર મહેદીકુવા ચાર રસ્તા અમદાવાદ,
॥ ૨ ॥
Page #4
--------------------------------------------------------------------------
________________
પૂજય આ, દેવશ્રી વિજય ભક્તિ સૂરીશ્વરજી મ. સા. ની જીવન જ્યોતિ ઉત્તર ગુજરાતમાં શ્રી શંખેશ્વર મહાતીર્થની સમીપમાં રહેલ સમી ગામ પૂજ્યશ્રીનું જન્મધામ હતું.
સં. ૧૯૨૯ ના આધિન શુક્લા અષ્ટમી એ પૂજ્યશ્રીને જન્મ દિવસ. માતાનું નામ હતુભાઈ, પિતાજીનું નામ વિસ્તાચંદભાઈ પૂજ્યશ્રીનું. સંસારી નામ મેહનભાઈ.
મેહનભાઈએ ઉપયોગી વ્યવડારિક કેળવણી સાથે સુંદર આચારલક્ષી ધાર્મિક જ્ઞાન પ્રાપ્ત કર્યું. જેના પરિણામે ભર યૌવન વયે પૂ. ૧૦૦૮ આ. શ્રી વિ. ધર્મસૂરીશ્વરજી મ. સા. ના ચરણમાં જીવન સમર્પણ કર્યું. પાવતી પ્રવજ્યા પ્રાપ્ત કરી “મેહનલાલ” મટી મુનિ “ભક્તિવિજયી બન્યા.
ગુરુકુલવાસે રહી ન્યાય-વ્યાકરણ- સાહિત્ય સાથે સુંદર શાસ્ત્રાભ્યાસ કર્યો. સમતા અને સરળતા સાથે દેવ-ગુરુ ભક્તિ બળે અહંકારને ઓગાળી નાખ્યો.
શ્રી સંધની વિનંતિથી પૂ. આ. શ્રી ૧૦૦૮ વિ. વીરસૂરીશ્વરજી મ. સાહેબે સં. ૧૯૭૫ માં ગણિ-પંન્યાસપદે અને પૂ. આગાદ્વારકા આ. શ્રી આનંદસાગરસૂરીશ્વરજી મહારાજાએ સં. ૧૯૯૨ માં આચાર્યપદે પ્રતિષ્ઠિત કર્યા.
આયંબીલતપના ઉત્કટ અનુરાગથી અનેક સ્થળે પૂજ્યશ્રીની પ્રેરણાથી શ્રી વર્ધમાન તપ આયંબીલ ખાતાની સ્થાપના થઈ. અનેક છરી પાળતા સંધે, ઉપધાન અને ઉદ્યાપન મહોત્સવ થયા. અનેકને પ્રતિબંધિત કરી સંયમ પ્રદાન કર્યું. અનેકને સંયમમાં સ્થિર કર્યો.
જીવનને તમય બનાવ્યું. વર્ષો સુધી લાગલાવટ ઓછામાં ઓછા એકાઢેણુ સુધી તપ કર્યો.
૮૫ વર્ષની વયે શ્રી શંખેશ્વર મહાતીર્થે સં. ૨૦૧૫ ના પોષ સુદ ત્રીજના ૧૨-૪૦ મિનિટ અતિદુર્લભ સમાધિને સુસાધ્ય બનાવી પૂજ્યશ્રીએ નશ્વર દેહનો ત્યાગ કર્યો.
વંદન હે...વચનસિદ્ધ મહાત્મા શ્રી ભકિતસૂરીશ્વરજી મહારાજને
Jain Education
nelibrary.org
D
onal
Page #5
--------------------------------------------------------------------------
________________
૪ ||
પૂ. પં. શ્રી કનકવિજ્યજી મ. સા. ની જીવન સૌરભ મહેસાણા જીલ્લાના સાલડી ગામમાં આ મહાપુરૂષને સં. ૧૮૬૧ ના ચૈત્ર સુદ સાતમે બાળ-સ્વરૂપે જન્મ થયો. તેમનું શુભનામ કંકુચંદ ભાઈ રાખવામાં આવ્યું.
માતા પિતાના સુસંસ્કાર અને સદાચરણના બલે બાલ્યવયથી જ પ્રભુપૂજા, સામાયિક, પ્રતિક્રમણ, પર્વતિથિએ પૌષધ, દેવ-ગુરૂ ભક્તિને જીવનમાં વણી લેવા સાથે સુંદર ધાર્મિક તથા સાત ધોરણ સુધીને વ્યાવહારિક અભ્યાસ કંકુચંદભાઈએ કર્યો.
જીવનમાં વૈરાગ્ય છતાં વડીલોના આગ્રહથી લગ્ન સંબંધ બંધાયા. ઋણાનુબંધે પત્ની મણીબહેન તરફથી પણ ધર્મ કાર્યમાં સુંદર સહયોગ પ્રાપ્ત થયા કરે. પરંતુ આકસ્મિક બિમારીથી ધર્મપત્નીના અવસાને તેમને ત્યાગ–વિરાગ્ય વધુ પ્રકીપ્ત થયા.
સંયમ જીવનના સુ- સ્વાદસમાં ત્રણે ઉપધાનતપ વહન કરી પૂ. આ. દેવ ૧૦૦૮ શ્રી વિજય ભક્તિસૂરીશ્વરજી મ. સા. ને જીવનનાવનું સુકાન સોંપી દીધું. વિ. સં. ૧૯૮૮ માં પરમ પાવની પ્રવજ્યા સ્વીકારી મુનિ કનકવિજયજી બન્યા.
સુંદર શાસ્ત્રાભ્યાસ સાથે આગમનું તલસ્પર્શી જ્ઞાન પ્રાપ્ત કર્યું. નાના કે મેટા, બાલ-વૃદ્ધ કે અશક્ત સાધુની વૈયાવચ્ચમાં ગૌરવ અનુભવતા. તેઓશ્રીને સુજશવિજયજી તથા રુચકવિજયજી (હાલ પૂ. રુચકચંદ્રસૂરિ) નામે બે શિષ્ય થયા.
યોગ્યતા નિહાળી પૂ. આચાર્યદેવશ્રીએ પૂજ્યશ્રીને ગણિ-પદવી અર્પણ કરી સં. ૨૦૧૦ માં પન્યાસપદે આરૂઢ ર્યા. પૂર્વના અશુભ કર્મોદયે શરીર બીમાર પડવું, હઠીલા રોગને હટાવવાનો પ્રયત્ન છેડી ભાવ રોગોને ભગાડવા તરફ વધુ ધ્યાન પૂજ્યશ્રીએ આપ્યું. ' વેદનાને સમભાવે સહન કરતાં વિ. સં. ૨૦૨૨ ના આસો સુદ સાતમે પૂજયશ્રીએ સમાધિ સહ નશ્વર દેહને ત્યાગ કર્યો. મહાત્મા ગયા પણ ચારિત્રધર્મની સુવાસ પ્રસરાવતા ગયા. વંદન હે આત્મ કલ્યાણકારી એ મહાત્માને ! ! !
163 nelibrary.org
જ
Jain Educati
o
nal
Page #6
--------------------------------------------------------------------------
________________
समराइचकहा ।
॥६८५ ॥
| सत्तमो भवो ॥
वखायं जं भणियं धरणो लच्छी य तेह य पइभज्जा । एत्तो सेणविसेणा पित्तियपुत्त त्ति वोच्छामि ॥
अस्थि व जम्बुद्दीवे दीवे भारहे वासे सेसफणाभोयसभिहेण पीयारेण हिमगिरिसिह रसरिसेहिं भवणेहिं लहुइयनन्दणवह उबवणेहिं विणिज्जियमाणससरेहिं सरेहिं चम्पा नाम नयरी । जीए अहिंद्वाणं विय रुवस्स बीयं विय सुन्दरयाए जोणी far वियस चेट्ठियं विय मयरकेउणो संसारंमि वि रमणीयबुद्धिजणओ इत्थियायणो । जीए य अपिसुणो अमच्छरी कयन्नू दक्खो सुहाभिगमणीओ पुरिसवग्गो । तीए य दरियारिमद्दणो अमर सेणो नाम नरवई होत्था |
transit साहिया सेस दिसिवहुभएण । ईसानडियाऍ व निच्चमेव लच्छीए वऊढो ॥
व्याख्यातं यद् भणितं धरणों लक्ष्मीश्च तथा च पतिभार्ये । इतः सेनविषेणौ पितृव्यपुत्राविति वक्ष्ये ॥ अतीव जम्बूद्वीपे द्वीपे भारते वर्षे शेषफणाभोगसंनिभेन प्राकारेण हिमगिरिशिखर सहशै भवनैर्लघुक्त नन्दनवनै रुपवने विनिर्जितमानस - सरोभिः सरोभिः सुशोभिता चम्पा नाम नगरी । यस्यामधिष्ठानमिव रूपस्य बीजमिव सुन्दरताया योनिरिव विनयस्य चेष्टितमिव मकरकेतोः संसारेऽपि रमणीय बुद्धिजनकः स्त्रीजनः । यस्यां चापिशुनोऽमत्सरी कृतज्ञो दक्षः सुखाधिगमनीयः पुरुषवर्गः । तस्यां च दृप्तारि मर्दनोऽमरसेनो नाम नरपतिरभवत् ।
१ तह पई क। पागारेण क । ३ जोणी वियस् क ४ नरवती क ख ५ नडियाइ व ख । ६ अवऊढो ख ।
समो भवो ।
||६०५||
Page #7
--------------------------------------------------------------------------
________________
समराइचकहा।
सत्तमो भवो।
तस्स सयलन्तेउरपहाणा जयसुन्दरी नाम भारिया । स इमीए सह विसवमुहमणुहवन्तो चिटइ।
इओ य सो आरणकप्पवासी देवो अहाउयं पालिऊण तओ चुओ समाणो जवसुन्दरीए गम्भंमि उपवनो त्ति । दिवो य णाए सुविणयंमि तीए चेव रयणीए पहायसमयमि कणयमयतुङ्गदैण्डो अणेयरयणभूसिओ देवदूसावलम्बियपडाओ महरपवणन्दोलिरो निवासो व्य रम्मयाए भूसणं विय नहयलस्स उप्पत्ती विय विम्हयाणं चक्करयणचूडामणी महाधओ वैयणेग यरं पविसमाणो त्ति । पासिऊण तं सुहविउद्धा एसा । सिट्ठो य णाए जहाविहिं दइयस्स । हरिसवसपयट्टपुलपण भणिया य जेणं । सुन्दरि, सयलनरिन्दकेउभूओ पुत्तो ते भविस्सइ । पडिस्सुयमिमीए । अहिययरं परितुहा एसा । तओ य सविसेस तिवग्गसंपायणरयाए पत्तो पसूइसमओ। पसूया एसा । जाओ से दारो। निवेइयं च राइणो अमरसेणस्त हरिसमइनामाए चेडियाए, जहा 'महाराय, देवी जयसुन्दरी
यो मानविक्रमधनः प्रसाधिताशेपदिग्वधूभयेन । ईर्ष्याव्याकुलयेव नित्यमेव लक्ष्म्योपगूढः ।। तस्य सकलान्तःपुरप्रधाना जयसुन्दरी नाम भार्या । सोऽनया सह विषयसुखमनुभवन् तिष्ठति ।
इतश्च स आरणकल्पवासी देवो यथायुः पालयित्वा ततश्च्युतः सन् जयसुन्दो गर्भ उपपन्न इति । दृष्टश्चानया स्वप्ने तस्यामेव रजन्यां प्रभातसमये कनकमयतुङ्गदोऽनेकरत्नभूषितो देवदूष्यावलम्बितपताको मधुरपवनान्दोलनशीलो निवास इव रम्यताया भूषणमिव नभस्तलत्य उत्पत्तिरिव विस्मयानां चक्र रत्नच् हामणिमहाध्वजो बदनेनोदरं प्रविशन्निति । दृष्ट्वा तं सुखविबुद्धेषा । शिप्रश्चानया यथाविधि दयिताय । हर्णवशप्रवृत्तपुलकेन भणिता च तेन । सुन्दरि! सकलनरेन्द्रकेतुभूतः पुत्रस्ते भविष्यति । प्रतिश्रुतमनया । अधिकतरं परितुष्टैषा । ततश्च सविशेष त्रिवर्गसंपादनरतायाः प्राप्तः प्रसूतिसमयः । प्रसूतैषा । जातस्तस्य दारकः । निवेदितं च राज्ञोऽमर
१-मणुहविसु ति क। २ सिमिणयमिक । ३ कणयतुंग-ख । ४ डंडो क। ५ वयणेण उयरं क। ६ जहाविहं क। ७ ते पुत्तो ख ।
Jain Educa
t
ional
Dinelibrary.org
Page #8
--------------------------------------------------------------------------
________________
R
समराइचकहा।
सत्तमो II भवो।
६०७॥
॥६०७॥
H
"EARSAGE
दारयं पसूय' त्ति । परितहो राया । दिन्नं इमीए पारितोसियं । कयं उचियकरणिज्जं । अइयन्तो मासो। पइटावियं नाम दारयस्स सेणो त्ति । अइक्वन्तो संवच्छरो।
एत्थन्तरंमि सो लच्छीजीवनारको तओ नरयाओ उव्यट्टिय पुणो य संसारमाहिण्डिय अगन्तरभवे तहाविहं किपि अणुटाणं काऊण समुप्पनो अमरसेणभाउणो हैरिसेणजुवरायस्प तारप्पहाए भारियाए कुच्छिसि पुत्तत्ताए ति । जाओ उचियसमएणं । पइटावियं च से नाम विसेणो ति। अइकन्तो कोइ कालो वडिओ कुमारसेणो देहोवचएणं कलाकलावेण य । अस्थि य इमस्स पीई विसेणकुमारे, न उण तस्स इयरंमि ।। ___अन्नया य समुद्धाइओ नयरीए जयजयरको, अहिद्वियं नहयलं सुरसिद्धविज्जाहरेहि, नियडिया कुसुमवुटी । तओ राइणा भणियं । भो भो किमयं ति गवेसिऊण लहुं संघारह । तओ गवेसिऊण निवेइयं से पडिहारेणं । देव, समुप्पन्न मेत्य भूयभविस्सवत्तमाणत्यसेनस्य हर्षवतीनामया चेटिका, यथा 'महाराज! देवी जयसुन्दरी दारकं प्रसूतेति । परितुष्टो राजा। दत्तमस्यै पारितोपिकम् । कृतमुत्रितकरणीयम् । अतिक्रान्तो मासः । प्रतिष्ठापित नाम दारकस्य सेन इति । अतिक्रान्तः संवत्सरः ।
अत्रान्तरे स लक्ष्मीजीवनारकस्ततो नरकादुनृत्य पुनश्च संसारमाहिण्ड्यानन्तरभवे तथाविधं किमानुष्ठानं कृत्वा समुत्पन्नोऽमरसेनभ्रातुर्हरिषेणवुवराजस्य तारप्रभाया भार्यायाः कुक्षौ पुत्रतयेति । जात उचितसमयेन । प्रतिष्ठापितं च तस्य नाम विषेण इति । अतिक्रान्तः कोऽपि कालः । वृद्धः कुमारसेनो देहोपचयेन कलाकलापेन च । अस्ति चास्य प्रीति विषेणकुमारे, न पुनस्तस्येतरस्मिन् ।
अन्यदा च समुद्धावितो जयजयरवः, अधिष्ठितं नमस्तल सुरसिद्धविद्याधरैः, निपतिता कुसुमवृष्टिः । ततो राज्ञा भणितम्-भो १ च से नाम से-क। २ निरयाओ ख । ३ हरिसेणस्स जु-क। ४ समुवाइओक । ५ भो किमेयं क ।
ATARISHA
Jain Education N
ational
DIEinelibrary.org
Page #9
--------------------------------------------------------------------------
________________
मराइच्चकहा ।
||६०८||
गायं सयललोयालोयविसयं साहूणीए केवलनाणं ति । आणन्दिया नयरी, पमुइया सुरसिद्ध विजाहरा थुणन्ति महुरखग्गूहिं । एयं सोऊण देवोपमाणं ति । तओ हरिसिओ राया पयट्टो वन्दणनिमित्तं भयवईए ।
पत्तो यसो कमेणं पस्सियं धम्मणियिणियचित्तो । वरसिप्पिसिप्पसव्चस्सनिम्मियं सुरविमाणं वे ॥ निम्मलफलिच्छायं कञ्चणकयवालिकयपरिक्खेवं । पायडियविज्जुवलयं सरयम्बुहरस्स सिहरं व ।। विष्फुरियजच्चकञ्चणकिङ्किणिकिरणाणुरञ्जियपडायं । रययमयगिरिवरं पिव पज्जलियम होस हिसणाहं ॥ कयविमलफलिहनिम्मलकोट्टिमसंन्तकञ्चणत्थम्भं । थम्भोचियविदुमकिरणरत्तमुत्ताहलोऊलं ॥ ओऊललग्गमरगयम ऊहहरियायमाणसियचमरं । सियचमरदैण्डचामीयर पहापिञ्जरदायं ॥
भोः किमेतदिति गवेषयित्वा लघु संवादयत । ततो गवेषयित्वा निवेदितं तस्य प्रतीहारेण । देव । समुत्पन्नमत्र भूतभविष्यद्वर्तमानार्थग्राहकं सकललोकविषयं साध्याः केवलज्ञानमिति । आनन्दिता नगरी, प्रमुदिता सुरसिद्धविद्याधराः स्तुवन्ति मधुरवाग्भिः । एतच्छ्रुत्वा देवः प्रमाणमिति । ततो हर्षितो राजा प्रवृत्तो बन्दननिमित्तं भगवत्याः ।
प्राप्तश्च स क्रमेण प्रतिश्रयं धर्म निहितनिजचित्तः । वर शिल्पिशिल्प सर्वस्वनिर्मितं सुरविमानमिव ॥ निर्मलाफटिकच्छायं काञ्चनकृतपालिका परिक्षेपम् । प्रकटितविद्युद्वयै शरदम्बुधरस्य शिखरमिव ।। विस्फुरितजात्यकाञ्चनकिङ्किणीकिरणानुरञ्जितपताकम् । रजतमयगिरिवरमिव प्रज्वलितमहौषधिस नाथम् । कृतविमलस्फटिक निर्मल कुट्टिम संक्रान्तकाश्चनस्तम्भम् । स्तम्भोचितविद्रुम किरणरक्तमुक्ताफलाब चूलम् ॥
९ वा ख। २ डंड-क
सतमो
भवो ।
||६०८॥
elibrary.org
Page #10
--------------------------------------------------------------------------
________________
समराइचकहा।
सत्तमो
भवो।
अदायगयविरायन्तपवरमणिरयणहारनिउरुम्बं । हारनिउरुम्बलम्बियकश्चणमयकिङ्किणीजालं॥ जालन्तरनिन्तपरिप्फुरन्तदीसन्तविविहमणिकिरणं । मणिकिरणुजलमउडाहि कणयपडिमाहि पज्जुत्तं ।। दिवा य तेण तेहि य निस्थिण्णभवणवा तहिं गणिणी । सिरिसरिसरूवसोहा गुणरयणविभूसिया सोम्मा ॥ आसीणा समणोवासियाहि तह साहूणीहि परिकिण्णा । संपुण्णमुहमियङ्का निसि ब्य नक्खत्तपन्तीहिं ।। विच्छूढरोसतिमिरा फुरन्तबिम्बाहरारुणच्छाया । उझियताराहरणा रयणिविरामे ब पुव्वदिसा ।। धवलपडपाउयङ्गी तिव्वतवोलुग्गमुद्धमुहयन्दा । जलरहियतलिणजलहरपडलपिहिय व्व सरयनिसा ॥
॥६०९॥
॥६०९
RECRUECALCOHORRECICIALSO
अवचूललग्नमरकतमयूखहरितायमानसितचामरम् । सितचामरदण्डचामीकरप्रभापिञ्जरादर्शम् ।। आदर्शगतविराजप्रवरमणिरत्नहारनिकुरम्बम् । हारनिकुरम्बलम्बितकाञ्चनमयकिङ्किणीजालम् ।। जालान्तरगतपरिस्फुरदृश्यमानविविधमणिकिरणम् । मणिकिरणोज्ज्वलमुकुटाभिः कनकप्रतिमाभिः प्रयुक्तम् ।। दृष्टा च तेन तैश्च निस्तीर्णभवार्णवा तत्र गणिनी । श्रीसदृशरूपशोभा गुणरत्नविभूषिता सौम्या । आसीना श्रमणोपासिकाभिस्तथा साध्वीमिः परिकीर्णा । संपूर्णमुखमृगाका निशेष नक्षत्रपंक्तिभिः ।। विक्षिप्तरोषतिमिरा स्फुरबिम्बाधरारुणच्छाया। उज्झितताराभरणा रजनीविरामे इव पूर्वदिक् ।।
धवलपटप्रावृताङ्गी तीव्रतपोऽवरुग्ण (कृश) मुग्धमुखचन्द्रा । जलरहिततलिन(कृश)जलधरपटलपिहितेव शरनिशा ।। १ पज्जतं ख । २ तहियं-क ख । ३ निच्छूट-क।
Jarducation
bional
wwalibrary.org
Page #11
--------------------------------------------------------------------------
________________
समराइचकहा।
॥६१०॥
SUDACRISORSES
अहिणन्दिया राइणा भयवई । विमुकं कुसुमवरिसं, उग्गाहिओ धृवो । करयलकयञ्जलिउडं निवडिओ चळणेसु, उवविट्ठो कुट्टिमतले । पत्थुया धम्मकहा ॥
एत्थन्तरंमि समहिलिया चेव समागया बन्धुदेवसागरनामा सत्यवाहपुत्ता । पणमिऊण भयवई भणियं सागरेण । महाराय, न एत्थ खेवो' कायव्वो त्ति । दिट्ट मए अच्चम्भुयं असंभावणीयं महारायस्स वि एगन्तविम्हयजणयं किंचि वत्थु । विम्हियक्खित्तहियो अमुणियतयत्यो न चएमि चिहिउं । ता किं तय ति पुच्छामि भयवई । राइणा भणियं । भो सत्थवाहपुत्त, किं तमच्चन्भुयं असंभावणीयं च । सागरेण भणियं । देव सुण । . अत्थि इओ कोइ कालो पणइणीए मे पणढस्म हारस्स । विसुमरिओ एसौ। गओ य अहमज भुत्तत्तरसमयमि ___ अभिनन्दिता राज्ञा भगवती । विमुक्तं कुसुमवर्णम् । उ माहितो धूपः । करतलकृताञ्जलिपुटं निपतितश्चरणयोः । उपविष्टः कुट्टिम- | तले । प्रस्तुता धर्मकथा। । अत्रान्तरे समहिलावेव समागतो बन्धुदेवसागरनामानौ सार्थवाहपुत्रौ । प्रणम्य भगवती भणितं सागरेण । महाराज! नात्र खेदः कर्तव्य इति । दृष्टं मयाऽत्यद्भुतमसंभावनीयं महाराजस्यापि एकान्तविस्मयजनक किञ्चिद् वस्तु । विस्मयाक्षिप्तहृदयोऽज्ञाततदर्थों न शक्नोमि स्थातुम् । ततः किं तदिति पृच्छामि भगवतीम् । राज्ञा भणितम्-भो सार्थवाहपुत्र ! किं तदत्यद्भुतमसंभावनीयं च । सागरेण भणितम्-देव शृणु।
अस्तीतः कोऽपि कालः प्रणयिन्या मे प्रनष्टस्य हारस्य । विस्मृत एषः । गतश्चाहमद्य भुक्तोत्तरसमये चित्रशालिकाम् , यावदकाण्डे १ खेयो क।
SAARRRRE
Jain Education
fonal
Wwwanmlibrary.org
Page #12
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
॥६११॥
Jain Educatio
चित्तसालियं, जाव अयण्डंमि चैव चित्तन्तरालगएण ऊससियं मोरेण उन्नामिया गीवा विहुयं पर्वखजालं पसारिओ वैरिह भारी । तओ ओयरिऊण तओ विभागाओ कुसुम्भरत्तवसणसंगयंमि पडलए विमुक्को णेण हारो । गओ निययथामं, ठिओ निययरूवेणं । समुपन मेहिओ 'हन्त किमेयं' ति । तओ थेववेलाए चैव समुद्घाइओ जयजयारवो, विभूसियमम्बरं सुरसिद्ध विज्जाहरेहि, पवुडं कुसुमवरिस | आयणियं च लोयाओ जहा समुप्पन्नं भयवईए केवलनाणं ति । तओ भत्तिविम्यक्खित्तहियओ समागओ इहईति । राणा भणियं । अहो सच्चमच्च भुयं असंभावणिज्जं च । भयवइ किमेयं ति । भगवईए भणियं । सोम, किमच्चन्भुयं असंभावणिज्जं च कम्मपरिणईए । नियैफलदाणसमुज्जयंमि एयंमि नत्थि तं, जं न होइ त्ति । तत्थ असुहंमि तात्र जलं पि हुयासणी, चन्दो वितिमिरहेऊ, नओ विणओ, मित्तो वि वेरिओ, अत्थो वि अणत्थो, भवणोयरगयस्स वि य सव्वस्सपाणनासयं अप्पतक्कियं चैव एव चित्रान्तरालगतेनोच्छ्वसितं मयूरेण, उन्नामिता ग्रीवा, विधूतं पक्षजालम्, प्रसारितो बभारः । ततोऽवतीर्य ततो विभागात् कुसुम्भरक्तवसनसंगते पटलके विमुक्तस्तेन हारः । गतो निजस्थानम् स्थितो निजरूपेण । समुत्पन्नश्च मे विस्मयो 'हन्त किमेतद्' इति । ततः स्तोकवेलायामेव समुद्धावितो जयजयारवः, विभूषितमम्बरं सुरसिद्धविद्याधरैः, प्रवृष्टं कुसुमवर्षम् | आकर्णितं च लोकाद् यथा समुत्पन्नं भगवत्याः केवलज्ञानमिति । ततो भक्तिविस्मयाक्षिप्तहृदयः समागत इहेति ।
राज्ञा भणितम् - अहो सत्यमद्भुतमसंभावनीयं च । भगवति ! किमेतदिति । भगवत्या भणितम् - सौम्य ! किमत्यद्भुतम संभावनीयं च कर्मपरिणत्याः। निजफलदानसमुद्यते एतस्मिन् नास्ति तद् यन्न भवतीति । तत्राशुभे तावज्जलमपि हुताशनः, चन्द्रोऽपि तिमिरहेतुः, १ पक्खजालियं क । २ बरह-क । ३ विभायाओ क । ४ नियमेव क । ५ 'पुच्छिया य णेणे' इत्यधिकः पाठःक पुस्तके । ६ नियमा फ क । ७ अन्नाओ क । ८- अतक्कियं क ।
ational
सत्तमो भवो ।
॥६११॥
finelibrary.org
Page #13
--------------------------------------------------------------------------
________________
समगइच-18
सत्तमो भवो।
कहा।
॥६१२॥
॥६१२॥
SEARCHLORRECC
| निवडइ नहयलाओ वि असणिवरिस । मुहंमि विवजओ । तं जहा । विसं पि अमयं, दुज्जणो वि सज्जणो, कुचेट्ठा वि फलहे ऊ, अयसो वि हु जसो, दुव्वयणं पि सुवयणं, गिरिमत्थयगयस्स वि य सयलजणपीइकारयं सयराहमेव लोयन्तरे वि सुहावहं कुओ वि संपन्जए महानिहाणं ति । राणा भणियं । भयवइ, अह कस्स पुण एसा कम्मपरिणई । भयवईए भणियं । सोम, मज्झेव आसि त्ति । राइणा | भणियं । कहं किंनिमित्तस्स वा कम्मस्स । भयवईए भणियं । मुण। ___अस्थि इहेब जम्बुद्दीवे दीवे भारहे वासे संखबद्धणं नाम नयरं । तत्थ संखवालो नाम नरवई अहेसि । तस्स अचन्तबहुमओ धणो नाम सत्यवाहो, धण्णा से भारिया, धणवइधगावहा पुत्ता गुणसिरी य धूय त्ति । सा पुण अहमेव, परिणीया तेन्नयरवत्थब्बएणं | सोमदेवेणं । अविनायविसयसङ्गाए य उवरओ मे भत्ता । जाओ मे निव्वेओ। चिन्तियं मए । एवमवसाणो खु एस सयणसंगमो; नयोऽप्यनयः, मित्रमपि वैरिकः, अर्थोऽप्यनर्थः, भवनोदरगतस्यापि च सर्वस्वप्राणनाशकमप्रत कितमेव निपतति नभस्तलादप्यशनिवर्णम् । शुभे विपर्ययः तद् यथा-विषमप्यमृतम् , दुर्जनोऽपि सज्जनः, कुचेष्टाऽपि फलहेतुः, अयशोऽपि खलु यशः, दुर्वचनमपि सुवचनम्, गिरिमस्तकगतस्यापि च सकलजनप्रीतिकारकं शीघ्रमेव लोकान्तरेऽपि सुखावहं कुतोऽपि संपद्यते महानिधानमिति । राज्ञा भणितम्भगवति ! अथ कस्य पुनरेषा कर्मपरिणतिः । भगवत्या भणितम्-सौम्य ! ममैव आसीदिति । राज्ञा भणितम्-कथ किंनिमित्तस्य वा कर्मणः । भगवत्या भणितम्-शृणु । ____अस्तीहैव जम्बूद्वीपे द्वीपे भारते वणे शङ्खवर्धनं नाम नगरम् । तत्र शशपालो नाम नरपतिरासीत् । तस्यात्यन्तबहुमतो धनो नाम सार्थवाहः, धन्या तस्य भार्या, धनपतिधनावहौ पुत्रौ गुणश्रीश्च दुहितेति । सा पुनरहमेव, परिणीता तन्नगरवास्तव्येन सोमदेवेन । अ
१ कम्मयस्स क। २ तन्नयरि-ख ।
Jain Educati
o
nal
M
elibrary.org
Page #14
--------------------------------------------------------------------------
________________
मिराइच्चकहा ।
॥६१३॥
सम० २
Ja Education
ता अलं एत्थ परिबन्धेणं । रया तवविहाणंमि । अइकन्तो कोइ कालो । अन्नया य समानया तत्थ चन्दकन्ताभिहाणा गणिणी । साहिया से सहियाहिं । गया तीए वन्दणनिमित्तं जिणहरं । दिट्ठा य एसा ।
रुइरा विनिव्वियारा कलासु कुसला वि माणपरिहीणा । सुयदेवय व धम्मं साहेन्ती सावियाणं तु ||
जाओ य मे विम्हओ | अहो से रूवसोम्मया । पविद्वा जिणहरं । चालियाओ घटाओ । पज्जालिया दीवेया । विमुक्कं कुसुमवरिसं । पूइयाओ वीयरायपडिमाओ । उग्गाहिओ धूवो । वन्दिया परमगुरवो । समागया गणिणीसमीवं । पणमिया एसा । धम्मलाहिया य णाए । उट्ठा तीए पुरओ । भणियं च णाए 'कत्तो तुम्भे' ति । मए भणियं । भयवइ, इओ चेव । एत्थन्तरंभि जंपियं
सहीए । भयव, एसा खु घणसत्थवाहधूया गुणसिरी नाम । इमीए य विचितयाए कम्मपरिणामस्स विवाहसमनन्तरमेत्र पञ्चविज्ञातविषयसङ्गायाश्च उपरतो मे भर्ता । जातो मे निर्वेदः । चिन्तितं मया - एवमवसानः खलु एष स्वजनसङ्गमः, ततोऽलमत्र प्रतिब न्धेन । रता तपोविधाने । अतिक्रान्तः कोऽपि कालः । अन्या च समागता तत्र चन्द्रकान्ताभियाना गणिनी । कविता मे सखीभिः । गता तस्या वन्दननिमित्तं जिनगृहम् । दृष्टा चैषा ।
रुचिराऽपि निर्विकारा कलासु कुशलाऽपि मानपरिहीना । श्रुतदेवतेव धर्म कथयन्ती श्राविकाणां तु ।।
जातश्च मे विस्मयः । अहो तस्य रूपसौम्यता । प्रविष्टा जिनगृहम् । चालिता घण्टाः । प्रज्वालिता दीपाः । विमुक्तं कुसुमवर्षम् । पूजिता वीतरागप्रतिमाः । उद्गाहितो धूपः । वन्दिता परमगुरवः । समागता गणिनीसमीपम् । प्रणतैषां । धर्मलाभिता च तया, उपविष्टा तस्याः पुरतः । भणितं च तया 'कुतो यूयम्' इति । मया भणितम् - भगवति । इत एव । अत्रान्तरे जल्पितं मे सख्या - भगवति ! एषा १ दिविया क ।
ational
सत्तमो
भवो ।
॥६१३॥
nelibrary.org
Page #15
--------------------------------------------------------------------------
________________
मराइच्चकहा ।
॥६१४॥
ओ भत्ता । वेरग्गियाय एसा खवेइ अत्ताणयं नियमोववासेहिं । सुयं च णाए, जहा भयवई आगय त्ति । तओ भत्तिनिन्भरा अणुन्नविय जणणिजणए तुह चलणवन्दणनिमित्तमागय त्ति । गणिणीए भणियं । साहु कथं जमागया वेरग्गिया य । ईईसो एस संसारो, दुक्खभायणं चैव एत्थ पाणिणो त्ति । कहिओ में धम्मो, परिणओ पुव्वपओएण | पडिवन्ना देसविरई । अइकन्तो कोइ कालो । तओ पञ्चमुगसु जणणिजणएस जाया य मे चिन्ता । अलं गिहास मेणं, पवज्जामि समणलिङ्गं । पुच्छिया य भायरो, नाणुमयमेएसिं । भणियं च णेहिं । एत्थेव ठिया जहासमीहियं कुणसु ति । तैओ कारावियं जिणारं, भैरावियाओ पडिमाओ, फुल्ल बलिगन्धचन्दणाइएस पारद्धो महावओ । कुरुगुरेन्ति भाइजायाओ । तओ मए चिन्तियं । पेच्छामि ताव भीइचित्तं । किं ममेयाहिं ति । अन्नया जाममेचाए जामिणीए वासहरमुवगए धणवईमि आलोचिऊण निवडीए सोवण यपवेसकालंमि चैव जहा सो खलु धनसार्थवाहदुहिता गुणश्रीर्नाम । अस्याश्च विचित्रतया कर्मपरिणामस्य विवाहसमनन्तरमेव पञ्चत्वमुपगतो भर्ता । वैराग्यिता चैषा क्षपयत्यात्मानं नियमोपवासैः । श्रुतं चानया यथा भगवत्यागतेति । ततो भक्तिनिर्भरा अनुज्ञाप्य जननीजनको तव चरणवन्दननिमित्तमागतेति । गणिन्या भणितम् - साधु कृतं यागता वैराग्यिता च । ईदृश एष संसारः, दुःखभाजनमेवात्र प्राणिन इति । कथितो मे धर्मः, परिणतः पूर्वप्रयोगेण । प्रतिपन्ना देशविरतिः । अतिक्रान्तः कोऽपि कालः । ततः पञ्च वमुपगतयोर्जननी जन कयोर्जाता च मे चिन्ता | अलं गृहाश्रमेण, प्रपद्ये श्रमणलिङ्गम् । पृष्टौ च भ्रातरौ नानुमतमेतयोः । भणितं च ताभ्याम् अत्रैव स्थिता यथासमीहितं कुर्विति । ततः कारितं जिनगृहम्, भारिताः प्रतिमाः, पुष्पबलिगन्धचन्दनादिभिः प्रारब्धो महाव्ययः । कुरकुरायेते भ्रातृजाये । ततो मया चि न्तितम् - प्रेक्षे तावाद् भ्रातृचित्तम् किं ममैताभ्यामिति । अन्यदा याममात्रायां यामिन्यां वासगृहमुपगते धनपतौ आलोच्य निकृत्या १ एरिसो क । २ से ख । ३ तओ गिहासन्ने के । ४ कारावियाओ क । ५ कुरुगिरंतिक । ६ भाग - ख ।
सतमो भवो ।
॥६१४॥
Page #16
--------------------------------------------------------------------------
________________
राइच्चकहा
६१५॥
1
1
1
सुतहा धम्मदेसणापुव्यं भणिया से भारिया । सुन्दरि, किं बहुणा जंपिणं; साडियं रक्खेज्जसु ति । तओ एवं ति भणिऊण विद्वा वास । चिन्तियं च से भत्तारेणं । नूणमेसा दुच्चारिणी, कहमन्नहा मे ससा एवं जंपर ति; ता अलमिमीए । कयं पत्तवेड्डें । उवविद्वाय एसा संयणीए । संवाहिया से चलणा । उस्सिक्किओ दीवओ । निरूवियं तम्बोलपडलयं । त विजमाणी वारिया दहरणं 'मा निवज्जसु'त्ति । तीए चिन्तियं । हन्त किँमेयं, परिहासो भविस्सह त्ति । णुवन्ना एसा । उ से दइओ 'कहं कुविओ खु एसो 'त्ति संखुद्धा एसा । भणियं च णाए 'अज्जउत्त, किमेयं' त्ति । तेण भणियं । न किंचि, अविय नीर मे गेहाओ । तओ सा 'किं मए दुक्कडं कयं 'ति चिन्तयन्ती उद्विया सयणीयाओ । तुवनो एसो | येववहुचिन्तावसाणे य उवगया से निद्दा | इयरी बिउवविद्वा मसूरए । न सुमरिओ अत्तणो दोसो । गहिया महासोरणं । चिन्तियं च णाए । को मे गुणो Xxतिमन्दिरप्रवेशकाले एव यथा स शृणोति तथा धर्मदेशनापूर्वकं भणिता तस्य भार्या । सुन्दरि ! किंबहुना जल्पितेन, शाटिकां रक्षेति । तत एवमिति णित्वा प्रविष्टा वासगेहम् । चिन्तितं च भर्त्रा - नूनमेषा दुश्चारिणी, कथमन्यथा मे स्वसा एवं जल्पतीति, ततोऽनया । कृतं प्रसुप्तचेष्टितम् । उपविष्टा चैषा शयनीये । संवाहितौ तस्य चरणौ । +उज्ज्वालितो दीपः । निरूपितं ताम्बूलपटलकम् । ततो निपद्यमाना (शयाना) वारिता दयितेन 'मा निपयस्व' इति । तया चिन्तितम् - हन्त किमेतद्, परिहासो भविष्यतीति । निपन्नैषा । उत्थितस्तस्य दयितः । 'कथं कुपितः खल्वेषः' इति संक्षुब्धैषा । भणितं चानया 'आर्यपुत्र ! किमेतद्' इति । तेन भणितम् - न किञ्चिद्, अपि च निःसर मे गेहाद् । ततः सा 'किं मया दुष्कृतं कृतम् इति चिन्तयन्ती उत्थिता शयनीयात् । निपन्न एषः । स्तोकबहुचिन्ता“सोवणयं रइमंदिरं” पाइयलच्छी २२० । पाइयलच्छी, १६
Jain Education national
१ नूर्ण में भारिया क । २ वेडयं क । ३ नास्ति पाठः क ख पुस्तके । ४ किमेयं ति क। + संधुकिअं उदीरिअं उज्जालिभयं च तेअविअं । संदुमिअं ऊसिक्किअं उन्मुत्तिअयं च तेअविअं ॥
सतमो भवो ।
।।६१५ ।।
inelibrary.org
Page #17
--------------------------------------------------------------------------
________________
मराइच्च-५
सत्तमो भवो।
६१६॥
॥६१६॥
अजउत्तस्स वि उव्वेवकारएणं जीविएणं । ता परिचयामि एयं । अहवा दुजणो खु लोओ। एवं पि मा अजउत्तस्स लाघवं संभावइस्सइ त्ति । न किंचि एएणं । दुस्सहं चिमं पहम दुक्खं । ता न-यागामि, किमेत्थ जुत्तयं ति । अहवा सम्भाविणी बहुबुद्धिसंगया य मे नगन्दा । ता तयं पुच्छिय जहाजुत्तमणुचिट्ठिस्सं ति । चिन्तयन्ती अणवरयपयवाहसलिला माणसदुक्खाइरेएणं खणं पि अलद्धनिद्दा ठिया तत्थ रयणीए । पहायपमर य विदाणवयणकमला ओलुग्गमङ्गव्यहन्ती निगया वासगेहाओ। दिट्ठा सा मए भणिया य । सुन्दरि, कीस तुम अज अप्पोयगा विय कुमुइणी पञ्चाया दीससि । तओ परुण्णवयणाए जंपियं धणसिरीए । न-याणामि अवराह, रुट्ठो य मे भत्ता। कोवाइसयसंभमेण भणियं च णेणं 'नीसरसु मे गेहाओ' ति। तओ मए भणियं, मुन्दरि, धीरा होहि अहं ते भलिस्सामि । पडिस्सुयमिमीए । भणिओ य भाया 'भो किमेयमेवं ति । तेण भणियं । अलं मे एयाए दुट्ठसीलाए । दु(सीला खु इत्थिया विणासेइ संतई, करेइ वयणिज्ज, मइलेइ कुलहरं, वावाएइ दइयं । ता किं उभयकोयगरहणीएणं वसाने चोपगता तस्य निद्रा। इतराऽपि उपविष्टा मसूरके । न स्मृत आत्मनो दोषः । गृहीता महाशोकेन । चिन्तितं चानया । को मे गुण आर्यपुत्रस्यापि उद्वेगकारकेण जीवितेन । ततः परित्यजाम्येतद् । अथवा दुर्जनः खलु लोकः । एवमपि मा आर्यपुत्रस्य लाघवं संभावयिष्यतीति । न किञ्चिदेतेन । दुःसहं चेदं प्रथमं दुःखम् । ततो न जानामि किमत्र युक्तमिति । अथवा सद्भाविनी बहुबुद्धिसंगता च मे ननान्दा । ततस्तां पृष्ट्वा यथायुक्तमनुष्ठास्यामि इति । चिन्तयन्ती अनवरतप्रवृत्तवाष्यसलिला मानसदुःखातिरेकेण क्षणमप्यलब्धनिद्रा स्थिता तत्र रजन्याम् । प्रभातसमये च विद्राणवदनकमलाऽवरुग्णमङ्गमुद्वहन्नी निर्गता वासगृहात् । दृष्टा सा मया भणिता च । सुन्दरि ! कस्मात्त्वमद्य अल्पोदकेव कुमुदिनी म्लाना दृश्यसे । ततः प्ररुदितवदनया जल्पितं धनश्रिया । न जानाम्यपराधम् , रुष्टश्च मे भर्ता । कोपातिशयसंभ्रमेण भणितं चानेन 'निःसर मे गेहाद्' इति । ततो मया भणितम् सुन्दरि ! धीरा भव, अहं ते भलयिष्ये (निरूप
१ संभाविस्सइ त्ति ख । २ जुत्तं तिक। ३-संगयं क । ४ किमेयं तक। ६ बलि भलिण् आभण्डने, आभण्डनं-निरूपणम् इति भल धातोर्भविष्य
For Private & Personal use only
Linelibrary.org
Page #18
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
॥६१७॥
Education
1
ती परिग्गणं ति । मए भणियं । कहं वियाणसि, जहा एसा दुहसील त्ति । तेणं भणियं । किमेत्थ जाणियन्त्रं । सुयं मए तुझ चैव सयासाओ इमी सणापुव्त्रयं निवारणं । मए भणियं । अहो ते पण्डियत्तणं, अहो ते वियारक्खमया, अहो मेहत्यत्तणं, अहो सिणेहाणुबन्धो, अहो लोइयत्तणं । मए सामन्नेन 'बहूदोसमेयं भयवया भणियं' ति उबइहूं, न उण दोसदंसणेण निवारिया एसा । ताकिदहमेणं चेवं दुच्चारिणी हवइति । तओ विलिओ खु एसो । 'हन्त असोहणं अणुचिट्ठियं ति' जाओ से पच्छायावो । पसाइया तेणं । तओ चिन्तियं मए । एस ताव कसणधवलपडिवज्जओ त्ति । विइओ वि एवं चैव विघ्नासिओ । नवरं भणिया य से भारिया । किं बहुना जंपिणं; इत्थं रक्खेज्जसु त्ति जाव एसो वि कसणधवलपडिवज्जओ चेव ॥
दिष्यामि) । प्रतिश्रुतमनया । भणितच आता 'भो किमेतदेवम्' इति । तेन भणितम् अलं मे एतया दुष्टशीलया । दुष्टशीला खलु स्त्री विनाशयति सन्ततिम् करोति वचनीयम्, मलिनयति कुलगृहम् व्यापादयति दयितम् । ततः किमुभयलोकगर्हणीयेन तस्याः परिग्रहेणेति । मया भणितम् - कथं विजानासि यथैषा दुष्टशीलेति । तेन भणितम्-किमत्र ज्ञातव्यम् । श्रुतं मया तवैव सकाशादस्या देशनापूर्वकं निवारणम् । मया भणितम् - अहो ते पण्डितत्वम् । अहो ते विचारक्षमता, अहो ते महार्थत्वम्, अहो स्नेहानुबन्धः, अहो लौकिकत्वम् । मया सामान्येन 'बहुदोषमेतद् भगवता भणितम्' इत्युपदिष्टम्, न पुनर्दोषदर्शनेन निवारितैष । ततः किमेतावन्मात्रेणैव दुवारिणी भवतीति । ततो ब्रीडितः ( लज्जितः ) खल्वेषः । ' हन्त अशोभनमनुष्ठितम्' इति जातस्तस्य पश्चात्तापः । प्रसादिता तेन । ततश्चिन्तितं मया । एष तावत्कृष्णधवलप्रतिपद्यमान इति । द्वितीयोऽप्येवमेव विन्यासितः । नवरं भणिता च तस्य भार्या । किं बहुना जल्पितेन, हस्तं रक्षेति यावदेषोऽपि कृष्णधवलप्रतिपद्यमान एव ।
तीप्रत्यये रूपमिदम् । १ महत्थन्नुत्तणं ( महार्थज्ञत्वं ) ख । २ तेण क । * श्रद्धया धवलत्वेन प्रतिपद्यमानः, मयि श्रद्धावानित्यर्थः ।
tional
सतमो
भवो ।
॥६१७॥
nelibrary.org
Page #19
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
॥६१८॥
Jain Educatio
एत्थन्तरंमि बद्धं मए नियडिअम्भक्खाणदोसओ तिब्वकम्मं । अइकन्तो कोइ कालो । पव्वइया अहयं सह भाउजायाहिं भाउएहि य । पालियं अहाउयं । गयाणि सुरलोयं । तत्थ विय अहाउयं पालिऊणं षढममेव चुया मे भायरो, समुपपन्ना इमीए चेव चम्पानगरीए पुन्नयत्तस्स इन्भस्स संपयाए भारियाए कुच्छिसि पुत्तत्ताए नि । कयाई च तैसि नामाई बन्धु देवो सागरो य । अइकन्तो कोइ कालो । तओ चुया अहयं । समुपपन्ना गयउरे संखस्स इन्भस्स सुहकन्ताए भारियाए कुच्छिसि इत्थियत्ताए ति । जाया कालकमेणं, पइद्वावियं च मे नामं सव्यङ्गसुन्दरिति । एत्थन्तरंमि ताओ वि भाउज्जायाओ चविऊण देवलोगाओ कोसलाउरे नयरे नन्दणाभिहाणस्स इन्भस्स देविलाए भारियाए कुच्छिसि इत्थियत्ताए उबवन्नाओ त्ति । जावाओ कालकमेणं, पड्डावियाई च नामाइ सिरिमई कन्तिमई य । अइकन्तो कोइ कालो । सावयकुलुप्पत्तीए य पावियो मए जिणिन्दभासिओ धम्मो । पत्ता जोव्वणं । दिट्ठाय अमिओ
अत्रान्तरे बद्धं मया निकृत्य भ्याख्यानदोषतः तीव्रकर्म । अतिक्रान्तः कोऽपि कालः । प्रब्रजिताऽहं सह भ्रातृजायाभ्यां भ्रातृभ्यां च । पालित यथाऽऽयुः गताः सुरलोकम् । तत्रापि च यथायुः पालयित्वा प्रथममेव च्युतौ मे भ्रातरौ समुत्पन्नौ अस्यामेव चम्पानगर्यां पुण्यदत्तस्येभ्यस्य शम्पाया भार्यायाः कुक्षौ पुत्रतयेति । कृते च तयोर्नाम्नी बन्धुदेवः सागरच । अतिक्रान्तः कोऽपि कालः । ततश्च्युताऽहम् । समुत्पन्ना गजपुरे शङ्खस्येभ्यस्य शुभकान्ताचा भार्यायाः कुक्षौ स्त्रीतयेति । जाता कालक्रमेण । प्रतिष्ठापितं च मे नाम सर्वाङ्गसुन्दरीति । अत्रान्तरे तेsपि भ्रातृजाये च्युत्वा देवलोकाद् कोशलापुरे नगरे नन्दनाभिधानस्येभ्यस्य देविलाया भार्यायाः कुक्षौ aarty इति । जाते कालक्रमेण । प्रतिष्ठापिते नामनी श्रीमती कान्तिमती च । अतिक्रान्तः कोऽपि कालः । श्रावककुलोत्पत्त्या च प्राप्तो मया जिनेन्द्र भाषितो धर्मः । प्राप्ता यौवनम् । दृष्टा चाहमितो गजपुरगतेन लीलावनोद्यानात् स्वभवनमुपागच्छन्ती बन्धुदेवेन । १ परलोयं ख । २ संवाए ख ३ सिख, से ग ।
tional
सतमो भवो ।
।।६१८ ।।
Anelibrary.org
Page #20
--------------------------------------------------------------------------
________________
सत्तमो
मराइच्चकहा।
भवो।
।६१९॥
गयउरगएणं लीलावणुजाणाओ सभवणमुवागच्छमागी बन्धुदेवेण । पुच्छियं च णेणं 'कस्स एगा कन्नय' ति । साहियं च से वद्धणाहिहाणेणं 'संखस्स धूया सव्वङ्गसुन्दरि' त्ति । मग्गिया जेणं । भणियं च ताएणं। जोग्गो तुमंतु न साहम्मिओ त्ति । अभिग्गहो समझं 'न संजोएमि अबच्चं अहम्मिएण' । बन्धुदेवेण भणियं । करेहि साहम्मियं । तापण भणियं । सुणसु जिणवरपणीयं
धम्मं, पडिव जसु य भावओ। तओ मज्झ लोभेण गओ साहुलमीवं, आय प्रणओ धम्मो, भाविओ नियडि भावेणं न उग भावओ | त्ति । पारदं अणुटाणं, पत्तियं दाणाइयं । अइकन्तो कोइ कालो। गओ तायसमीवं । भणियं च णेणं । अज्ज, न अन्नहा तर घेत्तव्यं । धन्नो खु अहं, जस्स मे अज्जेण उपएसो दिन्नोति । तुह पसारण मए पाविओ जिणभासिओ धम्मो । ता तुम मज्झ परलोयवन्धयो देवया गुरू, न कोइ सो जो न होहि ति । विइयसंसारसहावस्स य मज्झं थेवमियाणिं कन्नयाए पओयणं ति । पयट्टो संपयं अहं
६१९॥
RESose
ACCESS
पृष्टं च तेन 'कस्यैषा कन्यका' इति । कथितं तत्य वर्धनाभिधानेन 'शङ्खस्य दुहिता सर्वाङ्गसुन्दरीति । मागिता तेन । भणितं च तातेन-योग्यस्त्वम् , किन्तु न साधर्मिक इति । अभिग्रहः स मम 'न संयोजयेऽपत्यमसाधर्मिकेण' । बन्धुदेवेन भणितम्-कुरु सार्मिकम् , तातेन भणितम्-शृणु जिनवरप्रणीतं धर्मम् , प्रतिपद्यस्व च भावतः ततो मम लोभेन गतः साधुसमीपम , आकर्णितो धर्मः, भावितो निकृतिभावेन न पुनर्भावत इति । प्रारब्धमनुष्ठानम् , प्रवर्तितं दानादिकम् । अतिक्रान्तः कोऽपि कालः । गतः तातसमीपम् । भणितं च तेन । आर्य ! नान्यथा त्वया ग्रहीतव्यम् । धन्यः खल्वहम् , यस्य मे आर्येणोपदेशो दत्त इति । तव प्रसादेन मया प्राप्तो जिनभाषितो धर्मः । ततस्त्वं मम परलोकबान्धवो देवता गुरुः, न कोऽपि स यो न भवतीति । विदितसंसारस्वभावस्य च मम स्तोकमिदानी कन्यकायाः
१ अन्नसा-ख । २ एसो ख।
AUGUA
Jain Education n
ational
nelibrary.org
Page #21
--------------------------------------------------------------------------
________________
मराइच्चकहा ।
॥६२०॥
Jain Educatio
निययदेसं । ता दिट्ठो तुमं । वहियव्त्रो मज्झ सासणाणुराएण वादारो, थिरीकरेयव्त्रो धम्मे, आइसियध्वं उचियकरणिज्जं, दट्ठव्यो निययबुद्धीति । भणिऊण निवडिओ चलणेसुं । सुद्धसहावत्तणेण बहुमन्निओ ताएणं, भणिओ य णेणं । वच्छ, धन्नो तुमं, जेण सयलते लोकदुल्लहा लद्धा जिणधम्मबोही, पावियं परमत्थपादियव्वं । ता एत्थ अप्पमत्तेण होयव्वं ति । पडिस्सुयमणेणं । निग्गओ गेहाओ । तारण विसयणमेलयं काऊण साहिओ एस वइयरो । सुद्धसहावयाए जंपियमणेण । उचिओ खु एसो सन्वङ्गसुन्दरीए भत्तारो त्ति पडिहा मज्झं | संपयं तुब्भे पमाणं ति । सयणेण भणियं । तुमं चैव जाणसि त्ति । सुन्दरो य एसो सत्थवाहपुत्ती अम्हाणं पि बहुमओ चेव । तओ विइष्णा अहं । वत्तो विवाहो । दीणाणाहाण कयं उचियकरणिज्जं । तओ अइकन्तेसु कइवयदिणेसु अणुन्नविय तायं समागओ निययदेसं । अइकन्तो कोइ कालो । आगओ विसज्जावओ पविट्ठो य गेहं । संपाडिओ से विहवसंभवाणुरूवो उपयारो । प्रयोजनमिति । प्रवृत्तः साम्प्रतमहं निजदेशम् । ततो दृष्टस्त्वम् । वोढव्यो मम शासनानुरागेण व्यापारः, स्थिरीकर्तव्यो धर्मे, आदेष्टव्यमुचितकरणीयम् द्रष्टव्यो निजबुद्धयेति । भणित्वा निपतितश्चरणयोः । शुद्धस्वभावत्वेन बहुमानितस्तातेन, भणितस्तेन । वत्स ! धन्यस्त्वम्, येन सकलत्रैलोक्यदुर्लभा लब्धा जिनधर्मवोधिः प्राप्तं परमार्थप्राप्तव्यम् । ततोऽत्राप्रमत्तेन भवितव्यमिति । प्रतिश्रुतमनेन । निर्गतो गेहाद् । तातेनापि स्वजनमेलकं कृत्वा कथित एप व्यतिकरः । शुद्धस्वभावतया जल्पितमनेन । उचितः खल्वेष सर्वाङ्गसुन्दर्या भर्तेति प्रतिभाति मम । साम्प्रतं यूयं प्रमाणमिति । स्वजनेन भणितम् त्वमेव जानासीति । सुन्दरश्चैष सार्थवाह पुत्रोऽस्माकमपि बहुमत एव । ततो वितीर्णाहम् । वृत्तो विवाहः । दीनानाथानां कृतमुचितं करणीयम् । ततोऽतिक्रान्तेषु कतिपयदिनेषु अनुज्ञाप्य तातं समागतो निजदेशम् | अतिक्रान्तः कोऽपि कालः । आगत आनयनार्थः प्रविष्टश्च गृहम् । संपादितस्तस्य विभवसंभवानुरूप उपचारः । अतिक्रान्तो
१ वित्तो क ।
ational
सतमो भवो ।
॥६२०॥
helibrary.org.
Page #22
--------------------------------------------------------------------------
________________
मराइच्च
६२१॥
HORRORRRRRRRR
अइक्वन्तो वासरो, सज्जियं वासगेहं, पजालिया मङ्गलदीवा, विमुक्कं कुसुमवरिस, पत्थुया सेज्जा, उल्लम्बियाई कुसुमदामाई, दिनाओ
दसत्तमो धृववट्टीओ, पणामिया पडवासा, ढोवियं उवगरणपडलयं, पविट्ठो बन्धुदेवो । एत्यन्तरंमि उइयं मे नियडिबन्धणं पढम कम्मं । तो भवो। अचिन्तसामत्थयाए कम्मपरिणामस्स आगओ कहवि तत्थ खेत्तवालो । दिटुं च णेण तं वहुवरं । समुप्पन्ना य से चिन्ता । पेच्छामि तांव खेड्डयं । विप्पलम्भेमि बन्धुदेवं, मा होउ एएसि समागमो त्ति । अन्नपुरिसरूवेण दंसेमि एत्थ अप्पाणयं बन्धुदेवस्स, सविसय
॥६२१॥ जायावाहरणेण य जणेमि आसवं ति । चिन्तिऊण संपाडियं जहा चिन्तियमणेण । दिवा य बन्धुदेवेण वायायणनिमियवयणा 'कहि अन्ज एत्थ सव्वङ्गसुन्दरि' त्ति जंपिरी देइविगी पुरिसागिई । समुप्पन्नो य से वियप्पो, अवगया आलोयणा, वियम्भिया अरई, गहिओ कसाएहि । चिन्तियं च णेण । दुट्टसीला मे महिलिया; अन्नहा कह कोइ अवलोइउं एवं च वाहरि गओ ति । विगलिओ नेहाणुवासरः, सज्जितं वासगृहम, प्रज्वालिता मङ्गलदीपाः, विमुक्तं कुसुमवर्णम् । प्रस्तृता शय्या, उल्लम्बितानि कुसुमदामानि, दत्ता धूपवर्तयः, अर्पिताः पटवासाः, ढौकितमुपकरणपटलम्, प्रविष्टो बन्धुदेवः । अत्रान्तरे उदितं मे निकृतिबन्धनं प्रथमं कर्म । ततोऽचिन्त्यसामर्थ्यतया कर्मपरिणामस्यागतः कथमपि तत्र क्षेत्रपालः । दृष्टं च तेन तद् वधूवरम् । समुत्पन्ना च तस्य चिन्ता । प्रेक्षे तावत् कौतुकम् । विप्रलम्भयामि बन्धुदेवम्, मा भवत्वेतयोः समागम इति । अन्य पुरुषरूपेण दर्शयाम्यत्रात्मानं बन्धुदेवस्य, स्वविषयजायाव्याहरणेन च जनयाम्याशङ्कामिति । चिन्तयित्वा संपादितं यथा चिन्तितमनेन । दृष्टा च बन्धुदेवेन वातायनन्यस्तवदना 'कुत्राद्यात्र सर्वाङ्गसुन्दरी' इति जल्पयन्ती देविकी पुरुषाकृतिः । समुत्पन्नश्च तस्य विकल्पः, अपगताऽऽलोचना, विजृम्भिताऽरतिः, गृहीतः कषायैः । चिन्तितं च तेन-दुष्टशीला मे महिला, अन्यथा कथं कोऽप्यवलोक्य एवं च व्याहृत्य गत इति । विगलितः स्नेहानुबन्धः जाता तस्यामैत्री।
१ बहुयर ख । २ नास्ति पाठः ख । ३ दइविकी क । पुरिसागिती क-ख ।
बलाACCEAEEG
Jant Educatio
n
al
library.org
Page #23
--------------------------------------------------------------------------
________________
मराइच्च
सत्तमो
कहा।
भवो।
६२२॥
४॥६२२॥
बन्धो, जाया से अमेत्ती । एत्थन्तरंमि समागया अहं वासभवणं । कयमणेण पंसुत्तवेड्डयं । तओ 'सामिणि निवजसु' ति भैणिऊण निग्गयाओ सहीओ । विइण्णं भवणदारं । कहकहवि उवविठ्ठा सयगीएगदेसे । तओ झत्ति उढिओ बन्धुदेवो । ससज्झसा य अहयं । तओ मए चिन्तियं 'हन्त किमेयं' ति । सज्झसेणं न पुच्छिओ एसो। अजंपिऊण निमित्तं सयणीयमुवगो त्ति । जाया से मिच्छावियप्पा, अद्धाणखेएण य समागया कहवि निद्दा । अहं पि कम्मपरिणामाणुरूवेण गहिया महासोएणं । संपत्ता अणानिक्खणीयमवस्थन्तरं । उवविट्ठा धराए । तओ नारयस्स विय अहाउयद्धा कहकहवि वोलिया से रयणी । समागयाओ सहीओ । निग्गओ बन्धुदेवो । तओ मं अस्थाणसंठियं तहा पेच्छि ऊण जंपियं मे सहीहिं 'सामिणि, किमेयं ति । तओ उक्कडयाए सोगाणलस्स निरुद्धयाए सरणीणं पणट्ठयाए मईए अकहणीययाए पओयणस्स न जंपियं मए त्ति । विदाणाओ सहीओ । सगग्गयक्खरं पुणो जंपियमिमीहिं अत्रान्तरे समागताऽहं वासभवनम् ! कृतमनेन प्रसुप्तचेष्टितम् । ततः 'स्वामिनि ! निपद्यस्व' इति भणित्वा निर्गताः सख्यः । वितीर्ण भवनद्वारम् । कथं कथमपि उपविष्टा शयनीयैकदेशे। ततो झटित्युत्थितो बन्धुदेवः । ससाध्वसा चाहम् । ततो मया चिन्तितम्-'हन्त किमेतद्' इति । साध्वसेन न पृष्ट एषः । अजल्पित्वा निमित्तं शयनीयमुपगत इति । जातास्तस्य मिथ्याविकल्पाः, अध्वखेदेन च समागता कथमपि निद्रा । अहमपि कर्मपरिणामानुरूपेण गृहीता महाशोकेन । संप्राप्ताऽनाख्यानीयमवस्थान्तरम् । उपविष्टा धरायाम् । ततो नारकस्येव यथाऽऽयुष्काद्धा कथंकथमपि व्यतिक्रान्ता मे रजनी। समागताः सख्यः । निर्गतो बन्धुदेवः । ततो मामस्थानसंस्थितां तथा प्रेक्ष्य जल्पितं मे सीभिः स्वामिनि ! किमेतद्' इति । तत उत्कटतया शोकानलस्य निरुद्धतया सरणीनां प्रनष्टतया
१ सुत्तवेयं क, पसुत्तचेडूयं ख । २ निन्छ जसु क, निवेज्जसु ख, ३ भणिउं क । ४ ससज्जसाए ख । ५ अणाचेक्षणीय-क, भणाचिक्खिणीय-ख । मे सहीओ ख। ७ मुतीए का
4430
Jain Education international
For Private & Personal use only
Page #24
--------------------------------------------------------------------------
________________
राइच
GECHOCO
सत्तमो भवो।
६२३॥
॥६२३॥
'सामिणि, किमेयं ति । तओ तब्बयणसवणसमागयमईए जंपियं मए । हला, न-याणामि, भागधेयाणि मे पुच्छह त्ति । साहिओ रयणिवइयरो। चिन्तियं च णाहिं । किमेत्य कारणं ति । न ताव इहलोयदोसो सामिणीए, न यावि सो अकुसलो सत्थवाहपुत्तोता भवियचं एत्थ कम्मपरिणईए त्ति । एत्यन्तरंमि अच्छि ऊण सयणवग्गं निग्गओ बन्धुदेवो 'महन्तं मे पओयणं' ति साहिऊण सुरिलस्प समागओ चम्पं । अबच्चसिणेहाणुबन्धेण कुविया य मे जणणिजणया वन्धुदेवस्स । को असंववहारो । अइक्वन्तो कोई कालो। जाया य मे चिन्ता । ईइसो एस संसारो, सुलहाणि एत्थ दुक्खाणि, दुल्लहा चरणपडिवत्ती, चञ्चलं जीवियं । ता अलं मे | किलेसायासकारएण संसारहेउणा गिहासमेणं; पवजामि पव्व ज्जं ति । एत्थन्तरंमि समागया अहासजमविहारेणं विहरमाणी जसमई नाम पवत्तिणि त्ति । साहिओ मए निययाहिप्पाओ जणणिजणयाणं, बहुमओ य तेसिं । अणुसासिया य णेहिं पवन्ना जहाविहीए पन्चज्जति ॥ मत्या अकथनीयतया प्रयोजनस्य न जल्पितं मयेति । विद्राणाः सख्यः । सगद्गदाक्षरं पुनर्जल्पितमाभिः 'स्वामिनि किमेतद्' इति । ततस्तद्वचनश्रवणसमागतमत्या जल्पितं मया। सख्यो ! न जानामि, भागधेयानि मे पृच्छतेति । कथितो रजनीव्यतिकरः । चिन्तितं चाभिः । किमत्र कारणमिति । न तावदिहलोकदोषः स्वामिन्याः, न चापि सोऽकुर उः सार्थवाहपुत्रः, ततो भवितव्यमत्र कर्मपरिणत्येति । अत्रान्तरे अपृष्ट्वा स्वजनवर्ग निर्गतो बन्धुदेवो ‘महन्मे प्रयोजनम्' इति कथयित्वा सूरिलस्य(श्वसुरस्य) समागतश्चम्पाम् । अपत्यस्नेहानुबन्धेन कुपितौ च मे जननीजनको बन्धुदेवस्य । कृतोऽसंव्यवहारः । अतिक्रान्तः कोऽपि कालः । जाता च मे चिन्ता । ईदृश - संसारः, सुलभान्यत्र दुःखानि, दुर्लभा चरणप्रतिपत्तिः, चश्चलं जीवितम् । ततोऽलं मे क्लेशायासकारकेण संसारहेतुना गृहाश्रमेण, प्रपद्ये प्रवज्यामिति । अत्रान्तरे समागता यथासंयमविहारेण विहरन्ती यशोमति म प्रवर्तिनीति । कथितो मया निजा
१ -सईए ख। २ अणपु-क । ३ -कारणएण क।
Jain Education
national
Minelibrary.org
Page #25
--------------------------------------------------------------------------
________________
राइच्चकहा।
६२४ ।।
Jain Education
इओ य परिणीया बन्धुदेवेण कोसलाउरे नन्दस्स धूया सिरिमई, भाउणा य से तीए चैव भइणी कन्तिमइति । अइकन्तो कोइ कालो पन्नो पणओ, आणीयाओ चम्पं, पवूढो घरवासो । एत्थन्तरंमि अहं अहासंजमं विहरमाणी समं पवत्तिणीए समागया चम्पं । अ`पमायओ पणट्टपुव्ववईयरसइया पविट्ठा गोयरं । तत्थ वि गया बन्धुदेव गेहं । दिट्ठा सिरिमइकन्तिमईहिं । पुव्यभवन्भासओ जाया ममोवरि पीई । पडिलाहिया फायदाणेणं । समागयाओ पडिस्सयं । साहिओ तासि धम्मो, परिणओ य । तओ जायाओ सावियाओ । भणियं च णाहिं । कायन्यो तर अम्ह गेहागमणेण पसाओ, जेण परियणो वि णे उवसमा त्ति । अणुन्नाया पवत्तिणीए समारद्धा जाउं ।
एत्थन्तरंमि उइष्णं मे नियडिनिबन्धणं वीर्य कम्मं । तओ सिरिमइकन्तिमईणं ममोवरि असाहारणभत्तिवहुमाणेहिं विम्हिओ भिप्रायो जननीजनकयोः बहुमतश्च तयोः । अनुशिष्टा च ताभ्यां प्रपन्ना यथाविधि प्रव्रज्यामिति ||
इतश्च परिणीता बन्धुदेवेन कोशलापुरे नन्दस्य दुहिता श्रीमती भ्रात्रा च तस्य तस्या एव भगिनी कान्तिमतीति । अतिक्रान्तः कोsपि कालः । समुत्पन्नः प्रणयः आनीते चम्पाम् । प्रव्यूढो ( प्रवृत्तो ) गृहवासः | अत्रान्तरेऽहं यथासंयमं विहरन्ती समं प्रवर्त्तिन्या समागता चम्पाम् । अप्रमादतः प्रनष्टपूर्वव्यतिकरस्मृतिका प्रविष्टा गोचरम् । तत्रापि गता बन्धुदेवग्रहम् । दृष्टा श्रीमतीकान्तिमतीभ्याम् । पूर्वभवाभ्यासतो जाता ममोपरि प्रीतिः । प्रतिलाभिता प्रासुकदानेन । समागते प्रतिश्रयम् । कथितस्तयोर्धर्मः परिणतश्च । ततो जाते श्राविके । भणितं च ताभ्याम् कर्तव्यस्त्वया आवयोगृहागमनेन प्रसादः, येन परिजनोऽप्यावयोरुपशाम्यति इति । अनुज्ञाता प्रवर्तिन्या समारब्धा यातुम् ।
१ अणमायओ क । २ - वइयरासया य क । ३ - भवान्भासओ ख ।
tional
सतमो भवो ।
॥६२४॥
Page #26
--------------------------------------------------------------------------
________________
मराइच्चकहा
॥६२५॥
म० ३
Jain Education
सिं भणवाणमंत । चिन्तियं च णेणं । पेच्छामि ताव अत्थावहारेण एयासिं कीइस साहुणीए उवरि चित्तं ति । अन्नया गया अहमिमीण गेहं । दिट्ठा य कन्तिमई वासभवणंमि पडलयद्वियं हारं पोयमाणी । अभुट्टिया अहमणाए, कथं विविन्दणयं, उवणीयाई आसणाई, विद्वा अह साहुणीओ य । कया धम्मदेसणा । पयट्टा अहयं पडिस्सयं । तओ तीए भणियं । अज्जे, अज्ज तुह पारणयं ति; ता गेण्डावेहि एयं फासुयपणयं । तओ मए भणियाओ साहुणीओ 'गेव्हह' त्ति । निग्गयाओ साहुणीओ कन्तिमई य । एत्थन्तरं वाणमंतर ओपण चित्तयम्माओ चेव ओयरिओ मोरो । गहिओ णेण हारो, पक्खित्तो उयरंमि, ठिओ य निययथामे । तओ मए चिन्तियं । किमेयमच्छरोयं, अहवा मैयहरियं पुच्छिस्सामि त्ति । निग्गया वासगेहाओ, संखुद्ध। हियएणं । आगयाओ साहुणीओ कन्तिम य । तओ गया अम्हे । पविट्ठा कन्तिमई वासभवणं । तयणन्तरमेव निरूविओ हारो, जाव नत्थि त्ति । तओ तीए चिन्तियं ।
1
अत्रान्तरे उदीर्ण मे निकृतिनिबन्धनं द्वितीयं कर्म । ततः श्रीमतीकान्तिमत्योर्ममोपरि असाधारण भक्तिबहुमानाभ्यां विस्मित एतयो - भवनवानमन्तरः । चिन्तितं च तेन प्रेक्षे तावदर्थापहारेण एतयोः कीदृशं साध्या उपरि चित्तमिति । अन्या गताऽहमनयोर्गृहम् । दृष्टा च कान्तिमती वासभवने पटलकस्थित हारं प्रोयमाना । अभ्युत्थिताऽहमनया, कृतं विधिवदनकम् उपनीतान्यासनानि, उपविष्टाऽहं साध्व्यश्च । कृता धर्मदेशना । प्रवृत्ताऽहं प्रतिश्रयम् । ततस्तया भणितम् - आयें ! अद्य तव पारणकमिति, ततो ग्राहयैतत्प्रासुकखाद्यम् । ततो मया भणिताः साध्यो 'गृहीत' इति । निर्गताः साध्व्यः कान्तीमती च । अत्रान्तरे वानमन्तरप्रयोगेण चित्रकर्मण एवावतीणों मयूरः । गृहीतस्तेन हारः, प्रक्षिस्त उदरे, स्थितश्च निजस्थाने । ततो मया चिन्तितम् - किमेतदाश्चर्यम्, अथवा महत्तरां प्रक्ष्यामि इति । निर्गता वासगृहात्, संक्षुब्धा हृदयेन । आगताः साध्व्यः कान्तीमती च । ततो गता वयम्। प्रविष्टा कान्तीमती वासभवनम् । तदनन्तरमेव १ अत्थावहारे ख । २ महरियं ख ।
national
सतमो भवो ।
॥६२५॥
nelibrary.org
Page #27
--------------------------------------------------------------------------
________________
मराइच
सत्तमो
कहा।
भवो।
६२६॥
॥६२६॥
किमयं बडुखेड्ड । पुच्छिओ परियणो । तेण भणियं । न-याणामो, न य कोइ एत्थ अज्नं मोत्तृण पविट्ठो ता तयं निरूवेहि । कन्तिमईए भणियं । किमेवमसंबद्धं पलवह । समतणमणिमुत्तलेटुकञ्चणा भयवइ त्ति । अम्बाडिओ परियणो, फुटुं च लोए । मए वि आग| न्तूण साहियं पवत्तिणीए । भणियं च णाए । वच्छे, विचित्तो कम्मपरिणामो, नत्थि किंचि वि एयस्स असंभावणिज्ज ति । ता अहिययरं तवचरणसंगयाए होयव्वं । न गन्तव्वं च तं सत्थवाहगेहं । न-याणामि कस्सवि इयमणिलु ति । अन्नं च । दुहा वि पवयणलाघवं, रक्खियव्वं च एयं महापयत्तेणं । अरक्खमाणे य जीवे जणेइ एयस्स सरयचन्दचन्दिमासच्छहस्स मालिन्न, आवाएइ परमपयहे उणो अहम्मबुद्धिं, विपरिणामेइ अहिणवधम्मसंगयं जणं, लड्वेइ अलङ्घणिज्ज परमगुरुआणं ति । तओ य से जीवे अणेयसत्ताण पडिवजिऊण संसारहेउभाँव मुज्झिऊण कज्जाकज्जेसु पउस्सिऊण गुणाणं बहुमग्निऊणमगुणे संचिऊणमबोहिमूलाइ दीहमद्धं संसारसायरं परियडइत्ति। निरूपितो हारः, यावद् नास्तीति । ततस्तया चिन्तितम् । किमेतद् महत्कुतूहलम् । पृष्टः परिजनः । तेन भणितम्-न जानीमः, न च कोडप्यत्र आर्यां मुक्त्वा प्रविष्टः, ततस्तां निरूपय । कान्तीमत्या भणितम्-किमेवमसम्बद्धं प्रलपत, समतृणमणिमुक्तालेष्टुकाञ्चना भगवतीति । तिरस्कृतः परिजनः । प्रमृतं च लोके । मयाप्यागत्य कथितं प्रवर्तिन्याः। भणितं च तया-वत्से ! विचित्रः कर्मपरिणामः, नास्ति किञ्चि दप्येतस्यासंभावनीयमिति । ततोऽधिकतरं तपश्चरणसंगतया भवितव्यम् । न गन्तव्यं च तत्सार्थवाहगृहम् । न जानामि कस्यापीइमनिष्टमिति । अन्यच्च द्विधापि प्रवचनलाघवम् , रक्षितव्यं चैतन्महाप्रयत्नेन । अरक्षति च जीवे जनयत्येतस्य शरच्चन्द्रचन्द्रिकासच्छायस्य मालिन्यम् , आपादयति परमपदहेतोरधर्मबुद्धिम्, विपरिणामयत्यभिनवधर्मसंगतं जनम् , लजयति अलङ्घनी यां परमगुर्वाज्ञामिति । ततश्च स जीवोऽनेकसत्त्वानां प्रतिपद्य संसारहेतुभावं मोहित्वा कार्याकार्ययोः प्रद्विष्य गुणान् बहु मत्वाऽगुणान् संचित्याबोधिमूलानि दीर्घा
१ तए ख । २ कस्सविय-क । ३ -भावे क ।
Jain Educati
o nal
INunelibrary.org
Page #28
--------------------------------------------------------------------------
________________
मराइच
कहा ।
६२७॥
एवं सोऊण समुपना मे संवेगभावणा, पत्थुयं गुरुवयणं, अङ्गीकओ तवविसेसो, परिचत्तं बन्धुदेव गिहगमणं । आतङ्कियं परियणं । न सङ्कियाओ सावियाओ । चिन्तियं च गाहिं । उबलद्धं एत्थ किंपि अजार, तेण नागच्छ 'मा मे संकडं भविस्सइ' त्ति । जुत्तं च एयं इहलोयनिष्पिवासस्स मुणिजणस्स । अणेयदोसो खु परघरपवेसो । पडिवो य णाए धम्माणुरायण । ता अलं णे एत्थ अणुaai | अम्हे चैव तत्थ गच्छिस्सामो चि । चिन्तिऊण संपाडियं समीहियं । अइक्कन्ता कवि दिया । परिणया मे भावणा, विशुद्धं चित्तरयणं, नियत्तो अग्गहो, आवडियं परमज्झाणं, वियलिओ कम्मरासी, जायं अपुत्रकरणं समुपपन्ना खवगसेठी; उल्लसियं जीववीरिणं, वडिओ सुहपरिणामो, समुप्पन्नं केवलं । खविज्जमाणे य तन्निबन्धणभूए कम्मए अभावेण य निमित्तस्स संजयपच्छायावेण वाणमंतरपओगेण विमुको मोरेण हारो । ता एवं जहुत्तनिमित्तस्स कम्मुणो एस विवागोत्ति ।
ध्वानं संसारसागरं पर्यटतीति । एतच्छ्रुत्वा समुत्पन्ना मे संवेगभावना, प्रस्तुतं गुरुवचनं, अङ्गीकृतो तपोविशेषः, परित्यक्तं बन्धुदेगृहगमनम्। आशङ्कितं परिजनेन न शङ्किते श्राविके । चिन्तितं च ताभिः - उपलब्धमत्र किमप्यार्यया, तेन नागच्छति 'मा मे संकटं भविष्यति' इति । युक्तं चैतलोकनिष्पिपासस्य मुनिजनस्य । अनेकदोषः खलु परगृहप्रवेशः । प्रतिपन्नश्च तथा धर्मानुरागेण । ततोऽलमावयोरत्रानुबन्धेन । आवामेव तत्र गमिष्याव इति । चिन्तयित्वा संपादितं समीहितम् । अतिक्रान्ताः कत्यपि दिवसाः । परिणतः मे भावना, विशुद्धं चित्तरत्नम्, निवृत्तोऽग्रहः, आपतितं परमध्यानम् विचलितः कर्मराशिः, जातमपूर्वकरणम् समुत्पन्ना क्षपकश्रेणिः, उल्हसितं जीववीर्येण, वृद्धः शुभपरिणामः समुत्पन्नं केवलम् । क्षीयमाणे च तन्निबन्धनभूते कर्मणि अभावेन च निमित्तस्य संजातपश्चात्तापेन वानमन्तरप्रयोगेण विमुक्तो मयूरेण हारः । तत एवं यथोक्तनिमित्तस्य कर्मण एष विपाक इति ।
सत्तमो भवो ।
॥६२७॥
.
Page #29
--------------------------------------------------------------------------
________________
उमराइच
सत्तमो
भवो।
॥६२८॥
एत्थन्तरंमि विम्हिया परिसा । अहो एइहमेत्तस्स वि दुक्कडस्स ईइसो विवागो ति चिन्तिऊण जंपियं नरिन्दवन्धुदेवेहिं । अहो दारुणं महन्तं दुक्खमणुभूयं भयवईए । तीए भणियं । सोम्म, केत्तियमिणं ति सुण ।
सुरनरनरयतिरिक्खेसु बट्टमाणाणमेत्थ जीवाणं । को संख पि समत्थो काउं तिक्खाण दुक्खाणं ॥ अच्छन्तु तिरियनरएसु ताव अइदुस्सहाइ दुक्खाई । मणुयाण वि जाइ हवन्ति ताण को वच्चए अन्तं ॥ जं होइ जियाण दुहं कलमलभरियंमि गब्भवासंमि । एक्कं पि य बच्चइ नेवरि तस्स नरएण सारिच्छं ॥ जायाण वि जम्मजरामरणेहि अहिददुयाण किं सोक्खं । पियविरहपरब्भत्थणपमुहमहावसणगहियाणं ॥ जं पि सुरयमि सोयखं जायइ जीवस्स जोव्वणस्थस्स । तं पि हु चिन्तिज्जन्तं दुक्खं चिय केवलं नृणं ॥
AAAAAAAAAA-
॥६२८॥
.
अत्रान्तरे विस्मिता परिषद् । अहो एतावन्मात्रस्यापि दुष्कृतस्य ईदृशो विपाक इति चिन्तयित्वा जल्पितं नरेन्द्रबन्धुदेवाभ्याम् । अहो दारुणं महद् दुःखमनुभूतं भगवत्या । तया भाणेतम्-सौम्य ! कियदिदामिति । शृणु
सुरनरनरकतियक्षु वर्तमानानामत्र जीवानाम् । कः संख्यामपि समर्थः कर्तु तीक्ष्णानां दुःखानाम् ।। आसतां तिर्यङ्नरकेषु तावदतिदुःसहानि दुःखानि । मनुजानामपि यानि भवन्ति तेषां को व्रजत्यन्तम् ।। यद् भवति जीवानां दुःखं कलमलभृते गर्भवासे । एकमपि च व्रजति नवरं तस्य नरकेण सादृश्यम् ।।
जातानामपि जन्मजरामरणैरभिद्रुतानां कि सौख्यम् । प्रियविरहपराभ्यर्थनाप्रमुखमहाव्यसनगृहीतानाम् ॥ १ नवरं तस्स तं चेव सारिक्खं क, को तस्स नवरि वच्चइ उवमं तं चेव सारिच्छ ख ।
.
Jain Education National
INI
Albelibrary.org
Page #30
--------------------------------------------------------------------------
________________
प्रमराइश्च कहा ।
॥६२९ ॥
Educati
पामागहियस्स जहा कण्डुयणं दुक्खमेव मूढस्स । पडिहाइ सोक्खमतुलं एवं सुरयं पि विन्नेयं ॥
चिज एस जो अयणो पमुहमेत्तरसिएहिं । खलसंगएहिं व तथा विरामविर सेहि भोएहिं ॥ ता उज्झिण एए अणवज्जं परमसोक्खसंजणयं । तित्थयरभासियं खलु पडिवज्जह भावओ धम्मं ॥ एत्थन्तरंमि संविग्गा सभा । भणियं रायबन्धुदेवेहिं । भयवइ, एवमेयं जं तर आणतं ति । परिवज्जामो अम्हे गिहासमपरिच्चारण तित्थयरभासियं धम्मं । भयवईए भणियं । अहासुरं देवाणुप्पिया, मा पडिवन्धं करेह । तओ दवावियं रायबन्धुदेवे हिं आघोसणापुव्वयं महादाणं, काराविया जिणाययैणाइस अद्वाहिया महिमा, सम्माणिओ पणइवग्गो, अहिणन्दिया पउरजणवया । दिन्नं
यद्यपि सुरते सौख्यं जायते जीवस्य यौवनस्थस्य । तदपि खलु चिन्त्यमानं दुःखमेव केवलं नूनम् || पामागृहीतस्य यथा कण्डूयनं दुःखमेव मूढस्य । प्रतिभाति सौख्यमतुलमेवं सुरतमपि विज्ञेयम् ॥ वञ्च्यते एष जनोऽचेतनः प्रमुखमात्र रसिकैः । खलसंगतैरिव सदा विरामविरसैर्भोगैः ॥
उज्झत्वा एतान् अनवद्यं परमसौख्यसंजनकम् | तीर्थकरभाषितं खलु प्रतिपद्य भावतो धर्मम् ॥ अत्रान्तरे संविग्ना सभा । भणितं राजबन्धुदेवाभ्याम् - भगवति ! एवमेतद् यत्त्वयाऽऽज्ञप्तमिति । प्रतिपद्याव आवां गृहाश्रम परित्यागेन तीर्थकर भाषितं धर्मम् । भगवत्या भणितम् - यथासुखं देवानुप्रियो ! मा प्रतिबन्धं कुरुतम् । ततो दापितं राजबन्धुदेवाभ्यामाघोषणापूर्वकं महादानम्, कारिता जिनायतनादिष्वष्टाहिका महिमा, सन्मानितः प्रणयिवर्गः, अभिनन्दिताः पौरजनन्रजाः । दत्तं हरिषेणयुव
१ सुरमि क । ३ सहा ग ३ याइएसु ख ।
ational
सतमो
भवो ।
॥६२९ ॥
inelibrary.org.
Page #31
--------------------------------------------------------------------------
________________
सत्तमो
समराइचकहा।
भवो ।
BARA
R
|६३०॥
हरिसेणजुवरायस्स रज्ज । पन्ना सयलपहाणपरियणसमेया पुरिसचन्दगणिसमीचे समणत्तणं ति ॥ ____ अइक्वन्तो कोइ कालो । इओ य पउत्ता अहिमरया विसेणेण सेणस्स । न छलिओ य णेहिं । अन्नया य अस्थमुरगयप्पाए दिण- यरंमि पुफिया तत्य अयालपुप्फिणो रायभवणुजाणपायवा । दिवा उज्जाणपालेणं। माहिया अमच्चस्त । निरूवाविया णेणं । तहेवो बलद्धा य । पेच्छमाणाण य निरूपयाणं पुणो पय? भावमुक्गय त्ति । णिवेइयं अमच्चस्स । चिन्तियं च णेण । करस पुण एए निवेयया । एत्थन्तरंमि समागओ तत्य अहमहानिमित्तपारओ अम्महुण्डो नाम सिद्धपुत्तो । सुओ य मन्तिणा । सद्दाविऊण पुच्छिो एगदेसंमि । भो किंविधागो पूण एम वइयरो त्ति । तेण भणियं । भो न तए कुपियव्वं, सत्थयारवयणं खु एयं । मन्तिणा भणियं । अन्ज, को कोवो देव्वपरिणईए: ता साहे उ अज्जो । तेण भणियं । भो सुण । रज्जपरिवत्तणविवाओ अयालकुसुमुग्गमो, खीणवेलाबलेण राजाय राज्यम् । प्रपन्नौ सकलप्रधानपरिजनसमेतौ पुरुषचन्द्रगणिसमीपे श्रमणत्वमिति ॥ ____ अतिक्रान्तः कोऽपि कालः । इतश्च प्रयुक्ता अभिमरका (घातकाः ) विषेणेन सेनस्य । न छलितश्च तैः। अन्यदा च अस्त मुपगतप्राये दिनकरे पुष्पितास्तत्राकालपुष्पिणो राजभवनोद्यानपादपाः । दृष्टा उद्यानपालेन । कथिता अमात्यस्य । निरूपितास्तेन । तथैवोपलब्धाश्च । प्रेक्षमाणानां च निरूपकाणां पुनः प्रकृतिभावमुपगता इति । निवेदितममात्यस्य । चिन्तितं च तेन--कस्य पुनरेते निवेदकाः । अत्रान्तरे समागतस्तत्राष्टाङ्गमहानिमित्तपारग आम्रहुण्डो नाम सिद्धपुत्रः । श्रुतश्च मन्त्रिणः । शब्दयित्वा पृष्ट एकदेशे । भोः किंविपाकः पुनरेष व्यतिकर इति । तेन भणितम्-भो न त्वया कुषितव्यम् , शास्त्रकारवचनं खल्वेतद् । मन्त्रिणा भणितम्-आर्य, का कोपो देवप रिणतो, ततः कथयत्वार्यः । तेन भणितम्-भोः शृणु । राज्यपरिवर्तनविपाकोऽकालकुसुमोद्गमः, क्षीणवेल/बलेन च प्रभूतकालफलदा,
१ अहिमारया क, अहिमरा ख । २ -पालएणं स्ख । ३ निरूविया व । ४ अमहुडो क ।
4
%
Jain Education
on
M
ainmelibrary.org
Page #32
--------------------------------------------------------------------------
________________
समराइचकहा।
सत्तमो
mar%
AN
भवो।
१६३१॥
॥६३१॥
HIय पहूयकालफलओ, थेवकालोवलम्भेण य न चिरयालटिई । एस सत्थयाराहिप्पाओ त्ति । मन्तिणा भणियं । अन्ज, एवं ववत्थिर
को उण उवाओ । नेमित्तिएण मणियं । अत्थपयागाइयं सन्तिकम्म । ता देह दीणाणाहाण दविणजाय, पूरह गुरुदेवए, परिच्चयह अहाउयमेव किश्चि सावज्जं, परज्जह अहिए गुणट्ठाणे त्ति ।।
एत्थन्तरमि य समागओ रायपडिहारो। भणियं च णेणं । भो भो अमच्च, बहाराओ आगवेइ 'सिग्घमागन्तव्वं' ति । तेण भणियं । जं देवो आणवेइ त्ति । वच्च तुमं, एस आगच्छामि। पुच्छिओ नेमित्तिओ। अजा, किं पुण आहवणनिमित्तं । नेमित्तिएण भणियं । संखेवओ ताव एयं । समागओ रायपुरसामिणो सयासाओ रत्थ रायपुरिसो, आणन्दहेऊ य सो नरवइस्ल । ता तन्निमित्तमाहवणं ति । मन्तिणा भणियं । अन्न, कहं आणन्दहेउ ति। नेमित्तिएण भणियं । जइ एवं, ता पढसु किंचि त्ति । मन्तिणा भणियं । जयति जयलस्तोककालोपलम्भेन च न चिरकालस्थितिः । एष शास्त्रकाराभिप्राय इति । मन्त्रिणा भगितम्-आर्थ ! एवं व्यवस्थिते कः पुनरुपायः । नैमित्तिकेन भणितम्-अर्थप्रदानादिकं शान्तिकर्म । ततो दत्त दीनानाथेभ्यो द्रविणजातम् , पूजयत गुरुदेवते, परित्यजत यथायुष्कमेव किश्चित् सावद्यम् , प्रपध्वमधिकानि गुणस्थानानीति ।
उत्रान्तरे च समागतो राजप्रतीहारः । भणितं च तेन-भो भो अमात्य ! महाराज आज्ञापयति 'शीघ्रमागन्तव्यम्' इति । तेन भणिX तम्-यदेव आज्ञापयति इति । ब्रज त्वम् , एष आगच्छामि । पृष्टो नैमित्तिकः । आर्य ! किं पुनराह्वाननिमित्तम् । नैमित्तिकेन भणितम्
संक्षेपतस्तावदेतद् । समागतो राजपुरस्वामिनः सकाशात्र राजपुरुषः, आनन्दहेतुश्च स नरपतेः । ततस्तन्निमित्तमाह्वानमिति । मन्त्रिणा भणितम्-आर्य ! कथमानन्दहेतुरिति । नैमित्तिकेन भणितम्-यद्येवं ततः पठ किञ्चिदिति । मन्त्रिणा भणितम्-जयति जयलक्ष्मीनिलयः ।
१ जयत ख ।
ORDER
A
WARANE
Jain Educatio
n
al
library.org
Page #33
--------------------------------------------------------------------------
________________
समराइचकहा ।
||६३२॥
Jain Educatio
च्छिनिओ | अवयं नेमित्तियस्स । भणियं च णेण । सोम, समागओ खु एसो कुमाराण कन्नयापयाणनिमित्तं महापुरिस संवन्त्रेण
महन्तो आन्दोति । अन्नं च । ईइस एत्थ लग्गं, जओ एयं पि मुणिज्जइ 'जो चेव कुमाराण एयं कन्नयं परिणइस्सर, सो चेव ऐयं विवन्नं पि राजधुरमुव्वहिस्स' त्ति । आगन्दिओ मन्ती । पूइओ नेमित्तिओ । तओ आइसिय सन्तिकम्मं गओ रायउलममच्चो । fast dण राया दूओ य । अन्भुहिओ राहणा, पणामियं आसणं, उवविट्ठो अमच्चो । भणियं नरिन्देण । अज्ज, एसो खु रायउरसामिणा
ओ सराण । भणियं च णेणं । अत्थि मे दुहिया सन्तिमई नाम जीवियाओ वि अहिययरी । सा मए अणुमपण भवओ तुह बैहुमयस्य अन्नयरकुमारस्स पडिवाइय त्ति । अमच्चेण भणियं । देव, सुन्दरमेयं । अणुरूवो खु एस संबन्धो; ता कीरउ इमस्स वयणं । राइणा भणियं 'तुमं प्रमाणं' ति । अमच्चेण भणियं । ता आइसउ देवो कुमाराणमन्नयरं ति । राइणा भणियं । किमेत्थ आइसिय; अवगतं नैमित्तिकस्य । भणितं च तेन सौम्य ! समागतः खल्वेष कुमारयोः कन्याप्रदाननिमित्तम्, महापुरुषसम्बन्धेन च महानानन्द इति । अन्यच्च ईदृशमत्र लग्नम्, यत एतदपि ज्ञायते 'य एव कुमारयोरेतां कन्यकां परिणेष्यति स एवैतां विपन्नामपि राजधुरमुद्वक्ष्यति इति । आनन्दित मन्त्री । पूजितो नैमित्तिकः । तत आदिश्य शान्तिकर्म गतो राजकुलममात्यः । दृष्टस्तेन राजा दूता । अभ्युत्थितो राज्ञा, अर्पितमासनम्, उपविष्टोऽमात्यः । भणितं नरेन्द्रेण आर्य ! एष खलु राजपुरस्वामिना प्रेषितः शङ्खराजेन । भणितं च तेन-अस्ति मे दुहिता शान्तिमती नाम जीवितादप्यधिकतरा सा मयाऽनुमतेन भवतस्तव बहुमतस्यान्यतरकुमारस्य प्रतिपादितेति । अमात्येन भणितम् - देव ! सुन्दरमेतद् | अनुरूपः खल्वेष सम्बन्धः, ततः क्रियतामस्य वचनम् । राज्ञा भणितम् -' त्वं प्रमाणम्' इति । अमात्येन भणितम्-आदिशतु देवः कुमारयोरन्यतरमिति । राज्ञा भणितम् - किमत्रा देष्टव्यम्, कुमारसेनस्यैषा प्रथमगृहिणीति । अमात्येन भणितम्१ ऐयं पि अन्नं पख २ आइसियं क ख । ३ अणु-ग ।
national
सतमो भवो
॥६३२॥
elibrary.org
Page #34
--------------------------------------------------------------------------
________________
उमराइचकहा।
सत्तमो भवो।
६ ॥६३३॥
॥६३३॥
AAAAA
कुमारसेणस्त एसा पढमपरिणि त्ति । अमच्चेण भणियं । देव, सोहणमिण; ता पयासीयउ सामन्तनायरयाणं । राइणा भणियं । जमेत्थ अणुरूवं, तं सयमेव अणुचिट्ठउ अजो। तो पयासियं सामन्तनायरयाणं, करावियं वद्धावणयं, पहयाई मङ्गलतूराई, नच्चियं अन्तेउरे(रिया)हिं, जाओ महापमोओ ति ॥
एयवइयरेणं च दमिओ विसेणकुमारो । चिन्तियं च णेणं । अणत्यो मे एस जीवमाणोन सक्कुणोमि एवं संपयं सौउ पि, किमङ्ग पुण पेच्छिउं । अहवा नस्थि दुक्करं कम्मपरिणईए । अइक्वन्तेसु य कइवयदिणेसु सन्तिमई विवाहनिमित्त महया चडयरेण पहाणामचंसंगओ रायपुरमेव पेसिओ सेणकुमारो । पत्तो कालक्कमेण । निवेइयं सङ्घरायस्से । परितुट्ठो य एसो। दिन्नं परिओसियं । समाइटं च णेणं । हरे, मोयावेह सव्वबन्धमाणि, दवावेह महादाणे, सोहावेह रायमग्गे, करावेह हट्टसोहाओ, पयट्टेह सयलपायमूलाई, देव ! शोभनमिदम्, ततः प्रकाश्यतां सामन्तनागरकाणाम् । राज्ञा भणितम्-यत्रानुरूपं तत्स्वयमेवानुतिष्ठत्वार्यः । ततः प्रकाशित सामन्तनागरकाणाम् , कारितं वर्धापनकम् , प्रहतानि मङ्गलतूर्याणि, नर्तितमन्तःपुरिकाभिः, जातो महाप्रमोद इति ।
एतद्वयतिकरेण च दूनो विषेणकुमारः। चिन्तितं च तेन । अनथों मे एष जीवन् , न शक्नोम्येतं साम्प्रतं श्रोतुमपि, किमङ्ग पुनः प्रेक्षितुम् । अथवा नास्ति दुष्करं कर्मपरिणत्याः। अतिक्रान्तेषु च कतिपयदिनेषु शान्तिमतीविवाहनिमित्त महता चटकरेण (आडम्बरेण ) प्रधानामात्यसंगतो राजपुरमेव प्रेषितः सेनकुमारः । प्राप्तः कालक्रमेण । निवेदितं शङ्खराजस्य । परितुष्टश्चषः । दत्तं परितोषिकम् । समादिष्टं च तेन-अरे मोचयत सर्वबन्धनानि, दापयत महादानम्, शोधयत राजमार्गान् , कारयत हट्टशोभाः प्रवर्तयत सकलपादमूलानि
१ कारावियं क । २ अवभो ख । ३ एयस्स क । ४ -मच्चसामन्तपायमूलजगसंगओ व । ५ 'निउत्तपुरिसेहिं' इत्यधिकः पाठ क । ६ -मग्गं ख ।
library.org
Page #35
--------------------------------------------------------------------------
________________
पराइच-16 वायावेह हरिसजमलसङ्के, सज्जेह मङ्गलाई, दवावेह परमाणन्दतुरं, ढोयावेह वारूयं निग्गच्छामो कुमारपच्चोणि त्ति । संपाडियं राय-16 सत्तमो कहा। सासणं । निग्गओ राया। दिट्ठो य णेण रईसमागमूसुओ विय पञ्चवाणो कुमारसेणो त्ति । पणमिओ कुमारेण । अहिणन्दिओ राइणा। भवो ।
पवेसिओ महाविभूईए । दिन्नो जन्नावासो । कयं उचियकरणिज्ज । समागओ विवाहदिवसो । निवत्तं हवणयं । एत्थन्तरंमि सङ्घका६३४॥
हलासदगम्भीरतूरनिग्घोसबहिरियदिसामण्डलो गहियवरकणयदण्डधयबडग्यायनच्चन्ततरुणनिवहो मङ्गलपहाणगायन्तचारणवियड्र- ॥६३४॥ पेच्छणयसंघायसंकुलो पइण्णपडवासधूलिधूसरियमणहरुत्तालनञ्चन्त वेसविलओ महया गइन्दपीढेण समागओ विवाहमण्डवं कुमारसेणो ति । कयं उचियकरणिज्ज । पवेसिओ कोउयहरं । दिवा यणेण वहुया पसाहिया सुरहिवण्णएहिं विभूसिया दिव्यालंकारेणं परिहिया खोमजुयलं पंडिछन्ना कुसुमदामेहिं समोत्थया सहिणदेवसेणं । तं च दह्णमणाइभवब्भासदोसेण वियम्भिओ कुमारस्स पेम्मसायरो। (नर्तकान ), वादयत हर्षयमलशले, सज्जयत मङ्गलानि, दापयत परमानन्द तूर्यम्, ढौकयत +हस्तिनीम् , निर्गकछामः कुमारसन्मुखमिति । सम्पादितं राजशासनम् । निर्गतो राजा । दृष्टस्तेन रतिसमागमोत्सुक इव पञ्चबाणः कुमारसेन इति । प्रणतः कुमारेण । अभिनन्दितो राज्ञा । प्रवेशितो महाविभूत्या । इत्तो जन्यावासः । कृतमुचितकरणीयम् । समागतो विवाहदिवसः । निर्वृत्तं स्नपनकम् । अत्रान्तरे शङ्खकाहलाशब्दगम्भीरतूर्यनिर्घोषवधिरितदिग्मण्डलो गृहीतवरकनकदण्डध्वजपटोद्घातन्यरुणनिवहो मङ्गलप्रधानगायच्चारणविदग्धप्रे. क्षणकसंघातसंकुलः प्रकीर्णपटवासधूलिधूसरितमनोहरोत्तालनृत्यद्वेश्यावनितो महता +गजेन्द्रपीठेन समागतो विवाहमण्डपं कुमारसेन इति । कृतमुचितकरणीयम् । प्रवेशितः कौतुकगृहम् । दृष्टा च तेन वधूः प्रसाधिता सुरभिवर्णकैविभूषिता दिव्यालङ्कारेण परिहिता सौम
१ -मुस्मुभो ख । २ -चमरुग्घाय क। ३ पेसिओ ख । ४ -जुवलयं क । ५ पडिवन्ना क-ख । ६ सहिएण ख । + वारूया (दे) हस्तिनी । * पच्चोणी (दे.) संमुखगमनम् I X जन्ना (दे.) जान इति भाषायाम् | . उम्घाओ (दे.) समूहः । + पोढं विरं आसग (पाइयलच्छो २७०)
Jain Education
selibrary.org
Page #36
--------------------------------------------------------------------------
________________
राइचकहा ।
६३५॥
Jain Education
चिन्तियं च णेण । अहो से रूवसोम्मया, संसारंमि वि ईईसा भाव ति । केराविओ कोउयाई । पूइया देवगुरखो । निक्त्तो हत्थहो । सम्माणिया सामन्ता, अहिणन्दिया नायरया, परिओसिओ तक्कुयजणो त्ति । भमियाई मण्डलाई । वत्तो विवाहजन्नो । अमरकुमरोवमं च सोक्खमणुहवन्तस्स अइकन्ता कहवि दिया । समुप्पन्नो पणओ । तओ 'कज्जप्पहाणा राइणो' त्ति सम्माणिओ नरिन्देणं, पूइओ सामन्तेर्हि, अहिणन्दिओ नयरिजणवणं, वेत्तृण सन्तिमई महया चडयरेण समागओ नियनयरिं । आणन्दिओ राया, हरिसियाई अन्तेउराई, तुट्ठो नयरिजणवओ, दूमिओ विसेणो, कया अयालमहिमा, पविट्ठो महाविभूईए । पणमिओ राया, अणिन्दिओ णेण, गओ निययावासं । तत्थ वि य अक्कन्तो कोइ कालो विसयहमणुहवन्तस्स ।
अन्नयाय समागओ वसन्तसमओ । सो उण उद्दामकामिणीयणवियम्भियमयणपसरो महुग्परहुयासह वित्तासिय हिययण निवडो युगलं प्रतिछन्ना कुसुमदामभिः समवस्तृता लक्ष्णदेवदूष्येण । तां च दृष्ट्वाऽनादिभवाभ्यासदोषेण विजृम्भितः कुमारस्य प्रेमसागरः | चिन्तितं च तेन -- अहो तस्य रूपसौम्यता, संसारेऽपीदृशा भावा इति कारितः कौतुकानि । पूजिता देवगुरवः । निर्वृत्तो हस्तग्रहः । सन्मानिताः सामन्ताः, अभिनन्दिता नागरकाः, परितोषितः x स्वजनजन इति । भ्रान्तानि मण्डलानि । वृत्तो विवाहयज्ञः । अमरकुमारोपमं च सौख्यमनुभवतोऽतिक्रान्ताः कत्यपि दिवसाः । समुत्पन्नः प्रणयः । तत्तः ' कार्यप्रधाना राजानः' इति सन्मानितो नरेन्द्रेण पूजितः सामन्तैः अभिनन्दितो नगरीजनत्रजेन । गृहीत्वा शान्तिमतीं महताऽऽम्बरेण समागतो निजनगरीम् । आनन्दितो राजा, हृषितान्यन्तः पुराणि तुष्टो नगरीजनत्रजः, दूनो विषेणः कृताऽकालमहिमा, प्रविष्टो महाविभूत्या । प्रणतो राजा, अभिनन्दितस्तेन, गतो निजावासम् । तत्रापि च गतः कोऽपि कालो विषयसुखमनुभवत : ।
१ काराविओ क x तक्कुय (दे.) स्वजनः ।
tional
सतमो भवो ।
॥६३५॥
elibrary.org
Page #37
--------------------------------------------------------------------------
________________
६
मगइच्च
सत्तमो भवो।
कहा।
SAMACHERECAUSACS
पिययमामाणकलिकेउभूयवियम्भियमलयाणिलो कुसुममहुमत्तभमिरभमरउलकयवमालो वियसियसहयाररेणुधूलिधुमरियनहयलो कुरुबयकुसुमामोयहरिसियमुद्धमहुयरिगणो सुइसुहसुन्वन्तचच्चरीतूरमहुरनिग्घोसो भवणङ्गणुब्बद्धविविहविडवहिण्डोलयाउलो, महुमहो व्व महयररिन्छोलिसामलच्छाओ लच्छिपडिवनवच्छो य, पसाहियवारविलयानिवहो व्व तिल उज्जलो जणियमयणपसरो य, मुणियपरमत्थजोइनाहो व अइमुत्तयालंकिओ दढमसोयचित्तो य, सुरासुरमहिज्जन्तदुद्धोयहि व वियम्भियमुरापरिमलो विइण्णभुवणलच्छी य ॥ अवि य
नलिणीए बद्धराओ तिमि मुणिउ व दक्षिणदिसाए । विच्छुब्भइ दियसयरो मलयाणिलमुक्कनीसासं ॥ अन्यदा च समागतो वसन्तसमयः। स पुनरुद्दामकामिनीजनविजृम्भितमदनप्रसरो मधुरपरभृताशब्दवित्रासितपथिकजननिवहः प्रियतमामानकलिकेतुभूतविजृम्भितमलयानिलः कुसुममधुमत्तभ्रमभ्रमरकुलकृत कलकलो विकसितसहकाररेणुधूलिधूसरितनभस्तलः कुरुबककुसुमामोदहृषितमुग्धमधुकरीगणः श्रुतिसुखश्रयमाणकै चर्चरीतूर्यमधुरनिर्घोषो भवनाङ्गणोद्बद्धविविधविटपहिन्दोलाकुलो मधुमथ इव मधुकरश्रेणि-श्यामलच्छायो लक्ष्मीप्रतिपन्नवक्षाश्च, प्रसाधितवारवनितानिवह इव तिलकोज्ज्वलो जनितमदनप्रसरश्च, ज्ञातपरमार्थयोगिनाथ इवातिमुक्तका(ता)लंकृतो दृढमशोकचित्र(त्त)श्च, सुरासुरमध्यमानदुग्धोदधिरिव विजृम्भितसुरापरिमलो वितीर्णभुवनलक्ष्मीश्च । अपि च
नलिन्यां बद्धराग इति यस्मिन् ज्ञात्वेव दक्षिणदिशा । विक्षिप्यते दिवसकरो मलयानिलमुक्तनिःश्वासम् ।। १ सुरहिपरि-क। + रोलो रावो वयलो हलबोलो कपयलो वमालो य ॥ (पाइयलच्छी ४७) * चच्चरी (दे.) गाथकसमूहः । = ओलो माला राई रिंछोली आवली पंती (पाइपलच्छी १०६)
DESCENA
Jain Education
ational
INEnelibrary.org
Page #38
--------------------------------------------------------------------------
________________
मराइचकहा
सत्तमो भवो।
॥६३७॥
॥६३७॥
वियसियपङ्कयनयणा जंमि य वोलेन्ति मन्थरं दियहा । उउसिरिदसणसंभमपहरिसहीरन्तहियय व्व ॥ जंमि सहयारपरिमलखित्तो भरियावराहविणियत्तो। अन्दोलइ दोलासु व माणो गरुओ वि विलयाण ॥ मुच्छानिमीलियच्छे जंमि य पहिए विसंथुलोअल्लो । विस कुसुमाण व गन्धो पसरन्तो कुणइ बउलाणं ॥ दैछ नवमञ्जरिए चूर गुञ्जन्तभमरपरियरिए । जमि अइमच्छरेण व धणियं फुटन्ति अकोल्ला ॥ वजन्तभमरवंसं कोइलकलसद्दबद्धसंगीयं । पवणधुयपल्लवकरं नचन्ति व जत्थ रण्णाई ।। जमि य गयणविलग्गा सहन्ति पवियसियकुसुमपब्भारा । मयगयवइगहिओल्लोल्लभारा इव पलासा ।। जंमि य सहन्ति किंसुयकुसुमाई थलीण पवणपडियाई । तक्खणसमागयाई महुणा सह नहरयाइ व्ध । विकसितपङ्कजनयना यस्मिंश्च व्यतिक्रामन्ति मन्थरं(मन्द) दिवसाः । ऋतुश्रीदर्शनसंभ्रमप्रहर्षह्रियमाणहृदया इव ॥ यस्मिन् सहकारपरिमलक्षिप्तः +स्मृतापराधविनिवृत्तः । आन्दोलयति दोलास्विव मानो गुरुरपि वनितानाम् ॥ मूर्छानिमीलिताक्षान् यस्मिंश्च पथिकान् कविसंस्थुलपयस्तः । विषकुसुमानामिव गन्धः प्रसरन् करोति बकुलानाम् ।। दृष्ट्वा नवमञ्जरीकान् चूतान् गुञ्जभ्रमरपरिकरितान् । यस्मिन्नतिमत्सरेणेव गाढं स्फुटन्नि अङ्कोठाः ॥ वाद्यमानभ्रमरवंशं कोकिलकलशब्दबद्धसंगीतम् । पवनधूतपल्लवकरं नृत्यन्तीव यत्रारण्यानि ॥
यस्मिश्च गगनविलग्ना राजन्ते प्रविकसितकुसुमप्राग्भाराः । मृतगजपतिगृहीतार्दामांसभारा इव पलाशाः ॥ . १ -थुलुम्विल्लो ख। २ दठूण व-क-ख । ३ थलीए क। + भरियं लढियं सुमरिअं (पाइयलच्छी ५६४) * ओअल्ल (दे.) पर्यस्तः विसंस्थुलो विषमः, पर्यस्तो क्षिप्तः ॥
SESUARLARUSLASS
सम०४
ducatie
U
tional
D
elibrary.org
Page #39
--------------------------------------------------------------------------
________________
समराइच कहा।
सत्तमो भवो।
॥६३८॥
FORUARY
जत्थ य पियन्ति तरुणा पवरमहुं कामिणीप अहरे य । वदृन्ति य खेड्डाई सुरयाई बहुवियारायाई ॥ एवंगुणाहिरामे य पवत्ते वसन्तसमए सो सेणकुमारो कीलानिमित्तमेव विसेमुज्जलनेवच्छेण संगओ परियणेणं पयट्टो अमरनन्दणं उजाण । दिट्ठो य पासायतलगएणं विसेणकुमारेणं निम्मलविचित्तदेवङ्गनियमणो बहलहरियन्दणविलितदेहो विमलमाणिककडयभूसियकरो पउमरायखचियके ऊरपडिवनबाहू भुवणसारकडिसुत्तउच्छइयकड़ियडो वच्छयलाभोयविरइयवररयणपालम्बो निम्मलकबोलघोलन्तसवणकुण्डलो विविहवररयण कलियमउडपसाहिउत्तिमङ्गो आरूढो धवलवारणं परन्जमाणेणं वसन्तचचरीतूरेणं नच्चमाणेहिं किङ्करगणेहिं एरावणगओ विय तियसकुमारपरियरिओ देवराओ त्ति ।
सन्तिमई वि य भूसियसहियणपरिवारिया विसालच्छी। पवरदगुल्लनिवसणा चन्दणनिम्मज्जियसरीरा॥ यस्मिंश्च राजन्ते किंशुककुसुमानि स्थलीनां पवनपतितानि । तत्क्षणसमागता मधुना सह नखवजा इव ।।
यत्र पिबन्ति तरुणाः प्रवरमधु कामिनीनामधरांश्च । वर्तते खेलानि सुरतानि बहुविकाराणि ॥ एवंगुणाभिरामे च प्रवृत्ते वसन्तसमये स सेनकुमारः क्रीडानिमित्तमेव विशेषोज्ज्वलनेपथ्येन संगतः परिजनेन प्रवृत्तोऽमरनन्दनमुद्यानम् । दृष्टश्च प्रासादतलगतेन विषेणकुमारेण निर्मलविचित्रदेवाङ्गनिवसनो महलहरि बन्दनविलिप्तदेहो विमलमाणिक्यकटकभूषितकरः पद्मरागखचितकेयूरप्रतिपन्नवाहुर्भुवनसारकटिसूत्रावच्छादितकटितटो वक्षःस्थलामोगविरपितवररत्नपालम्बो निर्मलकपोल भ्रमच्छ्रवणकुण्डलो विविधवररत्नकलितमुकुटप्रसाधितोत्तमाङ्ग आरूढो धवलवारणं प्रवाद्यमानेन वसन्त चर्चरीसूर्येण नृत्यद्भिः किंकरगणैरै रावणगत इव त्रिदशकुमारपरिकरितो देवराज इति ।
१ अहरेण क । २ नेवत्थएण ख । ३ - नन्दणुज्जाणं क । + घोलिअदुंदुल्लियाई भमिअत्थे (पाइयलच्छी ५२९)
Jain Educativ
ational
elibrary.org
Page #40
--------------------------------------------------------------------------
________________
मराइच
कहा।
सत्तमो
भवो।
६३९॥
॥६३९॥
AAAAAACCOLICK
नियन्तिसच्छ हेण य कुङ्कुमराएण पिञ्जरियदेहा । सुरहिबहुवणवण्णयकवोलकयपत्तले हा य ।। मणहररइयविसेसयविसेसभङ्गुरकयालयसणाहा । सविसेसपेच्छणिज्जा सोहियसंजमियधम्मेल्ला ॥ नेउररसणामणिवलयहारकुण्डलविभूसणेहिं च । पडिवनचलणतियहत्थकण्ठसवणा मियङ्कमुही ।
धरियसिहिपिच्छविरइयकवणमयदण्डसाहुलिसमेया । बहुरयणभूसियं दन्तघडियजम्पाणमारूढा ।। तओ तं दट्टण पुचक्रयकम्मगरुययाए समुप्पनो विसेणस्स मच्छरो, वैडियं अहमज्झाणं । चिन्तियं च णेणं । वावाएमि एयं दरायारं। पउत्तावावायगा। पत्तो य सेणकुमारो अमरणन्दणं उजाणं । तं पुण सुसिणिद्धपायवं उद्दाममाहवीलयालिङ्गियसहयारं बउलतरुकसुमसुरहिगन्धायडियभमन्तभमरोलिमजुगुञ्जियस्वादूरियदिसं महल्लपाडलाडियसुरहिकुसुमनियरपच्छाइयभूमिभागं, नववहवयणं
शान्तिमत्यपि च भूषितसखीजनपरिवृता विशालाक्षी । प्रबरदुकूलनिवसना चन्दननिर्मार्जित (उपलिप्त)शरीरा ।। निजकान्तिसच्छायेन (सदृशेन) च कुंकुमरागेण पिजरितदेहा । सुरभिवहुवर्णवर्णककपोलकृतपत्रलेखा च ॥ मनोहररचितविशेषकविशेषभङ्गुरकृतालकसनाथा । सविशेषप्रेक्षणीया शोभितसंयमितधम्मिला ।। नृपुररसनामणिवलयहारकुण्डलविभूषणैश्च । प्रतिपन्न चरणत्रिकहस्तकण्ठश्रवणा मृगाङ्कमुखी ।।
वृतशिखिपिच्छविरचितकाश्चनमयदण्डसखीसमेता । बहुरत्नभूषितं दन्तघटितजम्पानमारूढा ।। ततस्तां दृष्ट्वा पूर्वकृतकर्मगुरुकतया समुत्पन्नो विषेणस्य मत्सरः, वृद्धमधमध्यानम् । चिन्तितं च तेन-व्यापादयाम्येतं दुराचारम् । प्रयुक्ता व्यापादकाः । प्राप्तश्च सेनकुमारोऽमरनन्दनमुद्यानम् । तत्पुनः सुस्निग्धपादपम् , उद्दाममाधवीलतालिङ्गितसहकारम्, बकुलतरु
१-साहुल-क। २ वट्टियं ख । ३-सह्यारनियरं क। ४ -रवाऊरिय-ग । ५ -वठिय-क। * साहुली (सखी)।
SSC
Jain Education
mational
nelibrary.org
Page #41
--------------------------------------------------------------------------
________________
राइचकहा
६४०॥
fua तिलयउज्जलं असोय पल्लवकयावयंसयं च माहवपणइणीसरीरं पिव दीहियाकमलोवसोहियं भमन्तमुद्दलालि उलजालपरिगयं च, रिद्धिमन्तं पिच्छायंसउणजणसेवियं च, नवजोव्वणं पित्र उम्मायजणणं विलोड णिज्जं च, कामिणीपओहरजुयलं वियै परिमण्डलं चन्दणपण्डुरंच, वासहरं पिर्वे अणङ्गपणइणीए संगमो विय उउलच्छीणं, कारणं पिव आणन्दभावस्स, सहोयरं पिव सुरलोयदेसाणं तं च दट्ठूण अहियजायहरिसो ओइण्णो करिवराओ पविट्ठो अमरनन्दणं । पवत्तो की लिउं विचित्तकीलाहिं । परिणओ वासरो । पविट्टो नयरिं । एवं च अड्कन्ता कवि दियहा ।
अनया य नियभवणगयस्स चेव गयणयलमज्झसंठिए दिणयरंमि विरलीहूए परियणे नियनियनिओयवावडेसु निओयपुरिसे समागया तावसवेसधारिणो गहियनैलियापओगखग्गा विसेण कुमारसन्तिया चत्तारि महाभुयङ्ग र्त्ति । दिट्ठा सेणकुमारेण । भणियं च कुसुमसुर भिगन्धाकृष्टभ्रमद्भ्रमरा लिमञ्जुगुञ्जितरवापूरितदिशं महत्पाटला पतितसुरभि कुसुम निकरप्रच्छादितभूमिभागम्, नववधूवनमिव तिलकोज्ज्वलमशोक पल्लवकृतावतंसकं च माधवप्रणयिनीशरीरमित्र दीर्घिकाकम लोपशोभितं भ्रमन्मुखरालिकुलजालपरिगतं च ऋद्धिमदिव सच्छायं शकुन (सगुण) जन सेवितं च, नवयौवनमिवोन्मादजननं विलोभनीयं च कामिनीपयोधरयुगलमिव परिमण्डलं चन्दनपाण्डुरं च, वासगृहमिवानङ्गप्रणयिन्याः संगम इव ऋतुलक्ष्मीणाम्, कारणमिवानन्दभावस्य सहो. रमिव सुरलोकदेशानाम् । तच्च दृष्ट्वाऽभ्यधिकजातहर्षोऽवतीर्णः करिवरात् प्रविष्टोऽमरनन्दनम् । प्रवृत्तः क्रीडितुं विचित्रक्रीडाभिः । परिणतो वासरः प्रविष्टो नगरीम् । एवं चातिक्रान्ताः कत्यपि दिवसाः ।
अन्यदा च निजभवनगतस्यैव गगनतलमध्यसंस्थिते दिनकरे विरलीभूते परिजने निजनिजनियोगव्यापृतेषु नियोग (गि) पुरुषेषु समागताः१ -लालिजाल - क । २ वियख । ३ पिव ग । ४ विय स्व । ५ अहिय क । ६ कीलिओ चित्तकीलाहिं क। ७ -गालिया ख। ८ पडिहारिया पडिहारेण,
Jain Educatiational
सत्तमो
भवो ।
॥६४०॥
nelibrary.org
Page #42
--------------------------------------------------------------------------
________________
मराइचकहा।
सत्तमो भवो।
॥६४१॥
'हा किमेयं ति चिन्तित
। ॥६४१॥
GARAARORAKRECAKA
णेण 'भो पविसह' त्ति । पविट्ठा एए। सेणकुमारेण भणियं । भो किंनिमित्तमागया। तेहिं भणियं । अस्थि किंचि गुरुनिदेसवत्तव्य ता विवित्तदेसमैहिट्ठह । तओ परत्थसंपायणसुद्धचित्तयाए 'गुरुवच्छला तवस्सिणो, थेवो य न एत्य दोसो' ति चिन्ति ऊण गओ भवणुजाणभूसणं एलालयावणं । तत्थ पुण तखणा चेव बहडा से छुरिया, कड़ियाई मण्डलग्गाई, पहनो एगेण खन्धदेसे । तओ 'हा किमेयं ति चिन्तिऊण आसुरुत्तो कुमारो वलिओ वामपासेण । तो अचलिययाए सत्तस्स उक्कडयाए पुरिसयारस्त संखुद्धयाए वावायगाणं जेऊण ते गहियाई मण्डलग्गाई । दिटुं चिमं उजाणवालियाए । घोसियं च णाए । 'किमेयं ति उद्धाइओ कलयलो। समागया अट्ट पाहरिया । कड़ियाई करवालाई । उद्धाइया पहरिउं । निवारिया कुमारेण । हरे किमे एण मयमारणेणं । खुद्धा खु एए तवस्सिया। बावन्नो य एएसिं पुरिसयारो। परिचत्ता एए सकल जीवियनिवासेणमहिमाणेणं । पडिवाना विसयभावं दयाए, अद्धासिया तापसवेषधारिणो गृहीतनलिकाप्रयोगखड्गा विवेणकुमारसत्काश्चत्वारो महाभुजङ्गा इति । दृष्टाः सेनकुमारेण । भणितं च तेन 'भोः प्रविशत' इी। प्रविष्टा एते । सेनकुमारेण भणितम्-भोः किंनिमित्तमागताः। तैभणितम् अस्ति किञ्चिद् गुरुनिदेशवक्तव्यम् , ततो विविक्तदेशमधितिष्ठत । ततः परार्थसंपादनशुद्धचित्ततया 'गुरुवत्सलाः तपस्विनः, स्तोकश्च नात्र दोषः' इति चिन्तयित्वा गतो भवनोद्यानभूषणमेलालतावनम् । तत्र पुनः तत्क्षणादेवापहृता तस्य छुरिका, कृष्टानि मण्डलामाणि. प्रहत एकेन स्कन्धदेशे। ततो 'हा किमेतद्' इति चिन्तयित्वा आसुरुत्तो (अतिकुपितः) कुमारो वलितो वामपार्श्वेण । ततोऽचलिततया सत्त्वस्य उत्कटतया पुरुषकारस्य संक्षुब्धतया व्यापादकानां जित्वा तान् गृहीतानि मण्डलामाणि । दृष्ट चेदमुद्यानपालिकया | घोषितं चानया । किमेतद्' इति उद्धावितः (प्रसृतः) कलकलः । समागता अष्ट प्राह रिकाः । कृष्टानि करवालानि । उद्घाविताः प्रहर्तुम् । निवारिताः कुमारेण । अरे! किमेतेन मृतमारणेन ।
४ पविट्ठा कुमाराणुनाया क । १-णिएस-क । २ -महिवाह ख । ३ नालियामंडलग्गाई क । ४ भणियं क । ५ खुद्दा क ।
Janducatio
n
al
M
elibrary.org
Page #43
--------------------------------------------------------------------------
________________
समराइचकहा।
सत्तमो भवो ।
६४२॥
॥६४२।।
निरत्थयजीयलोहेण । ता अलमेएसि वाचायणेणं । एत्यन्तरंमि इमं चेव वइयरमायण्णिऊण समागओ राया । बन्धाविया णेण वावा. यगा । भणिओ य कुमारसेणो 'वच्छ, किमेय' ति । तेण भणियं 'ताय, न-याणामि' । पुच्छिया घायगा । हरे, किं पुण तुब्भेहिं एयं ववसियं ति । तेहिं भणियं । देव्यं पुरुछड ति । राइणा भणियं । केण देयो चोइओ। तेहिं भणियं । देव, न याणामो त्ति । राइणा भणियं । नाणिमित्तं वाचायणं ति । ता किं पुण निमित्तं, कुओवा तुम्भे, कस्स वा सन्तिय त्ति । तओ न जंपियमेएहिं । पुणो पुच्छिया, पुणो वि न जंपन्ति । कुविओ राया । अच्छोडाविया कसेहिं । तो कायरयाए भावस्स दुब्बिसहयाए कसप्पहाराणं सावेक्खयाए जीवियस्स कुविययाए नरिन्दम्स जंपियमणेहिं । देव, न किंचि एत्थ निमित्त अवि य एत्थेव अम्हे कुमारविसेणसन्तिया, तस्सेव सासणेणं इमं अम्हेहिं ववसियं । संपेयं देवो पमाणं ति। कहं कुमारविसेणसासणं ति कुविओ राया विसेणस्स । भणियं च सेणेण । ताय, क्षुब्धाः(द्राः) खल्वेते तपस्विकाः । व्यापनश्चैतेषां पुरुषकारः। परित्यक्ता एते सकलजीवितनिवासे नाभिमानेन । प्रतिपन्ना विषयभावं दयायाः अध्यासिता निरर्थकजीवितलोभन । ततोऽलमेतेषां व्यापादनेन । अत्रान्तरे इमं चैव व्यतिकरमाकर्ण्य समागतो राजा। बन्धितास्तेन व्यापादकाः । भणितश्च कुमारसेनः 'वत्स ! किमेतद्' इति । तेन भणितम् -'तात ! न जानामि' | पृष्टा घातकाः-अरे ! किं पुनयुष्मामिरेतद् व्यवसितमिति । तैभणितम्-वं पृच्छतेति । राज्ञा भणितम्-केन देवश्चोदितः । तर्भणितम्-देव ! न जानीम इति । रज्ञा भणितम्नानिमित्तं व्यापादनमिति । ततः किं पुनर्निमित्तम् . कुतो वा यूयम् , कस्य वा सत्का इति । ततो न जल्पितमेतैः । पुनः पृष्टाः पुनरपि न जल्पन्ति । कुपितो राजा । आच्छोटिताः कणैः। ततः कातरतया भावस्य दुर्विषहतया कषप्रहाराणां सापेक्षतया जीवितस्य कुपिततया नरेन्द्रस्य जल्पितमेभिः । देव ! न किञ्चित्र निमित्तम् , अपि चात्रैव वयं कुमारविषेणसत्काः, तस्यैव शासनेनेदमस्माभिर्व्यवसितम् ,
१ कसाघायाणं क । २ जीविपाए ग । ३ संपइ क ।
Jain Educatioll
a tional
Manelibrary.org
Page #44
--------------------------------------------------------------------------
________________
मराइच्चकहा।
६४३॥
1
न खलु इमं एवं चैवावगन्तव्त्रं ति । कहं पुग सो महाणुभात्रो अमच्छरिओ सयगवग्गे दइओ साहुवाओ लोलुओ निम्मलजसे अवच्च तायस्स इमं ईइसं उभयलोयविरुद्धं मन्तइस्सइ । ता जहा कहंचि जीवियभीरुययाए इमं जंपियमि मेहिं । करेउ ताओ पासायं, मोयावेउ एए जीवियभीरुए त्ति । तओ 'कस्स सन्तिय' त्ति गवेसावियं राइगा । मुणियं पहाणपरियणाओ, जहा कुमारसन्तियति । तओ 'न अन्ना एयं' ति कुत्रिओ राया विसेणस्ल । समागतं च णेणं । हरे, निव्वासेह तं मम रज्जाओ कुलसदृणं विसेणं ति । बाबा एए महासामिसालवच्छले सुभिच्चे । एत्थन्तरंमि चलणेमु निवडिऊग जंपियं सेणेण । ताय, मा साहस मा साहसं ति । केज्जमाणे य एमि पावेम अहं नियमेणं वायसोगकारिणि अवत्थं ति निवेश्यं तायस्स । तओ 'अहो पुरिसाणमन्तरं' ति चिन्तिऊण जंपियं नरिन्देण । वच्छ, जइ एवं ता तुमं चैव जाणसि; न उण जुत्तमेयं ति । सेणेण भणियं । ताय, अणुग्गिडिओ म्हि एएसि अत्रावायणेण साम्प्रतं देवः प्रमाणमिति । 'कथं कुम रविषेणशासनम्' इति कुपितो राजा विषेणस्य । *णितं च सेनेन तात ! न खल्विमेवावगन्तव्यमिति । कथं पुनः स महानुभावोऽमत्सरिकः खजनवर्गे दर्दितः साधुवादे लोलुपो निर्मलयशसि अपत्यं तातस्येदमीदृशमुभयलोकविरुद्ध मन्त्रयिष्यति । ततो यथाकथंचिज्जीवितभीरुकतयेदं जल्पितमेभिः । करोतु तातः प्रसादम्, मोचयत्वेतान् जीवितभीरुकानिति । ततः ‘कस्य सत्काः' इति गवेषितं राज्ञा । ज्ञातं प्रधानपरिजनाद् यथा कुमारसत्का इति । ततो 'नान्यथैतद्' इति कुपितो राजा वि घेणस्य । समाज्ञप्तं च तेन- अरे निर्वासयत तं मम राज्यात् कुलदूषणं विषेणमिति । व्यापादयतैतान् महास्वामिसालवत्सलान् सुभृत्यान् । अत्रान्तरे चरणयोर्निपत्य जल्पितं सेनेन तात ! मा साहसं मा साहसमिति । क्रियमाणे चैतस्मिन् प्राप्नोम्यहं नियमेन तात शोककारिणीमवस्थामिति निवेदितं तातस्य । ततोऽहो पुरुषाणामन्तरमिति चिन्तयित्वा जल्पितं नरेन्द्रेण । वत्स ! ययेवं ततरत्वमेव जानासि न १ किज्जमाणे क। २ वुण क- ख
Jain Educatic national
सतमो भवो ।
॥६४३॥
ainelibrary.org
Page #45
--------------------------------------------------------------------------
________________
मगइचकहा।
सत्तमो भवो।
६४४॥
।॥६४४॥
है। कुमारसंगहेण य । मोयाविया वावायगा थेवावराह त्ति । पूइउण पेसिया सेणेण। एत्थन्तरंमि वणमुत्थमाइसिउण निग्गओ राया।।
जाओ लोयवाओ। अहो विसेणेण असोहणमणुचिट्ठियं । समागओ सेणकुमारकण्ण विसयं। चिन्तियं च णेण । अहो निरवराहा वि नाम पाणिणो एवं अयसभायणं हवन्ति । यन्त्रहा कहं कुमारो, कहमीइसममजणचरियं । असंभावणीअमेयं । निरङ्कसो य लोओ, न जुत्ताजुत्तं वियारेइ । अहवा नत्थि दोसो जणस कुमारस्स चेव पुवकयकम्मपरिणई एस त्ति । निमित्तं चाहमेत्थं ति दुमिओ निययचित्तेणं । ___अइकन्ता कइवि वासरा । पउणो वणो । हाओ सोहणदिणे । कयं राइणा जहोचियं करणिज्जं । वायाविया चारयकालघण्टा ।
दवावियं महादाणं । पूइयाओ नेयरिदेवयाओ। आदणाविया आगन्दभेरी । समागया विसेसुज्जल नेत्यधारिणो रायनायरा। तओ | वजन्तमङ्गलतूरबाबूरियदिसामण्डलं नचन्तरायनायरलोयं तूरियविइज्जमाणकडिमुत्तकण्ठयं विइण्णपडवासधूसरियनहयलं सयलनय| पुनर्युक्तमेतदिति । सेनेन भणितम्-तात ! अनुगृहीतोऽस्मि एतेषामव्यापादनेन कुमारसंग्रहेण च । मोचिता व्यापादकाः स्तोकापराधा इति । पूजयित्वा प्रेषिता सेनेन। अत्रान्तरे वणसुस्थमादिश्य निगतो राजा । जातो लोकवादः। अहो विषेणेनाशोभनमनुष्ठितम् । समागतः सेनकुमारकणविषयम् । चिन्तितं च तेन-अहो निरपराघा अपि नाम प्राणिन एवमयशोभाजनं भवन्ति । अन्यथा कथं कुमारः, कथमीदृशमसज्जनचरितम् । असम्भावनीयमेतद् । निरंकुशश्च लोकः, न युक्तायुक्तं विचारयति । अथवा नास्ति दोषो जनस्य, कुमारस्यैव पूर्वकृतकर्मपरिणतिरेषेति । निमित्तं चाहमति दूनो निजचित्तेन ।
अतिक्रान्ताः कत्यपि वासराः। प्रगुणो व्रणः । स्नातः शोभन दिवसे । कृतं राज्ञा यथोचितं करणीयम् । वादिता चारककालघण्टा । दापितं महादानम् । पूजिता नगरीदेवताः । आघातिता आनन्दभेरी । समागता विशेषोज्ज्वलनेपथ्यधारिणो राजनागरकाः । ततो वाद्य
१ धायगा क-ख । २ नयरक । ३ आगया क। ४ नेवच्छ ख।
Jain Educati
o
nal
For Private & Personal use only
Danelibrary.org
Page #46
--------------------------------------------------------------------------
________________
मराइच्च
कहा ।
॥६४५॥
૧૨
Jain Educatio
रिजणच्छेश्यभूयं कयं वद्धावणयं ति ।। इओ य सो विसेणकुमारो तेप्यभिहमेव 'हा न संपन्नमहिलसियं' ति अच्चन्तदुम्मणो अपेच्छमाणे नरवई असंपाययन्तो उचियकरणिज्जं श्रणिग्गच्छमाणो निययगेहाओ अर्जपमाणो सह परियणेणं ठिओ एत्तिए दिवसे, नागओ य वद्धावणए । सुणिओ एस बइयरो धैणगुणभण्डारियाओ सेणकुमारेण । चिन्तियं च णेण । जुत्तमेवं एयं कुमारस्स । दुस्सहो असन्ताभिगो । मह सिणेहमोहिएण य दारुणमणुचिट्ठियं तारणं, जमेत्तियं पि कालं कुमारदंसणं परिहरियं ति । ता विनवेमि, जेण कुमारं इह आत्ति । कीइसो तेण विणा आणन्दो । तओ चलणेसु निवडिऊण विश्वत्तो नरवई । ताय, आह इह विसेणकुमारं । तद्दंसणूसुओ अहं । कीइसो तेण विणा पमोओ । राणा भणियं । वच्छ, अलं तेण कुलदूसणेणं । कुमारेण भणियं । ताय, परिचय इमं मिच्छावियप्पं । कहं कुमारो अकज्जमणुचिस्सिइ ति । राइणा भणियं । सुद्धसहावो तुमं, न उँण सो रिसो मानमङ्गलतूर्यवापूरितदिग्मण्डलं नृत्यद्राजनागरलोकं त्वरितवितीर्यमाणकटिसूत्रकण्ठकं वितीर्णपटवासधूसरित नभस्तलं सकलनगरीजनाश्चर्यभूतं कृतं वर्धापनकमिति । इतश्च स विषेणकुमारस्तत्प्रभृत्येव 'हा न सम्पन्नमभिलषितम्' इत्यत्यन्तदुर्मना अप्रेक्षमाणो नरपतिमसम्पादयन् उचितकरणीयमनिर्गच्छन् निजगेहाद् अजल्पन् सह परिजनेन स्थित एतावतो दिवसान् नागतच वर्धापनके । श्रुत एष व्यतिकरो धनगुणभाण्डागारिकात् सेनकुमारेण । चिन्तितं च तेन युक्तमेवैतत्कुमारस्य । दुःसहोऽसदभियोगः । मम स्नेहमोहितेन च दारुतं तातेन यदेतावन्तमपि कालं कुमारदर्शनं परिहृतमिति । ततो विज्ञपयामि तातं येन कुमारमिहानयतीति । कीदृशस्तेन विनाssनन्दः । ततञ्चरणयोर्निपत्य विज्ञप्तो नरपतिः । तात ! आनयतेह विषेणकुमारम् । तद्दर्शनोत्सुकोऽहम् । कीदृशस्तेन विना प्रमोदः । राज्ञा भणितम् - वत्स ! अलं तेन कुलदूषणेन । कुमारेण मंणितम्-तात ! परित्यजेमं मिथ्याविकल्पम् । कथं कुमारोऽकार्यमनुष्ठास्यतीति । राज्ञा
१ तपम-क, तप्यभूइख २ धणुगुण-क ३ कुमारं ति । ४-स्सति ख ५ बुग क ख ।
Weational
सतमो
भवो ।
॥ ६४५ ।।
Page #47
--------------------------------------------------------------------------
________________
मराइच
कहा ।
॥६४६॥
त्ति । कुमारेण भणियं । ताय, कहँ न ईइसो जो इमीए वयणिज्जलज्जाए उज्झिऊण कुमारभावोचियं चावल्लं अवलम्बिऊण गम्भीरयं अपसायमन्ते विय तुमंमि असंपाययन्तो उचियकर णिज्जं अपरिच्चयन्तो कुलहरं एवं चिह्न ति । राइणा भणियं । वच्छ, जह एवं तुज्झ निबन्धो, ता पेसेहि से आहवणनिमित्तं कंचि निययं ति । कुमारेण भणियं । ताय, अहमेव गच्छामि । राइणा भणियं । एवं करेहित्ति । गओ सेणकुमारो । पविट्ठो विसेणमन्दिरं । दिट्ठो तव्वइयरचिन्ताए चेव अच्चन्त दुब्बलो उज्झिएहि आहरण एहिं परिमिलाणेणं वयणकमलेणं विमणपरियणसमेओ असुन्दरं सयणीयमुवगओ विसे कुमारो त्ति । चिन्तियं च णेणं । अहो सच्चयमिणं । सन्तगुणविपणासे असन्तदो सुन्भवे य जं दुक्खं । तं सोसेइ समुदं किं पुण हिययं मणुस्साणं ||
aar क कुमारस्स ईइसी अवत्थ त्ति । उवसपिऊण भणियं च णेणं । कुमार, किमेयं वालचेट्टियं । तेण भणियं । पावपरिणई भणितम्-शुद्धस्वभावस्त्वम्, न पुनः स ईदृश इति । कुमारेण भणितम् - तात ! कथं नेदृशो योऽनया वचनीयलज्जया उज्झित्वा कुमारभावोचितं चापलमवलम्ब्य गम्भीरतामप्रसादवत्यपि त्वयि असंपादयन् उचितकरणीयमपरित्यजन् कुलगृहमेवं तिष्ठतीति । राज्ञा भणितम्वत्स ! यद्येवं तव निर्बन्धस्ततः प्रेषय तस्याह्वाननिमित्तं कश्चित् निजकमिति । कुमारेण भणितम् - तात ! अहमेव गच्छामि । राज्ञा भणितम्-एवं कुर्विति । गतः सेनकुमारः । प्रविष्टो विषेणमन्दिरम् । दृष्टस्तद्वयतिकरचिन्तयैवात्यन्तदुर्बल उज्झितैराभरणैः परिम्लानेन वदनकमलेन विमनः परिजन समेतोऽसुन्दरं शयनीयमुपगतो विषेणकुमार इति । चिन्तितं च तेन - अहो सत्यभिदम्
सद्गुणविप्रणाशे असदोषोद्भवे च यद् दुःखम् । तच्छोषयति समुद्रं किं पुनर्हृदयं मनुष्याणाम् ॥
अन्यथा कथं कुमारस्येदृश्यवस्थेति । उपसर्थ भणितं च तेन कुमार ! किमेतद् बालचेष्टितम् । तेन भणितम् - पापपरिणतिं मे पृच्छ । १ चावलं क २ तुमेत्तिक ३ यन्तुचिय क ४ तुम्भ ख । ५ दिट्ठो व णेणं क ।
Jain Educationtional
सत्तमो भवो ।
॥६४६॥
melibrary.org
Page #48
--------------------------------------------------------------------------
________________
राइचकहा।
सत्तमो
भवो।
६४७॥
॥६४७॥
मे पुरु सु । सेणकुमारेण भणियं । अलं पावचिन्ताए । धन्नो तुमं, जेण तायस्स पुत्तो ति । ता करेहि रायकुमारोचियं किरियं, जेण तायसमीवं गच्छामो ति । तओ अणिच्छमाणो विभूसिओ सहत्थेण, विनितो मलयचन्दणरसेण, परिहाविओ खोमजुवलयं, गेहाविओ तम्बोल नीओ नरवासमीवं । पाडिओ चलणेसु । बोलियं वद्धावणयं । अइकन्तो कोइ कालो बीसम्भगम्भिणं परम-18 मुहमणुहवन्तस्स सेणकुमारस्स, संकिलिटुचित्तस्स य अणभिन्नमुहसरूवस्स रिसेणस्स । ___अन्नया य पवत्ते कोमुइमहसवे उजाणगए सु नायरएसु निग्गए नरवइंमि भरमुवगए की लापमोए अप्पतक्किओ चेव वियरिओ मत्तवारणो, तोडियाओ अन्दुयाओ, दलिओ आलाणखम्भो, भग्गा महापायवा, गाँलिओ आहोरणो, धाविओ जणवयाभिमुहं, उद्धाइभो लयलो, भिनाई आवाणयाई, पणटाओ चचरीओ, 'हा कहमियं ति विसण्णो नयरिलोओ। एत्थन्तरंमि इमं चेवावगच्छिय सेणकुमारेण भणितम्-अलं पापचिन्तया । धन्यस्त्वं येन तातस्य पुत्र इति । ततः कुरु राजकुमारोचितां क्रियाम् , येन तातसमीप गच्छाव इति । ततोऽनिच्छन् विभूषितः स्वहस्तेन, विलिमो मलयचन्दनरसेन, परिधापितः क्षौमयुगलं, ग्राहितस्ताम्बूलं, नीतो नरपति समीपम् । पातितश्चरणयोः । व्यतिक्रान्तं वर्धापनकम् । अतिक्रान्तः कोऽनि कालो विश्रम्भगर्भितं परमसुखमनुभवतः सेनकुमारस्य, संक्किष्टचित्तस्य च अनभिज्ञ (ज्ञात)सुखस्वरूपस्य विषेणस्य । ___ अन्यदा च प्रवृत्ते कौमुदीमहोत्सवे उद्यानगतेषु नागरकेषु निर्गते नरपतौ भरमुपगते क्रीडाप्रमोदे अप्रतकित एव विचरितो मत्तवारणः । त्रोटिता अन्दुकाः (शृङ्खलाः), दलित आलानस्तम्भः, भग्ना महापादपाः, गालित (पातितः) आधोरणः, धावितो जनवजाभिमुखम् , उद्धावितः [प्रसृतः] कलकलः, भिन्नान्यापणानि, प्रनष्टाश्चयः, 'हा कथमिदम्' इति विषण्णो नगरीलोकः । अत्रान्तरे इदं चैवावगत्य
१ विहूसिओ ख । २ -महे। ३ गाहिओ आरोहणो क। ४ सयं इमं क।
CCCESSURESSk
Jain Educa
Mainelibrary.org
Page #49
--------------------------------------------------------------------------
________________
मराइच्चकहा।
६४८||
Jain Educatio
JAR
पियं नरिन्देण । हरे गेहह लहु दुद्ववारणं, कयत्थिओ णेणं लोओ त्ति । तओ गहणूसुओ वि नरवइणाएसभीरू आएससमणन्तरमेव पुलोइज्माणो भयविन्भमाहियविभूसियाहिं पुरसुन्दरीहिं धाविओ सेणकुमारो। सीह किसोरओ विय दिट्ठो मत्तवारणेणं । तं च दण अन्तिणीययाए पुरिससामत्थस्स वियलिओ से मओ । निरुद्धमणेण गमणं । चित्तगओ विय डिओ पयइभावे । अहो कुमारस्स सामत्थं ति विम्हिया नायरया, हरिसियाओ पुरसुन्दरीओ, परितुट्टो नरवई । एत्थन्तरंमि सिक्खाइसयकोविओ विज्जाहर कुमारओ विय नहगमणेणं समारूढो मत्तवारणं, निबद्धं आसणं, गहिओ वारुअङ्कुसो, अप्फालिओ कुम्भभाए, गुलगुलियमणेणं । 'जयइ कुमारो' समुद्धाओ कलयलो, आहयाई तूराई, नीओ आलाणसम्भं । ऐयवइयरेण दुमिओ विसेणो । चिन्तियं च णेणं । न चएमि ईइसे इमस्स सन्तिषु णक्खे सोउं पि किमङ्ग पुण पेच्छिउं । ता जं होउ, तं होउ, । समारंभेमि महासाहसं । वावाएमि सयमेव एयं ति । जल्पितं नरेन्द्रेण । अरे गृहाण लघु दुष्टवारणम्, क. र्थितोऽनेन लोक इति । ततो ग्रहणोत्सुकोऽपि नरपत्यनादेशभीरुरादेशसमनन्तरमेव लोक्यमानो भयविभ्रमाधिकविभूषिताभिः पुरसुन्दरीनिर्धावितः सेनकुमारः सिंहकिशोरक इव दृष्टो मत्तवारणेन । तं च दृष्ट्वाऽचिन्तनीयतया पुरुषसामर्थ्यस्य विचलितस्तस्य मदः । निरुद्धमनेन गमनम् । चित्रगत इव स्थितः प्रकृतिभावे | अहो कुमारस्य सामर्थ्यमिति विस्मिता नागरकाः, हृविताः पुरसुन्दर्यः, परितुष्टो नरपति: । अत्रान्तरे शिक्षातिशयकोविदो विद्याधरकुमार इव नभोगमनेन समारूढो मत्तवारणम्, निबद्धमासनम्, गृहीतः शीघ्राऽङ्कुशः, आस्फालितः कुम्भभागे, गुलगुलितं [ गर्जितं ] अनेन । 'जयति कुमारः' इति समुद्धावितः कलकलः, आहतानि तूर्याणि नीत आलानस्तम्भम् । एतद्वयतिकरेण दूनो विषेणः । चिन्तितं च तेन न शक्नोमीदृशानि यसका यशांसि (?) श्रोतुमपि किमङ्ग पुनः प्रेक्षितुम् । ततो यद् भवतु । समारभे महासाहसम् । व्यापादयामि १ - आणासमणेतरमेव क । २ एवं बइ-क । ३ अपत्ये ग । ४ नास्ति पाठः ख । x वलत्रियवलमयवारुआ सिग्घे (देशी०व० ७ श्लो०४८ )
tional
सतमो भवो
॥६४८॥
elibrary.org
Page #50
--------------------------------------------------------------------------
________________
मराइच्चकहा।
सत्तमो भवो।
1६४९॥
॥६४९॥
अन्नया य सन्तिमईसमेयंमि उज्जाणसंठिए कुमारे परिणयप्पाए वासरे कसाओदएणमणालोचिऊण परिणई अणवेक्खिऊण निययबलं अचिन्तिऊण कुमारसत्तिं कुमारवावायणनिमित्तमेव कइवयपुरिसपरिवारिओ गओ तमुजाणं । कुमारचित्तवित्तीए अपडिहारिओ चेव पविट्ठो चन्दणलयाहरयं । दिट्ठो य णेण केवलो चेव कुमारो सन्तिमई य । वीसत्यो ति कड़ियं मण्डलग्गं। दिढ सन्तिमईए भणियं च णाए । अजउत्त, परित्तायहि परित्तायहि । तओ 'किमेय' ति उढिओ कुमारो । ट्ठिो य णेण विसेणो । छूढं तेणोहरणं । सिक्खाइसरण वश्चियं कुमारेणं, 'किमेय' ति चिन्तामुन्नहियएणावि भुयं रुम्भिऊण बहडं से खग्गं । भणिओ य एसो 'कुमार, किमेयं ति । तओ निरुम्भमाणेण कड़िया छुरिया । दरविइण्णे पहारे बाह वालिऊण अवहडा य जेणं । बाहवलणपीडाए निवडिओ विसेणो । उहाविओ जेणं, निवेसिओ सयणिज्जे, पुच्छिओ संभमेणं 'कुमार किमेयं ति। तो अदाऊण उत्तरं निग्गओ चन्दणलयास्वयमेव एतमिति ॥ ___अन्यदा च शान्तिमतीसमेते उद्यानसंस्थिते कुमारे परिणतप्राये वासरे कषायोइयेनानालोच्य परिणतिमनवेक्ष्य निजबलमचिन्तयित्वा | कुमारशक्तिं कुमारव्यापादननिमित्तमेव कतिपयपुरुषपरिवृतो गतस्तमुद्यानम् । कुमारचित्रवेन्या(प्रतीहार्या) अप्रतिहारित (अनवरुद्धः) एव प्रविष्टश्चन्दनलतागृहम् । दृष्टश्च तेन केवल एव कुमारः शान्तिमती च । विश्वस्त इति कृष्टं मण्डलायम् । दृष्टं शान्तिमत्या । भणित च तया-आर्यपुत्र ! परित्रायस्व परित्रायस्व । ततः किमेतद्' इत्युत्थितः कुमारः । दृष्टस्तेन विषेणः । क्षिप्तं तेन शस्त्रम् । 'शिक्षातिशयेन वञ्चित कुमारेण । 'किमेतद्' इति चिन्ताशून्यहृदयेनापि भुजं रुवाऽपहृतं तस्य खड्गम् । भणितश्चषः 'कुमार ! किमेतदु' इति । ततो निरुध्यमानेन कृष्टा छुरिका । दरवितीर्णे (ईषदत्ते) प्रहारे बाहुं वालयित्वा अपहृता च तेन । बाहुवलनपीडया निपतितो विषेणः ।
१ कसाउदएण क । ओहरणं (द.) शस्त्रम् ।
म०५
13
Educat
Dainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
RCH
मराइच्च
सत्तमो
भवो।
।६५०॥
॥६५०॥
इराओ ॥ भणियं च सन्तिमईए । अजउत्त, किमेयं ति । कुमारेण भणियं । मुन्दरि, अहं पि न मुणेमि । एत्तिएण पुण एत्थ होयव्वं रजमुद्दिसिऊण पयारिओ केणइ कुमारो त्ति । ता अलं मे इहथिएणं, जत्थ पहाणसयणस्स कुमारस्स वि ईइसो उव्वेवो। अवत्थाणे य अवस्समेव केणइ लिङ्गेण जाणइ कुमारचेट्ठियं ताओ। तो य घेप्पइ उम्माहएणं, निव्वासइ य कुमारं, आवहइ सोयमम्बा 'लाघवं कुलहरस्स कुपुरिसो' त्ति । अन्नः। बिलज्जियं जीवइ कुमारो। परत्थसंपायणाणुगयं च कुलवयणि जरक्खणामेत्तफलं सुपुरिसाण चेट्ठियं, एत्थ पुण उभयविवज्जो त्ति । सन्तिमईए भणियं । अजउत्त, एवमेयं; किंतु कहं पुण गुरू अन्जउत्तं विसज्जिस्सन्ति । कुमारेण भणियं । अइपण्डिए, को गुरूणं कहेइ । अस्थि ईइसो नाओ बहुयरगुणे कज्जे नेहकायरयाए विग्यकारिणो गुरू अपुच्छि ऊण वि पयट्टिजइ' ति । सन्तिमईए भणियं । अज्ज उत्तो पमाणं । कुमारेण भणियं । सुन्दरि, जइ एवं, उत्थापितोऽनेन, निवेशितः शयनीये, पृष्टः संभ्रमेण 'कुमार! किमेतद्' इति । ततोऽदत्त्वोत्तरं निर्गतश्चन्दनलतागृहात् । भणितं च शान्तिमत्या-आर्यपुत्र ! किमेतदिति । कुमारेण भणितम्-सुन्दरि ! अहमपि न जानामि । एतावता पुनरत्र भवितव्यम्, राज्यमुद्दिश्य प्रतारितः केनचित्कुमार इति । ततोऽलं मे इह स्थितेन, यत्र प्रधानस्वजनस्य कुमारस्यापीदृश उद्वेगः । अवस्थाने चावश्यमेव केनचिद् लिङ्गेन जानाति कुमारचेष्टितं तातः । ततश्च गृह्यते उन्माथकेन (विनाशकेन), निर्वासयति च कुमारम् , आवहति शोकमम्बा 'लाघवं कुलगहस्य कुपुरुषः' इति । अन्यत्र विलजितं जीवति कुमारः। परार्थसंपादनानुगतं च कुलवचनी परक्षणमात्रफलं सुपुरुषाणां चेष्टितम्, अत्र पुनरुभयविपर्यय इति । शान्तिमत्या भणितम्-आर्यपुत्र ! एवमेतद्, किन्तु कथं पुनर्गुरवः आर्यपुत्रं विसर्जयिष्यन्ति । कुमारेण भणितम्-अतिपण्डिते ! को गुरून् कथयति । अस्तीदृशो न्यायः 'बहुतरगुणे कार्ये स्नेहकातरतया विघ्नकारिणो गुरूनपृष्ट्वाऽपि प्रवर्त्यते'
१ विउज्जयं क।
SHAHARASHRASAIRS
Page #52
--------------------------------------------------------------------------
________________
रिच
सत्तमो भवो।
॥६५
॥
ASPASHIRSAGAR
ता अकहिऊण परियणस्स इओ चेवावकमामो । अलं कालहरणेणं । मा इमं चेव कुमारो संपाडइस्सइ लज्जिओ खु सो वि इमिणा चेट्टिएण । सन्तिमईए भणियं । अज्जउत्तो पमाणं ।
एत्थन्तरमि अत्यमिओ सूरिओ। कयं पोसावस्सयं । भणिओ य परियणो। अज्जमए एत्थेव वसियव्वं ति । तो सज्जियं उजाणवास भवणं । सीसं मे दुक्खइ त्ति भणिऊण लहुं चेव विसज्जिओ परियणो । अइकन्ता काइ वेला। तओ पसुत्ते परियणे अडयजाए विय अहिसरणगमणमि कसणपडएण विय तिमिरनिवहेण ओत्थयाए रयणीए उडिओ कुमारो सन्तिमई य । भणियं च णेण । सुन्दरि, दीहाणि देसन्तराणि, विचित्ता कम्मपरिणई. आवयाभायणं च एत्थ पाणिणो । बाहेइ य म कुमारनेहाणुबन्धो, उपेक्खामि य इह अवत्थाणंमि तस्स आवयं, अणिव्वुईए य चित्तस्स न सक्कुणोमि इह चिट्ठिउं, अणुचिया य तुमं किलेसायासस्स । तान-या| इति । शान्तिमत्या भणितम्-आर्यपुत्रः प्रमाणम् । कुमारेण भणितम्-सुन्दरि ! यद्येवं ततोऽकथयित्वा परिजनस्य इतश्चैवापनाम्यामः । अलं कालहरणेन । मा इदमेव कुमारः संपादयिष्यति, लज्जितः खलु सोऽप्यनेन चेष्टितेन । शान्तिमत्या भणितम्-आर्यपुत्रः प्रमाणम् ।
अत्रान्तरे अस्तमितः सूर्यः । कृतं प्रदोषावश्यकम् । भणितश्च परिजनः। अद्य मयात्रैव वस्तव्यमिति । ततः सज्जितमुद्यानवासभवनम् । 'शीर्ष मे दुःखयति'इति भणित्वा लच्चेव विसर्जितः परिजनः । अतिक्रान्ता काचिद्वेला । ततः प्रसुप्ते परिजने कुलटायामिवाभिसरणगमने कृष्णपटेनेव तिमिरनिवहेनावस्तृतायां रजन्यामुत्थितः कुमारः शान्तिमती च । भणितं च तेन-सुन्दरि ! दीर्घाणि देशान्तराणि, विचित्रा कर्मपरिणतिः, आपद्भाजनं चात्र प्राणिनः । बाधते च मां कुमारस्नेहानुवन्धः, उत्प्रेक्षे चेहावस्थाने तस्यापदम् । अनिवृत्या 15
१ उच्छइया रयणी क। २ अडयणा (द) कुलटा । अविणयवईए अडया तहा अहव्या अइयणा य॥ देशी० वर्ग १ श्लो. १८.
Jain Education memnational
Page #53
--------------------------------------------------------------------------
________________
पराइच्च
सत्तमो भवो।
६५२॥
॥६५२॥
SASAASEAE
णामि, किमेत्थ जुत्तं ति । सन्तिमईए भणियं । अज्जउत्तचित्तनिव्वुइसंपायणं ति । को य मम अज्जउत्तसहियाए किलेसायासो त्ति । तओ भवियव्वयाए निओएण सन्तिमईसमेओ घेत्तण असिवरं अलक्खिओ परियणेण निगाओ उज्जाणाओ । गओ रयणीए चेव चम्पावासयं सन्निवेसं ।
एत्यन्तरंमि अइक्वन्ता रयणी, उग्गओ अंसुमाली। परिस्सन्ता सन्तिमइ त्ति ठिओ एगंमि वणनिगुब्जे । दिट्ठो य तत्थ तामलित्तिपत्थिएण रायउरनिवासिणा साणुदेवनामेण सत्थवाहपुत्तेण, पञ्चभिन्नाओ य ण । जाया य से चिंता। किं पुण एसो रइदुइओ विय मयरकेऊ रायधूयामेत्तपरियणो एवं वट्टइ । किं राइणा निवासिओ त्ति । अहवा न संभवइ एयं रायधृयापयाणाणुमाणमुणियसिणेहाइसयस्स राइणो हरिसेणस्स । गुणायरो य एसो, गुणेगन्तपक्खवाई य राया । अओ अपक्खो चेव एसो त्ति । न य अन्नो कोइ निव्वाच चित्तस्य न शक्नोमीह स्थातुम् , अनुचिता च त्वं क्लेशायासस्य । ततो न जानामि किमत्र युक्तमिति । शान्तिमत्या भणितम्आर्यपुत्रचित्तनिषू तसंपादनमिति । कश्च ममार्यपुत्रसहितायाः क्लेशायास इति । ततो भवितव्यताया नियोगेन शान्तिमतीसमेतो गृही. त्वाऽसिवरमलक्षिा परिजनेन निर्गत उद्यानात् । गतो रजन्यामेव चम्पावासं सन्निवेशम् ।
अत्रान्तरे अतिक्रान्ता रजनी, उद्गवोंऽशुमाली । परिश्रान्ता शान्तिमतीति स्थित एकस्मिन् वननिकुञ्ज । दृष्टश्च तत्र तामलिप्तीप्रस्थितेन राजपुरनिवासिना सानुदेवनाम्ना सार्थवाहपुत्रेण, प्रत्यभिज्ञातश्च तेन । जाता च तस्य चिन्ता । किं पुनरेष रतिद्वितीय इव मकरकेतू राजदुहितृमात्रपरिजन एवं वर्तते । किं राज्ञा निर्वासित इति । अथवा न संभवत्येतद् राजदुहितप्रदानानुमानज्ञातस्नेहातिशयस्य राज्ञो हरिषेणस्य । गुणाकरश्वषः, गुणैकान्तपक्षपाती च राजा । अतोऽपक्ष एष इति । न चान्यः कोऽपि निर्वासनसमर्थः । अत्र एताव
१ -यानिओ-क । २ तेण क-ख ।
GEOCACH
Jain Educa
l
national
Kalinelibrary.org
Page #54
--------------------------------------------------------------------------
________________
राइच्च
SASAR
सत्तमो भवो।
१५३॥
सणसमत्थो। एत्थ एदहमेतपरियणो य एसो। ता भवियव्यमणेणं नियनिव्वेयनिग्गएणं । विचित्ताणि य विहिणो विलसियाणि । ता इमं एत्थ पत्तयालं, पणमिऊण पुच्छामि एयं ति । चिन्तिऊण पणमिओ कुमारो सन्तिमई य । भणियं च णेणं । देव, अमुणियवुत्तन्तो त्ति विनविस्सं देवं । तओ न काययो खेओ । कुमारेण भणियं । भद, को एत्थ अवसरो खेयस्स; ता भगाउ भद्दो । साणुदेवेण भणियं । देव, अहं खु रायउरवत्थव्वओ सागुदेवो नाम सत्यवाहपुत्तो, पयट्टो सत्थेण तामलित्तिं । आवासिओ य णे सत्थो पत्थ सनिवेसे । आयमणनिमित्तं च समागओ इओ नाइदूरदेसवेत्तिणं सरं। उवलद्धं च एवं वणनिउझं । तओ समुप्पन्नो मे पमोओ। आचिक्खियं विय हियएणं,जहा एत्य कल्लाणं ते भविस्सइ त्ति। तओ भवियव्ययानिओएण समागओ इहई। उवलद्धो य देवो सामिधूया य । रायउरोवलद्धसंगयाणुस्सरणगुणेण य समुप्पन्न पञ्चभिन्नाणं । तो आणन्दियं पि विसणं विय मे चित्तं, 'कहिं देवो, कहिं
॥६५३॥
ACCACAAR
न्मात्रपरिजनश्चषः । ततो भवितव्यमनेन निजनिवेदनिर्गतेन । विचित्राणि च विधेविलसितानि । तत इमत्र प्राप्तकालम् , प्रणम्य पृच्छाम्येतमिति । चिन्तयित्वा प्रणतः कुमारः शान्तिमती च । भणितं च तेन-देव ! अज्ञातवृत्तान्त इति विज्ञपयिष्ये देवम् , ततो न कर्तव्यः खेदः । कुमारेण भणितम्-भद्र ! कोऽत्रावसरः खेदस्य, ततो भणतु भद्रः। सानुदेवेन झणितम्-अहं खलु राजपुरवास्तव्यः सानुदेवो | नाम सार्थवाह पुत्रः प्रवृत्तः सार्थेन तामलिप्तीम् । आवासितश्चास्माभिः सार्थोऽत्र सन्निवेशे । आचमननिमित्तं च समागत इतो नातिदूरदेशवर्ति सरः । उपलब्धं चैतद् वननिकुञ्जम् । ततः समुत्पन्नो मे प्रमोदः । आख्यातमिव हृदयेन यथाऽत्र कल्याण ते भविष्यतीति । ततो भवितव्यतानियोगेन समागत इह । उपलब्धश्च देवः स्वामिदुहिता च । राजपुरोपलब्धसंगतानुस्मरणगुणेन च समुत्पन्न प्रत्यभि
SWAISALE
१-वत्ति सरंक।
Jail Education n
ational
For Private & Personal use only
wwnfaninelibrary.org
Page #55
--------------------------------------------------------------------------
________________
राइच्च
हा ।
६५४॥
Jain Educatio
एद्दहमेत्तपरियणो' त्ति । ता आइसउ देवो, जइ अकहणीर्यं न हवइ । कुमारेण चिन्तियं । अहो वच्छलया सत्थवाहपुत्तस्स, अहो निन्भराणुराओ, अहो वयणकोसल्लं ति । चिन्तिऊण जंपियं च णेणं । सत्थवाहपुत्त; अस्थि एत्थ कारणं । किं तु अहं पितामलित्तिं चैव पत्थिता पुणो साहइस्सं । साणुदेवेण भणियं । देव, पसाओ त्ति अणुग्गिहीओ देवेणं । तहावि सत्थगमणेण आणन्देउ मं देवो । कुमारेण भणियं । सत्थवाहपुत्त, अस्थि एयं । किं तु कयाइ तत्थ तायपेसिया अन्नेसयपुरिसा पेच्छन्ति । तओ न संपज्जइ समयं । साणुदेवेण भणियं । देव, जइ एवं, ता चिट्ठामि ताव एत्थ कवि दियहे । वोली णे पुरिसेसु पयत्तगोविएणं देवेणं सह गमिति । कुमारेण भणियं । सत्थत्राहपुत्त, अलं इमिणा निब्बन्धेण, गच्छ तुमं । साणुदेवेण भणियं । देव, मा एवमाणवेह | समुप्पज्जइ मे दुक्खं, निरत्ययं च मन्नेमि देवस्स दंसणं । कुमारेण भणियं । जइ ते निब्बन्धो, ता एवं हवउत्ति । साणुदेवेण भणियं । ज्ञानम् । तत आनन्दितमपि विषण्णमित्र मे चित्तम्, कुत्र देवः कुत्र एतावन्मात्रपरिजन इति । तत आदिशतु देवो यद्यकथनीयं न भवति । कुमारेण चिन्तितम् - अहो वत्सलता सार्थवाहपुत्रस्य, अहो निर्भरानुरागः, अहो वचनकौशल्यमिति चिन्तयित्वा जल्पितं च तेन । सार्थवाहपुत्र ! अस्त्यत्र कारणम्, किन्त्वमपि तामलिप्तमेव प्रस्थितः, ततः पुनः कथयिष्ये । सानुदेवेन भणितम्-देव ! प्रसाद इत्यनुगृहीतो देवेन, तथापि सार्थगमनेनानन्दयतु मां देवः । कुमारेण भणितम् - सार्थवाहपुव ! अस्त्येतद्, किन्तु कदाचित् तत्र तातप्रेषिता अन्वेषकपुरुषाः प्रेक्षन्ते, ततो न संपद्यते मे समीहितम् । सानुदेवेन भणितम् देव ! यद्येवं ततस्तिष्ठामि तावदत्र कत्यपि दिवसान् । व्यति क्रान्तेषु पुरुषेषु प्रयत्नगोपायितेन देवेन सह पुनर्गमिष्ये इति । कुमारेण भणितम् - सार्थवाहपुत्र ! अलमनेन निर्बन्धेन, गच्छ त्वम् । सानुदेवेन भणितम् - देव! मैनमाज्ञापय । समुत्पद्यते मे दुःखम् निरर्थकं च मन्ये देवस्य दर्शनम् । कुमारेण भणितम् - यदि ते नि स्तत एवं भवत्विति । सानुदेवेन भणितम् - देव ! प्रसादः । कुमारेण भणितम् - यद्येव ततो गच्छ निजसार्थम् । न जल्पितव्य एष व्यतिकरः,
ational
सत्तमो
भवो ।
॥६५४॥
www.janelibrary.org
Page #56
--------------------------------------------------------------------------
________________
HTI
५५॥
देव, पसाओ। कुमारेण भणियं । जइ एवं, ता गच्छ निययसत्थं । न जंपियव्यो एस वइयरो, नागन्तव्य मेहई। तो 'जं देवो आणवेइ' त्ति जंपिऊण साणुदेवो गओ सत्थं ॥ थेवेलाए य आगया आसवारा । पुच्छिया य णेहिं सत्थिया । भो नै तुम्भेहिं । एवंविहजायास मेओ एवंविहो पुरिसो सम्वलद्धो त्ति । तेहिं भणियं 'नोबलद्धो । मिहो जंपियमणेहि । हरे, भणियं मर 'अव दिसा खु एसा कुमारस्स'; ता एहि, रायउरवतिणीए लग्गामो त्ति । नियत्ता आसवारा । थेववेलाए य पच्चयपुरिसहत्यंमि पेसिऊण भोयणं आगओ सा गुदेवो । निवेइओ आसपारवुत्तन्तो । कराविओ पाणविति ।
अइकन्ते य वासर अत्थमिए दिणयरंमि नक्खत्तमालापसाहियाए नहयलप्सिरीए आणिओ सत्यनिवेसं । को उचिओवयारो। जामावसेसाए जामिणीए कुमाराएसेण विदिन पयागयं । समप्पियं पहाण नम्पाणं सन्तिमईए कुमारस्स य । गया कंचि भूमिभागं।
साणानापा
RSAGARAA-REA
नागन्तव्यमिह । ततो 'यदेव आज्ञापयति' इति जल्पित्वा सानुदेवो गतः सार्थम् । स्तोकवेलायामागता अश्ववाराः । पृष्टाश्च तैः सार्थिकाःभो! न युष्माभिरेवविधजायासमेत एवंविधपुरुषः समुपलब्ध इति । तैणितम्-नोपलब्धः । मिथो जल्पितमेभिः-अरे भणितं मया अपदिक् खल्वेषा कुमारस्य, तत एहि राजपुरवर्तिन्यां लगाम इति । निवृत्ता अश्ववाराः । स्तोकवेलायां च प्रत्ययितपुरुषहस्ते प्रेषयित्वा भोजनमागतः सानुदेवः । निवेदितोऽश्ववारधृत्तान्तः । कारितः प्राणवृत्तिम् । ____ अतिक्रान्ते च वासरे अस्तमिते दिनकरे नक्षत्रमालाप्रसाधितायां नभस्तलश्रियामानीतः सार्थनिवेशम् । कृत उचितोपचारः। यामावशेषायां यामिन्यां कुमारादेशेन विदत्तं प्रयाणकम् । समर्पित प्रधानजम्पानं शान्तिमत्याः कुमारस्य च । गताः कश्चिद् भूमिभागम् ।
१ -व्वं केणइ इहई क । २ नास्तिक । ३ उबलद्धो क। अइक्कतो य वासरो क। ५ सस्थसंनिवेसं क।
Page #57
--------------------------------------------------------------------------
________________
उच्च
सत्तमो
भवो।
॥६५६॥
OCOCCESCREECRETARA
आवासिओ सत्थो । निविटुं चेलहरयं । ठिया तत्य सन्तिमई कुमारसेणो य । संपाडियं उचियकरणिज्ज । ___ एवं च अणवरयपयाणरहिं वच्चमाणाणमइकन्ता कइवि वासरा । पत्ता दन्तरत्तियाभिहाणं महाडविं। आवासिओ सत्थो । 'भया| णया अडवि' त्ति निविट्ठाई थाणयाई। पहायसमए य विसंसरिएK थाणएमुं सत्यलद्दगवा डेसु कम्मयरेसु आवस्सयकरणुज्जरहिं
आडियत्तिएहिं अप्पतकिया चेव विमुक्कबाणवरिसा निवडिया सबरधाडी । वाइयाई सिङ्गाई, हण हण त्ति उद्धाइओ कलयलो, विसण्णा कम्मारया, वुण्णो इत्थियायणो । पइडिया आडियत्तिया, पवत्तमाओहणं । 'सुन्दरि, धीरा होहि' त्ति परिसंठवेऊण सन्तिमई धाविओ कुमारसेणो, कड़ियं मण्डलग्गं । तओ केसरिकिसोरएण विय हरिणजहं भग्गं सबरसेन्नं । अन्नदिसाए य भेल्लिओ सत्थो, विलुत्तं सारभण्डं, पाडिया आडियत्तिया नट्ठो इत्थियायणो। 'कई इओ विणिज्जिओ ति वलिओ कुमारसेणो । पलाणा सबरपुरिसा। तओ आवासितः सार्थः । निविष्टं चेलगृहम् । स्थिता तत्र शान्तिमती कुमारसेनश्च । संपादितमुचितकरणीयम् । ___ एवं चानवरतप्रयाणकैर्वजतामतिक्रान्ताः कत्यपि वासराः। प्राप्ता दन्तरनिकाभिधानां महाटवीन् । आवासितः सार्थः। 'भयानका अटवी' इति निविष्ठानि 'स्थानकानि । प्रभातसमये च विसंमृतेषु (अपगतेषु) स्थानकेषु सार्थभारारोपणव्यापृतेषु कर्मकरेषु आवश्यककरणोद्यतेषु सुभटेषु अप्रतर्कितैब विमुक्तबाणवर्षा निपतिता शबरघाटी । वादितानि शङ्गाणि, 'जहि जहि' इत्युद्धावितः कलकला, विषण्णाः कर्मकारकाः, भीतः स्त्रीजनः । प्रतिष्ठिताः सुभटाः । प्रवृत्तमायोधनम् । 'सुन्दरि ! धीरा भव' इति परिसंस्थाप्य शान्तिमती धावितः कुमारसनः, कृट मण्डलायम् । ततः केसरिकिशोरकेनेत्र हरिणयूयं भग्नं शवरसैन्यम् । अन्यदिशि च भेदितः
१ थाणय (दे.) थाणु चोकीपहेरो, इति भाषायाम् । २ लद्दण (दे) भारारोपणम्, लादवू इतिगूर्जरभाषायाम् । ३ आडियत्तिय (दे ) सुभट । ४ वुण्णो -भीतः 5 वुण्णो भीओब्धिग्गेमु (देशी० व ७ श्लो० ९४)
Jain Educat
national
nelibrary.org
Page #58
--------------------------------------------------------------------------
________________
मराइच्च
कहा ।
६५७॥
arit raraण कुमार सेणं वडिओ पल्लीवई, मिलिओ य तस्स । छूढं च णेणोहरणं । वश्चियं कुमारेणं, परिछूढं च तस्स । पाडिओ पल्लीवई, मुच्छिओ य एसो । वीजिओ कुमारेणं, जाव न चेयइ ति । तओ असम्भवत्तिसराओ वे तूण नलिणिपत्तेण दिनं से सलिलं । तओ चेइयमणं । दिट्ठो कुमारो । चिन्तियं च णेणं । को पुण एसो महापुरिसो, सुकुमारदेहो वि दढप्पहारी, असहाओ वि ववसायजुत्तो, केसरी विर्यै परकमेणं, मुणिकुमारो विय दयाए, कुसुमाउहो विय रूपेण, सत्तूण वि असते । ता आगिईओ चेवावगच्छामि, जहा परमेसरो खु एसो । ता न जुत्तमम्हेर्हि ववसियं ति । एत्थन्तरंमि भणियं कुमारेणं । भद्द, वीसत्यो होहि । तेण भणियं । अज्ज, कीइसी अम्हारिसा वीसत्थया । एत्थन्तरंमि कहियमेगेण संवरेण सेणाए, जहा पल्लीवई पाडिओ त्ति । अमरिसावेसेण 'हण सार्थः, विलुप्तं सारभाण्डम्, पातिताः सुभटाः, नष्टः स्त्रीजनः । कथमितो विनिर्जितः' इति वलितः कुमारसेनः । पलायिताः शबरपुरुषाः । तत एकाकी अवेक्ष्य कुमारसेनमुपस्थितः पल्लीपतिः, मिलितश्च तस्य । क्षिप्तं च तेन शस्त्रम् । वचितं कुमारेण, प्रतिक्षिप्तं च तस्य । पातितः पल्लीपतिः, मूच्छितश्चैषः । वीजितः कुमारेण यावन्न चेतयते इति । तत आसन्नवर्तिसरसा गृहीत्वा नलिनीपत्रेण दत्तं तस्य सलिलम् । ततश्चेतितमनेन । दृष्टः कुमारः । चिन्तितं च तेन । कः पुनरेष महापुरुषः, सुकुमारदेहोऽपि दृढप्रहारी, असहायोऽपि व्यवसाययुक्तः, केसरीव पराक्रमेण मुनिकुमार इव दयया. कुसुमायुध इव रूपेण, शत्रूणामध्यशत्रुः । तत आकृत्या एवावच्छामि,
परमेश्वरः खल्वेषः । ततो न युक्तमस्माभिर्व्यवसितमिति । अत्रान्तरे भणितं कुमारेण भद्र! विश्वस्तो भव । तेन भणितम् - आर्य! कीदृशी अस्मादृशानां विश्वस्तता । अत्रान्तरे कथितमेकेन शयरेण सेनायाः, यथा पल्लीपतिः पातित इति । अमर्षावेशेण 'जहि
१ पइडिओ क ख । २ तओ आसन्नमेव घेत्तूण क । ३ -मणे । उम्मिलियं लोयणजुयलं क । ४ नास्ति क ख । ५ सत्ता गच्छामि भविवमणेण परमेसरेण क । ६ अम्हाण क । ७ सबरसेणाए क । ८ अमरिसवसेण क ।
પ
Jain Education international
सत्तमो भवो ।
॥६५७॥
inelibrary.org.
Page #59
--------------------------------------------------------------------------
________________
पराइच्चकहा।
६५८॥
RE
हण' त्ति जंपमाणा धाविया सबरपुरिसा । 'विणिज्जिओ अहं, महापुरिसो य एसो, ता न पहरियव्वं तुब्भेहि ति सन्नासंपायणत्यं सत्तमो चेट्ठियं पल्लिणाहेणं । कयमणेण गोमाउवासियं । तो तमवगच्छिऊण विमुक्कचावपरस सिरकयञ्जलिउडा समागया सबरपुरिसा। 81 भवो। भणियं च णेहिं । अन्ज, अभयं देहि त्ति । कुमारेण भणियं । अभय मुक्काउहाणं । एत्थन्तरं चलणेसु निवडिओ पल्लीबई । भणियं च णेण । अन्ज, खमियब्यो एस अबराहो । कुमारेण भणियं । भद्द, को एत्थ अवराहो । तेण भणियं । जं सत्थो लूडिओ त्ति । कुमारेण ॥६५८॥ चिन्तियं । हन्त किमयं ति । एत्यन्तरंमि जंपियं पल्लिणाहेणं । अरे करेह आघोसणं, निवारेह आओहणं । आणेह जं जेण गहियं पुणोवलद्धे य न खमेमि अयं ति । आएससमणन्तरं च संपाडियमणेहिं । भणियं च पल्लिबइणा । अज्ज, निरूवेहि एयं, किं एत्थ नत्थि त्ति । कुमारेण भणियं । भद, असामिओ अहं एयस्स; ता निरूविऊण सत्थवाहपुत्तं पुच्छसु त्ति । निख्वाविओ सत्यवाहपुत्तो, जहि इति जरूपन्तो धाविताः शबरपुरुषाः । 'विनिर्जितोऽहम् , महापुरुषश्चैषः, न प्रहर्तव्यं युष्माभिः' इति संज्ञासंपादनार्थ चेष्टितं पल्ली. नाथेन । कृतमनेन गोमायुवाशितम् । ततस्तमवगत्य विमुक्तचापपरशवः शिरस्कृताञ्जलिपुटाः समागताः शबरपुरुषाः । भणितं च तैः-आर्य ! अभयं देहीति । कुमारेण भणितम्-अभय मुक्तायुधानाम् । अत्रान्तरे चरणयोनिपतितः पल्लीपतिः । भणितं च तेन-आर्य ! क्षमितव्य | एषोऽपराधः । कुमारेण भणितम्-भद्र ! कोऽत्रापराधः । तेन भणितम्-यत्सार्थों लुटित इति । कुमारेण चिन्तितम् । हन्त किमेतदिति । अत्रान्तरे जल्पितं पल्लीनाथेन-अरे कुरुताघोषणाम् , निवारयतायोधनम् । आनयत यद् येन गृहीतम् , पुनरुपलब्धे च न क्षाम्याम्यहमिति | आदेशसमनन्तरं च संपादितमेभिः । भणितं च पल्लीपतिना-निरूपयैतत् , किमत्र नास्तीति । कुमारेण भणितम् भद्र ! अस्वाम्यहमेतस्य, ततो निरूप्य सार्थवाहपुत्रं पृच्छेति । निरूपितः सार्थवाह पुत्रः, उपलब्धो वननिकुब्जे, आनीतश्च तैः । भणितः पल्लीपतिना।
१ तुम्हेहिं क । २ संवायणत्थं क-ख । ३ दिन्नमेव अभयं क ।
GGE
Jain Educati
o nal
Page #60
--------------------------------------------------------------------------
________________
SANASALA
उबलद्धो वणनिउब्जे, आणीओ य णेहिं । भणिओ पल्लिवइणा । अज्ज, न विनायं अम्हेहिं, जहा एसो महापुरिसो इह गच्छइ त्ति । विणिज्जिया य णेण अम्हे । महाणुभावयाए पडिवन्नो य एस अम्हेहिं सामी । अओ संबन्धिओ तुमं ति । अदोहया णे तुज्झ रिस्थस्स । ता निरूवावेहि एयं, किं एत्थ नत्थि त्ति । तओ 'अहो महाणुभावया कुमारस्स, एयाइणा विणिज्जिया सबरसेणा । भिच्चभावमुंवगओ पल्लीवई अहवा थेवमियमिमस्सः किं करेन्ति हरिणया केसरिकिसोरयस्स' त्ति चिन्तिऊण जंपियं साणुदेवेण । भद्द, सामिसालंमि अज्जउत्ते तुमंमि य संबन्धिए 'किं ममं नस्थि ति । तेण भणियं । तहावि निरुवावसु ति, न मे अन्नहा चित्तनिव्वुई होइ । तो निरूवावियमणेणं, जाव 'पुज्जइ' त्ति साहियं पल्लिणाहस्स । परितुट्टो य एसो। चिन्तियं कुमारेणं अहो । महाणुभावया एयरस । एदहमेणावि एवं चिट्ठइ त्ति । अहया सुगेज्झाणि सज्जणहिययाणि । भञाविओ से पहारो, विइण्णं कडि
"
आर्य ! न विज्ञातमस्माभिः, यथेष महापुरुष इह गच्छतीति । विनिर्जिताश्च तेन वयम् । महानुभावतया प्रतिपन्नश्चैवोऽस्माभिः स्वामी । अतः संबन्धी त्वमिति । अद्रोहका वयं तव रिक्थस्य । ततो निरूपयैतत् किमत्र नास्तीति । ततः 'अहो महानुभावता कुमारस्य, एकाकिना विनिर्जिता शबरसेना, भृत्यभावमुपगतः पल्लीपतिः, अथवा स्तोकमिदमस्य, किं कुर्वन्ति हरिणकाः केसरिकिशोरकस्य' इति चिन्तयित्वा जल्पितं सानुदेवेन । भद्र ! स्वामिनि आर्यपुत्रे त्वयि च संबन्धिनि किं मम नास्तीति । तेन भणितम्-तथापि निरूपयेति, न मेऽन्यथा चित्तनिवृत्तिर्भवति । ततो निरूपितमनेन, यावत् 'पूर्यते' इति कथितं पल्लीनाथस्य । परितुष्टश्चैः । चिन्तितं कुमारेणअहो महानुभावतैतस्य । एतावन्मात्रेणापि एवं तिष्ठतीति । अथवा सुग्राह्याणि सज्जनहृदयानि । भञ्जितस्तस्य प्रहारः, वितीर्णं कटीसूत्रम् ।
१ अदोहणया क। २ रित्ये क । ३-मुवणीओ क । ४ किमयं क। ५ त्ति जन संपज्जाक।
Jain Educati
Aldational
MEnelibrary.org
Page #61
--------------------------------------------------------------------------
________________
मराइच्चकहा।
सचमो भवो।
६६०||
॥६६
POGO-SOSTRESAS
मुत्तयं । महापसाओ त्ति भणिऊण गहियं पल्लिवइणा । निरूवाविया पडिहयपुरिसा । कयाई वणपरिकम्माई । भणियं च णेण । अज्ज, पच्चासन्ना चेव एत्थ अम्हाण पल्ली; ता तीए दसणेण अणुग्गहेउ मं अज्जो ति । कुमारेण भणियं । सत्थवाहपुत्तो पमाणं । साणुदेवेण भणियं । भद्द, दिटे तुमंमि दिट्ठा चेव पल्लि ति।
एत्थन्तरंमि बाहुप्फुल्ललोयणो समागओ साणुदेवसूचयारो। भणियं च णेण । अज्ज, परित्तायाहि परित्तायाहि । पणटं सबसारं, न दीसए रायधूय त्ति । तओ आउलीहूओ कुमारो । विसण्णो साणुदेवो । किमेयंति मूढो पल्लीवई । भणियं च णेण । अन्ज,का | एसा रायधूय त्ति । साणुदेवेण भणियं । भद्द, रायउरसामिणो सङ्खरायस्स धूया, कुमारं उदिसिऊण देवस्स घरिणी सन्तिमइ त्ति । तेण भणियं कहं न दीसइति । सूक्यारेण भणियं । सुण । पत्ते आओहणे सवरसेगासम्मुहम्मि गए रायउत्ते अन्नदिसाए य भेल्लिए सत्थे 'महाप्रसादः' इति भणित्वा गृहीतं पल्लीपतिना । निरूपिताः प्रतिहतपुरुषाः । कृतानि व्रणपरिकर्माणि । भणितं च तेन-आर्य ! प्रत्या-5 सन्नैवात्रास्माकं पल्ली, ततस्तस्या दर्शनेनानुगृहातु मामार्य इति । कुमारेण भणि तम्-सार्थवाहपुत्रः प्रमाणम्। सानुदेवेन भणितम्दृष्टे त्वयि दृष्टैव पल्लीति । ___अत्रान्तरे बाष्पोत्फुल्ललोचनः समागतः सानुदेवसूपकारः । भणितं च तेन-आर्य ! परित्रायस्व परित्रायस्त्र प्रनष्ट सर्वसारम् , न दृश्यते राजदुहितेति । तत आकुलीभूतः कुमारः विषण्णः सानुदेवः किमेतद्' इति मूढः पल्लीपतिः । भणितं च तेन-आर्य । का एषा राजदुहितेति । सानुदेवेन भणितम्-भद्र ! राजपुरस्वामिनः शङ्खराजस्य दुहिता, कुमारमुद्दिश्य देवस्य गृहिणी शान्तिमतीति । तेन भणितम्-कथं न दृश्यते इति । सूपकारेण भणिनम्-शृणु। प्रवृत्ते आयोधने शबरसेनासंमुखे गते राजपुत्रे अन्यदिशि च भेदिते सार्थे
१ संखपालस्स क-ख ।
CHECAUSHMIRECENE
Jain Educativ
ational
vanmainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
मराइचकहा
सत्तमो
॥६६॥
विलुप्पमाणे सारभण्डे पाडिएहिं आडियत्तिएहिं 'हा अज्जउत्त हा अजउत्त' ति भणमाणी निग्गया चेलहराओ,पहाविया अडविहुत्तं । 'न मोत्तव्वा एस' त्ति सत्यवाहपुत्तस्स वयणमणुसरन्तो लग्गो अहं तीए मग्गओ। गो थेवं भूमिभाग । आहओ लउडेण सबर
भवो। जुवाणेण । निवडिओ धरणिवढे । समागया मुच्छा । अइक्वन्ता काइ वेला । पडिलद्धा चेयणा । उढिओ संभमेणं । पबत्तो गवे. सिउं । तओ गुविलयाए रणस्स मूढयाए दिसाविभायाणं अन्नेसमाणेणावि न दिट्ठा रायधृया मए । संपयं तुम्भे पमाणं ति ।
18॥६६१॥ तो 'हा देवि' ति भणमाणो मुच्छिओ कुमारसेणो। समासासिमो पल्लिणाहेणं । भणियं च णेणं । देव अर्ल विसाएणं । कैत्तियमियमरणं, थेवा य वेला सत्थविन्भमस्स, अणुचियधरणिपरिसकणा य देवी, पवणवेगगमणा य मुणियसयलरण्णभावा य सबरपुरिसा । ता कहिं गमिस्सइ त्ति । गवेसिऊण संजोएमि देवं रायधूयाए । विसज्जिया णेण दिसो दिसि निययपुरिसा । भणिो विलुप्यमाने सारभाण्डे पातितेषु सुभटेषु 'हा आर्यपुत्र ! हा आर्यपुत्र !' इति भणन्ती निर्गता चेलगृहात् । प्रधाविता अटवीसन्मुखम् । 'न मोक्तव्या एषा' इति सार्थवाहपुत्रस्य वचनमनुस्मरन् लग्नोऽहं तस्या पृष्ठतः । गतः स्तोकं भूमिभागम् । आहतो लकुटेन शबरयूना । निपतितो धरणीपृष्ठे । समागता मूर्छा । अतिक्रान्ता काचिद् वेला । प्रतिलब्धा चेतना । उत्थितः संभ्रमेण । प्रवृत्तो गवेषयितुम् । ततो गहनतयाऽरण्यस्य मूढतया दिविभागानामन्वेषमाणेनापि न दृष्टा राजदुहिता मया । साम्प्रतं यूयं प्रमाणमिति । ततो 'हा देवि' ! इति भणन् मूञ्छितः कुमारसेनः । समाश्वासितः पल्लीनाथेन । भणितं च तेन-देव ! अलं विषादेन ! कियदिदमरण्यम्, स्तोका च वेला सार्थविभ्रमस्य, अनुचितधरणीपरिष्वष्कणा (-परिचंक्रमणा) च देवी, पवनवेगगमनाश्च ज्ञातसकलारण्यभावाश्च शबरपुरुषाः । ततः कुत्र गमिष्यतीति । गवेषयित्वा संयोजयामि देवं राजदुहित्रा । विसर्जितास्तेन दिशि दिशि निजपुरुषाः । भणितश्च सानुदेवः । आर्य ! अति
१ गुविलं कलिलं वल्लरं गहणं । (पाइयलच्छी ३५३) २ केत्तिय ख । ३ पवणवेगा य क ।
सम०६
ducato D
onal
elibrary.org
Page #63
--------------------------------------------------------------------------
________________
सत्तमो भवो।
-
॥६६२॥
-
-
समराइच्च-16|| य साणुदेवो । अज्ज, अइक्वन्तो ताव कालो पल्लीदसणस्स । ता समासासेउ देवं अज्जो । अहं पुण देवि चेव अन्नेसामि त्ति । कहा। पडिस्सुयं साणुदेवेण । तओ कुमारसमी+मि निरूविऊण कइवयनिययपुरिसे पयट्टो पल्लिणाहो । भणियं च णेणं । देव, परिचय
विसायं, अवलम्बेहि उच्छाहं, गवेसामो देविं ति । पडिस्सुयं कुमारेणं । पयट्टो सबरपुरिससमेओ गवेसिउं। ॥६६२॥ इओ य रायधूया 'कहिं अज्जउत्त' ति गवेसमाणी निवडिया कन्तारमज्झे । मृढाओ दिसाओ। अपेच्छमाणी दइययं भमिया
मेहाडवीए । परिणयप्पाए वासरे समागया गिरिनइं । न दिट्ठो अज्जउत्तो त्ति विसण्णा हियएणं । चिन्तियं च णाए । अलं मे अजउत्तविरहियाए जीविएणं । ता एयमि असोअपायवे उक्कलम्बेमि अत्ताणयं । निबद्धो वल्लीए पासो । निमिया सिरोहरा । भणियं च णाए । भयवईओ वणदेवयाओ, न मए अज्जउत्तं मोत्तण अन्नो मणसा वि चिन्तिओ । इमिणा सच्चेण जम्मन्तरंमि वि अजउत्तो चेव भत्ता हवेज्ज त्ति कयं नियाणं । पवाहिओ अप्पा, तुट्टो से पाप्तओ, निवडिया धरणिवठे, गया मुच्छ । दिवा आसन्नतवोवणवाक्रान्तस्तावत्कालः पल्लीदर्शनस्य । ततः समाश्वासयतु देवमार्यः । अहं पुनर्देवीमेवान्वेष्ये इति । प्रतिश्रुतं सानुदेवेन । ततः कुमारसमीपे | निरूप्य (नियोज्य) कतिपयनिजपुरुषान् प्रवृत्तः पल्लीनाथः । भणितं च तेन-देव ! परित्यज विषादम् , अवलम्बस्वोत्साहम् , गवेषयामो देवीमिति । प्रतिश्रतं कुमारेण । प्रवृत्तः शबरपुरुषसमेतो गवेषयितुम् ।
इतश्च सा राजदुहिता 'कुत्र आर्यपुत्रः' इति गवेष यन्ती निपतिता कान्तारमध्ये । मूढा दिशः । अप्रेक्षमाणा दयितं भ्रान्ता महाट व्याम् । परिणतप्राये वासरे समागता गिरिनदीम् । न दृष्ट आर्यपुत्र इति विषण्णा हृदयेन । चिन्तितं च तया । अलं मे आर्यपुत्रविरहिताया जीवितेन । तत एतस्मिन्नशोकपादपे उल्लम्बे आत्मानमिति । निबद्धो वल्ल्या पाशः । न्यस्ता शिरोधरा । भणितं च तया-भगवत्यो वनदेवताः ! न मयाऽऽर्यपुत्रं मुक्त्वाऽन्यो मनसाऽपि चिन्तितः। अनेन सत्येन जन्मान्तरेऽप्यार्यपुत्र एव भर्ता भवेदिति कृतं निदानम् ।
NCODAEOSUGARCISES
-
-
-
-
-
Jain Education
ational
For Private & Personal use only
wowomainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
सत्तमो
कहा।
भवो।
॥६६३॥
सिणा संझोवासणनिमित्तमागएणं मुणिकुमारपणं । चिन्तियं च णेणं । हा का उण एसा वणदेवया विव इत्थिया निवडिया धरणिवढे । अहवा किं मम इत्थियाए । अनओ गच्छामि । वारियं खु समए इत्थियादसणं । भणियं च तत्थ । अवि य अञ्जियव्वाई तत्तलोहसलायाए अच्छोणि, न दट्ठव्वा य अङ्गपञ्चङ्गठिाणेणं इत्थिया; अवि य भक्खियव्वं विसं, न सेवियव्या विषया, छिदियवा जीहा, न जंपियव्यमलियं ति । ता किं मम इमीए, अणहियारो य एसो मुणिजणस्स । अहवा दीणजणअन्भुधरणं पि समसत्तुमित्तयाए पडिवाइयमेव । भणियं च तत्थ । अत्ताणनिविसेसं दट्टव्वा सव्वपाणिणो, पवत्तियव्वं हिए जहासत्तीए, अब्भुद्धरेयव्वा दीणयाः न खलु अहिंसाओ अनं धम्मसाहणं ति । दीणा य एसा। अन्नहा कहिं रणं, कहिं एगागिणी इत्थिया। ता पेच्छामि ताव, का उण एसा; मा नाम विजाहरी पसत्ता भवे । पुलइया मुणिकुमारेणं । दिवो से पासओ। विसण्णो मुणिकुमारो। चिन्तियं च णेण । अहो एसा आगिई, प्रवाहित (मुक्तः) आत्मा, त्रुटितस्तस्याः पाशः, निपतिता धरणीपृष्ठे, गता मूर्छाम् । दृष्टाऽऽसन्नतपोवनवासिना संध्योपासननिमित्तमागतेन मुनिकुमारकेण । चिन्तितं च तेन-हा का पुनरेषा वनदेवतेव स्त्री निपतिता धरणीपृष्ठे । अथवा किं मम स्त्रिया । अन्यतो गच्छामि । वारितं खलु समये स्त्रीदर्शनम् । भणितं च तत्र-अपि चाञ्जितव्यानि तप्तलोहशलाकयाऽक्षीणि, न द्रष्टव्या च अङ्गप्रत्यङ्गसंस्थानेन स्त्री, अपि च भक्षितव्यं विषम्, न सेवितव्या विषयाः, छेत्तव्या जिह्वा, न जल्पितव्यमलीकमिति । ततः किं ममानया, अनधिकारश्चैष मुनिजनस्य । अथवा दीनजनाभ्युद्धरणमपि समशत्रुमित्रतया प्रतिपादितमेव । भणितं च तत्र । आत्मनिर्विशेषं द्रष्टव्याः सर्वप्राणिनः, प्रवर्तितव्यं हिते यथाशक्ति, अभ्युद्धर्तव्या दीनाः, न खल्वहिंसातोऽन्यद् धर्मसाधनमिति । दीना चैषा । अन्यथा कुत्रारण्यम् , कुत्रकाकिनी स्त्री। ततः प्रेक्षे तावत् का पुनरेषा मा नाम विद्याधरी प्रसुप्ता भवेद् । दृष्टा मुनिकुमारेण । दृष्टस्तस्याः पाशः । विषण्णो मुनिकुमारः।
१सा क।
Jain Educao
national
M
inelibrary.org
Page #65
--------------------------------------------------------------------------
________________
पराइचकहा
६६४॥
।
एसोय पासओ ति विरुद्धमेयं । अहवा नत्थि कम्मपरिगईए विरुद्धं ति । चिन्तिऊण अन्भुविखया कमण्डलुपाणिएणं । समागया यणा, ऊससि मागं, उम्मिल्लियाई लोयणाई, दिट्ठो मुणिकुमारओ । संतस्था य एसा । भणिया य णेणं । वच्छे, अलं संतासेणं, कुमारओ अहं । तओ पणमिओ इमीए । 'अविहवा हवसु'त्ति भणिया अणेण । 'भयवं, कहिं तुमं एत्थे 'ति पुच्छिओ सन्तिमईए । भणियं च णेण । आसन्नं मे त्वोवणं । पयट्टो संझोवासणानिमित्तं गिरिनई, अन्तराले य दिट्ठा तुमं ति वलिओ बत्तिणीओ । ता साहि अज्जे, का तुमं, कई वा एयाइणी, किंवा ते इमस्स ववसायस्स कारणं ति । तओ चिन्तियं सन्तिमईए । हद्धी मुणिकुमारओ खु एसो, न जुत्तं च अपणा अप्पाणयं कहेउं, एसो य एवं बाहर; ता किमेत्थ उचियं । अहवा माणणीया तवस्सिणो । वरं अत्तणो लहुत्तणं ति । सामि भयवओ, न एत्थ अत्तणो विलाघवं । आवया खु एसा, देवयाकप्पो य भयवं ति । चिन्तिऊण जंपियमिमीए । भयवं, चिन्तितं च तेन - अहो एषाऽऽकृतिः, एष च पाश इति विरुद्धमेतद् । अथवा नास्ति कर्मपरिणत्या विरुद्धमिति । चिन्तयित्वा अभ्यु|क्षिता कमण्डलुपानीयेन । समागता चेतना, उच्छ्वसितं मनाकू, उन्मिलिते लोचने, दृष्टो मुनिकुमारकः । संत्रस्ता चैषा । भणिता च तेन - वत्से ! अलं संत्रासेन, मुनिकुमारकोऽहम् । ततः प्रणतोऽनया । 'अविधवा भव' इति भणितानेन । 'भगवन्! कुत्र ( कुतः ) त्वमत्र इति पृष्टः शान्तिमत्या । भणितं च तेन - आसनं मे तपोवनम् । प्रवृत्तः सन्ध्योपासननिमित्तं गिरिनदीम्, अन्तराले च दृष्टा त्वमिति तो वर्तिनीतः । ततः कथय आयें ! का त्वम् कथं वा एकाकिनी, किं वा तेऽस्य व्यवसायस्य कारणमिति । ततश्चिन्तितं शान्तित्या । हा धिक्, मुनिकुमारकः खल्वेषः, न युक्तं चात्मनाऽऽत्मानं कथयितुम्, एष चैवं व्याहरति, ततः किमत्रोचितम् । अथवा माननीयाः तपखिनः, वरमात्मनो लघुत्वमिति । कथयामि भगवतः । नात्रात्मनोऽपि लाघवम् । आपद् खल्वेषा, देवताकल्पश्च भगवानिति ।
"
१ एसा क २ पुच्छियं क । ३ भगवओ साहिएम ग
Jain Educatinational
सतमो भयो ।
॥६६४॥
Hinelibrary.org
Page #66
--------------------------------------------------------------------------
________________
राइच
हा ।
६६५॥
रायरसामिणो सङ्घरायस्स धूया अहं, सत्थभङ्गविन्भमेण एगागिणी, अज्जउत्तो न दीसह ति इमस्स ववसायस्स कारणं ति । भणिऊण रोवि पत्ता । भणिया य णेण । अज्जे, मा रुय । ईइसो एस संसारो, विचित्तयाए कम्मपरिणामस्य अणुगरेइ नडपेडयं । खणेण विओोगो, तेणेव संगमो; खणेण सोगो, तेणेव पमोओ; खणेण आवया, तेणेव संपय त्ति । एवंविहे य एयंमि बुद्धिमन्तेण सत्तेण आवडिए वि विसमदसाविभार न सेवियन्चो विसाओ, न कायन्यमणुचियं, न मोतव्यं सत्तं, न उज्झियन्त्रो उच्छाहो। एवं च वट्टमाणो सत्तो पुरिसयारजेयं कम्मं खविऊणं लङ्केइ आवयं । ता अज्जे मुश्च विसायं । पुणो वि य करुणापत्रम्नचित्तेण 'कालोचियमिणं 'ति विसेस निरूविऊण भणियं मुणिकुमारएणं । अन्नं च । लक्खणओ अवगच्छामि, न विवन्नो ते भत्ता, जओ सुहफलोदओ आभोगो,
गावदाया देहच्छत्री, पहुयालवियमणहरो सदो, सुपइट्टिया चलणा, वियर्ड नियम्बफलयं, दाहिणावत्तसंगया नाही, अमिलाणचिन्तयित्वा जल्पितमनया । भगवन्! राजपुरस्वामिनः शङ्खराजस्य दुहिताऽहम् सार्थभङ्गविभ्रमेणैकाकिनी, आर्यपुत्रो न दृश्यते इत्यस्य व्यवसायस्य कारणमिति भणित्वा रोदितुं प्रवृत्ता । भणिता च तेन - आर्ये ! मा रुदिहि । ईदृश एष संसारः, विचित्रतया कर्मपरिणामस्वानुकरोति नटपेटकम् | क्षणेन वियोग:, तेनैव संगमः, क्षणेन शोकः, तेनैव प्रमोदः, क्षणेनापद्, तेनैव संपदिति । एवंविधे चैतस्मिन् बुद्धिमता सत्त्वेन आपतितेऽपि विषभदशाविभागे न सेवितव्यो विषादः, न कर्तव्यमनुचितम् न मोक्तव्यं सत्त्वम्, न उज्झितव्य उत्साहः । एवं च वर्तमानः सत्त्वः पुरुषकारजेयं कर्म क्षपयित्वा लङ्घयत्यापदम् । तत आर्ये! मुच विषादम् । पुनरपि च करुणाप्रपन्नचित्तेन ' कालोचितमिदम्' इति विशेषतो निरूप्य भणितं मुनिकुमारकेण । अन्यच्च, लक्षणतोऽवगच्छामि न विपन्नस्ते भर्ता, यतः शुभफलोदय आभोगः, कनकावदाता देहच्छविः, परभृतालपितमनोहरः शब्दः सुप्रतिष्ठितौ चरणौ विकटं नितम्बफलकम्, दक्षिणावर्तसंगता १ संतो क। २ मुच अज्जे ख । ३ वगच्छामि ख ।
१७
Jain Education national
सत्तमो भवो ।
॥६६५॥
Inelibrary.org
Page #67
--------------------------------------------------------------------------
________________
मराइच्चकहा ।
६६६॥
कति सोहा करा, संपुण्णकलोमियंको व् परिमण्डलं वयणकमल, महुगुलियासरिसाई लोयणाई, सुपइट्टियनिद्धतिलयभूसियं निडालं, सिहिणकिण्डकुडिला सिरोरुहा । ता एवंविहेहिं लक्खणेहि न नारी वेहव्वदुक्खमणुहवइ, पुत्तभाइणी य होइ ति । ता एहि वच्छे, कुलवन्दति । तओ 'जं भयवं आणवेइ'त्ति भणिऊण गया तवोवणं । वन्दिओ कुलवई, अहिणन्दिया य णेण । साहिओ वइयरो मुणकुमारणं । समासासिया कुलवइणा, भणिया य णेणं । वच्छे, न संतप्पियन्नं । नाणओ अवगच्छामि, थवदियदेहिं चैव एत्थं तवोव भविस्स ते समागमो पिययमेणं ति । तभ 'न अन्नहा रिसिवयणं'ति पडिस्सुयमिमीए । समप्पिया तावसीणं कुलवणा ॥
1
इओ य अन्ने समाणाणं सवरपुरिसपल्लिणाहकुमाराणं अइकन्तो वासरो । 'न दिट्ठा देवि 'त्ति विसण्णा एए, मिलिया एगओ, समागया सत्यं । भणियं पल्लिणाहेणं । देव, न कायव्वो विसाओ, अवस्समेव जुज्जइ देवो देवीए । कस्स वा विसमदसाविभागो न होइ । नाभिः अम्लानकान्तिशोभौ करौ, संपूर्णकलामृगाङ्क इत्र परिमण्डलं वदनकमलम् मधुगुलिकासदृशे लोवने, सुप्रतिष्ठितस्निग्धतिलकभूषितं ललाटम्, लक्ष्णकृष्णकुटिलाः शिरोरुहाः । तत एवंविधैर्लक्षगेन नारी वैधव्यदुःखमनुभवति, पुत्रभागिनी च भवतीति । तत एहि वत्से ! कुलपति वन्दस्वेति । ततो 'यद् भगवान् आज्ञापयति' इति भणित्वा गता तपोवनम् । वन्दितः कुलपतिः, अभिनन्दिता च तेन । कथितो व्यतिकरो मुनिकुमारकेण । समाश्वासिता कुलपतिना, भणिता च तेन । वत्से ! न संतप्तव्यम् । ज्ञानतोऽवगच्छामि, स्तोकदिवसैरेवात्र तपोवने भविष्यति ते समागमः प्रियतमेनेति । ततो 'नान्यथा ऋषिवचनम्' इति प्रतिश्रुतमनया । समर्पिता तापसीनां कुलपतिना ।
इतश्वान्वेषमाणानां शबर पुरुष पल्लीनाथकुमाराणामतिक्रान्तो वासरः । 'न दृष्टा देवी' इति विषण्णा एते मिलिता एकतः समागताः सार्थम् । भणितं पल्लीनाथेन । देव ! न कर्तव्यो विषादः, अवश्यमेव युज्यते देवो देव्या । कस्य वा विषमदशाविभागो न भवति । १ मियंक व क २ वगच्छामि ख ३ पडिजागरणीया एसा । जं भगवं आवेई 'त्ति भगिऊग गोवा गिययमासमं इत्यधिकः पाठः कपुस्तकप्रान्तभागे ।
Jain EducatiNational
सत्तमो भवो ।
॥६६६॥
elibrary.org
Page #68
--------------------------------------------------------------------------
________________
(राइच्च
TI
६७॥
ता परिसंवे देवो परियणं, 'कालसज्यं चिमं पयण'ति करेउ सयल परियणसाहारणं पाणविति । तओ 'जुत्तमेयं' ति चिन्तिऊण परिणाणुरोणं कया पाणवित्ती । अत्थुयं सयणिज्जं, णुवण्णो एसो, तओ नाइदूरंमि पल्लीवई य । तओ बहुवोलियाए रयणीए थाणयनिविट्ठा तुरियतुरियमागया सबरपुरिसा । भणिओ हि पल्लीवई । सामि, परो मेरइ, परो मैरइ ति । तओ उद्विओ एसो, चडाविय
, निर्वेद्धा नाहला । पुच्छिया य एए। हरे किमेर्यति । तेहिं भणियं । सामि न निस्संसयं विषाणामो । एत्तियं पुण तक्केमो, 'महतो सत्यो पवि'त्ति अवगच्छिय अवस्समेत्थ नीसेंरइ द्रोणीओ पल्लीवइ चि संपहारिऊण वीसउरसामिणा घाडी पेसिय त्ति, जओ समागयं साहणं । पल्लिणाहेण भणियं । अहो न साहियं सामिकज्जति । अविसाई वि विहुरेसु विसरणं मे चित्तं | अहवा न एस कालो विसायस्स | एह तत्थेव गच्छामो मा इह सामिसत्यपीडा भविस्सइ । साहिओ एस वइयरो साणुदेवस्स । भणियो य एमो । ततः परिसंस्थापयतु देवः परिजनम्, 'कालसाध्यं चेदं प्रयोजनम्' इति करोतु सकलपरिजनसाधारणां प्राणवृत्तिम् । ततो 'युक्तमेतद्' इति चिन्तयित्वा परिजनानुरोधेन कृता प्राणवृत्तिः । आस्तृतं शयनीयम्, निपन्न एषः, ततो नातिदूरे पल्लीपतिश्च । ततो बहुव्यतिक्रान्तायां रजन्यां स्थानकनिविष्टास्त्वरितत्वरितमागताः शवरपुरुषाः । भणितस्तैः पीपतिः । स्वामिन्! परो म्रियते परो म्रियते इति । तत उत्थित एषः, आरोपितं धनुर्वरम्, निबद्धा नाहला (इषुधिः ? ) । पृष्टाश्चैते - अरे किमेतदिति । तैर्नणितम् - स्वामिन्! न निःसंशयं बिजानीमः। एतावत् पुनः तर्कयामः 'महान् सार्थः प्रविष्टः' इत्यवगत्यावश्यमत्र निःसरति द्रोणी: पल्लीपतिरिति संप्रधार्य विश्वपुरस्वामिना घाटि प्रेषितेति, यतः समागतं साधनम् । पल्लीनाथेन भाणेतम् - अहो न साधितं स्वाभिकार्यमिति । अविषाद्यपि विधुरेषु विषण्णं मे चित्तम् | अथवा नैष कालो विषादस्य । एत तत्रैव गच्छामः, मेह स्वामिसार्थपीडा भविष्यति । कथित एष व्यतिकरः १ इमं क । २ सरइ ख । ३ धणुहं क । ४ निपुद्धा क, निविद्वा ख । ५ निस्सरइ क । ६ तओ ग । ७ द्रोणी तु शैलयोः सन्धिः - अभि० का ० ४-५४१ ।
Jain Educatinational
सतमो भवो
॥६६७॥
elibrary.org
Page #69
--------------------------------------------------------------------------
________________
सत्तमो भवो।
॥६६८॥
RRORISS
दि कुमारे अप्पमत्तेण होयव्वं । कज्जगरुययाए पडिस्सुयमणेण । तो दूरओ चेव पणमिऊण कुमारं पयट्टो पल्लीवई। सुओ एस वइयरो
कुमारेण । चिन्तियं च णेणं । अहो महाणुभावया पल्लिणाहस्स । पडिबन्नभिच्चभावो य एसो। जइ वि अजुत्तयारी तहावि न जुत्तमेयंमि पयट्टे उयासीणयं भाविउंति । उढिओ कुमारो, गहियं खग्गरयणं, करंमि घेत्तण भणिओ साणुदेवो । सत्यवाहपुत्त, न मे पणयभङ्गो काययो त्ति । पत्थेमि सत्यवाह पुत्तं । साणुदेवेण भणियं । आणवेउ देवो । कुमारेण भणियं । तए इहेब चिट्ठियव्वं कालं वा नाऊण पयाणयं दायव्वं । अहं पुण पेच्छामि ताव, किमेयस्स पल्लिबइणो संजायं ति । किंकायव्यमृढे य साणुदेवे अईश्नपडिवयणे य | 'अलमनहावियप्पेणं ति भणिऊण धाविओ कुमारसेणो । जाव आवडियमाओहणं सबरधाडीणं । 'हण हण' त्ति उद्धाइओ कलयलो। छाइयं नई सायएहिं । एत्यन्तरंमि मिलिओ कुमारो, दिवो पल्लिबइणा, भणिओ य णेण । देव, किं बहुणा जंपिएणः कालोचियमियं सानुदेवस्य । भणितश्चषः-कुमारेऽप्रमत्तेन भवितव्यम् । कार्यगुरुकतया प्रतिश्रुतमनेन । ततो दूरत एव प्रणम्य कुमारं प्रवृत्तः पहीपतिः । श्रुत एष व्यतिकरः कुमारेण । चिन्तितं च तेन-अहो महानुभावता पल्लीनाथस्य । प्रतिपन्नभृत्यभावश्चैषः । ततो यद्यपि अयुक्तकारी, तथापि न युक्तमेतस्मिन् प्रवृत्ते उदासीनतां भावथितुमिति । उत्थितः कुमारः, गृहीतं खङ्गरत्नम्। करे गृहीत्वा भणितः सानुदेवः । सार्थवाहपुत्र! न मे प्रणयभङ्गः कर्तव्य इति । प्रार्थये सार्थवाहपुत्रम् । सानुदेवेन भणितम्-आज्ञापयतु देवः । कुमारेण भणितम्-त्वया इहैव स्थातव्यम् कालं वा ज्ञात्वा प्रयाणकं दातव्यम् । अहं पुनः प्रेक्षे तावत् किमेतस्य पल्लीपतेः संजातमिति । किंकर्तव्यमूढे च सानुदेवेऽदत्तप्रतिवचने च 'अलमन्यथा विकल्पेन' इति भणित्वा धावितः कुमारसेनः । यावदापतितमायोधनं शबरघाटीनाम् । 'जहि जहि' इत्युद्धावितः कलकलः । छादित नभः सायकैः । अत्रान्तरे मिलितः कुमारः, दृष्टः पल्लीपतिना, भणितश्च तेन । देव ! किंबहुना जल्पि
१ दरविउद्धेण- इत्यधिकः कपुस्तके । २ अदिन-क। ३ -वियप्पिएणं क । ४ नहंगणं क।
Jain Educal
a
tional
AMEinelibrary.org
Page #70
--------------------------------------------------------------------------
________________
मराइचकहा।
सत्तमो भवो।
॥६६९॥
॥६६९॥
पेकाबउ देवो भिचावयवपरकम ति । तओ कुमारेण कड़ियं मण्डलग्गं । केसरिकिसोरओ विय अगवेक्खिऊण रिडेबलं पविट्ठो सबरमज्झे। अहो देवस्स परकमो त्ति हरिसिओ पल्लीवई । आवडियं पहाणजुझं, पाडिया कुलउत्तया, भग्गा धाडी, वाणरेहिं विय वुक्कारियं सबरेहिं । तओ अमरिसेण नियत्ता ठकुरा । थेवा सबर त्ति वेढिया अस्ससाहणेणं । संपलग्गं जुझं । महया विमद्देण निज्जिया सबरा । पाडिया कुमारपल्लीबई, गहिया यहिं । कुमारचरिएण विम्हिया ठकुरा । को उण एसो ति चिन्तियमणेहिं । नीया वीसउरं,कुमारचरियसणाहं च निवेइया संवरकेउणो, परक्कमवल्लहत्तणेण दिवा य णेणं । कुमाररूवाइसरण विम्हिओराया। चिन्तियं च ण । अहो को उण एसो महाणुभावो । अहवा भवियत्रमणेण नरवइएणं । अन्नहा कहं ईइसा रूघपरक्कम ति । ता गवेसिस्सामि ताव एयं, इस पुण तक्करं वावाएमि सि । आइदं च णेणं । हरे वावाएह एयं दुरायारं तकर, इमं पुण महाणुभावं पडियग्गह त्ति । कुमारेण भणियं ।। तेन, कालोचितमिदं प्रेक्षतां देवो भृत्यावषवपराक्रममिति । ततः कुमारेण कृष्टं मण्डलामम् । केसरिकिशोरक इवानपेक्ष्य रिपुबलं प्रविष्टः शबरमध्ये । अहो देवस्य पराक्रम इति हर्पितः पल्लीपतिः। आपतितं प्रधानयुद्धम् , पातिताः कुलपुत्रकाः, भग्ना धाटी। वानरैरिव बूत्कारितं (शब्दितम् ) शबरैः। ततोऽमर्षेण निवृत्ताः ठक्कुराः । स्तोकाः शबरा इति वेष्टिता अश्वसाधनेन । संप्रलग्न युद्धम् । महता विमर्दैन (विनाशेन) निर्जिताः शबराः । पातितौ कुमारपल्लीपती, गृहीतौ च तैः । कुमारचरितेन विस्मिताः ठक्कुराः । का पुनरेष इति चिन्तितमेभिः । नीतौ विश्वपुरम् , कुमारचरितसनाथं च निवेदितौ शबरकेतोः, पराक्रमवल्लभत्वेन दृष्टौ च तेन । कुमाररूपातिशयेन विस्मितो राजा । चिन्तितं च तेन । अहो कः पुनरेष महानुभावः । अथवा भवितव्यमनेन नरपतिसुतेन । अन्यथा कथमीदृशौ रूपपराक्रमौ इति । ततो गवेषयामि तावदेतम् , इमं पुनः तस्करं व्यापादयामीति । आदिष्टं च तेन-अरे व्यापादयतैत दुराचार
१ रिघु-क । २ निउत्ता क । ३ 'दरिया' इत्यधिकः कपुस्तके । ४ समरके उणो ख ।
___Jalducation
Page #71
--------------------------------------------------------------------------
________________
सत्तमो भवो।
॥६७०॥
मराइच्च- 14 अहो मे महाणुभावया, जो एयंमि बाबाइज्जमाणे पाणे रक्खेमि । ता कि इमिणा; मम चेव वावायसु त्ति । तओ 'अहो से धीरग-1
रुओ आलावो; अहवा उचियमेव एवं इमाए आगिईए'त्ति चिन्तिऊण जंपियं नरिन्देणं । भो महाणुभाव, कं पुण भवन्तमवगच्छामि ।
तओ कुमारेण निरूवियाई पासाई । एत्थन्तरंमि मुणियकुमारवुत्तन्तो कइवयपुरिसेहिं घेत्तूण दरिसणिज्ज कुमारवुत्तन्तसाहणत्यमेव राइणो ॥६७०॥
समागओ साणुदेवो । पडिहारिओपडिहारेणं । अणुमओ राइणा । पविट्ठोय एसो। दिट्टो नरबई । समप्पियं दरिसणिज्जं । बहुमनिओ राइणा । दवावियं आसणं । भणिो य णेणं उवविससु'त्ति। सो यतहा अणेयपहारपीडियं पेच्छि ऊण कुमारं गहिओ महासोएणं । निवडिओ धरणिक्तु । तओ राहणा'हा किमेय'ति सिञ्चाविओ उदएणं, वीयाविओ चेलकण्णेहिं । समागया से चेयणा । भणिओ य राइणा। भद्द, किमेयं ति । साणुदेवेण भणियं । देव,सच्चमेयं रिसिवयणं 'असारो संसारो,आवयाभायणं च एत्थ पाणिणो', जेण चम्पाहिवसु. तस्करम् , इमं पुनर्महानुभाव प्रतिजागृतेति । कुमारेण भणितम्-अहो मे महानुभावता, य एतस्मिन् व्यापाद्यमाने प्राणान् रक्षामि । ततः किमनेन, मां चैव व्यापादयेति । ततो 'अहो तस्य धीरगुरुक आलापः, अथवोचितमेवैतदस्या आकृत्याः' इति चिन्तयित्वा जल्पितं नरेन्द्रेण | भो महानुभाव ! कं पुनर्भवन्तमवगच्छामि । ततः कुमारेण निरूपितानि पार्वाणि | अत्रान्तरे ज्ञातकुमारवृत्तान्तः कतिपयपुरु. पैतृहीत्वा दर्शनीयं कुमारवृत्तान्तकथनार्थमेव राज्ञः समागतः सानुदेवः । प्रतिहारितः (अवरुद्धः) प्रतीहारेण । अनुमतो राज्ञा । प्रविष्टचैषः । दृष्टो नरपतिः । समर्पितं दर्शनीयम् । बहुमानितो राज्ञा । दापितमासनम् । भणितश्च तेन 'उपविश' इति । स च तथाऽनेकप्रहारपीडितं प्रेक्ष्य कुमारं गृहीतो महाशोकेन, निपतितो धरणीपृष्ठे । ततो राज्ञा 'हा किमेतद्' इति सिञ्चत उदकेन, वीजितश्च चेलकर्णः । समागता तस्य चेतना । भणितश्च राज्ञा-भद्र ! किमेतदिति । सानुदेवेन भणितम्-देव ! सत्यमेतद् ऋषिवचनम् , 'असारः
१ एइणा क-ख । २ 'परियरिओ' इत्यधिकः क पुस्तके ।
Jain Educatio
n
al
Sadialibrary.org
Page #72
--------------------------------------------------------------------------
________________
मिराइच्चकहा ।
॥६७१॥
यस्स कुमार सेणस्स वि ईइसी अवस्थ ति । तओ 'न अन्नहा मे वियप्पियं' ति चिन्तिऊण जंपियं नरिन्देणं । भद्द, व हं पुण एसे एद्दहमेतपरियणो इमं अरण्णमुवगओ त्ति । साणुदेवेण भणियं । देव, न- याणामि परमत्थं मए वि एस रायउराओ तामलितिं पत्थि एणं चम्पा वासए सन्निवे से कलत्तमेतपरिवारो वणनिउब्जे उबलद्धो ति । रायउरदंसणाणुसरणेण पञ्चभिन्नाओ य एसो । जाया य मे चिन्ता । किं पुण एसइइओविय मयरकेऊ रायधूयामेत्तपरियणो एवं वह त्ति । एवमाई साहिओ पत्थणापज्जन्तो सयलवइयरो । तओ देव, आयणियं मए सवरपुरिसेहिंतो, जहा देवाएसागयाए घाडीए नीया कुमारपल्लीवइणो । एयं च सोऊण इमस्स चैव वइयरस्स विवणनिमित्तं आगओ देवसमीवं । 'संपयं देवो पमाणं ति । राइणा भणियं । भद, साहु कथं ति । जुत्तमेव एयं तरजारिसाणं महाणुभावणं । समाणत्तो य परियणो । हरे एयाणं जत्तं कॅरेहि त्ति । तओ आएसाणन्तरमेव पेसिया कच्छन्तरं । निमियाओ संसारः, आपद्भाजनं चात्र प्राणिनः', येन चम्पाधिपसूतस्य कुमार सेनस्यापीदृश्यवस्थेति । ततो 'नान्यथा मे विकल्पितम्' इति चिन्तयित्वा जल्पितं नरेन्द्रेण । भद्र ! कथं पुनरेष एतावन्मात्र परिजन इदमरण्यमुपगत इति । सानुदेवेन भणितम्-देव ! न जानामि परमार्थम्, मापि एष राजपुरात् तामलिप्तीं प्रस्थितेन चम्पावास के सन्निवेशे कलत्रमात्र परिवारो वननिकुञ्जे उपलब्ध इति । राजपुरदर्शनानुस्मरणेन प्रत्यभिज्ञातश्चैषः । जाता च मे चिन्ता । किं पुनरेष रतिद्वितीय इव मकरकेतू राजदुहितृमात्रपरिजन एवं वर्तत इति । एवमादिः कथितः प्रार्थनापर्यन्तः सकलव्यतिकरः । ततो देव ! आकर्णितं मया शबरपुरुषेभ्यः, यथा देव देशादागतया धाट्या नीतौ कुमारपल्लीपती । एतच्च श्रुत्वा अस्य चैत्र व्यतिकरस्य विज्ञापननिमित्तमागतो देवसमीपम् । साम्प्रतं देवः प्रमाणमिति । राज्ञा भणितम् - भद्र साधु कृतमिति । युक्तमेवैतत् त्वादृशानां महानुभावानाम् । समाज्ञप्तश्च परिजनः - अरे एतयोर्यत्नं कुर्विति । तत आदेशानन्तरमेव १ - निगुंजे क। २ संप क। ३ करेह क । ४ कच्छंतरंभि ख ।
Jain Educationational
सतमो भवो ।
॥६७१॥
helibrary.org
Page #73
--------------------------------------------------------------------------
________________
समराइचकहा ।
॥६७२॥
Jain Educatio
पवर सेज्जाओ । साविया वेज्जा । पत्थुयं वणकम्मं । पेसिया य रायधूयागवेसण निमित्तं निययपुरिसा ।
अइकन्तेसु य कइवयदिणे 'विसमभूमिसंठिओ से सत्थो' ति अवगच्छिऊण सदाविओ साणुदेवो । भणिओ य राइणा । भद्द, सिमभूमिसंठिओ ते सत्थो दूरं च गन्तव्यं, पच्चासन्नो य घणसमओ; थाणे य रायपुत्तो, ता गच्छ तुमं ति । साणुदेवेण भणियं । देव, रायपुत्तं वज्जिय न मे पाया वहन्ति । कुमारेण भणियं । भद्द, अलं इमिणा अधीरपुरिसोचिएणं चेट्टिएणं । कज्जपहाणा खु पुरिसा हवन्ति । ता की महारायवयणं । अकीरमाणे य एयंमि अहिया मे अणिव्वुई । साणुदेवेण भणियं । देव, जं तुमं आणवेसि त्ति । [ततो पणमिऊणं कुमारं] गओ साणुदेवो । अइकैन्तो वणसमओ । पउणा कुमारपल्लीवई । कयं वद्धावणयं । भणिओ राइणा कुमारो । वच्छ, किं ते पियंकरेमि । पेसिया ताव मए तुह जायागवेसणनिमित्तं निययपुरिसा । तत्थ उण केइ आगया अवरे न वत्ति । प्रेषितौ कक्षान्तरम् । निर्मिते प्रवरशय्ये । शब्दायिता वैद्याः । प्रस्तुतं व्रणकर्म । प्रेषिता राजदुहितृगवेषणनिमित्तं पुरुषाः ।
अतिक्रान्तेषु च कतिपयदिनेषु 'विषमभूमिसंस्थितस्तस्य सार्थ:' इत्यवगत्य शब्दायितः सानुदेवः । भणितश्च राज्ञा-भद्र ! विषमभूमिसंस्थितस्ते सार्थः, दूरं च गन्तव्यम्, प्रत्यासन्नश्च घनममयः, स्थाने च राजपुत्रः ततो गच्छ त्वमिति । सानुदेवेन भणितम् - देव ! राजपुत्रं वर्जित्वा न मे पादौ वहतः । कुमारेण भणितम्-भद्र ! अलमनेनाधीरपुरुषोचितेन चेष्टितेन । का प्रधानाः खलु पुरुषा भवन्ति । ततः क्रियतां महाराजवचनम् । अक्रियमाणे चैतस्मिन् अधिका मेsनिर्वृतिः । सानुदेवेन भणितम् - देव! यत्त्वमाज्ञापयसीति । (ततः प्रणम्य कुमारं गतः सानुदेवः । अतिक्रान्तो घनसमयः । प्रगुणौ कुमारपल्लीपती । कृतं वर्धापनकम् । भणितो राज्ञा कुमारः वत्स ! किं ते
१ दिवसु ख । २ 'गओ साणुदेवो सेणकुमारसमीवं । साहियं से णरवइसासणं' इत्यधिकः पाठः खपुस्तके । ३ समागओ घणसमओ । ततो पूरिऊण कायम गोरहे निम्फाइऊग सम्बतस्से- इत्यधिकः खपुस्तके |
national
सतमो भवो !
॥६७२॥
Page #74
--------------------------------------------------------------------------
________________
मराइचकहा
सत्तमो
भवो।
॥६७३॥
॥६७३॥
SARAPUU HUR
पत्थन्तरंमि विइयकुमारत्तन्तेणेव भणियं सोमसरेण । देव. सुमरियं मर कुमारस्स पिययमासंजोयकारणं ति । राइणा भणियं । कहेउ अज्जो, कीइ । सोमसूरेण भणियं ।
देव, अस्थि कायम्बरीए अडवीए पियमेलयं नाम तित्थं । तस्स किल एसा उठाणपारियावणिया। इमीए चेव कायम्बरीऐ विसाहवद्धणं नाम नयरं अहेसि । अजियबलो राया, वसुंधरो सेट्टी,पियमित्तो से सुओ। लद्धा य ण तनयरवत्थबयस्स ईसरखन्दस्स धूया नीलया नाम कन्नया । अइकन्तो कोइ कालो अवत्ते विवाहे पत्ताणि जोवणं । एत्थन्तरंमि विचित्तयाए कम्मपरिणामस्म, चश्चला सिरि'त्ति सञ्चयाए लोयपवायस्स वसुंधरसेद्विणो वियलिओ विहयो । वुडो चेव अहयंता अलं मे परमत्थसंपायणरहिएणं जीविएणं' ति चिन्तिऊण ये अहिमाणेकरसिययाए परिचत्तमणेण जीवियं । पियमित्तो वि य 'अमाणणीया दरिद्द त्ति परिभूओ परियणेणं करेप्रियं करोमि । प्रेषितास्तावन्म या तव जायागवेषगनिमित्तं निजपुरुषाः । तत्र पुनः केऽप्यागता अपरे नवेति ।
अत्रान्तरे विदितकुमारवृत्तान्तेनैव भणितं सोमसूरेण । देव ! स्मृतं मया कुमारस्य प्रियतमासंयोगकारणमिति । राज्ञा भणितम्-18 कथयत्वार्यः, कीदृशम् । सोमसूरेण भणितम्-देव ! अस्ति काम्बर्यामटव्यां प्रियमेलकं नाम तीर्थम् । तस्य किलैषा उत्थानपर्यापनिका । अस्यामेव कादम्बयाँ विशाखवर्धनं नाम नगरमासीद् । अजितबलो राजा, वसुन्धरः श्रेष्ठी, प्रियमित्रस्तस्य सुतः । लब्धा च तेन तन्नगरवास्तव्यस्येश्वरस्कन्दस्य दुहिता नीलुका नाम कन्यका। अतिक्रान्तः कोऽपि कालः । अवृत्ते विवाहे प्राप्तौ यौवनम् । अत्रान्तरे विचित्रतया कर्मपरिणामस्य 'चञ्चला श्रीः' इति सत्यतया लोकप्रवादस्य वसुन्धरश्रेष्ठिनो विचलितो विभवः । 'वृद्ध एवाहम् , ततोऽलं मे परमार्थसंपादनरहितेन जीवितेन' इति चिन्तयित्वा च अभिमानकरसिकतया परित्यक्तमनेन जीवितम् । प्रियमित्रोऽपि च 'अमाननीया
१ अडवीए-इत्यधिकः कपुस्तकप्रान्ते । २ नीलया क। ३ लोयवायस्स क । ४ वि ख ।
|
D
सम०७
educatb
AG
a tional
M
anelibrary.org
Page #75
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
|६७४॥
Jain Educat
न्तस्स वि य अणुद्वाणं विहलं संपज्जइ'ति गहिओ विसाएणं । तओ 'किमिह 'अत्तणां विडम्बिएर्ण'ति असाहिऊण परियणस्स निग्गओ aria | forcery अचिन्तिऊण गन्तव्वं अवियारिऊण दिसिवहं पयट्टो उत्तराहिमुहं । गओ थेवं भूमिभागं । दिट्ठो य पियवयंसओ नागदेवो नाम पण्डरभिक्खू । वन्दिओ सविणये । कहकहवि पञ्चभिन्नाओ भिक्खुणा । भणिओ य णेण । वच्छ पियमित्त, कह इसी का एयाई पत्थिओ सिति । पियमित्तेण भणियं । भयवं, परोप्पर विरुद्धकारिणं देव्वं पुच्छसु त्ति, जेण तायपुत्तो करि निरवराहो चेव ईइस अवत्थं पाविओ म्हि । नागदेवेण भणियं । वच्छ, अवि कुसलं ते तायस्स । पियमित्तेण भणियं भयवं, परिवालियस पुरिसमग्गस्स सुरलोयमणुगयस्स वि कुसलं;अकुसलं पुण तायवंसविडम्बयस्स जन्तपुरिसाणुयारिणो पियमित्तस्स, जस्स उभयलोफसाह असमत्था ईइसी अवत्थ त्ति । नागदेवेण भणियं । वच्छ, अवि अत्थमिओ सो बन्धवकुमुयायरस सी । अहो दारुणया संसादरिद्राः' इति परिभूतः परिजनेन कुर्वतोऽपि चानुष्ठानं विफलं संपद्यते' गृहीतो विषादेन । ततः किमिहात्मना विडम्बितेन' इत्यकथयित्वा परिजनस्य निर्गतो नगरात् । निर्वेदगुरुकतयाऽचिन्तयित्वा गन्तव्यमविचार्य दिक्पथं प्रवृत्त उत्तराभिमुखम् । गतः स्तोकं भूमिभागम् । दृष्टश्च तेन पितृवयस्यो नागदेवो नाम पाण्डरभिक्षुः । वन्दितः सविनयम् । कथं कथमपि प्रत्यभिज्ञातः मिणा । तेन त् प्रियमित्र ! कथं ते ईदृश्यवस्था, कुत्र वा त्वमेकाकी प्रस्थितोऽसि इति । प्रियमित्रेण भणितम्-भगवन् ! परस्परविरुद्धकारिणं दैवं पृच्छेति येन तातपुत्रः कृत्वा निरपराध एव ईदृशीमवस्थां प्रापितोऽस्मि । नागदेवेन भणितम् - वत्स ! अपि कुशलं ते तातस्य । प्रियमित्रेण भणितम्-परिपालितसत्पुरुष मार्गस्य सुरलोकमनुगतस्यापि कुशलम्, अकुशलं पुनस्तातवंशविडम्बकस्य यन्त्र पुरुषानुकारिणः प्रियमित्रस्य, यस्योभयलोकफलसाधनेऽसमर्था ईदृश्यवस्थेति । नागदेवेन भणितम् - वत्स ! अपि अस्तमितः स बान्धवकुमुदाकर१ अप्पणा ख २ उत्तरावहं क । ३ जहन्न क ।
national
सत्तमौ भवो
॥६७४॥
inelibrary.org
Page #76
--------------------------------------------------------------------------
________________
IMI
सत्तमो
भवो।
॥६७५॥
समराइच
रस्स,अहो निरवेक्खया मच्चुणो। अहवा सुरासुरसाहारणो अप्पडि यारो खु एसो। ता किं एत्य करीयउ । अणुवाआ खुएसो, उवाओ कहा।
य धम्मो, जओ जेऊण धम्मेण मच्चुं अयरामरगइमुवगया मुंगओ त्ति । अन्नं च वच्छ, कहं ते उभयलोयफलसाहणे असमत्था अब
स्था जओ पुरिसयारसज्झं फलं, विवेगउच्छाहमूलो य पुरिसयारो, उभयसंपन्नो य तुमं । पयइनिग्गुणे य संसारे परलोयफलसाहणं चेव ॥६७५॥
HI सुन्दरं न उण इहलोइयं ति । जोग्गो य तुम धम्मसाहणे; ता कहमसमत्थो त्ति । पियमित्तेण भणिय । भयवं, जइ जोग्गो, ता आइसउ
किं मए काय ति । नागदेवेण भणियं । वच्छ, इमं चेव भिक्खुत्तणं । पडिस्सुयमणेण । साहिओ से गोरसपरिवज्जणाइओ निययकिरियाकलावो । परिणओ य एयस्त । अइक्वन्ता कइवि दियहा । दिनाय से दिखा । करेइ विहियाणुट्ठाणं ।। इओ य सा नीलुया कुओ वि एयमवगच्छिऊण भत्तारदेवया नारित्ति धम्मपरा जाया विसयनिप्पिवासा वि तहसणूसुया, विरह दुब्बलङ्गो ददं खिजइ ति । अइ. शशी । अहो दारुणता संसारस्य, अहो निरपेक्षता मृत्योः । अथवा सुरासुरसाधारणोऽप्रतिकारः खल्वेषः । ततः किमत्र क्रियताम् । अनुपायः खल्वेषः, उपायश्च धर्मः, यतो जित्वा धर्मेण मृत्युमजरामरगतिमुपगता मुनय इति । अन्यच्च, वत्स ! कथं ते उभयलोकफलसाधनेऽसमर्थाऽवस्था, यतः पुरुषकारसाध्यं फलम् , विवेकोत्साहमूलश्च पुरुषकारः, उभयसंपन्नश्च त्वम् । प्रकृतिनिर्गुणे च संसारे परलोकफलसाधनमेव सुन्दरम् , न पुनरैहलोकिकमिति । योग्यश्च त्वं धर्मसाधने, ततः कथमसमर्थ इति । प्रियमित्रेण भणितम्-भगवन् ! यदि योग्यस्तत आदिशतु किं मया कर्तव्यमिति । नागदेवेन भणितम्-वत्स ! इइमेव भिक्षुत्वम् । प्रतिश्रुतमनेन | कथितस्तस्य गोरसपरिवर्जनादिको निजक्रियाकलापः । परिणतश्चैतस्य । अतिक्रान्ताः कत्यपि दिवसाः । दत्ता च तस्य दीक्षा । करोति विहितानुष्ठानम् । इतश्च सा नीलुका कुतोऽप्येतदवगत्य 'भर्तृदेवता नारी' इति धर्मपरा जाता विषयनिष्पिपासाऽपि तद्दर्शनोत्सुका विरहदुर्बलाङ्गी दृढं क्षीयते इति । अतिक्रान्तः
१ मुणिणो क । २ ससमयविहीए-इत्यधिकः ख ।
%A5%AE
ब
%
E
Jain Educale De national
D
ainelibrary.org
Page #77
--------------------------------------------------------------------------
________________
मराइच्च
कहा
|६७६॥
को को कालो । विरमाणो य समागओ से भत्ता तन्मयरपच्चासन्नं तत्रोवणं । सुआ नीलुयाए । तओ अणुन्नविय जणणिजणए गया वन्दणनिमित्तं । दिट्ठो य णाए झाणजोयमुत्रगओ पियमित्तो । समुप्पन्नं सझसे, वेवियाई अङ्गाई, विमूढा वेयणा, संभमाइस मुखिया एा । 'परित्तायह परित्तायह' त्ति अक्कन्दियं परियणेणं । 'करुणापहाणा मुणि' त्ति परिच्चइय झाणजोयं उद्विओ पियमित्तो। 'किमेयं किमेयं' ति पुच्छियमणेणं । साहियं से सहियाहिं। एसा खुईसरखन्दध्या नीलुया नाम कक्षया देवया गुरु विइन्नं भवन्तमेव भत्तारं यावत्थमवलोइऊण मोहमुत्रगय त्ति । तओ सुमरियमणेणं । अहो मे पणइणीए दढाणुरागय' ति गहिओ सोएणं । वियलिओ झाणासओ, उल्लसिओ सिणेहो । 'समासस समासस' त्ति अभ्युक्खिया कमण्डलुपाणिएणं । लद्धा य णाए चेयणा । उम्मिलियं लोयणजयं । दिो य एसो । सज्झसपैवेविरङ्गी उट्टिया एसा । हरिसविसायगन्भिणं नीससियमिमीए, फुरियं बिम्बाहरेणं, कोsपि कालः । विरंच समागतस्तस्य भर्त्ता तन्नगरप्रत्यासन्नं तपोवनम् । श्रुतो नीलुकया । ततोऽनुज्ञाप्य जननीजनको गता वन्दननिमित्तम् । दृष्टश्च तथा ध्यानयोगमुपगतः प्रियमित्रः । समुत्पन्नं साध्वसम् वेपितान्यङ्गानि विमूढा चेतना, संभ्रमातिशयेन मूच्छितैषा । 'परित्रायध्वं परित्रायध्वम्' इत्याक्रन्दितं परिजनेन । 'करुणाप्रधाना मुनयः' इति परित्यज्य ध्यानयोगमुत्थितः प्रियमित्रः । 'किमेतत् किमेतद्' इति पृष्टमनेन । कथितं तस्याः सखीभिः । एषा खलु ईश्वरस्कन्ददुहिता नीलुका नाम कन्यका देवतागुरुवितीर्ण भवन्तमेव भर्तारमेतदवस्थ मवलोक्य मोहमुपगतेति । ततः स्मृतमनेन । 'अहो मे प्रणयिन्या दृढानुरागता' इति गृहीतः शोकेन । विचलितो ध्यानाशयः, उल्हसितः स्नेहः । समाश्वसिहि समाश्वसिहि' इत्यभ्युक्षिता कमण्डलुपानीयेन । लब्धा च तया चेतना । उन्मिलितं लोचनयुगम् । दृष्टचैषः 1 साध्वसप्रवेपमानाङ्गी उत्थितैषा । हर्षविषादगर्भितं निःश्वसितमनया, स्फुरितं बिम्बाधरेण, पुलकितान्यङ्गानि, ईषद्वलिततारकं च प्रलो१ अन्नया - इत्यधिकः क । २ गुरुविइन्नं ख । ३ - वेविरंगी क ।
सत्तमो भवो ।
॥६७६ ॥
Page #78
--------------------------------------------------------------------------
________________
समराइच-त
सत्तमो
॥६७७॥
RAPARASHARASI
पुलइयाई अङ्गाई, ईसिवलियतारयं च पलोइउमारद्धा । एत्थन्तरंमि दुजययाए मयणस्स रम्मयाए विलासाणं विवित्तयाए काणणस्स
भवो। आवज्जियं से चित्तं । चिन्तियं च णेण । हन्त किमेत्य जुत्तं ति । एगओ गुरुवयणभङ्गो, अन्नओ अणुरत्तजणवजण ति । उभयं पि गरुयं । अहवा सुयं मए भयवओ सयासे, जहा अखण्डियक्याणं जम्मन्तरिओ हिययइच्छियवत्युलाभो हैवह हिययइच्छिओ य मे
+ ६७७॥ इमीए समागमो । ता अखण्डि ऊण वयं परिच्चएमि जीवियं, जेण उभयं पि गरुयं अवियलं संपज्जइत्ति । अहवा इमं चेव साहेमि एयाए । पेच्छामि ताव किमेसा जंपइ त्ति । चिन्ति ऊग भणिया यणेण । सुन्दरि, अलं खिजिएणं । आवजियं मे हिययं तुह सिणेहेण । किं तु अणुचिओ अङ्गीक यपरिचाओ, अजुत्तो गुरुवयणभङ्गो । सुयं च मए भयवओ सयासे, जहा अखण्डियवयाणं जम्मन्तरिओ हिययइच्छियवत्थुलाहो, हिययइच्छिओ य मे इमिणा सम्भावसंभमेणं तुमए सह समागमो । ता आचिक्ख, किंमएस कितुमारब्धा । अत्रान्तरे दुर्जयतया मदनस्य रम्यतया विलासानां विविक्ततया काननस्यावर्जितं तस्य चित्तम् । चिन्तितं च तेन-हन्त किमत्र युक्तमिति । एकतो गुरुवचनभङ्गोऽन्यतोऽनुरक्तजनवर्जनमिति । उभयमपि गुरुकम् । अथवा श्रुतं मया भगवतः सकाशे, यथाsखण्डितव्रतानां जन्मान्तरितो हृदयेप्सितवस्तुलाभो भवति, हृदयेप्सितश्च मेऽस्याः समागमः । ततोऽखण्डित्वा व्रतं परित्यजामि जीवितम् , येनोभयमपि गुरुकमविकलं संपद्यते इति । अथवेदमेव कथयाम्येतस्याः । प्रेक्षे तावत् किमेषा जल्पतीति । चिन्तयित्वा भणिताच तेन । सुन्दरि ! अलं खेदितेन । आवर्जितं मे हृदयं तव स्नेहेन । किन्तु अनुचितोऽङ्गीकृतपरित्यागः, अयुक्तो गुरुवचनभङ्गः । श्रुतं च मया भगवतः सकाशे, यथाऽखण्डितव्रतानां जन्मान्तरितो हृदयेप्सितवस्तुलाभः, हृदयेप्सितश्च मेऽनेन सद्भावसंभ्रमेण त्वया सह समा
ECRECE
१ नास्ति पाठ: क-ख । २ -कयवयपरि-क।
२०
Jain Education
D
ational
For Private & Personal use only
HKDelibrary.org
Page #79
--------------------------------------------------------------------------
________________
*
R
सत्तमो
समराइचकहा।
-----
॥६७८॥
X
॥६७८॥
कायव्वं ति । नीलुयाएं भणियं । अज्ज उत्त, जहा उभयं पि संपज्जइ आसन्नं च जम्मन्तरं अप्पासयाण बहुमओ य मे इमस्स किलेसायासहे उणो देहस्स चाओ, ता एवं क्वथिए अजउत्तो पमाणं ति । पियमित्तेण भणियं । मुन्दरि, अभिन्नचित्ता मे तुम । ता किं पत्य अवरं भणी यइ । पडिवन्नं मए अणसणं । हिय यइच्छिओ य मे जम्मन्तरंमि वि तुमए सह समागमो त्ति । नीलुयाए भणियं । अन्ज उत्तो पमाणं । पुज्जन्तु ते मणोरहा । अन्नं च । अणुजाणेउ मं अजउत्तो हिययइच्छियमणोरहावूरणेण । अहवा भत्तारदेवा इत्थिया; जं सो करेइ, तं तीए अणुचिट्टियव्यं । कयं चेयं तुमए, अओ अत्थओऽणुमयमेवं ति । आपुच्छियाओ सहीओ, खामिया जणणिजणया । 'मा साहसं मा साहसं' ति वारिज माणी सहीहिं पडिवना अणसणं । जम्मन्तरंमि वि इमिणा चेव भत्तुणा अविउत्ता हवेज ति संपाडिओ पणिही । ठियाई अइमुत्तल यालिङ्गियस्स असोयपायवस्स हेतु ।। एत्थन्तरंमि सोऊण नीलुयापहियणगमः । तत आचश्व, किं मया कर्तव्यमिति । नीलुकया भणितम् आर्यपुत्र ! यथोभयमपि संपद्यते, आसन्नं च जन्मान्तरमात्मवशगानाम् , | बहुमतश्च मेऽस्य क्लेशायासहेतोःहस्य त्यागः, तत एवं व्यवस्थिते आर्यपुत्रः प्रमाणमिति । प्रियमित्रेण भणितम् -सुन्दरि ! अभिन्नचित्ता मे त्वम् । ततः किमत्रापरं झण्यते । प्रतिपन्नं मयाऽनशनम् । हृदयेप्सितश्च मे जन्मान्तरेऽपि त्वया सह समागम इति । नीलुकया भणितम्-आर्यपुत्रः प्रमाणम् । पूर्यन्तां ते मनोरथाः । अन्यच्च, अनुजानातु मामार्यपुत्रो हृदयेषितमनोरथापूरणेन । अथवा भर्तदेवता स्त्री, यत्स करोति तत् तयाऽनुष्ठातव्यम् । कृतं चेदं त्वया, अतोऽर्थतोऽनुमतमेवमिति । आपृष्टाः सख्यः, क्षामितौ जननीजनको । मा साहसं मा साहसम्' इति वार्यमाणा सखीमिः प्रतिपन्नाऽनशनम् । जन्मान्तरेऽप्यनेनैव भाऽवियुक्ता भवेयमिति संपादितः प्रणिधिः (संकल्पः)। स्थितावतिमुक्तलतालिङ्गितस्याशोकपादपस्याधः । अत्रान्तरे श्रुत्वा नीलुकासखीजनकोलाहलमागतो नागदेवः । दृष्टः प्रिय
१ तत्सद्विपाए वेव-इत्यधिकः क ।
%A75
Jain Educativ
ational
wiwwyanhelibrary.org
Page #80
--------------------------------------------------------------------------
________________
मराइच्चकहा ।
॥६७९॥
Jain Educatio
कोलाहलं आओ नागदेव । दिट्ठो पियमित्तेगं । विलिओ य एसो । अब्भुट्टिओ णेहिं वन्दिओ य अईवविलिएहिं । 'अहिलसिय संपज्जउ' ति अहिन्दियाई नागदेवेण । चिन्तियं च गेणं । का उण एसा इत्थिया समाणरूवा उचियत्रया य पियमित्तस्स । वयणवियारेणं सिणेहनिग्भरा एयंमि लक्खिज्जर, बिलिओ य एसो; ता किं पुण इमं ति । एत्यन्तरंमि सगग्गयकखरं जंपियं सहीहिं । भवं एसा खु ईसरखन्दध्या नीलया नाम कन्नया, विन्ना पियमित्तस्स, पडिकूलयाए देवस्स न परिणीया य णेणं । 'पoasओ 'कुयियमिमीए । तओ 'भत्तारदेवया नारि' त्ति धम्मपरा जाया विसयनिपिपासा वि य पिययमदंसणूसुया विरहपरिदुब्बलङ्गी दर्द खिजर ति । एवमाइ साहियमणसगावसाणं । चिन्तियं नागदेवेण । अहो दारुणया मयणवियाररूप, जेण पियमित्तणावि एयं ववसियं ति | अहवा ईइसो एस मयणो मोहणं विवेयस्स तिमिरं दंसणस्स ओच्छायणं चरित्तस्स । एएणमभिमित्रेण । व्रीडितः । अभ्युत्थित आभ्याम् वन्दितश्चतीव त्रीडिताभ्याम् । 'अभिलषितं संपद्यताम्' इति अभिनन्दितौ नागदेवेन । चिन्तितं च तेन का पुनरेषा स्त्री, समानरूपा उचितवयाश्च प्रियमित्रस्य । वनविकारेण स्नेहनिर्भरा एतस्मिन् लक्ष्यते, त्रीडितश्चैषः, ततः किं पुनरिदमिति । अत्रान्तरे सगद्गदाक्षरं जल्पितं सखीभिः । भगवन् ! एषा खलु ईश्वरस्कन्ददुहिता नीलुका नाम कन्यका, वितीर्णा, प्रियमित्रस्य, प्रतिकूलतया देवस्य न परिणीता च तेन । 'प्रव्रजित एषः' इति कुतोऽपि विज्ञातमनया । ततो 'भर्तृदेवता नारी' इति धर्मपरा जाता विषयनिपिपासाऽपि च प्रियतमदर्शनोत्सुका विरहपरिदुर्बलाङ्गी दृढं खिद्यते इति । एवमादि कथितमनशनावसानम् । चिन्तितं नागदेवेन - अहो दारुणता मदनविकारस्य येन प्रियमित्रेणाप्येतद् व्यवसितमिति । अथवेश एष मदनो मोहनं विवेकस्य तिमिरं दर्शनस्य अवच्छादनं चारित्रस्य । एतेनाभिभूताः प्राणिनो नास्ति तद् यन्न समाचरन्तीति । तेनाविषय उपदेशस्य । तत इदमत्र प्राप्तकालम्,
९ दिन्ना क ।
ational
सतमो भवो ।
॥६७९॥
belibrary.org
Page #81
--------------------------------------------------------------------------
________________
समराइच. कहा।
सत्तमो भवो।
का
॥६८०॥
॥६८०॥
-
-
भूया पाणिणो नत्थि तं जं न समायरन्ति ति । तेणे अविसओ उवएसस्स । ता इमं एत्थ पत्तयालं, जं किंचि भणिय अवकमामि इमाओ विभागाओ; अगभिप्पेयकारावओ माणणीओ वि दढमुब्वेयजणओ त्ति । चिन्तिऊण जंपियमणेणं । वच्छ पियमित्त, जाणामि अहमिणं, नत्थि दुक्करं सिणेहस्स, सब्भावगेज्झाणि य सज्जणहिययाणि । एयावत्थेण वि न को अङ्गीकैयपरिच्चाओ। ता कीस तुमं खिजसि त्ति । परिचय विसायं । ईइसो एस संसारो, किमेत्थ करीयउ । तहावि तत्तभावणा कायन त्ति भणिऊण गओ नागदेवो । इयरो वि पियमित्तो तप्पभूइमेव पूइज्जमाणो सयणवग्गेण अहिणन्दिजमाणो राइणा अपरिवडियतहाविहपरिणामो जीविऊण दुमासमेतं कालं चईऊण देहपञ्जरं सह नीलुयाए उववन्नो किन्नरेसु । पउत्तो ओही, विइओ पुरवुत्तन्तो, समागओ सह पिययमाए तमुजाणं । कया उज्जाणतया । निम्मियं असोय पायवासन्नंमि देउलं । निविट्ठो आणन्ददेवो निव्वुई य तस्स सहचरी देवया । गयाणि नन्दणवणं । दिद्या य तत्थ एगा विज्जाहरी पिययमविओयदुक्खेण अच्चन्तदुब्बला दीहदीहं नीससन्ती इओ यत्किश्चिद् भणित्वाऽपामामि अस्माद्विभागात् , अनभिप्रेतकारको माननीयोऽपि दृढमुद्वेगजनक इति । चिन्तयित्वा जल्पितमनेन । वत्स प्रियमित्र ! जानाम्यहमिदम्, नास्ति दुष्करं स्नेहस्य, सद्भावग्राह्याणि च सज्जनहृदयानि । एतदवस्थेनापि न कृतोऽशीकृतपरित्यागः । ततः कस्मात्त्वं खिद्यसे इति । परित्यज विषादम् । ईदृश एष संसार:, किमत्र क्रियताम् । तथापि तत्त्वभावना कर्तव्येति भणित्वा गतो नागदेवः । इतरोऽपि प्रियमित्रः तत्प्रभृत्येव पूज्यमानः स्वजनवर्गेण अभिनन्द्यमानो राज्ञा अपरिपतिततथाविधपरिणामो जीवित्वा द्विमासमात्र कालं त्यक्त्वा देहपञ्ज सह नीलुकयोपपन्नः किन्नरेषु । प्रयुक्तोऽवधिः, विदितः पूर्ववृत्तान्तः, समागतः सह प्रियतमया तमुद्यानम् । कृतोद्यानपूजा । निर्मितमशोकपादपासन्नं देवकुलम् । निविष्ट आनन्ददेवो निर्वृतिश्च तस्य सहचरी देवता । गतौ नन्दनवनम् ।
१ आयरत क । २ ते य व । ३ -कयवयपरि-क । ४ अणंग-ख ।
-
-
Jain Educatio
n
al
Timelibrary.org
Page #82
--------------------------------------------------------------------------
________________
समराइच
सत्तमो भवो।
॥६८१॥
॥६८१॥
AMROSASARAMA
तओ परिभममाणि त्त । पुच्छिया य णेहिं । सुन्दरि का तुमं किंनिमित्तं वा एवमेयाइणी परिभमसि । तीए भणियं । मयणमन्जुया नाम विज्जाहरी अहं । पिययमाणुरायनिम्मराए य खण्डिओ मए विज्जादेवओवयारो । अहिसत्ता य जाए। आ दुरायारे, इमिणा अबजाविलसिएणं छम्मासिओ ते भतुणा सह विओओ भविस्सइ । तंनिमित्तं विउत्ता पिययमेणं, समाउत्ता अरइए, गहिया रणरणएणं, अद्धमुक्का पाणेहि भैमिसि(हिसि) ति । भणिऊण तुहिका ठिया भयवई । तओ मए भयसंभन्ताए चलणेसु निवडिऊण विन्नत्ता भयवई । देवि, कयं मए अपुण्णमायणाए एय, दिट्ठो य कोवो । ता करेउ पसायं भयवई अणुग्गहेणं ति । भणमाणी पुणो वि निवडिया चलणेसु । तओ अणुकम्पिया भयवईए । भणियं च णाए । वच्छे, आयइअपेच्छयाणि अणुराइहिययाणि हवन्ति । ता :न सुन्दरमणुचिट्ठियं तए । तहावि एस ते अणुग्गहो । गच्छ नन्दणवणं तत्थ अमुगदेसंमि सिणिद्धमाहवीलयालिङ्गिओ धवलजमलदृष्टा च तत्रैका विद्याधरी प्रियतमवियोगदुःखेनात्यन्तदुर्बला दीर्घदीर्घ निःश्वसती इतस्ततः परिभ्रमन्तीति । पृष्टा च ताभ्याम्-सुन्दरि ! का त्वम् , किंनिमित्तं वा एवमेकाकिनी परिभ्रमसि । तया भणितम्-मदनमञ्जुला नाम विद्याधरी अहम् । प्रियतमानुरागनिर्भरया च खण्डितो मया विद्यादेवतोपचारः । अभिशमा च तया-आ दुराचारे! अनेनावद्यविलसितेन पाण्मासिकस्ते भर्ना सह वियोगो भविध्यति । तन्निमित्तं वियुक्ता प्रियतमेन, समायुक्ताऽरत्या, गृहीता रणरणकेन, अर्धमुक्ता प्राणभ्रमिष्यसि इति । भणित्वा तूष्णिका स्थिता भगवती । ततो मया भयसंभ्रान्तया चरणयोर्निपत्य विज्ञप्ता भगवती । देवि ! कृतं मयाऽपुण्यभाजनया एतद्, दृष्टश्च कोपः । ततः करोतु प्रसाद भगवत्यनुग्रहेणेति । भणन्ती पुनरपि निपतिता चरणयोः । ततोऽनुकम्पिता भगवत्या । भणितं च तया-वत्से ! आयत्यप्रेक्षकाणि अनुरागिहृदयानि भवन्ति । ततो न सुन्दरमनुष्ठितं त्वया । तथाप्येष तेऽनुग्रहः । गच्छ नन्दनवनम्, तत्रामुकदेशे स्निग्धमाध
१ अणाए क । २ भत्तुणा वि-क । ३ भमामि क । ४ सव्यमेयं क। ५ तुह क।
CAMESSUCCESSUREMIUS
Jain Education
D
onal
w
helibrary.org
Page #83
--------------------------------------------------------------------------
________________
समराइच
सत्तमो भवो।
कहा।
॥६८२॥
॥६८२।
क्समो पियमेलओ नाम रुक्खो । तस्स अहोभायसंठियाए हरिस्सह ते पिययमेणं समागमो त्ति । तओ समागया नन्दणवणं तं च उद्देसयं । न पेच्छामि य तं रुक्खयं । अओ परिब्भमामि त्ति ॥ किन्नरेण भणियं । सुन्दरि, धीरा होहि; अहं ते निरूवेमि । निरूविभो लद्धो य । साहिओ विजाहरीए । समागया तस्स हेढें । तओ तेक्षणमेवअचिन्तसामत्थयाए पायवस्स घडिया पिययमेणं । साहिओ अणार वुत्तन्तो पिययमस्स, बहुमन्निो य तेणं । जाया विज्जाहरकिन्नराणं पीई । अन्नोन्ननेहाणुबन्धेणं गमिऊण कंचि वेलं गयाइं विज्जाहराई । किन्नरीए य भणिओ पिय यमो । अज्जउत्त, दुन्दिसहं पियविओयदुक्खं, परत्थसंपायणफलो य जीवाणं जम्मो पसंसीयइ । ता नेहि केणइ उवारण एवं तत्थ पायवं, जत्थ मे अज्जउत्तेण सह दंसणं संजायं ति । निवेसेहि निययनिविद्व देवउलसमीवे । साहेहि य इमस्स माहप्पं जणाणं, जेण पियविउत्ता वि पाणिणो एयं समासाइऊण पणटुपियविरहवीलताऽऽलिङ्गितो धवलयमल कुसुमः प्रियमेलको नाम वृक्षः। तस्याधोभागसंस्थिताया भविष्यति ते प्रियतमेन समागम इति । ततः समागता नन्दनवनं तं चोद्देशम् । न प्रेक्षे च तं वृक्षम् । अतः परिभ्रमामीति । किन्नरेण भणितम्-सुन्दरि ! धीरा भव, अहं ते निरूपयामि । निरूपितो लब्धश्च । कथितो विद्याधर्याः । समागता तस्याधः । ततस्तत्क्षणमेवाचिन्त्यसामर्थ्यतया पादपस्य घटिता प्रियतमेन । कथितोऽनया वृत्तान्तः प्रियतमस्य, बहुमानितश्च तेन । जाता विद्याधरकिन्नरयोः प्रीतिः । अन्योन्यस्नेहानुबन्धेन गमयित्वा काञ्चिद् वेलां गतौ विद्याधरौ। किन्नर्या च भणितः प्रियतमः-आर्यपुत्र ! दुर्विषहं प्रियवियोगदुःखम्, परार्थसंपादनफलं च जीवानां जन्म प्रशस्यते, ततो नय केनचिदुपायेनतं तत्र पादपम्, यत्र मे आर्यपुत्रेण सह दर्शनं संजातमिति । निवेशय निजनिविष्टदेवकुलसमीपे । कथय चास्य माहात्म्य, जनानाम् येन प्रियवियुक्ता अपि प्राणिन एतं समासाद्य प्रनष्टप्रियविरहदुःखाः सुखभागिनो भवन्ति । अनुष्ठितं च तन्
१ तक्खणमेव क । २ गाए क । ३ जायं ख ।
5667
Jain Educatil
ational
K
helibrary.org
Page #84
--------------------------------------------------------------------------
________________
मराइचकहा।
सत्तमो भवो।
॥६८३॥
॥६८३॥
दुक्खा मुहभाइणो इवन्ति । अणुचिट्टियं च तं किन्नरेणं । निविट्ठो नियदेव उलसमीवे पाययो । साहिओ जणवयाणं । विन्नासिओ णेगेहिं जाव तहेव त्ति । जाया य से पसिद्धी, अहो पियमेलओ ति । समुप्पन्नं तित्थं, कयं च से नाम पियमेलयं ति ॥
अओ अवगच्छामि, तर्हि गयस्स अचिन्तसामत्थयाए कप्पपायवाणं नियमेण पिययमासंजोओ जायइ ति । ता इमं एत्य कारणं। संपइ देवो पमाणं ति । एयं सोऊण हरिसिओ राया कुमारसेणो य । चिन्तियं च राइणा। एयमेयं, ने एत्थ संदेहो । अचिन्तसामत्था कप्पप यवा । ता इमं एत्थ पत्तयालं, पेसेमि विइन्ननियपुरिसपरिवारं तहिं कुमारं । अवि नाम पुज्जन्तु से मणोरह त्ति । समालोचिओ पल्लिणाहो । भणियं च णेण । देव, सुयपुव्वं मए, वियाणामि य अहयं तवोषणासन्न तमुद्देसं । संपयं देवो पमाणं ति ॥ तओ पेसिओ महया चडयरेणं कुमारो । हत्थे गहिऊग भणिओ राइणा । वच्छ, संपाविऊण पत्तिं अवस्समिहेवागन्तव्वं ति । पडिस्सुयं कुमारेणं ॥ किन्नरेण । निविष्टो निजदेवकुलसमीपे पादपः । कथितो जनवजानाम् । विन्यासितोs (परीक्षितो)नेकैर्यावत्तथैवेति । जाता च तस्य प्रसिद्धिः, अहो प्रियमेलक इति । समुत्पन्नं तीर्थम् , कृतं च तस्य नाम प्रियमेलकमिति ।
अतोऽवगच्छामि, तत्र गतस्याचिन्त्यसामर्थ्यतया कल्पपादपानां नियमेन प्रियतमासंयोगो जायते इति । तत इइमत्र कारणम् । सम्प्रति देवः प्रमाणमिति । एतच्छुत्वा हृष्टो राजा कुमारसेनश्च । चिन्तितं च राज्ञा एवमेतद् नात्र संदेहः । अचिन्स्यसामर्थ्याः कल्पपादपाः । तत इदमत्र प्राप्तकालम् . प्रेषयामि वितीर्णनिजपुरुषपरिवारं तत्र कुमारम् । अपि नाम पूर्यन्तां तस्य मनोरथा इति । समालोचितः पल्लीनाथः । भणितं च तेन-देव ! श्रुतपूर्व मया, विजानामि चाहं तपोवनासन्नं तमुद्देशम् । साम्प्रतं देवः प्रमाणमिति । ततः प्रेषितो महता चटकरेण (आडम्बरेण) कुमारः । हस्ते गृहीत्वा भणितो राज्ञा । वत्स ! संप्राप्य पत्नीमवश्यमिहेवागन्तव्यमिति । प्रतिश्रुतं कुमारेण ।
१नस्थि क।
**CUORESCEREALESIASTOK
Jain Educa
t
ional
Dlinelibrary.org
Page #85
--------------------------------------------------------------------------
________________
समराइच्च
कहा ।
॥६८४॥
Jain Education
तओ पेणमिय रायाणं अणवरयपयाणेहिं पत्तो कइयदिणेहिं तवोवणं । तावसजणोवरोह भीरुयाए य क्षेत्र पुरिसपरिवारो चेव सोन्या तावसा । अणुसासिओ हि । नीओ य पल्लिणाहेण अणेयतरुसंकुलं तमुद्देसं । दिट्ठं जिष्ण देवउलं । भणिओ कुमारो। देव, एसो खुसो उद्देसो, न-याणामि य विसेस कप्पपाय ति । तओ विसण्णो कुमारो । सुमरियं सन्तिमईए । सा उण तावसमेया विणिग्गिया कुसुमसामिधेयस्स । गेहिऊण यतं समागच्छमाणी तवोवणं विचित्तयाए कम्मपरिणामस्स भवियन्वथाए. free raagr पियमेल समीवे। दिट्ठो य णाए नागवल्लीलयालिङ्गिओ असोओ। सुमरियं कुमारस्स, उक्कण्ठियं से चित्तं, फुरियं वामलोयणं । तओ हिययनिग्गओ विय परिभमन्तो दिट्ठो इमीए कुमारो । तओ सा 'अजउत्तो' त्ति हरिसिया, 'चिराओ दिट्ठोत्ति उक्कण्टिया, 'परिक्खामो' ति उचिग्गा, 'विरहमि जीविय' त्ति लज्जिया, 'कुओ वा एत्थ अज्जउत्तो' त्ति सवियक्का 'सिविणो हवेज्ज' ततः प्रणम्य राजानमनवरतप्रयाणैः प्राप्तः कतिपयदिवसैः तपोवनम् । तापसजनोपरोधभीरुतया च स्तोकपुरुषपरिवृत एव प्रविष्ट एषः । वन्दिताः तापसाः । अनुशिष्टस्तैः । नीतश्च पल्लीनाथेना नेकतरुसंकुलं तमुद्देशम् । दृष्टं जीर्ण देवकुलम् । भणितः कुमारः, देव ! एष खलु स उद्देशः, न जानामि च विशेषतः कल्पपादपमिति । ततो विषण्णः कुमारः । स्मृतं शान्तिमत्याः । सा पुनः तापसीसमेता विनिर्गता कुसुमसामिधेयाय । गृहीत्वा च तं समागच्छन्ती तपोवनं विचित्रतया कर्मपरिणामस्य भवितव्यताया नियोगेनोपविष्टा प्रियमेलकसमीपे । दृष्टश्च तथा नागवल्लील लिङ्गितोऽशोकः । स्मृतं कुमारस्य, उत्कण्ठितं तस्याश्चित्तम्, स्फुरितं वामलोचनेन । ततो हृदयनिर्गत इत्र परिभ्रमन् दृष्टोऽनया कुमारः । नतः सा 'आर्यपुत्रः' इति हृष्टा, 'चिराद् दृष्टः' इत्युत्कण्ठिता, 'परीक्षे' इत्युद्विग्ना, 'विरहे जीविता' इति लज्जिता कुतो वाऽत्रार्यपुत्र इति सवितर्का, 'स्वप्नो भवेद्' इति विषण्णा, 'स्थिरः प्रत्यय:' इति समाश्वस्ता
कुसुमानां समिधा काष्ठानां च समूहाय, कुसुमानि काष्ठानि चाहर्तुमित्यर्थः ।
ational
१ पणमिऊण रायं क । २ वण क ख
।
सतमो भवो ।
॥६८४ ॥
wwelibrary.org
Page #86
--------------------------------------------------------------------------
________________
मराहच्च
सत्तमो भवो।
॥६८५॥
RSSICALCARAॐॐॐ
त्ति विसण्णा, थिरो पञ्चओ' ति समासस्था संकिग्णरसनिम्भरं अङ्गमुव्यहन्ती अविभावियपरमत्था नेहनिब्भरयाए मोहमुवगय ति। तो 'हा किमेयं ति विसण्णाओ तावसीओ। समासासिया य णाहिं. जाव न जंपइ ति । तओ बप्फपजाउललोयणाहि परिसित्ता कमण्डलुपाणिरणं, तहावि न चेयइ त्ति । तओ अक्कन्दियमि मीहि । तं च अइकलुगमकन्दियरवं सोऊण 'न भाइयध्वं न भाइयव्वं ति भणमाणो धाविओ कुमारो । दिवाओ तावसीओ, न दिटु भयकारणं । पुच्छिय ओ णेण । कुभो भयं भयवइणं । ताहि भणियं । महासत्त, संसाराओ । कुमारेण भणियं । ता कि इमं अक्कन्दियं । तावसीए भणियं । एसा खु तवस्सिणी रायउरसामिणो सङ्घरायस्स ध्या सन्तिमई नाम । एसा य देवनिओएण विउत्तभत्तारा पागपरिचायं ववसमाणी कहंचि मुणिकुमारएणं धरिऊण कुलवइणो निवेइया। अणुसासिया य णेणं । समाइटो य से एत्थेव तवोवणंमि भत्तारेण समागमो । जाव एसा कुलवइसमाएसेणेव कुसुमसामिधेयस्स गया, संकीर्णरसनिर्भरमङ्गमुद्वहन्ती अविभावितपरमार्था स्नेहनिर्भरतया मोहमुपगतेति । ततो 'हा किमेतद् ' इति विषण्णाः तापस्यः । समाश्वस्ता च ताभिः, यावन्न जल्पतीति । ततो वामपर्याकु लोचनाभिः परिषिक्ता कमण्डलुपानीयेन, तथापि न चेतयते इति । तत आक्रन्दितमाभिः । तं चातिकरुणमाक्रन्दितरवं श्रुधा 'न भेतव्यं न भेतव्यम्' इति भणन् धावितः कुमारः । दृष्टाः तापस्यः, | न दृष्टं भयकारणम् । पृष्टास्तेन-कुतो भयं भगवतीनाम् । ता भिणितम्-महासत्त्व ! संसारात् । कुमारेण भणितम्-ततः किमिदमाक्र| न्दितम् । तापस्या भणितम् -एषा खलु तपस्विनी राजपुरस्वामिनः शङ्खराजस्य दुहिता शान्तिीमती नाम । एषा च दैवनियोगेन वियुक्तभर्तृका प्राणपरित्यागं व्यवस्वन्ती कथंचिद् मुनिकुनारकेण त्वा कुलपतये निवेदिता । अनुशिष्टा च तेन । समादिष्टश्च तस्या अत्रैव तपोवने भर्चा समागमः । यावदेषा कुलपतिसमादेशेनैव कुसुमसामिषेयाय गता, तद् गृहीत्वा बजन्ती तपोवनं विश्रमणनिमित्त
35AEOLASAHEGA
मि०८
१ -बाह-क । २ -मिमाहि-ख । ३ -कह वि-क ।
Jain Educatul
national
W
inelibrary.org
Page #87
--------------------------------------------------------------------------
________________
SH
सत्तमो
राइच्चहा।
भवो।
C
॥६८६॥
CAMERASACADARSACCCC
तं गेण्डिऊण वच्चमाणीतवोवणं वीसमणनिमित्तं एत्थे उवविद्रा, न-याणामो कारणं, अयण्ड मि चेव मोहमुवगय त्ति । तओ अक्कन्दियं अम्हेहिं एयं सोऊण हरिसविसायगम्भिणं अवत्थमणुहवन्तेणं पुलोइया कुमारेणं । वीइया तावसीहि । कमण्डलुजलसिञ्चणेण समासत्था एसा । दिट्ठो य णाए पच्चासन्नो कुमारो। संभन्ता एसा, भणिया णेण । सुन्दरि, अलं संभमेण न अन्नहा कुलवइसमाएसो, अमोहवयणा खु तवस्तिणो हवन्ति । कुसलोदएण संपन्नं तं भयवओ वयणं । ता एहि, गच्छामो तवोवर्ण, निवेएहि एयं कुलवइस्स, जेण सो वि अकारणवच्छलो एयं मुणिऊण णिव्युओ होई । तावसीहि चिन्तियं । नृणमेसो चेव से भत्ता; कहमनहा एवं जंपइ ति । कल्लाणागिई य एसो। अहो णु खलु जुत्तयारी विही, सरिसमेयं जुवलयं ति । एत्थन्तरंमि आणन्दबाहजलभरियलोयणा अणाचिक्खणीयं अवत्थन्तरमणुहवन्ती पयडपुलया उद्विया सन्तिमई । निरूविया पल्लिणा हेण । हरिसिओ एसो। विम्हयाखित्तहियएण चिन्तियं चणेण । अहो देवस्स घरिणीए रूपसंपया। अहवा ईइसस्स पुरिसरयणस्स ईइसेणं चेव कलत्तेण होयव्वं ति । सयलसुन्दरसंगया चेव मत्रोपविष्टा, न जानीमो कारणम् , अकाण्डे एव मोहमुपगतेति । तत आक्रन्दितमस्माभिः । एतच्छत्वा हर्षविषादगर्भितामवस्थामनुभवता प्रलोकिता कुमारेण । वीजिता तापसीमिः । कमण्डलुजलसेचनेन समाश्वस्तषा । दृष्टश्च तया प्रत्यासन्नः कुमारः। संभ्रान्तैषा, भणिता तेन । सुन्दरि ! अलं संभ्रमेण, नान्यथा कुलपतिसमादेशः, अमोघवचनाः खलु तपस्विनो भवन्ति । कुशलोदयेन संपन्नं तद् भगवतो वचनम् । तत एहि, गच्छामः तपोवनम् । निवेदयैतत् कुलपतये, येन सोऽध्यकारणवत्सल एतज्ज्ञात्वा निवृतो भवति । तापसीभिश्चिन्तितम्-नूनमेष एव तस्या भर्ता, कथमन्यथैवं जल्पतीति । कल्याणाकृतिश्चषः । अहो नु खलु युक्तकारी विधिः, सदृशमेतद् युगलकमिति । अत्रान्तरे आनन्दवाष्पजलभृतलोचनाऽनाख्यानीयमवस्थान्तरमनुभवन्ती प्रकटपुलकोत्थिता शान्तिमती । निरूपिता पल्लीनाथेन । हृष्ट एषः । विस्मयाक्षिप्तहृदयेन चिन्तितं च तेन-अहो देवस्य गृहिण्या रूपसंपद् । अथवेदशस्य पुरुषरत्नस्येदृशेणैव कलत्रेण भवितव्य
Jain Educat
ational
L
anelibrary.org
Page #88
--------------------------------------------------------------------------
________________
इच्च-
सत्तमो भवो।
॥६८७॥
AAAAAAAC
महापरिसा हवन्ति । ता किरोथ अच्छरियः न वञ्चिजड सरो दिवसलच्छीए ति । अओ मेडणि पिव सयलरज मामि एयं ति। तओ सविणोत्तिमङ्गेण जंपियमणेणं । सामिणि, अघेत्तव्यनामो देवस्स भिच्चावयवो ते पणमइ । तओ तीए 'सामिसालाणुरुवे पसाए पावसु' त्ति भणिऊण पुलोइय कुमाग्वयणं । भणियं च णेण । सुन्दरि, नत्थि एयस्स संभमाणुरूवो पसायविसओ त्ति । तओ लजिओ पल्लिणाहो ॥ एत्थन्तरमि 'अह किंनिमित्तं पुण एमा अणमा वुद्धि' ति निरूविओ कुमारेण पायवो, जाव अच्चन्तसुन्दरो अदिट्ठपुब्यो य । तओ हरिसिएण पुच्छिओ पल्लिणाहो । भह, किंनामधेओ खु एसो पायवो । तेण भणियं । देव, न-याणामि अदिट्टपुब्यो य एसो । तओ पुच्छियाओ तावसीओ । ताहि वि इम चेन संलत्त ति । कुमारेण भणियं । कहं तबोवणासन्नो वि न दिद्रो भयवईहिं । तावसीहिं भणियं । कुमार नाइबहुकालागया अम्हे, जम्मापुम्यो य एसो परसोत्ति । कुमारेण चिन्तियं । नृणमेसो खु सो मिति । सकलसुन्दरसंगता एव महापुरुष। भवन्ति । ततः किमत्राश्चर्यम् , न कल्यते सूरो दिवसलक्ष्म्येति । अतो मेदिनीमिव सकलरज्यसुखहेतुभूतो देवस्य प्रणमाम्येतामिति । ततः सविनतोत्तमाङ्गेन जल्पितमनेन । स्वामिनि ! अग्रहीतव्यनामा देवस्य भृत्यावर वस्ते प्रणमति । ततस्तया 'स्वामिशालानुरूपान् प्रसादान प्राप्नुहि' इति भणिवा प्रलोकित कुमारवदनम् । भणितं च तेन-सुन्दरि ! नास्त्येतस्य संभ्रमानुरूपः प्रसादविषय इति । ततो लज्जितः पल्लीनाथः ।। ___ अत्रान्तरे ‘अथ किंनिमित्तं पुनरेषाऽनभ्रा वृष्टिः' इति निरूपितः कुमारेण पादपः, यावदत्यन्तसुन्दरोऽदृष्टपूर्वश्च । ततो हर्षितेन पृष्टः पल्लीनाथः । भद्र ! किनामधेयः खल्वेष पादपः । तेन भणितम्-देव ! न जानामि, अदृष्ट पूर्वश्चैषः । ततः पृष्टाः तापस्यः । ताभिरपीदमेव संलपितमिति । कुमारेण भणितम्-कथं तपोवनासन्नोऽपि न दृष्टो भगवतीभिः । तापसीभिर्भणितम्-कुमार ! नातिबहुकालागता वयम् ,
१ पणइणि प-कमान्ते । २ ठिओ अहोमुहेणं-इत्यधिकः कप्रान्ते ।
Jain Educadenational
Owainelibrary.org
Page #89
--------------------------------------------------------------------------
________________
राइच्चरहा।
सत्तमो
भो ।
ASSAA
६८८॥
॥६८८॥
RECORE
पियमेलो; कहमन्त्रहा एवमेयं हवइ । निरूवियाई कुसुमाई दिहाणि य घणपत्तसाहाविवरन्तरेणं, जाव धवलाई जमलाणि य । दंपियाई पल्लिणाहस्स। तेण भणियं । देव, सो चेव एसो जहाइटकुसुमो । कुमारेण भणियं । ता पूएमि एयं कप्पपायवं ति । समाइटो भिल्लणाहो। भद्द, उवणेहि मे पूओवगरणं, पूएमि एवं अचिन्तसामत्थं कप्पपायवं । तओ तेण समाहूओ परियणो, उवणीयं फुल्लचन्दणाइयं पूओवगरणं । कुमारेण विसुद्धचित्तयाए पसत्थझाणमणुहवन्तेण पूइओ कप्पपायवो । महापुरिसगुणावज्जियाए य अहासन्निहियाए पायडरूवाए चेव होऊण जंपियं खेतदेवयाए । वच्छ, परितटा ते अहं इमाए सुद्धचित्तयाए पूइओ देवाणुप्पिएणं पियमेलओ आवज्जियं मे चित्तं, अमोहदसणाणि य देवयाणि इवन्ति । ता भण, किं ते पियं करीयउ । कुमारेण भणियं । भयवइ, तुह दसणाओ वि किं अवरं पियंति । देवयाए चिन्तियं । अहिमाणधणो खु एसो, कह किंपि पत्थेइ । ता सयमेव उवणेमि एयं सयरोगविसनिग्घायणसमत्थं जन्मापूर्वश्चैष प्रदेश इति । कुमारेण चिन्तितम्-नूनमेष खलु स प्रियमेलका, कथमन्यथैवमेतद् भवति ! निरूपितानि कुसुमानि, दृष्टानि च घनपत्रशाखाविवरान्तरेण, यावद्धवलानि यमलानि च । दर्शितानि पल्लीनाथस्य । तेन भणितम्-देव ! स एवंष यथादिष्टकुसुमः । कुमारेण भणितम्-ततः पूजयाम्येतं कल्पपादपमिति । समादिष्टो मिल्लनाथः । भद्र ! उपनय मे पूजोपकरणम् , पूजयाम्येतमचिन्त्यसामर्थ्य कल्पपादपम् । ततस्तेन समाहूतः परिजनः, उपनीतं पुष्पचन्दनादिकं पूजोपकरणम् । कुमारेण विशुद्धचित्ततया प्रशस्तध्यानमनुभवता पूजितः कल्पपादपः । महापुरुषगुणावर्जितया च यथासन्निहितया प्रकटरूपयैव भूत्वा जल्पितं क्षेत्रदेवतया । वत्स ! परितुष्टा तेऽहमनया शुद्धचित्ततया । पूजितो देवानुप्रियेण प्रियमेलकः । आवर्जितं मे चित्तम् , अमोघदर्शनानि च देवतानि भवन्ति । ततो भण, किं ते प्रिय क्रियताम् । कुमारेण भणितम्-भगवति ! तव दर्शनादपि किमपरं प्रियमिति । देवतया चिन्तितम्-अभिमानधनः खल्वेषः, कथं किमपि प्रार्थयते । ततः स्वयमेवोपनयाम्येतत् सर्वरोगविषनिर्घातनसमर्थमारोग्यमणिरत्नमिति । चिन्तयित्वा भणितः कुमारः ।
SHARE
NEL
Jain Educat
N
ational
For Private & Personal use only
SOHainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
सत्तमो भवो।
॥
समराइच्च-11 कहा। आरोग्गमणिरयणं ति । चिन्ति ऊण भणिओ कुमारो । वच्छ, अणुरूवो ते विवेगो अलुद्धया य, तहावि परोवयारनिमित्तं मन बहुमा
णेण गेण्हा हे एयं आरोग्गमणिरयणं ति। तओ 'माणणीयाओ देवयाओ'त्ति चिन्तिऊण 'ज भयवई आणवेईत्ति भणिऊण सबहुमाण॥६८९॥ मेव पडिच्छियं आरोग्गमणिरयणं कुमारेण । वन्दिया देवया । 'चिरंजीवसुति भणिऊग तिरोहिया एसा । तावसीहिं चिन्तियं । अहो ।
कुमारस्स पहावो, जेण देवयाओ वि एवं बहु मन्नन्ति त्ति । भणियं च णाहिं । कुमार, अरक्कमइणे मज्झण्ह समयविहिवेला; ता गच्छामो
त्ति । कुमारेण भणियं । मए वि भय कुलबई वन्दियव्यो तिता समगमेव गच्छम्ह । तओ परियण समेओ गओ कुलवइसमीवं । X वन्दिओ य णेण भय कुलबइ । तेण वि विइन्ना ससमयपसिद्धा आसीसा । दवावियं आसणं । उवविट्ठो कुमारो सह परियणेण । निवे
इओ से कुमारवुत्तन्तो तावसीहि । तओ दत्तावहाणो कुमारं निरूविऊण परितुटो कुलबई । सबहुमाणं समप्पिया से भारिया । भणिो वत्स ! अनुरूपस्ते विवेकोऽलुब्धता च, तथापि परोपकारनिमित्तं मम बहुमानेन गृहाणेतद् आरोग्यमणिरत्नमिति । ततो 'माननीया देवताः' इति चिन्तयित्वा 'यद् भगवत्याज्ञापयति' इति भणित्वा सबहुमानमेव प्रतीष्टमारोग्यमणिरत्नं कुमारेण । वन्दिता देवता । 'चिरं जीव'इति भणित्वा तिरोहितैषा | तापसीमिश्चिन्तितम्-अहो कुमारस्य प्रभावः, येन देवता अपि एवं बहु मन्यन्ते इति । भणितं च तामिःकुमार ! अतिक्रामत्यस्माकं मध्याह्नसमयविधिवेला, ततो गच्छाम इति । कुमारेण भणितम्-मयाऽपि भगवान् कुलपतिवन्दितव्य इति, ततः समकमेव गच्छामः ततः परिजनसमेतो गतः कुलपतिसमीपम् । वन्दितश्च तेन भगवान् कुलपतिः । तेनापि वितीर्णा स्वसमयप्रसिद्धाऽऽशीः । दापितमासनम् । उपविष्टः कुमारः सह परिजनेन । निवेदितस्तस्य कुमारवृत्तान्तस्तापसीभिः । ततो दत्तावधानः कुमार निरूप्य परितुष्टः कुलपतिः । सबहुमानं समर्पिता तस्य भार्या । भणितः कुलपतिना-कुमार! किमपरं भण्यते । एषा खलु मे धर्मसुता,
१-या देव-क । २ णो क । ३ से वुत्ततो क | ४ 'तओ दत्तावहाणा' पाठो नास्ति क ।
AS 14
Javeducati
o
nal
w
idelibrary.org
Page #91
--------------------------------------------------------------------------
________________
समराइच्चकहा।
AUR
सत्तमो भवो।
||६९०॥
कुलबइणा । कुमार, किमवरं भणीयइ । एसा खु मे धम्मसुया, परिच्छिन्नसंसारस्स वि य गुणपक्खवारण महन्तो मम इमीए पडि. वन्धोः ता अणुरूवं दयति । कुमारेण भणियं । जे भयवं आणवेइ ॥ एत्थन मि 'कहमियाणिं न दाबो भयवं' तिमन्नुसिया सन्तिमई । परिसंथविया कुलदइणा, भणिया य णेण । वच्छे, अलं उव्वेवेणं, परिचय विसायं । धम्मनिरया तुमः ता निच्चसन्निहियो ते अहं । उवएसपडिवत्ती देसणं मुणियगस्त सा य अवियला तुझंति । तओ पणमिओ इमीए कुलपई. आउच्छियाओ तावसीओ समागया कुमारसमीवं । सो वि पूइऊग सपरिवारं कुलदई समं सन्तिमईए निग्गओ तबोवणाओ । कइवयदिणेहिं च समागोवीसउर। निवेइओ सन्तिमइलाहोराइयो । परितृट्ठो राया। कारावियं वद्धावणयं । कय सम्माणो विसज्जिो 'भिल्लणाहो। कुमारस्स वि पेइए विय रज्जे समं सन्तिमईए विसयसुहमणुहवन्तस्स अइक्वन्ता कइ वि वासरा ।। अन्नया य विचित्तयाए कम्मपरिणामस्प्त असारयाए संसारस्प
॥६९०॥
ANE
परिछिन्नसंसारस्यापि च गुणपक्षपातेन महान् ममास्यां प्रतिबन्धः, ततोऽनुरूपं द्रष्टव्येति । कुमारेण भणितम्-यद् भगवान् आज्ञापयति । अत्रान्तरे 'कथमिवानी न द्रष्टव्यो भगवान्' इति मन्युश्रिता शान्तिमती। परिसंस्थापिता कुलपति ना, मणिता च तेन । वत्से ! अलमुद्वगेन, परित्यज विषारम् । धर्मनिरता त्वम् , ततो नित्यसंनिहितस्तेऽहम् । उपदेशप्रतिपत्ति दर्शनं मुनिज नस्य, सा चाविकला तवेति । ततः प्रणतोऽनया कुलपतिः, आपृष्टालापस्यः, समागता कुमारसमीपम् । सोऽपि पूजयित्वा सपरिवारं कुलपनि सम शान्तिमत्या निर्गतस्तपोवनात् । कतिपयदिनैश्च समागतो विश्वपुरम् । निवेदितः शान्तिमतीलामो राज्ञः । परितुटो राजा । कारितं वर्धापनकम् । कृतसन्मानो विसर्जितो भिल्लनाथः । कुमारस्यापि पैतृके इव राज्ये समं शान्तिमत्या विषयसुखमनुभवतोऽतिक्रान्ताः कत्यपि वासराः ।
१ धम्मो सुया क । २ तासजगोविरण दाणाइगा सपरिवार ख । ३ वीसुउरं क । ४ पल्लिगाहो क ।
Jain Education
Htional
M
igelibrary.org
Page #92
--------------------------------------------------------------------------
________________
(सत्तमो
मराइच्चकहा।
भवो।
॥६९१॥
महारायसमरके उणो कयन्तो विव आवडिओ सज्जयाई आमओ उम्मृलयन्तं विय अन्ते समुद्धाइयं मूलं, उक्खणन्ती विय लोयणाई जाया सीसवेयणा; आयम्पियाओ सन्धीओ, पयलिया दन्ता, समुद्धाइओ सासो, भग्गाइ लोयणाई, निरुद्धा वाणी। समागया वेज्जा, पउत्ताई नाणाविहाई ओसहाई न जाओ य से विसेसो।तो विसणं वेज्जमण्डलं, पैरुइयाओ अन्तेउरियाओ। निवेइओ एस वुत्तन्तो | पडिहारेणं कुमारस्स । सो वुण 'मए जीवन्तयं मे परमोवयारिणो दुहियसत्तवच्छ लस्स महारायस्स ईइसी अत्या; असमत्यो य अयं पडिविहाणे ता धिरत्थु मे जीविएगं' ति चिन्तिऊण मोहमुवगओ त्ति । वीइओ वायचीराए, समासासिओ सन्तिमइए । भणियं च णाए । अन्ज उत्त, न सुमरेसि तं देवयाविइन आरोग्गमणिरयणं । ता तस्स एस कालो, परिचय विसायं, उवणेहि तं महारायस्स। तो 'मुन्दरि. साह सुमरिय' ति हरिसिओ कुमारो । गहियं आरोग्गमणिरयणं । निग्गच्छन्तस्स भरणाओ केणइ संलत्तं 'निए अन्यदा च विचित्रतया कर्मपरिणामस्य असारतया संसारस्य महाराजसमरकेतोः कृतान्त इव आपतितः सद्योघात्यामयः । उन्मूलयदिवान्त्राणि समुद्वावितं शूलम् , उत्क्षण्वतीव लो यने जाता शीर्षवेदना, आकम्पिताः सन्धयः, प्रबलिता दन्ताः, समुद्धावितः श्वासः, भग्ने लोचने, निरुद्धा वाणी । समागता वैद्याः, प्रयुक्तानि नानाविधान्यौवधानि, न जातश्च तस्य विशेषः । ततो विषण्णं वैद्यमण्डलम् , प्ररुदिता अन्तःपुरिकाः । निवेदित एष वृत्तान्तः प्रतीहारेण कुमारस्य । स पुनः 'मयि जीवति परमोपकारिणो दुःखितसत्त्ववत्सलस्य महाराजस्येदृश्यवस्था, असमर्थश्चाहं प्रतिविधाने, ततो धिगस्तु मे जीवितेन' इति चिन्तयित्वा मोहमुपगत इति । वीजितो वातचीरेण, समाश्वस्तः शान्तिमत्या । भणितं च तया-आर्यपुत्र ! न स्मरसि तद् देवत.वितीर्णमारोग्यमणिरत्नम् । ततस्तस्यैष कालः, परित्यज विषादम् , उपनय तद् महाराजस्य । ततः 'सुन्दरि ! साधु स्मृतम्' इति हर्षितः कुमारः। गृहीतमारोग्यमणिरत्नम् । निर्गच्छतो भवनात्
१ आर्यको ख । २ आयवियाओ क । ३ पवियाओ क । ४ चेदगरसा सित्तवाय क।
॥६९१॥
Jain Educationteational
anelibrary.org
Page #93
--------------------------------------------------------------------------
________________
समराइच्चकहा।
ISRA
सत्तमो भवो।
॥६९२॥
॥६९२॥
अत्थे चिरं जीवमु' ति । तो 'अणुकूल उणो' त्ति हरिसिओ लहु चेव गओ नरिन्दभवणं, पविट्ठो नरवइसमीवं । तओ सोचिऊण हत्यपाए आरोग्गमणिरयणेण ओमन्जिओ राया। अचिन्तसामत्थयाए मणिरयणस्स उवसन्तं मूलं, पणट्ठा सीसवेयणा, घडियाओ सन्धीओ, थिरीहया दन्ता, उवसन्तो सासो, उम्मिल्लियाई लोयणाई, 'अहो किमेयं' ति पयट्टा वाणी । थेववेलाए य पुव्वसामत्थओ वि अहिययरसामत्थजुत्तो उढिओ राया। 'अहो कुमारस्स पहावो' त्ति जंपियं वेज्जेहिं । हरिसिया मन्तिणो । पंणच्चियाओ देवीओ। राइणा भणियं । भो पणट्ठसरणा मे अवस्था अहेसिता न विनायं मए, किमेत्थ संजायं ति । साहेह तुम्भे । साहियं जीवाणन्देण । हरिसिओ राया। भणियं च णेण । कहं णु खलु अमयभूए कुमारे पहवन्तंमि मच्चुणो अबयासो त्ति । लजिओ कुमारो। भणियं च | णेण । देवयागुरुपसाओ एसो त्ति । राइणा भणियं । वच्छ, तुह सन्तिया इमे पाणा; ता जहिच्छं जोएयव्य त्ति । कुमारेण भणियं । केनचित् संलपितं 'निजेऽर्थे घिरं जीव' इति । ततोऽनुकूलशकुनः' इति हृष्टो लध्वेव गतो नरेन्द्रभवनम् , प्रविष्टो नरपतिममीपम् ।। ततः शोचित्वा (क्षालयित्वा) हस्तपादान् आरोग्यमणिरत्नेनावमार्जितो राजा । अचिन्त्यसामर्थ्यतया मणिरत्नस्योपशान्तं शूलम् , प्रनष्टा शीर्षवेदना, घटिताः सन्धयः, स्थिरीभूता दन्ताः, उपशान्तः श्वासः, उन्मिलिते लोचने, 'अहो किमेतद्' इति प्रवृत्ता वाणी । स्तोकवे. लायां च पूर्वसामर्थ्यादप्यधिकतरसामर्थ्ययुक्त उत्थितो राजा । 'अहो कुमारस्य प्रभावः' इति जल्पितं वैद्यैः । हृषिता मन्त्रिणः । प्रनर्तिता देव्यः । राज्ञा भणितम्-भोः प्रनष्टस्मरणा मेऽवस्थाऽऽसीदिति, ततो न विज्ञातं मया, किमत्र संजातमिति । कथयत यूयम् । कथितं जीवानन्देन । हृष्टो राजा । मणितं च नेन-कथं नु खल्वमृतभूते कुमारे प्रभवति मृत्योरवकाश इति । लजितः कुमार इति । भणितं च तेन-देवतागुरुप्रसाद एष इति । राज्ञा भणितम्-वत्स ! तव सत्का इमे प्राणाः, ततो यथेच्छं द्रष्टव्या इति । कुमारेण भणितम्-गुरवो
१ -सउणहरिसिओ क । २ -भूया क । ३ -आइट्ठ वद्धावणयं मंतीहिं । पण क। ४ -विज्जमंडलपहाणविजेण साहियं क ।
PE
Jain Education
Aktional
D
elibrary.org
Page #94
--------------------------------------------------------------------------
________________
समराइच्च
सत्तमो भनो।
DOHARIES
॥६९३॥
RESI
गुरु तुब्भे । राइणा भणियं । कुमार, अलङ्ग-गीयवयणा गुरू ता मज्झ बहुमाणेण अणुचिट्ठियब मेयं देवाणुप्पिएणं । कुमारेण भणियं । आणवेउ ताओ। राइणा भणियं । न मोत्तबो अहं ति । कुमारेणं भणियं । जं तुम्भे आणवेह । राइणा भणियं । वच्छ, गुरुवहुमाणाणुरूवं फलं पावसु त्ति । 'निययावासे होहि' त्ति भणिऊण विसजिओ कुमारो । सदाविऊण भणिो से निउत्तपरियणो । न तुम्भेहि मम अणिवेइऊण समागो वि कुमारसनिओ को वि कुमारस्स पेसियचो त्ति । तेण भणियं । जं देवो आणवेइ। ___अइक्वन्तो कोइ कालो । अन्नया य कैहिचि वियाणिऊगमेयं वुत्तन्तं समागो पहाणामच्चपुत्तो अमरगुरू । निवेइओ राइणो । सदाविऊण पूइओ णेण, भणिो य नेहसारं । भद, किं बहुणा जंपिएणं; जीवियाओ वि अहिओ मे कुमारो। पडिनं च एएण, जहा मए तुम ण मोत्तयो । ता तहाणुचिट्ठियचं, जहा दो वि अम्हे मुहं चिट्ठामो त्ति । मन्तिपुत्तेण भणियं । देव, धनो कुमारो, जस्स यूयम् । राज्ञा भणितम्-कुमार ! अलङ्घनीयवचना गुरवः, ततो मम बहुमानेनानुष्ठातव्यमेतद् देवानुप्रियेण । कुमारेण भणितम्-आज्ञापयतु तातः । राज्ञा भणितम्-न मोक्तव्योऽहमिति । कुमारेण भणितम् यद् यूयमाज्ञापयत । राज्ञा भणितम्-'वत्स ! गुरुबहुमानानुरूपं फलं प्राप्नुहीति । नियतावासो भव' इति भणित्वा विसर्जितः कुमारः । शब्दयित्वा भणितस्तस्य नियुक्तपरिजनः । न युष्माभिर्ममानिवेव समागतोऽपि कुमारसत्कः कोऽपि कुमारस्य प्रेषयितव्य इति । तेन भणितम्-यदेव आज्ञापयति । ___ अतिक्रान्तः कोऽपि कालः। अन्यदा च कुत्रचिद् विज्ञायत वृत्तान्त समागतः प्रधानामात्यपुत्रोऽमरगुरुः । निवेदितो राज्ञः । शब्दाययित्वा पूजितस्तेन, भणितश्च स्नेहसारम् । भद्र । किं बहुना जल्पितेन, जीवितादप्यधिको मे कुमारः । प्रतिपन्न चैतेन, यथा मया त्वं न मोक्तव्यः । ततस्तथाऽनुष्ठातव्यं यथा द्वावप्यावां सुखं तिष्ठाव इति । मन्त्रिपुत्रेण भणितम्-देव ! धन्यः कुमारः, यस्य देवोऽप्येवं
१निउत्तो परि क । २ कोइ ख । ३ कहं चि ख । ४ गुरुनामा क । ५ राइणो समरके उस्स क ।
Jain Education international
www.sainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
समराइच्चकहा।
UCRECIP
सत्तमो भवो।
॥६९४||
॥६९४।
देवो वि एवं मन्तेइ । ता जमाणत्तं देवेणः ऐत्य भयवं विही विय उवउ तो अहं । राइणा भणियं । वद्धावेह कुमारं एयरस समाग- मणेण । गया बद्धावया। भणिओ य एसो। भद, कुमारं पेच्छसु त्ति । निग्गो मन्तिपुत्तो, चिन्तियं च णेण । इमं चेव एत्य पत्तयालं, जमेस राया न परिचईयइत्ति । जो वसीकयं रज विसेणेण, साणुकोसो य कुमारो । तमन्तरेण परजमाणेण य पवज्ज भणिो अहं तारण । 'हारविस्सइ विसेणो रज्ज, पणटुं च एयं सेणो उद्धरिस्सइ' त्ति नेमित्तियाएसो । पारद्धं च तं विसेणेण, जओ अवमाणिया सामन्ता, पीडियाओ पयाओ, लङ्खिो उचियायारो, बहुमनिओ लोहो । ता इहेव अवत्थाणं सोहणं ति । एत्थन्तरंमि निवेइयं कुमारस्त, जहा देव, अमच्चपुत्तो अमरगुरू आगओ; संपइ देवो पमाणंति । कुमारेण वद्धावयस्प दाउं जहोचियं भणियं । लहुं पवेसेह । हरिसवसेण उढिओ कुमारो, पविट्ठो अमरगुरु, समाइच्छिओ णेण, पुच्छिओ सबहुमाणं 'अज्ज, कुसलं तायकुमाराणं । तेण मन्त्रयते । ततो यदाज्ञप्तं देवेन, अत्र भगवान् विविरिव उपयुक्तोऽहम् । राज्ञा भणितम्-वर्धापयत कुमारमेतस्य समागमनेन । गता वर्धापकाः । भणितश्चैषः भद्र ! कुमारं प्रेक्षवेति । निर्गतो मन्त्रिपुत्रः । चिन्तितं च तेन-इदमेवात्र प्राप्तकालम् , यदेष राजा न परित्यज्यते इति । यतो वशीकृतं राज्यं विषेणेन, सानुकोशश्च कुमारः । तमन्तरेण प्रपद्यमानेन च प्रवज्यां भणितोऽहं तातेन | हारयिष्यति विषेणो राज्यम् , प्रनष्टं चतत् सेन उद्धरिष्यति' इति नैमित्तिकादेशः । प्रारब्धं तद् विषेणेन, यतोऽवमानिताः सामन्ताः, पीडिताः प्रजाः, लचिन्त उचिताचारः, बहुमतो लोभः । तत इहैवावस्थानं शोभनमिति ।। अत्रान्तरे निवेदितं कुमारस्य, यथा देव ! अमात्यपुत्रोऽमरगुरुरागतः, सम्प्रति देवः प्रमाणमिति । कुमारेण वर्धापकाय दत्त्वा यथोचितं भणितम्-लघु प्रवेशय । हर्षवशेनोत्थितः कुमारः, प्रविष्टोऽमरगुरुः, समा
१ मन्न। क । २ समागमेण क । ३ आगओ इह पेइरज्जाओ मंतिपुत्तो सायं क ।
कवल
Jain Education Stational
w
alipelibrary.org
Page #96
--------------------------------------------------------------------------
________________
उमराइचकहा।
सत्तमो भवो।
॥६९५॥
भणिय । देव, कुसल । अन्ना देव, तुम दिट्टीगत सजायनिव्वया विसैणस्स रज्ज दाऊण तायपहाणपरियणसमेओ पन्चइओ महाराओ। तो 'अहो ममोवरि सिणेहाणुबन्धो तायस्स' त्ति चिनिऊण जंपियं कुमारेण । अन्ज, बहुमया विय मे तायपधज्जा. कुमाररज्जपयाणेण । अन्नं च । कुलहिई एसा अम्हाणं, रज्जभरधुरक्खमे जुवरायमि पवजापवजणं ति । अमञ्चपुत्तेण भणियं । जं| देवो आमवेइ । कुमारेण भणियं । अवि मुन्दरो पयाणं कुमारो। अमञ्चपुत्तेग भणियं । देव, सुन्दरो; किंतु देवनिग्गमणेणं महारायपव्वजाए य पीडियाओ पयाओ असामिसाल चिय अत्ताणयं मन्नन्ति । कुमारेण भणियं । कहं विसेणकुमारे जीवमाणमि असामिसालाओ। एत्थन्तरंमि छिकियं पडिहारेण । 'देवो जीवउ' ति भणियं अमरगुरुणा । फुरियं च वामलोयणेणं कुमारस्स । तओ चिन्तियमणेणं । हा किमेयमनिमित्तं ति । अहवा अलमनिमित्तासङ्काए; देवयानो सिवं करिस्सन्ति । भणिया सन्तिमई । मुन्दरि, संपाडेहि कालोचियं अजस्सातीए भणियं । जं अजउत्तो आणवेइ । काराविया सरीरटिई। समपिओ निययाहियारो। पडिच्छिी
वARAमकर
CAUSES
गतः (आगतः) तेन पृष्टः सबहुमानम् , आर्य ! कुशलं तातकुमारयोः । तेन भणितम्-देव ! कुशलम् । अन्यच्च, देव ! 'त्वं न दृष्टः' इति । संजातनिर्वेदो विषेणस्य राज्यं दत्त्वा तातप्रमुखप्रधानपरिजनसमेतः प्रत्रजितो महाराजः। ततोऽहो ममोपरि स्नेहानुबन्धस्तातस्य' इति चिन्तयित्वा जल्पितं कुमारेण । आर्य ! बहुमतेव मे तातप्रव्रज्या कुमारराज्यप्रदानेन | अन्यच्च, कुलस्थितिरेषाऽस्माकम् , यद् राज्यभरधूःक्षमे युवराजे प्रव्रज्याप्रपइनभिति । अमात्यपुत्रेण भणितम्-यद् देव आज्ञापयति । कुमारेण भणितम्-अपि सुन्दरः प्रजानां कुमारः । अमात्यपुत्रेण भणितम्-देव ! सुन्दरः, किन्तु देवनिर्गमनेन महाराजप्रव्रज्यया च पीडिताः प्रजा अस्वाभिशालमिवात्मानं मन्यन्ते । कुमारेण भणितम्-कथै विषेणकुमारे जीवति अस्वामिशालाः [प्रजाः] । अत्रान्तरे क्षुतं प्रतीहारेण । 'देवो जीवतु'इति भणितममरगुरुणा । | स्फुरितं च वामलोचनेन कुमारस्य । ततश्चिन्तितमनेन-'हा किमेतदनिमित्तमिति । अथवाऽलमनिमित्ताशया, देवताः शिवं करिष्यन्ति ।
Jain Education heational
Sahelibrary.org
Page #97
--------------------------------------------------------------------------
________________
सत्तमो
%3D
मराइच्च-लणेण । पउत्ता विसेणरज्जमि पणिही । पइदिणं च नियपरियणेण पेवमाणस्स कुमारस्स अइक्वन्तो कोइ कालो। कहा।
इओ य सन्तिमइ अणेयसउणगणनिसेवियं कलयंठिवोलेण सवणसुहयं छप्पयकुलबद्धसंगीयं पुप्फफलनिमियसयसाई तमालघ
णभमरचणसरिसं वण्णेण पत्तयपयरेण निन्विवरं-किंबहुणा वायाडम्बरेण तेलोकस्स वि नयणमणाणन्दयारिणं गयणयलमणुलिहन्तं ॥६९६॥
चिन्तामणिकप्पं कप्पपाय वयणमुयरं पविसमाणं सुमिणयमि पासिऊण पडिबुद्वा । हरिसवसपुलइयङ्गीए सिहो दइयस्स मुमिणओ। तेण वि य पफुल्लवयणकमलेण भणियं । सुन्दरि, संयलतइलोक्कपिदणीओ ते पुत्तो भविस्सइत्ति । पडिस्सुणेऊणं अहिययरंतिवग्गसंपायणरयाए अइकन्तो कोई कालो। तओ सोहणे तिहिमुहुर्तनक्खसकरणजोए कमेण पस्या सन्तिमई । जाओ से दारओ । कयं उचियभणिता शान्तिमती । सुन्दरि ! संपादय कालोचितमार्यस्य । तया भणितम् -यदार्यपुत्र आज्ञापयति । कारिता शरीरस्थितिः । समर्पितो निजाधिकारः। प्रतीष्टस्तेन । प्रयुक्ता विषेणराज्ये प्रणिधयः । प्रतिदिनं निजपरिजनेन प्रवर्धमानस्य कूमारस्यातिक्रान्तः कोऽपि कालः।।
इतश्च शान्तिमती अनेकशकुनगणनिषेवितं कलकंठीकोलाहलेन श्रवणसुखदं षट्पदकुलबद्धसंगीतं पुष्पफलन्यस्तशतशाख तमाल. घनश्रमराञ्जनसदृशं वर्णेन पत्रप्रकरण निर्विवरम् , किं बहुना वाताडम्बरेण त्रैलोक्यस्यापि नयनमनआनन्दकारिणं गगनतलमनुलिहन्तं चिन्तामणिकल्प कल्पपादपं वनेनोदरं प्रविशन्तं स्वप्ने दृष्ट्वा प्रतिबुद्धा । हर्षवशपुलकिताझ्या शिष्टो दयितस्य स्वप्नः । तेनापि च प्रफुल्लवदनकमलेन भणितम्-सुन्दरि ! सकलत्रलोक्यस्पृहणीयस्ते पुत्रो भविष्यति इति । प्रतिश्रुत्याधिकतरं त्रिवर्गसंपादनरताया अतिक्रान्तः कोऽपि कालः । ततः शोभने तिथिमुहूर्तनक्षत्रकरणयोगे क्रमेण प्रसूता शान्तिमती। जातस्तस्या दारकः । कृतमुचितकरणीय
१ पवमाणस्स क । २ -सुहं क । ३ पत्तपयरेण क। ४ वर्ण म उ-क। ५ हरिसपुल-क । ६ सयलतेग तेलोक क । ७ -ऊणमहि-क। ८ -नक्खत्त जोए क।x बोल (दे.) कोलाहलः ।
SAHARSANE
IAS
Jain Educatio
collational
For Private & Personal use only
mpainelibrary.org
Page #98
--------------------------------------------------------------------------
________________
मराइच्चकहा।
सत्तमो भवो।
।
॥६९७॥
| ॥६९७॥
करणिज्ज राइणा समरकेऊणा कुमारेण य । पइटावियं से नाम पियामहसन्तियं अमरसेणो ति॥
अन्नया य आगओ चम्पाओ अमरगुरुपउत्तो पणिही । निवेइयं च णेण, जहा विरत्तमण्डलं विसेणं जाणिऊण अयलउरसामिणा मुत्तावी ढेण सयमेवागच्छिय थेवदियहे हि चेव गहिया चम्पा, नट्ठो विसेणो, गहियं च ण भण्डायारं, वसीकयं रज्ज; संपइ अज्जो पमाणं ति। तो कुविओ अमरगुरू । साहियमणेणं कुमारस्स । 'पेइयं मे रज्जमवहरिय' ति जाओ से अमरिसो। भणियं च णेण । अज्ज को मए जीवमाणमि कुमारं परिहवह । कस्स वा विसमदसाविभाओ न होइ । तान संतप्पियव्वं अज्जेण। पइट्ठावेमि थेवेदियहेहिं चेव कुमारं नियरज्जे । एत्थन्तरंमि गुलुगुलियं मत्तवारणेण, 'जयउ देवो' तिजंपियं अमरगुरुणा, फुरिओदक्खिणभुओ कुमारस्स।तओ चिन्तियमणेणं। जिओ कुमारपरिहवणसीलोअयलउरसामी। भणिोय अमरगुरू। अन्ज, निवेएहि एवं वुत्तन्तं महारायस्स। विनवेहि राज्ञा समरकेतुना कुमारेण च । प्रतिष्ठापितं तस्य नाम पितामहसत्कममरसेन इति ।
अन्यदा चागतश्चम्पाया अमरगुरुप्रयुक्तो प्रणिधिः । निवेदितं च तेन, रथा विरक्तमण्डलं विषेणं ज्ञात्वा अचलपुरस्वामिना मुक्तापीठेन स्वयमेवागत्य स्तोकदिवसैरेव गृहीता चम्पा, नष्टो विषेणः, गृहीतं च तेन भाण्डागारम् , वशीकृतं राज्यम् , सम्प्रति आर्यः प्रमाणमिति । ततः कुपितोऽमरगुरुः । कभितमनेन कुमारस्य । पैतृकं मे राज्यमपहृतम्' इति जातस्तस्यामर्षः । भणितं च तेन-आर्य ! को मयि जीवति कुमारं परिभवति । कस्य वा विषमदशाविभागो न भवति । तनो न संतपितव्यमार्येण । प्रतिष्ठापयामि स्तोकदिवसैरेव कुमार निजराज्ये । अत्रान्तरे गुलगुलितं मत्तवारणेन, 'जयतु देवः' इति जल्पितममरगुरुणा, कुरितो दक्षिगभुजः कुमारस्य । ततश्चिन्तितमनेन । जितः कुमारपरिभवनशीलोऽचलपुरस्वामी । भणितश्चामरगुरुः । आर्य! निवेदयतं वृत्तान्तं महाराजस्य । विज्ञपयतम् , यथैवं
१ चम्पा नयरी क । २ भंडागारं क । ३ सेणकुमारस्स क । ४ परिभवइ क । ५ येवेहिं चेव दिवसेहिं क ।
RECENSE C
सम०९
ducati
ational
Indanelibrary.org
Page #99
--------------------------------------------------------------------------
________________
समराइच्चकहा।
सत्तमो
॥६९८॥
AACREASEASESSTORY
एयं, जहा एवं ववत्थिए तुम्भ समाएसेण अवस्सं मए गन्तव्वं ति। 'निवेइयं अमरगुरुणा । कुविओ समरके ऊ। भणियं च णेणं । मह, ला न एस कुमारस्स परिहवो, अवि य मज्झंति ति ! ता अलं तमन्तरेण सरम्भेणं । विक्खेवसज्झो खु एसे।। पेसेमि य अजेव तत्थ विक्खेवं भवो। ति । अमञ्चपुत्तेण भणियं । देव, एवमेयं, तहा वि गहिओ कुमारो अमरिसेणं । ता सो चेव विक्खेवसामी पेसीयउ ति । समरकेउणा भणियं । भद्द, जं बहुमयं कुमारस्स । दिनो पहाणविक्खेवो । तओ अमरिसेण रायाणं पणमिय तंमि चेव दिवसे चलियो कुमारो। कह।
॥६९८॥ चलिओ चलन्तचामरगमणन्दोलन्त कुण्डलसणाहो । ऊसियसियायवत्तो रायगइन्दं समारूहो। सियवरवसणनिवसणो सियमुत्ताहारभूसियसरीरो। सियकुसुमसेहरो सियसुयन्धहरियन्दणविलित्तो॥
सामन्तेहि समेओ दोघट्टतुरङ्गरहवरसएहि । नीसरिओ नयराओ इन्दो व्व सुरोहपरिवारो॥ व्यवस्थिते युष्माकं समादेशेनावश्यं मया गन्तव्यमिति । निवेदितममरगुणा । कुपितः समरकेतुः । भणितं च तेन-भद्र ! नैष कुमारस्य परिभवः, अपि च ममेति । ततोऽलं तदन्तरेण (तत्संबन्धिना) संरम्भेग (गमनोद्योगेन) विक्षेप(सैन्य)साध्यः खल्वेषः । प्रेषयामि च अद्यैव तत्र विक्षेपमिति (सैन्यमिति)। अमात्यपुत्रेण भणितम्-देव ! एवमेतद्, तथापि गृहीतः कुमारोऽमर्षेण । तत स एव विक्षे. पस्वामी प्रेष्यतामिति । समरकेतुना भणितम्-भद्र ! यद् बहुमतं कुमारस्य । दत्तः प्रधानविक्षेपः । ततोऽमर्षवशेन राजानं प्रणम्य तस्मिन्नेव दिवसे चलितः कुमारः । कथम्
चलितश्चलचामरगमनान्दोलयत्कुण्डलसनाथः । उच्छ्रितसितातपत्रो राजगजेन्द्र समारूढः ।।
सितवरवसननिवसनः सितमुक्ताहारविभूषितशरीरः । सितकुपुमशेखरः सितसुगन्धहरिचन्दनविलिप्तः ।। १ जं देवो आणवेइ त्ति भणिऊण गओ अमरगुरू रायसमीव-इत्यधिकः क । २ अमरिसेण रायं क ।
Jain Education international
For Private & Personal use only
Page #100
--------------------------------------------------------------------------
________________
सत्तमो भवो।
कहा।
६९९॥
॥६९९॥
तूररवबहिरियदिसं बन्दिसमुग्घुट्ठविविहजयसदं । अहिवन्दिऊण पुरओ कश्चणकलसं सलिलपुणं ।। सोऊण पडहसई विलयायणहिययसहं तुरियं । आयण्णिउं च वयणं एस कुमारो पयट्टो ति ॥ तो भैरिया निवमग्गा निरन्तरूसियसियायवत्तेहिं । खयकालखुहियखीरोयसलिलनिवहेहि व बलेडिं। पेल्लेसि अइतुरन्तो कीस ममं किं न पेच्छिसि च्चेयं । गरुयगयगज्झिउप्पित्यषुण्णतुरयं रहं पुरओ ॥ मह रुम्भिऊण पन्थं हेरिसोल्लेन्तस्स रूससे कीस । एन्तमणुमग्गलग्गं न पेच्छसे मत्तमाय ॥
खश्चियखलीणतुरयं खणन्तरं कुणसु सारहि रहे ता । जा जाइ एस पुरओ निम्भरमयमन्थरं हत्थी॥ सामन्तैः समेतो दोघट्ट(हस्ति)तुरङ्गरथवरशतैः । निःसृतो नगराद् इन्द्र इव सुरौघपरिवारः ॥ तूर्यरवबधिरितदिशं बन्दिसमुघुष्टविविधजयशब्दम् । अभिवन्द्य पुरतः काश्चनकलशं सलिलपूर्णम् ॥ श्रुत्वा पटहशब्दं वनिताजनहृदयदुःसहं त्वरितम् । आकर्ण्य च वचनं एष कुमारः प्रवृत्त इति ॥ ततो भृता नृपमार्गा निरन्तरोच्छ्रितसितातपत्रैः । क्षयकालक्षुब्धक्षीरोदसलिलनिवहैरिव बलैः ।। पीडयसि अतित्वरमाणः कस्माद् मम किं न प्रेक्षसे चैतम् । गुरुकगजगर्जितव्या कुल भीततुरगं रथं पुरतः ।। मम रुद्ध्वा पन्थानं हर्षोल्लसतो रुष्चसि. कस्मात् । यन्तमनुमार्गलग्नं न प्रेक्षसे मत्तमातङ्गम् ॥
आकृष्टखलीनतुरगं क्षणान्तरं कुरु सारथे! रथं ततः । यावद् याति एष पुरतो निर्भरमदमन्थरं हस्ती ॥ १ विलयाण हियय-क । २ भरियरायमग्गा क। ३ पल्लेहिसि ख। ४ चेव क। ५ उससोल्लितस्स क। ६ उप्पिय (दे) व्याकुलः । 'आउलं आहित्थं” उप्पीथं पायलच्छीनाम ४७५ । ७ वुन्न .(दे०) भीतः ।
FORESTHNEHASAA-
Jain Educa
t ional
.
छम
ainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
मिराइच्चकहा ।
॥७००॥
Jain Educatio
इय निन्ताणं ताहे रायपसु विउलेसु वि नेराणं । करिरहसंकडपडियाण पायडा आसि आलावा ॥ अह बलसमुदयसहियस्स तस्स नयराउ निष्फिडन्तस्स । निग्घोसपूरियदिसं गुलगुलियं वारणिन्देणं ॥ जय कुमारो ति तओ हरिसभरिज्जन्तसव्वगत्तेहिं । भणियमह सेणिएहिं अहवा को एत्थ संदेहो ॥ विसन्धि अवश्यवयाणएहि इयरो वि । दरिओ मुत्तावीढो समागयो नैवर तत्थेव || एत्थन्तरंमि दूओ पविओ तस्स अह कुमारेण । भणिऊण भणिइकुसलो वयणमिणं नीइसारेणं ॥ मोण पेइयं मे रज्जं निययं च जाहि किं बहुणा । इय मैज्झ होइ पीई ठायसु वा जुज्झसज्जो ति ॥ गन्तूण तेण भणिओ मुत्तावीढो ससंभ्रमं एयं । भणियं च तेण वि इमं सककसं वंकभणिईए || इति गच्छतां तदा राजपथेषु विपुलेष्वपि नराणाम् । करिरथसंकटपतितानां प्रकटा आसन् आलापाः ।। अथ बलसमुदायसहितस्य तस्य नगराद् निष्फेटयतः (निष्क्रामतः) । निर्घोषपूरितदिशं गुलगुलितं (गर्जितं ) वारणेन्द्रेण ॥ जयति कुमार इति ततो हर्षभ्रियमाणसर्वगात्रैः । भणितमथ सैनिकैरथवा कोऽत्र संदेहः ||
प्राप्तश्च विषयसन्धिमनवरतप्रयाणकैरितरोऽपि । दृप्तो मुक्तापीठः समागतो नवरं तत्रैव ॥ अत्रान्तरे दूतः प्रस्थापितस्तस्याथ कुमारेण । भणित्वा भणितिकुशलो वचनमिदं नीतिसारेण ॥
मुक्त्वा पैतृकं मे राज्यं निजकं (राज्यं च याहि किं बहुना । इति मम भवति प्रीतिः तिष्ठ वा युद्धसज्ज इति ॥
१ सुहडाणं क । २ तो रोसाइसरण अक्खलियपयाणएहि सो धीरो । पत्तो हु विसयसंधि दुमासमेत्तेण कालेन ॥ नाउं सेणागमणं अणवरयपयाणएहि चंपाओ । दरिओ-क । ३ सो वि क । ४ होइ मज्झ क ।
national
सतमो भवो ।
॥७००॥
inelibrary.org
Page #102
--------------------------------------------------------------------------
________________
सत्तमो
मिराइच्चकहा।
भवो।
॥७०१॥
एवं चिय तुह पोई होइ वियाणामि निच्छियं एयं । किं पुण मए न गहिय रेज्जमिणं मोयणद्वार । जुशेण उ अप्पीई तुझं तुह जाइयाण य भडाणं । जमलोयदसणभया तहवि ठिओ जुज्झसज्जो म्हि ।। कुविओ य तओ दूओ जमलोय पत्थिओ तुम नूणं । रोडिसि जो कुमारं इय भणिउं निग्गओ चेव ॥ आगन्तूण य सिर्ट सयराहं चेव अमरिसबसेण । पइरिक्के नरवइणो जहद्वियं चेव दूरण ॥ सोऊण इमं वयणं विरसं यमुहनिग्गयं तस्स । हिययमि तक्खणं चिय अहियं कोवाणलो जाओ। धीरधरिओ वि रोसो कहवि पयत्तेण निययहिययंमि । विसमफुरियाहरोहें पायडभिउडीए पायडिओ॥ जायं च पयइसोमं पि भीसणं तक्खणमि से वयणं । कोवाणलदुप्पेच्छं पलयंमि मियङ्कविम्ब व ॥ गत्वा तेन भणितो मुक्तापीठः ससंभ्रममेतत् । भणितं च तेनापीदं सकर्कशं वक्रमणित्या ॥ एवमेव तव प्रीतिभवति विजानामि निश्चितमेतद् । किं पुनर्मया न गृहीतं राज्यमिदं मोचनार्थम् ॥ युद्धेन तु अप्रीतिस्तव तव याचितानां च भटानाम् । यमलोकदर्शनभयात् तथापि स्थितो युद्धसज्जोऽस्मि || कुपितश्च ततो दूतो यमलोकं प्रस्थितस्त्वं नूनम् । रोडसि (अनाद्रियसे) यः कुमारं इति भणितुं निर्गत एव ॥ आगत्य च शिष्टं 'शीघ्रमेवामर्षवशेन । परिरिक्ते नरपतेर्यथास्थितमेव दृतेन ॥ श्रुत्वेदं वचन विरसं दूतमुखनिर्गतं तस्य । हृदये तत्क्षणमेवाधिकं कोपानलो जातः ।।
धैर्यधृतोऽपि रोषः कथमपि प्रयत्नेन निजहृदये । विषमस्फुरिताधरोष्ठं प्रकटभृकुट्या प्रकटितः ।। १ रज्जं तुह क । २ ठिया जुज्झसज्ज म्ह क । ३ जलिओ क । ४ कहंचि क । ५ रोड् अनादरे हैमधातुपाठः । ६ सयराह (द.) शीघ्रम् ।
सक
ऊALPE
॥७०१॥
J
icatioMarional
Tajhinelibrary.org
Page #103
--------------------------------------------------------------------------
________________
मराइच्चकहा ।
१७०२ ॥
Jain Educatio
ational
तू करेण कर कहकहवि खलन्तवण्णसंचारं । भणियं च णेण अम्ह वि मणोरहो चैत्र एसो ति ॥ वियदि हम घुट्टो दो वि य बलेसु तह य संगामो । गरुया कया पसाया दोहि वि सुहडेहि भिचाणं ॥ art च बहुविrri निंदणस्म अत्थिनिवहस्स । रणदिक्खसंठियाणं तुरियं रयणी अइकन्ता || तावय विसारमयगलगलन्तमय सलिलपसमियरयाई । पुलइयतरलतुरङ्गमगमणविसंवइयचेन्द्राई ॥ पढमपइद्वियसार हिर हर हसा रूपत्यवसयाई । निसियासिकुन्तपट्टिसम ऊह विज्जो वियदि साई ॥ धुन्वन्तधवलधयवडचलिरव लाओलिजणियसङ्काई । उद्दामसदवन्दिणवन्द्रसमुग्घुदनामाई ॥ पहयपडपडहपडिरवभरियदिसायक वहिरियजयाई । सामिपसायपसाइयपत्तिसमुन्भिन्नपुलयाई ॥ जातं च प्रकृतिसौम्यमपि भीषणं तत्क्षणे तस्य वदनम् । कोपानलदुप्रेक्षं प्रलये मृगाङ्कबिम्बमिव || हत्या करेण करं कथं कथमपि स्खलद्वर्णसंचारम् । भणितं च तेनास्माकमपि मनोरथ एव एष इति ॥ द्वितीयदिवसे घोषित द्वयोरपि च वलयोस्तथा च संग्रामः । गुरुकाः कृताः प्रसादा द्वयोरपि सुभटैर्भृत्यानाम् ॥ दानं च बहुविकल्पं दत्तं दीनस्यार्थिनिवहस्य | रणदीक्षासंस्थितानां त्वरितं रजन्यतिक्रान्ता ॥
तावच्च विशाल ढकलगलद्म इसलिलन शमित रजस्कानि । पुलकिततरलतुरङ्गमगमनविसंवादितचन्द्राणि || प्रथमप्रतिष्ठितसारथिरथरभसारूढपार्थिवशतानि । निशितासिकुन्तपट्टिशमयूखविद्योतितदिशानि ॥ धूयमानधवलध्वजपट चलदुबलाकालिजनितशङ्कानि । उद्दमशब्दवन्दिवन्द्रसमुद्घोषित नामानि ॥
१ - दिवसमि क । २ चंडाई क । ३ नहाई क
सतमो भवो ।
॥७०२॥
www.elibrary.org
Page #104
--------------------------------------------------------------------------
________________
मराइच्च कहा ।
||७०३॥
Jain Educatio
ational
सूरुग्गमवेलाए घणियं अम्नोभवद्धवेराई | आवडियाइ सहरिसं परोप्परं दोनि विबलाई ॥ जायं च महासमरं सरनियरोत्थइयनइयलाभोयं । निसियासिपहरं दारियपडन्तवरद रियपावकं ॥ तुरयारूढमहाभड सेल्लसमुग्भिन्नमत्तमायङ्गं । मायङ्गचलणच मढण भी यत्रि सहन्तभीरुजणं ॥ रहसारहिधणुपेसियखुरुप्पछिज्जन्तछत्तधयनिवहं । निवहद्वियनियसाहण सरह स संमिलियनरगाहं || एहि इओ किं इमिगा हकारिज्जन्तवलियभडनियरं । अनोन्नगन्धर्जिङ्गणमच्छरिय पहादियगइन्दं || परिदह पुल इयरूहिरारुणविसमनञ्च्चिरकबन्धं । अम्नोभरह सपरिणयगइन्दवियलिन्त भडइन्धं ॥ आमिसगन्धवसागयवहुरावारावबहिरियदियन्तं । बहुकङ्क गिद्धवायससहस्ससंछाइय नही || पहतपटुपटप्रति रवभृतवक्रवधिरितजगन्ति । स्वामिप्रसादप्रसादि पार्थिवसमुद्भिन्नपुलानि ॥ सूरोद्गमवेलायां गाढमन्योन्यबद्धवैराणि । आपतितानि सहर्षं परस्परं द्वयोरपि वलानि ॥ जातं च महासमरं शरनिकरोत्स्थगित नभस्तलाभोगम् । निशितासिप्रहारदारितपतद्वरदृतपदातिकम् ॥ तुरगारूढमहाभट कुन्तसमुद्भिन्नमत्तमातङ्गम् । मातङ्गचरण मर्दनभीत पतद्भीरुजनम् ॥ रथसारथिधनुःप्रेषितक्षुरप्र (बाणविशेष) छिद्यमानछत्रध्वज निवहम् । निवहस्थित निज साधन सरभसंमिलित नरनाथम् ॥ एहि इतः किमनेन (इति) आकार्यमाणवलितभटनिकरम् । अन्योन्यगन्धवाणमत्सरितप्रभावितगजेन्द्रम् ॥ परितुष्टसुभट पुलकितरुधिरारुणविषम नृत्यत्कबन्धम् । अन्योन्यरभस परिणतगजेन्द्रविगलद्भटचिह्नम् ||
१ - जिग्घण क । २ सेल्ल (दे.) शरे कुन्ते च । ३ चढण (दे.) मर्दनम् । ४ विसन्त (दे.) पतन्नित्यर्थः ।
सत्तमो भवो ।
1100311
nelibrary.org.
Page #105
--------------------------------------------------------------------------
________________
मराइच्चकहा।
सत्तमो भवो।
७०४॥
॥७०४॥
ACCESSACACROSROSECS
एवं विहंमि समरे मुत्तावी ढेण दप्पियं पि ददं । उठेऊण य निहय सेणवलं अमरिसवसेण । भगंमि सेणराया बन्दिसमुग्घुट्ठपवरनियगोत्तो । समुवढिओ समाहयतूररवप्फुण्णसवदिसं ॥ आवडियं तेण समं तो समरं मुक्कतिय सकुसुमोहं । पडिभडसंघडियभडोहसंकुलं तक्खणं चेव ।। आयण्णायडियजीवकोडिचक्कलियचावमुक्केहिं । अप्फुण्णं गयणयलं सरेहि घणजलहरेहिं व ॥ वरतुरयखरखुरुक्खयधरणिरओहेण ठेइयसुरसिद्धं । संजणियबहलतिमिरं भरियाइ नहन्तरालाई ।। अन्नोनावडणखणलक्खन्तकरवालनिवहसंजणिओ। तडिनियरो ब समन्ता विप्फुरिओ सिहिफुलिङ्गोहो ॥ रणतूररवायण्णणदूरुद्धयघोलिरग्गघोरकरा । मेह व्व गुलुगुलिन्ता रसिंसु वरमत्तमायगा ।। आमिषगन्धवशागत बहुरावारावबधिरितदिगन्तम् । बहुकङ्कगृधवायससहस्रसंछादितनभोऽप्रम् ॥ एवंविधे समरे मुक्तापीठेन दर्पितमपि दृढम् । उत्थाय च निहतं सेनबलममर्षवशेन ॥ भग्ने (सैन्ये) सेनराजो बन्दिसमुद्घोषितप्रवरनिजगोत्रः । समुपस्थितः समाहततूर्यरवापूर्णसर्वदिशम् । आपतितं तेन समं ततः समरं मुक्तत्रिदशकुसुमौघम् । प्रतिभटसंघटितभटौघसंकुलं तत्क्षणमेव ।। आकर्णाकृष्टजीवाकोटि वक्रीकृतचापमुक्तैः । 'आपूर्ण गगनतलं शरैर्घनजलधरैरिव ॥ वरतुरगखाखुरोत्खातधरणीरज ओघेन स्थगितसुरसिद्धम् । संजनितबहलतिमिरं भृतानि नभोऽन्तरालानि ॥
अन्योन्यापतनखणखणत्करवालनिवहसंजनितः । तडिन्निकर इव समन्ताद् विस्फुरितः शिखिस्फुलिङ्गौघः ॥ १ भग्गं क । २ छइय-क। ३ रसंति क । ४ बहुरावा (दे.) शृगाली । ५ चक्कलिय (दे.) वक्रीकृतः । ६ अप्फुण्णं (दे.) अपूर्णम् ।
SASARABAR
Jain Education ate national
Minelibrary.org
Page #106
--------------------------------------------------------------------------
________________
सत्तमो
समराइच्च
भवो।
॥७०५
||७०५॥
AASA
तिक्खखुरुप्पुक्खुडिया रहाण धुन्चन्तया चिरं नहा । सरघणजालन्तरिया धवलधया रायहंस व्व ॥ सुहडासिवियडदारियकुम्भयडा गरुयजलयनिवह च । वरिसिंसु वरगइन्दा जलं व मुत्ताफलुग्घायं ॥ निहयहयहत्थिपाइक्कचक्कवणविवरनिज्झरपलोहा । वरभडसीसुकत्तियसिरयसमुल्लसियसेवाला । मायङ्गकरफालणविसमसमुत्थल्लहल्लिरतरङ्गा । गैयदन्तावरखडिया लोलन्तुच्छलियडिण्डीरा ॥ कुचरवरवियडतडा विउडियभडविडवपायडियकूला । करिमयपङ्कक्खउरा रुहिरवसावाहिणी वृढा ।। इय भीसणसंगामे जलहरसमए ब्ब निहयनियसेन्ने । गाढं मुत्तावीढो सेणकुमारेण पडिरुद्धो । रणतूर्यरवाकर्णनदूरोद्धतभ्राम्यदप्रघोरकराः । मेघा इव गुलुगुलन्तोऽरसिधुर्मत्तमातङ्गाः ।। तीक्ष्णक्षुरप्रोत्खण्डिता रथानां धूयमानाश्चिरं नष्टाः । शरघनजालान्तरिता धवलवजा राजहंसा इव ॥ सुभटासिविकटदारितकुम्भतटा गुरुकजलनिवहा इव । अवर्षिपुर्वरगजेन्द्रा जलमिव मुक्ताफलोद्घातम् ।। निहतहयहस्तिपदातिचक्रवणविवरनिर्झरपर्यस्ता । वरभटशीर्षोत्कर्तितशिरोजसमुल्लसितशेवाला ।। मातङ्गकरास्फालनविषमसमुच्छलच्चलत्तरङ्गा । गजदन्तावरपतिता लोलदुच्छलितडिण्डीरा ॥ कुञ्जरवरविकटतटा विकुटितभटविटपप्रकटितकूला । करिमदपङ्ककलुषिता रुधिरत्रसावाहिनी व्यूढा (प्रवृत्ता) ॥
इति भीषणसंग्रामे जलधरसमये इव निहतनिजसैन्यो । गाढं मुक्तापीठः सेनकुमारेण प्रतिरुद्धः ॥ १ जुझंतया पा.हा. । २-प्रहर-पा. शा. । ३ पलोह (दे.) पर्यस्तः । ४ उच्छल उत्थल्लः (८-४-१७४) इति उच्छलतेस्त्याल इत्यादेशो भवति । ५ गयगत्तावरख लेया पा. शा. । ६ खउरा (दे.) कलुषिता
BUGATRAGACHI GASCARAGIHAta
Jain Education in
a
ww.i
brary.org
Page #107
--------------------------------------------------------------------------
________________
-
समराइच्चकहा।
-
॥७०६॥
#CRETIOCESEXESCORES
आयारेऊण दढं काउं सुरसिद्धबहुमय जुज्झ । पडिपहर पहरन्तो पहो तिक्खेण खग्गेण ॥ तत्तो य विसमदट्ठोट्ठभिउडिरत्तन्तनेत्तदुप्पेच्छो । आयड्रेन्तो पडिओ मुच्छाविहलो महीवढे ॥
उग्घुट्टो जयसदो जियं कुमारेण पेच्छयजणेहिं । जयसिरिपवेसमङ्गलतूरं व समाहयं तूरं ॥ कुमारेण वि य मुत्तावीढपोरुसायट्टियहियएण तालयण्टवाएण चन्दणसलिलाभुक्खणेण सयमेवासासिओ मुत्तावीढो। लद्धा णेणं चेयणा । भणिओ कुमारेण । साहु भो नरिन्द, साहु अणुचिट्ठियं तुमए नरिन्दाणुरूवं, न मुक्को पुरिसयारो, न पडिवन्नं दीणत्तर्ण । उज्जालिया पुवपुरिसहिई। गहियं मए इमं रज्जं, न उण तुज्झ कित्ती । ता न संतप्पियव्वं तुमए । विसेणराइणो वि अहिओ भाय तुमं ममं ति । सबहुमाणमेव नेयाविओ आवासं । बद्धा वणपट्टया, पूइऊण पेसिओ निययरज्जं ।
आकार्य दृढं कृत्वा सुरसिद्धबहुमतं युद्धम् । प्रतिहारं प्रहरन् प्रहतस्तीक्ष्णेन खडगेन ॥
ततश्च विषमदष्टौष्ठरक्तान्तनेत्रदुष्प्रेक्षः । आकृषन् पतितो मूर्छाविह्वलो मुहीपृष्ठे । कुमारेणापि च मुक्तापीठपौरुषाकृष्टहृदयेन तालवृन्तवातेन चन्दनसलिलाभ्युक्षणेन स्वयमेवाश्वस्तो मुक्तापीठः । लब्धा तेन चेतना । भणितः कुमारेण । साधु भो नरेन्द्र ! साध्वनुष्ठितं त्वया नरेन्द्रानुरूपम् , न मुक्तः पुरुषकारः, न प्रतिपन्नं दीनत्वम् , उज्ज्वालिता पूर्वपुरुषस्थितिः । गृहीतं मयेदं राज्यम् , न पुनस्तव कीर्तिः, ततो न संतप्तव्यं त्वया । विषेणराजादपि अधिको भ्राता त्वं ममेति । सबहुमानं नायित आवासम् । बद्धा व्रणपट्टाः । पूजयित्वा प्रेषितो निजराज्यम् ।।
१ तालियण्ट-पा. ज्ञा. डे. शा. ।
Jain Education
salonal
IMLamlibrary.org
Page #108
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
1100011
भणिओ अमरगुरू । अज्ज, गवेसिऊण पेसेहि चम्पाए 'विसेणमहारायं । तेण भणियं । जं देवो आणवेइ । अवि य, देव, तुम्हाणं पिजुत्तमेव चम्पागमणं । तहिं गओ सयमेव कुमारं पेसइस्सह महाराओ । सेणकुमारेण भणियं । अज्ज, गच्छामो चम्पं । महाराओ पुण त्रिसेणो, जस्स तारण अहिसेओ कओ ति । मन्तिणा भणियं । जं देवो आणवे । पेसिया णेण विसेणसमीवं केइ पुरिसा, भणिया य एए । वत्तव्यो तुभेहिं कुमारो, जहा देवो आणवेइ 'एहि, पिइपियामहोवज्जियं रज्जं कुणसु ति । गया ते विसेणसमीवं ।
कुमारसेणोवि अणवरयपयाणएहिं समागओ चम्पं । परितुट्ठा पउरजणवया, निग्गया पच्चोणि, पूइया कुमारेण । विश्नत्तो य । देव, पविति । कुमारेण भणियं । अदविद्वे महारायविसेणंमि न जुत्तं मे पविसिउं । तेहि वि य विरतचित्तेहिं होऊण विसे पइ कुमारसेणस्स महाणुभावयं नाऊण 'अम्हाणं चैव भवियव्वया, जं कुमारो एवं मन्तर' त्ति चिन्तिऊण अभिप्पेयं भणियं । देवो
भणितोऽमरगुरुः- आर्य ! गवेषयित्वा प्रेषय चम्पायां विषेणमहाराजम् । तेन भणितम्-यदेव आज्ञापयति । अपि च देव ! युष्माकमपि युक्तमेव चम्पागमनम् । तत्र गतः स्वयमेव कुमारं प्रेषयिष्यति महाराजः । सेनकुमारेण भणितम् - आर्य ! गच्छामो चम्पाम्, महाराजः पुनर्विषेणः, यस्य तातेनाभिषेकः कृत इति । मन्त्रिणा भणितम् - यदेव आज्ञापयति । प्रेषितास्तेन विषेणसमीपं केऽपि पुरुषाः, भणिताश्चैते । वक्तव्यो युष्माभिः कुमारः, यथा देव आज्ञापयति 'एहि पितृपितामहोपार्जितं राज्यं कुरु' इति । गतास्ते विषेणसमीपम् ' ॥
कुमारसेनोऽपि अनवरतप्रयाणकैः समागतश्चम्पाम् । परितुष्टाः पौरजनब्रजाः । निर्गताः सन्मुखम् । पूजिताः कुमारेण । विज्ञप्तश्च तैः-देव ! प्रविशेति । कुमारेण भणितम् - अप्रविष्टे महाराजविषेणे न युक्तं मया प्रवेष्टुम् । तैरपि च विरक्तचित्तैर्भूत्वा विषेणं प्रति कुमारसेनस्य महानुभावतां ज्ञात्वा 'अस्माकमेव भवितव्यता, यत् कुमार एवं मन्त्रयति' इति चिन्तयित्वाऽभिप्रेतं भणितं 'देव एव बहु जानाति ' १ विसेणकुमारं पा. ज्ञा. । २ अम्हाणं पि पा. शा. । ३ अन्नेसिस्सह पा. ज्ञा. ।
Jain Educationmational
सतमो भवो ।
॥७०७ ||
inelibrary.org
Page #109
--------------------------------------------------------------------------
________________
समराइच्च
सत्तमो भवो।
||७०८॥
॥७०८
चेव बहु जाणइ त्ति । आवासिओ बाहिरियाए । अइक्वन्ता कइवि वासस । समागया ते विसेणसमीवमणुपेसिया पुरिसा। निवेइयं च | णेहिं अमरगुरुणो, जहा कयङ्गलाए नयरीए दिट्ठो कुमारो त्ति । विनाओ णेणं कुओवि एसो देवपरक्कमो। निवेइओ य से अम्हेहिं अज संदेसओ। तो मिओ विसेणो, पयइविदाणं पि मिलाणं से वयणं । पावेण विय गहिओ मच्छरेण । निरुद्धा से भारही। कहकहवि जंपियमणेण । नाहमेवं परभुयबलोवज्जियं करेमि रज्ज । ता मच्छह तुम्भे, न य पुणो वि आगन्तन्वं ति। भणि ऊम अबहुमाणं च निसारिया अम्हे । संपइ अज्जो पमाणं ति । अमच्चेण चिन्तियं । अभव्यो खुसो इमीए संपयाए, जम्मन्तरवे रिओ विय महारायस्स ।
ता इमं चेव निवेएमि देवस्स त्ति । निवेइयं च णेण । 'निप्फलो मे परिस्समो' ति विसण्णो कुमारो। भणियं च णेण । अन्ज, अन्ध| यारनच्चियं खु एय; विणा तारण महारायविसेणेण य को गुणो रज्जेणं ति । अमच्चेण भणियं । एवमेयं, तहावि एसा जीवलोयटिइ इति । आवासितो बाहिरिकायाम्। अतिक्रान्ताः कत्यपि वासराः । समागतास्ते विषेणसमीपमनुप्रेषिताः पुरुषाः । निवेदितं च तैरमरगु
वे, यथा कृतङ्गलायां नगयाँ दृष्टः कुमार इति । विज्ञातस्तेन कुतोऽप्येष देवपराक्रमः । निवेदितश्च तस्यास्माभिरार्यसन्देशकः। ततो दुनो विषेणः, प्रकृतिविद्राणमपि (निस्तेजस्कमपि) म्लानं तस्य वदनम् । पापेनेव गृहीतो मत्सरेण । निरुद्धा तस्य भारती। कथंकथमपि जल्पितमनेन-नाहमेवं परभुजबलोपार्जितं करोमि राज्यम् । ततो गच्छत यूयम् , न च पुनरप्यागन्तव्यमिति । भणित्वाऽबहुमानं च निःसारिता वयम् । संप्रत्यार्यः प्रमाणम् । अमात्येन चिन्तितम्-अभव्यः खलु सोऽस्याः संपदः, जन्मान्तरवैरिक इव महाराजस्य । तत इदमेव निवेदयामि देवस्येति । निवेदितं च तेन । 'निष्फलो मे परिश्रमः' इति विषण्णः कुमारः । भणितं च तेन-आर्य ! अन्धकारनतितं खल्वेतत् , विना तावेन महाराजविषेणेन च को गुणो राज्येनेति । अमात्येन भणितम्-एवमेतद् , तथाप्येषा जीव
१ पयासो ति पा. शा.।
5A
Jain Education
o nal
www.melbrary.org
Page #110
--------------------------------------------------------------------------
________________
मिराइच
कहा ।
१७०९ ॥
म० १०
૩૮
त्ति । परिच्चयउ विसायं देवो । पयापरिरक्खणं पि फलं चेत्र महापुरिसाणं ति । कुमारेण भणियं । अज्ज, सपुष्णपरिरक्खियाओ धनाओ पयाओ ||
एत्थन्तरंमि कुओइ कुमारवुत्तन्तं आयण्णिय 'महापुरिसो खु एसो, उचिओ संजमधुराए, कयं च णेण निरत्थयं अहिगरणं; ता उद्धरेमि एयं संसाराओ' त्ति करुणापवनहियओ परियरिओ अणेयसाहूहिं समागओ कुमारस्स चुल्लवप्पो हरिसेणायरिओ त्ति । ठिओ नसोए काणणे । विभाओ लोएण, जहा एसो भयवं हरिसेणरायरिसित्ति । सवणपरंपराए य समागओ लोयपउत्तिपरियाणणापत्ताणं सवण गोयरं । गवेसिओ णेहिं जाव दिट्ठोत्ति । तओ निवेइयं पडिहारीए, तीए वि य कुमारसेणस्स । हरिसिओ कुमारी । विइन्नं पारिओसियं पडिहारीए निउत्तपुरिसाण य । भणिओ णेण अमरगुरू । अज्ज, अजन्मा अमयवुट्टी तायागमणं । तेण लोकस्थितिरिति । परित्यजतु विषादं देवः । प्रजापरिरक्षणमपि फलमेव महापुरुषाणामिति । कुमारेण भणितम् - आर्य ! स्वपुण्यपरिरक्षिता धन्याः प्रजाः ||
अत्रान्तरे कुतश्चित् कुमारवृत्तान्तमाकर्ण्य 'महापुरुषः खल्वेषः, उचितः संयमधुरः कृतं च तेन निरर्थकमधिकरणम्, तत उद्धराम्येतं संसाराद्' इति करुणाप्रपन्नहृदयः परिवृत्तोऽनेकसाधुभिः समागतः कुमारस्य 'लघुपिता (पितृव्यः) हरिषेणाचार्य इति । स्थितो नष्टशोके कानने । विज्ञातो लोकेन, यथैष भगवान् हरिषेणराजर्षिरिति । श्रवणपरंपरया च समागतो लोकप्रवृत्तिपरिज्ञानप्रयुक्तानां श्रवणगोचरम् । गवेषितस्तैर्यावद् दृष्ट इति । ततो निवेदितं प्रतीहार्याः, तयापि च कुमारसेनस्य । हृषितः कुमारः । वितीर्ण पारितोषिकं प्रतीहार्या नियुक्त पुरुषाणां च । भणितस्तेनामरगुरुः- आर्य ! अनभ्रा अमृतवृष्टिस्तातागमनम् । तेन भणितम् - देव ! धन्यस्त्वम् भाजनं कल्याणानाम् । १ चुल्लवप्य (दे ) पितृव्यः ।
Education national
सतमो भवो ।
॥७०९।
nelibrary.org
Page #111
--------------------------------------------------------------------------
________________
मराइचकहा।
॥७१० ॥
भणियं । देव, धन्नो तुम, भायण कल्लाणाणं । कुंपारेण भणियं । ता एहि, वन्दामि तायं करेमि सफलं जोवलोयं ति । अमच्चेण भयं । जं देव आणवे । गओ नद्वसोयं काणणं । दिट्ठो य णेण सारओदयं विय विसुद्धचित्तो विरहिओ मोहतिमिरेणं संगओ नाणसं पाए निरइयारम्भयारी परिणओ सुद्धभावणाहिं सङ्घविसेसो विय निरञ्जणो अपडिबद्धो उभयलोपसुं निदंसणं धम्मनिरयाणं चिन्तामणी सिवग्गस्स मुत्तिमन्तो विय मुत्तिमग्गो भयवं हरिसेणायरिओ त्ति । वन्दिओ अच्चन्तसोहणं झाणमणुहवन्तेणं कुमारेणं । धम्मलाहिओ य णेणं । तओ भयवन्तमवलोइऊण रोमश्चिओ कुमारी । समागयं आणन्दवाहं । भणिओ य भयवया । वच्छ, भावधम्मो विय सयलचेट्ठासुन्दरो, तुमं, जेण तुह निम्गमननिव्वेयाइसरण मए पत्तं समणत्तणं । उवाएयं च एवं पयइनिग्गुणे संसारवासंमि, न पुण किंचि अन्नं । किलेसायासबहुलं खु मणुयाण जीविर्यं । संपया संपायणत्थं पि आहो पुरिसियाकुमारेण भणितम् - तत एहि, वन्दे तातम् करोमि सफलं जीवलोकमिति । अमात्येन भणितम्-यदेव आज्ञापयति । गतो नष्टशोकं काननम् । दृष्टस्तेन शारदोदकमिव विशुद्धचित्तो विरहितो मोहतिमिरेण संगतो ज्ञानसंपदा निरतिचारब्रह्मचारी परिणतः शुद्धभावनाभिः शङ्खविशेष इव निरञ्जनोऽप्रतिबद्ध उभयलोकेषु निदर्शनं धर्मनिरतानां चिन्तामणिः शिष्यवर्गस्य मूर्तिमानिव मुक्तिमार्गो भगवान् हरि - णाचार्य इति । वन्दितोऽत्यन्तशोभनं ध्यानमनुभवता कुमारेण । धर्मलामितश्च तेन । ततो भगवन्तमवलोक्य रोमाचितः कुमारः । समागत आनन्दबाष्पः । भणितश्च भगवता वत्स ! भावधर्म इव सकलचेष्टासुन्दरस्त्वम्, येन तत्र निर्गमननिर्वेदातिशयेन मया प्राप्तं श्रमणत्वम् । उपादेयं चैतत् प्रकृतिनिर्गुणे संसारवासे, न पुनः किञ्चिदन्यद् । क्लेशायासबहुलं खलु मनुजानां जीवितम् । संपत्संपा दनार्थमपि आहोपुरुषिकाप्रार्थं निरर्थकमनुष्ठानम्, येन परपीडाकरी दुःखावहा संपद् । अकाण्डमनोरथभङ्गसंपादनोद्यतः प्रभवति विनिर्जित१ निव्वेयायासिएण घ ।
Jain Education national
सत्तमो
भवो ।
॥७१०/
wwwwgainelibrary.org
Page #112
--------------------------------------------------------------------------
________________
मराइच्च कहा।
७११॥
Jain Educatio
परित्यमाणं, जेण परपीडायरी दुहावहा संपया । अयण्डमणोरहभङ्गसंपायणुज्जओ पहवई 'विणिज्जियसुरासुरो मच्चू । बहुयत्फलं चैव पि पमायवेट्ठियं । एत्य सुगिहीयनामधेयगुरुसाहियं मे सुणसु वैत्तयं ति ॥
अथ इव जम्बुद्दी दीवे भार हे वासे उत्तरावहे विसए वद्धणाउरं नाम नगरं, अजियवद्धणो राया । तत्थ सद्धडो नाम गाहाई होत्या, चन्दाय से भारिया, सुओ य से सग्गो । पुञ्चकयकम्मपरिणामओ दारिाणि य एयाणि । अन्नया य मरणपज्जव सणया जीवलोस्स विवन्नो सद्धडो । क उद्धदेहियं । अइकन्तो कोइ कालो । अजीवमाणा य चन्दा उयरभरणनिमित्तं परगिसु कम्मं करिउमादत्ता, सग्गो वि अडवीए सागिन्धणाइयं आणेउं ति । अइकन्तो कोइ कालो । अन्नया य आगमणवेलाए चैव सग्गस्स पासण्ड सेद्विगे जामाउओ आगओ त्ति । उययाणयणनिमित्तं हक्कारिया चन्दा । 'पुत्तो मे भुक्खिओ आग मिस्सर' त्ति ठविऊण सिक्कए भोसणा भए च वन्धिऊण किंडियादुवारं गया तत्थ एसा । त्रवेलाए य समागओ सग्गो । विमुक्कं सागिन्धणं । निरूविया सुरासुरो मृत्युः । बहुकानर्थफलमेव स्तोकमपि प्रमादचेष्टितम् । अत्र सुगृहीतनामधेयगुरुकथितं मे शृणु वृत्तमिति ॥
अस्तीहैव जम्बूद्वीपे द्वीपे भारते वर्षे उत्तरापथे विषये वर्धनापुरं नाम नगरम् । अजितवर्धनो राजा । तत्र सद्धडो नाम गृहपतिरभवत् । चन्द्रा च तस्य भार्या, सुतश्च तस्य स्वर्गः । पूर्वकृतकर्म परिणामतो दरिद्राश्चैते । अन्यदा च मरणपर्यवसानतया जीवलोकस्य विपन्नः सद्धः । कृतमौर्ध्वदेहिकम् । अतिक्रान्तः कोपि कालः | आजीवन्ती च चन्द्रा उदरभरणनिमित्तं परगृहेषु कर्म कर्तुमारब्धा, स्वर्गोऽध्यटव्याः शाकेन्धनादिकमानेतुमिति । अतिक्रान्तः कोऽपि कालः । अन्यदा चागमनवेलायामेव स्वर्गस्य पापं श्रेष्ठिगृहे जामातृक आगत इति । उदकानयननिमित्तमाकारिता चन्द्रा । 'पुत्रो मे बुभुक्षित आगमिष्यति' इति स्थापयित्वा शिक्यके भोजनं श्वानादिभयेन च बद्ध्वा "कि
१ निज्जिय-पा. शा. । २ वित्तयं ति डे. ज्ञा. वज्रं ति पा. शा. । ३ ईसड-पा. ज्ञा. । ४ कडिया डे. ज्ञा. । ५ कीटिका खडकीति भाषायाम् ।
tional
सतमो
भवो ।
॥७११।
elibrary.org
Page #113
--------------------------------------------------------------------------
________________
मराइचहा।
सत्तमो भवो।
७१२॥
॥७१२
जणणी । जाव नस्थि त्ति खुहापिवासाहिभूयत्तणेण कुविओ एसो। न निरूवियमणेण सिक्कयं । थेवेलाए य वूढे वि पाणिए 5 वावडयार सेट्ठिमाणु सेहिं न किंधि वि दिन्नं ति पडिवना दीणयाए अबढद्धा महाविसारणं विदाणचित्ता समागया चन्दा । तं च तहा पेच्छि ऊण कोहवसरणं जंपियं सग्गेणं । तर्हि गया चेव सूलियाए भिन्ना तुम ति । वीसरिया वेला अम्हाणं छुहाभिभूयाणं । तीए वि किंवणभावेण तहा दुक्खपीडियाए जंपियमिणं । तुज्झ पुण छिन्ना इत्थ त्ति, जेण सिक्कयाओ वि गेण्हिऊण न भुञ्जसि ॥
एत्थन्तरंमि एवंविहवयणदुश्चरियपच्चयं बद्धमिमेहि कम्मं । अइक्वन्तो कोइ कालो। अन्नया य विचित्तयाए कम्मपरिणामस्स भवियव्ययाए य एएसि विसिट्ठफलसाहगत्तणेण जीववीरियस्स माणतुङगणिसमीवे पत्ता इमेहिं जिणधम्मबोही, गहियं सावयत्तणं, पालियं कंचि कालं । पवड़माणसुहपरिणामाण य जाओ चरणपरिणामो। पवन्नाणि पबज्ज । पालियं चारित्तं । चरिमकाले य काऊण टिकाद्वारं गता तत्रैषा । स्तोकवेलायां च समागतः स्वर्गः । विमुक्तं शाकेन्धनम् । निरूपिता जननी, यावन्नास्तीति क्षुत्पिपासामिभूतत्वेन कुपित एषः । न निरूपितमनेन शिक्यम् । स्तोकवेलायां च व्यूढेऽपि पानीये व्याप्ततया श्रेष्ठिमनुष्यैर्न किञ्चिदपि दत्तमिति प्रतिपन्ना दीनतया अवष्टब्धा महाविषादेन विद्राणचित्ता समागता चन्द्रा ।. तां च तथा प्रेक्ष्य क्रोधवशगेन जल्पितं स्वर्गेण-तत्र गतैव शूलिकया भिन्ना त्वमिति । विस्मृता वेलाऽस्माकं क्षुइमिभूतानाम् । तयाऽपि कृपणभावेन तथा दुःखपीडिया जल्पितमिदम्-तव पुनश्छिन्नौ हस्ताविति, येन शिक्यकादपि गृहीत्वा न भुक्षे ।
अत्रान्तरे एवंविधवचनदुश्चरितप्रत्ययं बद्धमाभ्यां कर्म । अतिकान्तः कोऽपि कालः । अन्यदा च विचित्रतया च कर्मपरिणामस्य भवितव्यतायाश्चैतयोविशिष्ट फलसाधकत्वेन जीववीर्यस्य मानतुगगणिसमीपे प्राप्ताऽऽभ्यां जिनधर्मबोधिः, गृहीतं श्रावकत्वम् , पालित कंचि
१ किविण-घ।
BARAGARG
ब्ल
Jain Educ
a
tional
Alinelibrary.org
Page #114
--------------------------------------------------------------------------
________________
मगइच
सत्तमो भवो।
टा
॥७१३॥
॥७१३॥
संलेहणं आगमभणिएण विहिणा चइऊण देहपञ्जरं समुप्पन्नाणि सुरेलोए। तत्थ वि य अहा उयं पालिऊण पढमयरमेव चुओ सग्गदेवो । समुप्पन्नो इहेव जम्बुद्दीवे दीवे भारहे वासे तामलित्तीए नयरीए कुमारदेवस्स सेटिस्स जुजियाए भारियाए कुच्छिसि पुत्तत्ताए ति । जाओ कालक्कमेणं । पइटावियं च से नाम अरुणदेवो त्ति । पत्तो कुमारभावं । एस्थन्तरम्मि चुओ चन्दाजीवदेवो । समुप्पन्नो पाडलावहे नयरे जसाइच्चसेटिस्स ईलुयाए भारियाए कुच्छिसि इत्थियत्ताए । जाया कालक्कमेणं । पइटावियं च से नाम देइणि त्ति । पत्ता कुमारिभावं । भवियधयानिओगेण दिन्ना अरुणदेवस्त । अपत्ते चेव विवाहे जाणवत्तेण ववहरणनिमित महाकडाई गओ अरुणदेवो । समागच्छमाणस्स विचित्तयाए कम्मपरिणामस्स विबन्नं जाणवतं । तन्नयरवत्थब्धयमहेसरदुइओ फलहएण लडिऊण जलनिहिं लग्गो समुदतीरे। कहाण यविसेसेण समागओ पाडलावहं । भणिओ य महेसरेण । कुमार, एत्थ कालम् । प्रवर्धमानशुभपरिणामयोश्च जातश्चरणपरिणामः प्रपन्नौ प्रव्रज्याम् । पालितं चारित्रम् । चरमकाले च कृत्वा संलेखनामागमभणितेन विधिना त्यक्त्वा देहपञ्जरं समुत्पन्नौ सुरलोके । तत्रापि च यथायुष्कं पालयित्वा प्रथमतरमेव च्युतः स्वर्गदेवः । समुत्पन्न इहैव जम्बूद्वीपे द्वीपे भारते वर्षे तामलिप्यां नगर्या कुमारदेवस्य श्रेष्ठिनो युजिकाया भार्यायाः कुक्षौ पुत्रतयेति । जातः कालक्रमेण । प्रतिष्ठापितं च तस्य नाम अरुणदेव इति । प्राप्तः कुमारभावम् । अत्रान्तरे च्युतश्चन्द्राजीवदेवः, समुत्पन्नः पाटलापथे नगरे यश आदित्यश्रेष्ठिन ईलुकाया भार्यायाः कुक्षौ स्त्रीतया । जाता कालक्रमेण । प्रतिष्ठापितं च तस्या नाम देविनीति । प्राप्ता कुमारीभावम् । भवित. व्यतानियोगेन दत्ताऽरुणदेवस्य । अवृत्ते एव विवाहे यानपात्रेण व्यवहरणनिमित्तं महाकटाहं गतोऽऽणदेवः । समागच्छतो विचित्रतया कर्मपरिणामस्य विपन्नं यानपात्रम् । तन्नगरवास्तव्यमहेश्वरद्वितीयः फलकेन लखित्वा जलनिधि लग्नः समुद्रतीरे । कथानकविशेषेण
१ देवलोए घ । २ जिज्जाजाए पा. शा. जिज्जुपाए घ ।
ISISECREASEOCES
Jain Educatio
n
al
whelibrary.org
Page #115
--------------------------------------------------------------------------
________________
सत्तमो
भवो।
॥७१४॥
मराइच- IG भवओ ससुरकुलं ति; ता तहिं पविसम्ह । अरुणदेवेण भणियं । अन्ज, न जुत्तो मे एयावत्थगयस्स ससुरकुलपवेसो। महेसरेण कहा।
भणियं । कुमार, जइ एवं, ता चिटु ताव तुम एन्थ देवउले, जाव आणेमि हट्टाओ अहं किश्चि भोयगजायं ति । पडिस्सुयमरुग
देवेणं । तओ महेसरो पविटो पाडलावहं । नुवन्नो अरुण देवो तत्थ देवउले । अद्धाणखेएण य समागया से निदा । ॥७१४॥ एत्यन्तरंमि उइण्णं देइणीए पुनभव पश्चियं 'तुज्झ पुण छिन्ना हत्थ त्ति, जेग सिक्कयाओ वि गिहिऊग संयं न भुञ्जसि' त्ति
एवंविहवयणदुच्चरियपच्चयं सङ्किलिट्टकम्मं । भवणु जाणसंठिया गहिया तकरेण । दिटुं से महामहग्धं माणिक कडयजुवलं । अद्धगहियमणेणं जाव अगाढत्तणेणं न तीरइ गेण्हिउं, कडिया णेग छुरिया । गुंजियं से वयणं, छिन्ना य हत्था । गेण्हिऊण कडयजुयलं पलाइउमारखो। दिवो उज्जाणवालीए । अकन्दियं च णाए।धाविया दण्डवासिया। पलाणो तकरो। दिछोय दण्डवासिएहिं । धाविया एए | समागतः पाटलापथम् । भणितश्च महेश्वरेण-कुमार ! अत्र भवतः श्वपुरकुलमिति, ततस्तत्र प्रविशावः । अरुणदेवेन भणितम्-आर्य! न
युक्तो मे एतदवस्थागतस्य श्वसुरकूलपवेशः । महेश्वरेण भणितम्-कुमार! यद्ये ततस्तिष्ठ तावत् त्वमत्र देवकुले यावदानयामि हट्टादहं किंचिद् भोजनजातमिति । प्रतिश्रुतमरुणदेवेन । ततो महेश्वरः प्रविष्टः पाटलापथम् । निपन्नो (शयितो) ऽरुणदेवस्तत्र देवकुले । अध्वखेदेन च समागता तस्य निद्रा ।। ___ अत्रान्तरे उदीर्ण देविन्या पूर्वभवसंचितं 'तव पुनछिन्नौ हस्तौ इति, येन शिक्यकादपि गृहीत्वा स्वयं न भुझे' इति एवंविधवचनदुश्चरितप्रत्ययं संक्लिष्टकर्म । भवनोद्यानसंस्थिता गृहीता तस्करेण । दृष्टं तस्या महामहार्घ माणिस्यकटकयुगलम् । अर्धगृहीतमनेन यावदतिगाढत्वेन न शक्यते ग्रहीतुम् । कृष्टा तेन छुरिका, मुद्रित तस्या वदनम् , छिन्नौ च हस्तौ । गृहीत्वा च कटकयुगलं पलायि
१ जे भणियं आसि तुज पा.हा. । २ सई डे. ज्ञा. । ३ तीरए पा. शा. | ४ गुजिये (दे.) मुद्रितम् ।
Jain Education
I
s onal
For Private & Personal use only
nelibrary.org
Page #116
--------------------------------------------------------------------------
________________
समराइच
कहा ।
॥७१५॥
Jain Educatio
1
तकराणुसारेण । तकरो विदुयगमणखीणसती साससमाब्रियाणणो 'न चएमि अओ परं पलाइउं' ति पुत्रभण्डियं चेव पविट्ठो तं जिण देवउलं, जत्य अरुण देवो ति । एत्थन्तरंमि य उइण्णं अरुण देवस्स पुण्यभत्रसंचियं, जहा 'तर्हि गया चैव सूलियाए भिन्ना तुमं, या वेळा म्हाणं छुहाभिभूयाणं' एवंविश्वयणदुच्चरियपच्चयं संक्रिलिकम्मं । तकरो वि य 'एस एत्थ उत्राओ' र्त्ति अरुणदेवसमी मेल्लिंऊण कडयजुवलयस गाहं छुरियं पुत्रभण्डियं चेव अहिडिओ अन्धयारसंगयं सिहरदेसं । उद्विओ अरुणदेवो । दिमणेण कडयजुवलं छुरिया य । क्रम्मपरिणइवसेण गहियं च णेण । 'नूणमेयं देवयाविइन्नं' ति सङ्गोवियं उड्डियाए । गहिया छुरिया । 'एसा पूर्ण कहूं' ति नियन्तस्स समागया दण्डवासिया । ते पेच्छिऊण संबुद्धो अरुणदेवो । भणिओ य णेर्हि । अरे दुरायार, कहिं तुमारब्धः दृष्ट उद्यानपाल्या । आक्रन्दितं च तया । धाविता दण्डपाशिकाः । पलाथितस्तस्रः । दण्डपाशि: । धा तस्करानुसारेण । तस्करोऽपि द्रुतगमनक्षीणशक्तिः श्वाससमापूरिताननो 'न शक्नोतः परं पलायितुम् इति पूर्वभाण्डिकमेव प्रविष्टस्तद् जीर्णदेवकुलम्, यत्रारुणदेव इति । अत्रान्तरे चोदीर्णमरुणदेवस्य पूर्वभव संचितम् यथा 'तत्र गतैव शूलिकया मिन्ना त्वम्, fatar dosti भिभूतानाम्' एवंविधवचनदुश्चरितप्रत्ययं संक्लिष्टकर्म । तस्करोऽपि च 'एषोऽत्रोपायः' इति अरुणदेवसमीपे मुक्त्वा कटकयुगलसनाथां छुरिकां पूर्वभाण्डिकमेवाधिष्ठितोऽन्धकारसंगतं शिखा देशम् । उत्थितोऽरुणदेवः । मनेन कटकयुगलं छुरिका च। कर्मपरिणतिवशेन गृही च तेन । 'नूनमेतद् देवतावितीर्णम्' इति संगोपितमूविकायाम् । गृहीता छुरिका | 'एवा पुनः कथम् ' इति निरूपयतः समागता दण्डपाशिका । तान् प्रेक्ष्य संक्षुधोऽरुणदेवः । भणितश्च तैः - अरे दुराचार ! कुत्र ब्रजसि । ततो
१त्ति वितिय डे. श । २ मुचे छड - अवहेड - मेल्ल- उस्सिक रेअत्र लिन्छ- धडाडाः || ८|४|११|| इति मेल्लादेशः । उडिया (दे.) वस्त्रविशेषः । ३ उट्टियाए डे. ज्ञा. उडियाए पा. ज्ञा. ।
tional
सत्तमो भवो ।
॥७१५ ।।
nelibrary.org
Page #117
--------------------------------------------------------------------------
________________
स
.
समराइच
| सत्तमो
KAL
भवो
॥७१६॥
X॥७१६॥
-
-
बच्चसि । तओ हत्थाओ चेव निवडिया छुरिया । गहिओ दण्डवासिएहिं । भणियं च णेण । अज्ज, किंमए कयं । दण्डवासिएहि भणियं । जं देव्वचोइया करन्ति; ता समप्पेहि तं कडयजुयलं । अरुणदेवेण भणियं । अन्ज, न याणामि कडयजुवलं ति । तओ कुविया दण्डवासिया । ताडिओ य णेहिं । भयाभिभूयस्स अजत्तगोवियं पडियं कडयजुयलं । गहियं दण्डवासिएहिं । नियमिओ एसो । नीओ नरवइसमीवं । साहिओ एस वइयरो नरवइस्स । सरित्थं पेच्छि ऊण अजायसङ्केण भणियं राइणा । नेह, मूलाए भिन्दह त्ति । तओ नरवइसमाएसाणन्तरमेव नीओ वज्झत्थाम ति । भिन्नो सूलियाए।
एत्थन्तरंमि घेत्तूण भोयणं आगओ महेसरो । निरूवियं देवउलं । न दिट्ठो अरुणदेवो। गवेसिओ आसनदेसेसु. तहवि न दिट्ठो त्ति । आउलीहओ महेसरो। पुच्छिया णेण देवउलसमीवारामवासिणो मालिया। भो एवंविहो सेहिपुत्तो इमाओ देवउलाओ कुओइ गच्छमाणोन दिवो भवन्तेहिं । तेहि भणियं । अज्ज, न दिट्ठो गहिओ एत्य चोरो, संपयं वाबाइओ य । ता न याणामो जइ कोउरण निपतिता छुरिका । गृहीतो दण्डपाशिकः । भणितं च तेन-आर्य ! किं मया कृतम् । दण्डपाशिकमणितम्-यदू देवचोदिताः कुर्वन्ति, ततः समर्पय तत्कटकयुगलम् । अरुणदेवेन भणितम्-आर्य ! न जानामि कटकयुगलमिनि । ततः कुपिता दण्डपाशिकाः । ताडितश्च तैः । भयाभिभूतस्यायत्नगोपितं पतितं कटकयुगलम् । गृहीतं दण्डपाशिकः । नियमित एषः । नीतो नरपतिसमीपम् । कथित एष व्यतिकरो नरपतये । सरिक्थं प्रेक्ष्याजातशङ्केन भणितं राजा-नयत, शलया भिन्तेति । ततो नरपतिसमादेशानन्तरमेव नीतो वध्यस्थानमिति । भिन्नः शलिकया । ___ अत्रान्तरे गृहीत्वा भोज नमागतो महेश्वरः । निरूपितं देवकुलम् । न दृष्टोऽरुणदेवः । गवेषित आसन्नदेशेषु, तथापि न दृष्ट इति । आकुलीभूतो महेश्वरः । पृष्टास्तेन देवकुलसमीपारामवासिनो मालिकाः । भो! एवंविधः श्रेष्ठिपुत्रोऽस्माद् देवकुलात कुतश्चिद् गच्छन्
-
-
--
Jain Educat
ational
d
ainelibrary.org
Page #118
--------------------------------------------------------------------------
________________
कहा।
॥७१७॥
॥७१७॥
5453
तत्थ गओ त्ति । तओ संखुद्धो महेसरो । भणियं च णेण । भद्दा भद्दा, कहिं तं वज्झथाम । साहियं मालिएहिं। विसण्णचित्तो गओ महेसरो। दिट्ठो य णेण सूलियाविभिन्नदेहो दारुणं अपत्थमणुहवन्तो अरुणदेवो । 'हा सेट्टिपुत्त' ति भणमाणो निवडिओ महेसरो । मुच्छिओ य एसो। कोउयाणुयम्पाहि समासासिओ पेच्छयजणेहिं । पुच्छिोयणेहिं । अज, को एसो सेहिपुत्तो त्ति । तओ सगग्गयं
भणियं महेसरेण । हन्त, फिमेयाए कहाए । निवत्तं कहाणयं । एसो खु तामलित्तितिलयभूयस्स पुत्तो कुमार देवस्स इह नयरवत्थव्व- | | यस्स जामाउओ जसाइच्चस्स वहणभङ्गेण विउत्तपरियणो अज्जेव इमं नयरमागओ त्ति । भणिओ य मए । कुमार, एत्थ भवओ ससुर
कुलं ति; तातहिं पविसम्ह । तो जम्पियमणेण । अज, न जुत्तो मे एयावत्थगयस्स ससुरकुलपवेसो। मए भणियं । कुमार, जइ एवं, | ता चिट्ठ ताव तुमं एत्थ देवउले, जाव आणेमि हट्टाओ अहं किंपि भोयणजायं ति । तओ पडिस्सुयमणेण । गओ य अहयं पावन दृष्टो भवभिः । तैर्भणितम्-आर्य ! न दृष्टः । गृहीतोऽत्र चौरः, साम्प्रतं व्यापादितश्च । ततो न जानीमो यदि कौतुकेन तत्र गत इति । ततः संक्षुब्धो महेश्वरः । भणितं च तेन-भद्र ! भद्र ! कुत्र तद् वध्यस्थानम् । कथितं मालिकैः । विषण्णचित्तो गतो महेश्वरः । दृष्टस्तेन शुलिकाविभिन्नदेहो दारुणामवस्थामनुभवन्नरुणदेवः । 'हा श्रेष्ठिपुत्र' इति भणन् निपतितो महेश्वरः मूचितश्चैषः । कौतुकानुकम्पाभ्यां समाश्वासितः प्रेक्षकजनैः । पृष्टश्च तैः-आर्य ! क एष श्रेष्ठिपुत्र इति । ततः सगद्ग भणितं महेश्वरेण-हन्त किमेतया कथया। निवृत्तं कथानकम् । एष खलु तामलिप्तीतिलकभूतस्य पुत्रः कुमारदेवस्येह नगरवास्तव्यस्य जामातृको यश आदित्यस्य वहनभङ्गेन वियुक्तपरिजनोऽयवे नगरमागत इति । भणितश्च मया-कुमार ! अत्र भवतः श्वसुरकुलमिति, ततस्तत्र प्रविशावः । ततो जल्पितमनेन-आर्य ! न युक्तो मे एतदवस्थागतस्य श्वसुरकुलप्रवेशः । मया भणितम् -कुमार ! यो ततस्तिष्ठ तावत् त्वमत्र देवकुले, यावदानयामि हट्टादह
१ निवृत्तं ध।
Jain Educati
v
ational
M
inelibrary.org
Page #119
--------------------------------------------------------------------------
________________
मराइचकहा ।
७९८ ॥
Jain Education
1
1
I
कम्मो । समागओ वेत्तॄण भौयणं । निरूवियं देवउले, जांव न दिट्टो ति । तओ पुच्छिया मालागांरा । पिसुणियमणेहिं, जहा 'गहिओ संपयं चैव एत्थ देवउलाओ चोरो बाबाइओ य; ता निरूवेहि तत्थ; जइ कोउगेण गओ' त्ति । निरूविओ वज्झथामे । ओ परं 'एस दिट्ठोत्ति भणिऊण निवडिओ घरणिव तत्तत्वालुयागओ विय मच्छओ तडफडिओ धराए । उडिऊण सिलाओ अपायं वहिउमादत्तोति । धरिओ पेच्छयजणेहिं । फुट्टो य एस वइयरो लोए । तओ आयण्णिओ जसाइच्चेण । देणि वेत्तूण आगओ एसो । दिट्ठो णेण अरुणदेवो पञ्चभिन्नाओ य । 'अहो मे अहन्नय' त्ति मुच्छिओ सह देइणीए । समासासिओ परियणेण । भणियं जसाइच्चेण | कहाणि मे नीसारेह । न सक्कुणोमि एयं सोयसंतात्रं विसडिउं; ता परिचएमि जीवियं ति । सवणपरंपराए एयं सोऊण कुविओ दण्डवासियाण राया । भणियम णेहिं । देव, सलोत्तओ एम दिट्ठो, न उण अम्हे जोइणो ति । पचाइओ किमपि भोजनजातमिति ! ततः प्रतिश्रुतमनेन । गतश्चाहं पापकर्मा । समागतो गृहीत्वा भोजनम् । निरूपितं देवकुलम्, यावन्न दृष्ट इति । ततः पृष्टा मालाकाराः । पिशुनितमेभिः, यथा 'गृहीतः साम्प्रतमेवात्र देवकुलाच्चौरो व्यापादितश्च ततो निरूपय तत्र, यदि कौतुकेन गतः ' इति । निरूपितो वयस्थाने । अतः परं 'एष दृष्टः' इति भणित्वा निपतितो धरणीपृष्ठे तमवालुकागत इव मत्स्यो व्याकुलितो धरायाम् । उत्थाय शिलाया आत्मानं घातयितुमारब्ध इति । धृतः प्रेक्षकजनैः । स्फुटितचैष व्यतिकरो लोके । ततः आकर्णितो यश आदित्येन । देविनीं गृहीत्वा आगत एषः । दृष्टस्तेनारुणदेवः प्रत्यभिज्ञातश्च । 'अहो मेऽधन्यता' इति मूच्छितः सह देविन्या । समाश्वासितः परिजनेन । भणितं यश आदित्येन । काष्ठानि मे निःसारयत । न शक्नोम्येतं शोकसंतापं विसोढुम्, ततः परित्यजामि जीवितमिति । श्रवणपरं परयैतच्छ्रुत्वा कुपितो दण्डपाशिकेभ्यो राजा । भणितमेभिः -देव ! सलोप्नक एष दृष्टः, न पुनर्वयं योगिन इति । प्रत्यायितस्तै राजा । समागतो
१ तडफडिओ (दे.) व्याकुलितो विलुठितो वा ।
ational
सतमो भवो ।
॥७१८ ॥
Page #120
--------------------------------------------------------------------------
________________
मिराइचकहा ।
॥७१९॥
हिं राया । समागओ जसाइच्चपञ्चायणनिमित्तं वज्झत्यामं राया । भणिओ य णेण सेट्ठी । अज्ज, देव्यं एत्थ अवरज्झइ, न उण अम्हाण बुद्धी । ता अलं इमिणा ववसारणं । एवंविहा देव्त्रपरिणइ चि । *
एत्थन्तरंमि 'एयवइयरेणं पडिबुज्झन्ति एत्थ बहवे पाणिणो' ति मुणिऊण समागओ भयवं चरणाणी देवसाहुसमेओ अमरेसरो नाम गहरी । तप्पहावेण महेसराईणं वियलिओ सोयाणुबन्धो । अहो अउव्वदंसणो भयवं पसन्तो तियसपूइओ य । जाया धम्मसबुद्धी । कयं भयवओ तियसेहि उचिय करणिज्जं, सोहिओ घरणिभाओ, वरिसियं गन्धोदयं, विमुक्कं कुसुमवरिंसं, विउब्वियं कञ्चपरमं । उवविट्ठो तत्थ भयवं अमरेसरो, पत्थुया धम्मकहा। भणियं च णेण । भो भो देवाणुपिया, परिच्चयह मोहनिद्द, जग्गेह धम्मजागरणं, परिहरह पाणवहाइए पावद्वाणे, अङ्गीकरेह खन्तिपमुहे गुणे, उज्झेह भाववेरियं पमायं । पमायवसओ हि जीवो थेवेण यशआदित्यप्रत्यायननिमित्तं वध्यस्थानं राजा । भणितश्च तेन श्रेष्ठी-आर्य ! दैवमत्रापराध्यति, न पुनरस्माकं बुद्धिः । ततोऽलमनेन व्यवसायेन । एवंविधा देवपरिणतिरिति ।
अत्रान्तरे 'एतद्व्यतिकरेण प्रतिबुध्यन्तेऽत्र बहवः प्राणिनः' इति ज्ञात्वा समागतो भगवान् चतुर्ज्ञानी देवसाधुसमेतोऽमरेश्वरो नाम गणधरः । तत्प्रभावेन महेश्वरादीनां विचलितः शोकानुबन्धः । अहो अपूर्वदर्शनो भगवान् प्रशान्तस्त्रिदशपूजितश्च । जाता धर्मश्रवणबुद्धिः । कृतं भगवतस्त्रिदशैरुचितकरणीयम्, शोभितो घरणीभागः, वृष्टं गन्धोदकम्, विमुक्तं कुमुमवर्षम्, विकुर्वितं काञ्चनपद्मम् । उपविष्टस्तत्र भगवान् अमरेश्वरः, प्रस्तुता धर्मकया । भणितं च तेन - भो भो देवानुप्रियाः ! परित्यजत मोहनिद्राम्, जागृत धर्मजागरण, परिहरत प्राणवादिकानि पापस्थानानि, अङ्गीकुरुत क्षान्तिप्रमुखान् गुणान्, उज्झत भाववैरिकं प्रमादम् । प्रमादवशगो हि जीवः स्तोकेनाि * अत्र 'ओय रिओ सूलियाओ पीडमणुहवंतो अरुणदेवो' इत्यधिकः पाठः डे. शा.
सत्तमो भवो ।
॥७१९ ॥
Page #121
--------------------------------------------------------------------------
________________
मराइच्च
कहा ।
॥७२०॥
Jain Educatio
विणायारदो सेण विवायदारुणाई पभूयकालवे यणिज्जाई बन्धेइ कम्माई, तव्चिवारणं च पावेइ सारीरमाण से दुक्खे, जहा एस अरुदेव देणी य । तओ नरवइपमुहेहिं पुच्छिओ गणहरो । भयवं, किं कयमणेहिं । एत्थन्तरंमि साहियं भयत्रया नाणमूरेण पुव्वकहियं काणयं । अहो एहमेत्तस्प वि दुक्कडस्स ईइसो विद्यागोति संविग्गा परिसा । मुच्छिओ अरुणदेवो रोशी य । लद्धा चेयणा, समुप्पन्नं जाइसरणं, अवगओ संकिलेसो, आवडिओ सुहपरिणामो । भणियं च णेहिं । भयवं, एवमेयं, जं भयवया आइनं ति । संभरिया अम्हेहिं पुब्वजाई । पाविया जिंणधम्मबोही । एवंत्रिहा कम्मपरिणह त्ति अवगयं अट्टज्झाणं समुप्पन्नो संवेगो । ता पच्चवखेहि भय अम्हाणमणसणं ति । अवणेहि जाइजरामरणरोग सोगभयं । भयवया भणियं । अणुरूवमेयं इमाए अवस्थाए । विसुद्धपच्चक्खाणं हि अवणेइ भवपरंपरं, उच्छाएड दोग्गई, घडेड सोग्गईए, साहेइ सुरनरसुहाई, जणेइ परमनिव्वाणं । तओ नरवइसेट्ठिसंमरण पच्चअनाचारदोषेण विपाकदारुणानि प्रभूतकालवेदनीयानि बध्नाति कर्माणि तद्विपाकेन च प्राप्नोति शरीरमानसानि दुःखानि, यथैषोऽरुणदेवो देविनी च । ततो नरपतिप्रमुखः पृष्टो गणधरः भगवन् ! किं कृतमाभ्याम् । अत्रान्तरे कथितं भगवता ज्ञानसूरेण पूर्वकथितं कथानकम् । अहो एतावन्मात्रस्यापि दुष्कृतस्येदृशो विपाक इति संविग्ना परिषद् | मूच्छितोऽरुणदेवो देविनी च । लब्धा चेतना, समुत्पन्नं जातिस्मरणम्, अपगतः संक्लेशः, आपतितः शुभपरिणामः । भणितं च ताभ्याम् भगवन् ! एवमेतद्, यद् भगवताऽऽदिष्टमिति । संस्मृताssवाभ्यां पूर्वजातिः । प्राप्ता जिनधर्मबोधिः । एवंविधा कर्मपरिणतिरित्यपगतमार्तध्यानम्, समुत्पन्नः संवेगः । ततः प्रत्याख्याहि (प्रत्याख्यापय) भगवन् ! आवयोरनशनमिति । अपनय जातिजरामरणरोगशोकभयम् । भगवता भणितम् - अनुरूपमेतदस्या अवस्थायाः । विशुप्रत्याख्यानं हि अपनयति भवपरंपराम् उच्छादयति दुर्गतिम् घटयति सुगत्या, साधयति सुरनरसुखानि, जनयति परमनिर्वाणम् ।
"
ational
ܕ
१ पाविया अतिचिंतामणिकप्पा जिग-पा. ज्ञा. । २ जिणवयपत्रोही डे. ज्ञा. ।
सतमो भवो ।
॥७२० ॥
helibrary.org
Page #122
--------------------------------------------------------------------------
________________
समराइचकहा।
सत्तमो
भवो।
॥७२१॥
॥७२१॥
क्खायमणसणं, अहिणन्दिओ णेहिं भयवं अमरेसरो। भणियं च णेहिं । भयवं, सुलद्धं णे माणुसत्तणं, जत्थ तुम धम्मसारही। विचित्तकम्मपरिणामवसयाणं च जं किंचि वसणमेयं । ता आइसउ भयवं, किं अम्हेहिं कायव्यं ति । भयवया भणियं । कयं कायव्वं । तहावि छड्डेह सव्वभावेसु दुक्खमूलं ममत्तं, भावेह निरवसे सेसु जीवेसु परमपयकारणं मेत्ति, दुगुंछेह सुद्धभावेणं पुब्बदुक्कडाई, बहुमन्नेह तित्थयरपणीए नाणदंसणचरित्ते, चिन्तेह पमायवजणेण परमपयसरूवं ति । पडिस्सुयमणेहिं । पारदं च एयं जहासत्तीए। ___एत्थन्तरंमि संवेगमागएणं जंपियं नरिन्देणं । भयवं, जइ एदहमेत्तस्स वि दुक्कडस्स ईइसो विवाओ, ता किं पुण अणुहविस्सन्ति एए उद्दामपमायव मया अणवेक्खियकारिणो अम्हारिसा पाणिणो ति । भयवया भणियं । महाराय, ईइसी चेव एसा कम्मपरिणई, एइहमेत्तपमायजणियस्स चेव एवमाइयं फलं; अहिययरसंचियस्स उ तिरियनारएK ति । तत्थ तिव्याओ विडम्बणाओ पहयकालाओ य। ततो नरपतिश्रेष्ठिसंमतेन प्रत्याख्यातमनशनम् , अभिनन्दितस्ताभ्यां भगवानमरेश्वरः । भणितं च ताभ्याम्-भगवन् ! सुलब्धमावयोर्मानुषत्वम् , यत्र त्वं धर्मसारथिः । विचित्रकर्मपरिणामवशगानां च यत् किञ्चित् व्यसनमेतद् । तत आदिशतु भगवान् , किमावाभ्यां कर्तव्यमिति । भगवता भणितम्-कृतं कर्तव्यम् , तथापि मुश्चतं सर्वभावेषु दुःखमूलं ममत्वम् , भावयतं निरवशेषेषु जीवेषु परमपदकारणं मैत्रीम, जुगुप्सेथां शुद्धभावेन पूर्वदुष्कृतानि, बहु मन्येथां तीर्थकरप्रणीतानि ज्ञानदर्शनचारित्राणि, चिन्तयतं प्रमादवर्जनेन परमपदस्वरूपमिति । प्रतिश्रुतमाभ्याम् । प्रारब्धं चैतद् यथाशक्ति। ___अत्रान्तरे संवेगमागतेन जल्पितं नरेन्द्रेण । भगवन् ! यदि एतावन्मात्रस्यापि दुष्कृतस्येदृशो विपाकस्ततः किं पुनरनुभविष्यन्त्येते उद्दामप्रमादवशगा अनवेक्षितकारिणोऽस्मादृशाः प्राणिन इति । भगवता भणितम्-महाराज ! ईदृश्येवैषा कर्मपरिणतिः, एतावन्मात्रप्रमादजनितस्यैव एवमादिकं फलम्, अधिकतरसंचितस्य तु तिर्यङ्नारकयोरिति । तत्र तीवा विडम्बनाः प्रभूतकालाश्च । तदपेक्षया च यत्कि
सम०११
Education
Wational
D
ainelibrary.org
Page #123
--------------------------------------------------------------------------
________________
मराइच-
सत्तमो
भवो।
BABASASARA
७२२॥
४७२२॥
तयवेक्खाए य ज किंचि एवं ति । एएणं चेव कारणेणं जंपियं तिलौयगुरुणा । सुहाहिलासिणा खु थेयो वि वज्जियब्धो पमाओ। अवि य। भक्खियव्यं विसं, संतप्पियन्यो वाही, कीलियब्वं जलणेणं, कायया सत्तुसंगई, वसियवं भुयङ्गेहि न उण कायबो पमाओ। इहलोयावगारिणो विसाई, उभयलोयावगारी य पमाओ त्ति । अवि य । पमाय सामत्थो, महाराय, परिच्चयन्ति जीवा सयत्थं, पयदृन्ति सरहसमकज्जे, न जोएन्ति आयई, न पेच्छन्ति पत्थुयं, न मुणन्ति गुरुलाघवं, न बहु मन्नन्ति गुरुं, न भावेन्ति सुहासियं । तो य ते बन्धिऊण पावकम्मयाइं विवाएण तेसिं नारयाइएसु परमासुहटाणेसु नत्थि तं संकिले सट्ठाणं, जं न पावेन्ति त्ति । राइणा भणियं भयवं, अत्थि उण कोइ उवाओ इमस्त आसेवियस्स भयवया भणियं, अस्थि । राइणा भणियं, कीइसो। भयवया भणियं । सयारम्भपरिग्गहचाएण चरित्तमेत्तधणेहि अप्पमायाराहणं ति । अप्पमाओ हि नाम, महाराय, एगन्तियं कम्मवाहिओसह, अणिन्दियं श्चिदेतदिति । एतेनैव कारणेन जल्पितं त्रिलोकगुरुणा । सुखाभिलाषिणा खलु स्तोकोऽपि वर्जयितव्यः प्रमादः । अपि च, भक्षयितव्यं विषम्, संतप्तव्यो व्याधिः, क्रीडितव्यं ज्वलनेन, कर्तव्या शत्रुसंगतिः, वस्तव्यं भुजङ्गैः, न पुनः कर्तव्यः प्रमादः । इहलोकापकारिणो विषादयः, उभयलोकापकारी च प्रमाद इति । अपि च, प्रमादसामर्थतो महाराज ! परित्यजन्ति जीवाः स्वार्थम् , प्रवर्तन्ते सरभसमकायें, न पश्यन्त्यायतिम् , न प्रेक्षन्ते प्रस्तुतम् , न जानन्ति गुरुलाघवम् , न बहु मन्यते गुरुम् , न भावयन्ति सुभाषितम् । ततश्च ते बद्ध्वा पापकर्माणि | विपाकेन तेषां नारकादिकेषु परमाशुभस्थानकेषु नास्ति तत्संक्लेशस्थानम्, यन्न प्राप्नुवन्ति इति । राज्ञा भणितम्-भगवन् ! अस्ति पुनः कोप्युपायोऽस्यासेवितस्य । भगवता भणितम्-अस्ति । राज्ञा भणितम्-कीदृशः भगवता भणितम्-सर्वारम्भपरिग्रहत्यागेन चारित्रमात्रधनैरप्रमादाराधनमिति । अप्रमादो हि नाम महाराज ! एकान्तिकं कर्मव्याध्यौषधम् , अनिन्दितं सर्वलोके, आनन्दितं बुधानाम् , सर्वस्व
१ तत्तं हे.शा.
Si
Jain Educatic
a
tional
HDainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
२३॥
राइच-14 सव्वलोए, आणन्दियं बुहाणं, सव्यस्सं महाणुभावस्स, निप्पञ्चवायं उभयलोरमुं, उच्छायणं मिच्छ तस्स, संबड्णं नाणपरिगईए, जणयं || सत्तमो हा। अप्पमायाइसयस्स, साहणं सयलकल्लाणाणं निधत्तयं परमारोग्गसोक्खस्स। पडिवनपमाया खु पाणिणो तयप्पभूइमे अप्पमायसा- भवो ।
मत्थेण पबमाणसंवेगा निरइयारसीलयाए खवेन्ति महापमायसंचियाई कम्माई, अभावओ निमित्तस्स न बन्धन्ति य नवाई । तओ य, ते देवाणुप्पिया, खविऊण कम्म जालं संपाविऊण केवलं अपुणरागमणं जाइजरामरगरोगसोगरहियं निरुवमसुहसमेयं मोक्खमणुगच्छ- | ॥७२३॥ न्ति, न सेवन्ति ते पुणो पमायं ति । राइणा भणियं । भयवं किन्न पडिवन्नो अप्पमाओ एएहि, जेण एदहमेत्तं पि पमायचेट्टियं एएसिमेवं परिणयं ति । भयवया भगियं । महाराय, पडिवनोः किं तु विसमा कम्मपरिणई न अप्पमायमेत्तेण निरवसेसा खवीयइ, अवि य अप्पमायाइसएणं, न पडिवनो य एसो इमेहिं । अप्पमायमेत्तेण वि य खवियाई एवंविहाई बहुविहाई बहुयाई एएहिं, छिनो य पुणो वि एवं विह दुच्चरियहेऊ अणुबन्धो सेसकम्मयाणं, भावियं बीयं अप्पमायाइसयस्स । ता धन्नाणि एयाणि । एदहमेत्तो चेव एएसि एस महानुभावस्य, निष्प्रत्यवायमुभयलोकेषु, उत्सादनं मिथ्यात्वस्य, संवर्धनं ज्ञानपरिणत्याः, जनकमप्रमादातिशयस्य, साधनं सकलकल्याणानाम् , निवर्तक परमारोग्यसौख्यस्य । प्रतिपन्नप्रमादाः खलु प्राणिनस्तत्प्रभृत्येवाप्रमादसामर्थन प्रवर्धमानसंवेगा निरतिचारशीलतया क्षपयन्ति महाप्रमादसंचितानि कर्माणि, अभावतो निमित्तस्य न बध्नन्ति च नवानि । ततश्च ते देवानुप्रिय ! क्षपयित्वा कर्मजालं संप्राप्य केवलमपुनरागमनं जातिजरामरणरोगशोकरहितं निरुपमसुखसमेतं मोक्षमनुगच्छन्ति, न सेवन्ते ते पुनः प्रमादमिति । राज्ञा भणितम्-भगवन् ! किन्न प्रतिपन्नोऽप्रमाद एताभ्याम् , येन एतावन्मात्रमपि प्रमादचेष्टितमेतयोरेवं परिणतमिति । भगवता भणितम्-महाराज ! प्रतिपन्नः, किन्तु विषमा कर्मपरिणतिः नाप्रमादमात्रेण निरवशेषा क्षप्यते, अपि चाप्रमादातिशयेन, न प्रतिपन्नश्चैष आभ्याम् । अप्रमादमात्रेणापि च क्षपितान्येवंविधानि बहुविधानि बहुकान्येताभ्याम् , छिन्नश्च पुनरप्येवंविधदुश्चरितहेतुरनुबन्धः शेषकर्मणाम् , भावित बीजमप्रमादातिशयस्य । ततो
AABAR
Page #125
--------------------------------------------------------------------------
________________
BORG
मिराइच्च
सत्तमो
भवो।
७२४॥
।।७२४॥
किलेसो । अओ चेव भणियं भयवया विइयसंसारमोक्खसरूवेण पइसमयमेव काययो अप्पमाओ, विसेसेण संभरियव्वाई पुव्वदक्कडाई, संवेगाइसरण निन्दियवाणि, अप्पणा विसुद्धविरइभावेण निवेइयव्याणि गुरुणो, निम्बियप्पेण कायन्वं विहिपुव्वयं पच्छित्तं । एवं विवक्खभूयविसिटसुहपरिणामनिन्दणाइजलणदड्राणं कम्मबीयाणं अप्पमायाइसयसमुन्भूयसुहझाणवणदवाणुप्पत्ताण वान होइ नियमेण विवागङ्करप्पई, न उण सेसयाणं । ता एवं ववस्थिए पत्ते वि अप्पमाए पमायचेट्ठियसंजायकम्मपरिणई अविरुद्ध त्ति ॥ तओ पडिबुद्धो राया। करावियं सव्वबन्धणविमोयणाइयं उचियकरणिज्ज। पवनो पव्वज्ज सह जसाइच्चमहेसरेडिं। एयं च वइयरमायण्णिऊण संजायपच्छायावो समागओ सो कडयचोरो । निव्वेयसारं भणियं च णेण । भयवं, पावकम्मो अहं । मए कयमिणं निसंसचरियं, नावेक्खिओ उभयलोयसाहारणो धम्मो, बहु मनिओ अहम्मो, दूसियं माणुसत्तणं, अङ्गीकया दुक्खपरम्परा । ता किं इमिणा वयणमेतफलेणं वायावित्थरेणं । भयवं, अवस्समहं पाणे परिच्चएमि । एवं ववस्थिए जहाजुत्तमाइससु ति । तओ दिनो भयवया उवओगो, धन्यावेतौ । एतवान्मात्र एवैतयोरेष क्लेशः । अत एव भणितं भगवता विदितसंसारमोक्षस्वरूपेण प्रतिसमयमेव कर्तव्योऽप्रमादः, विशेषेण संस्मतव्यानि पूर्वदुष्कृतानि, संवेगातिशयेन निन्दितव्यानि, आत्मना विशुद्धविरतिभावेन निवेदयितव्यानि गुरवे, निर्विकल्पेन कर्तव्यं विधिपूर्वकं प्रायश्चित्तम् । एवं विपक्षभूतविशिष्टशुभपरिणामनिन्दनादिज्वलनदग्धानां कर्मबीजानामप्रमादातिशयसमुद्भूतशुभध्यानवनदवानुप्राप्तानां वा न भवति नियमेन विपाकाङ्कुरप्रसूतिः, न पुनः शेषाणाम् । तत एवं व्यवस्थिते प्राप्तेऽप्यप्रमादे प्रमादचेष्टितसंजातकर्मपरिणतिरविरुद्धेति । ततः प्रतिबुद्धो राजा । कारितं सर्वबन्धनमोचनादिकमुचितकरणीयम् । प्रपन्नः प्रव्रज्यां सह यशआदित्यमहेश्वराभ्याम् । एतं च व्यतिकरमाकर्ण्य संजातपश्चात्तापः समागतः स कटकचौरः । निर्वेदसारं भणितं च तेन-भगवन् ! पापकर्माऽहम् । मया कृतमिदं नृशंसचरितम् , नापेक्षित उभयलोकसाधारणो धर्मः, बहु मतोऽधर्मः, दूषितं मानुषत्वम् , अङ्गीकृता दुःखपरम्परा । ततः किमनेन
Jain Educatilizational
For Private & Personal use only
ilainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
समा
सत्तमो भवो।
॥७२५॥
आहोइओ से नियमकरणाणुबन्धी निच्छओ । चिन्तियं च णेणं । न तीरए इमो अहिययरगुणमाषणं काउं, अवन्तो मोहपरमबन्धुणा सोएण, पणट्ठा सुद्धधीरया, समागयं लोइयसुन्दरत्तणं। ता इमं पत्य पत्तयालं ति । समालोचिऊण साहिओ अणसणविही । पडिवन्न चोरेण अणसणं । दिनो से नमोकारो । पडिच्छिओ चोरेण । निन्दिओ बहुविहं अप्पा । वन्दिओ भयवं । अहाउयक्खएणं च कालगओ अरुणदेवो देइणी य तकरो य, समुपत्राणि सुरलोए । ता एवं ववत्थिए असाररजसंसाहणत्यं महासंगामो त्ति असोहणमणुचिट्ठियं भवया । एवं सोऊग समुप्पन्नचरगपरिणामेण भणियं सेणकुमारेण । भयवं, कुलपरिहवामरिसिएणाणुचिट्ठियमिणं, असुन्दरं च त्ति
६७२५॥ अवगयमियाणि । सुओ भयवओ सयासे इमस्स उवसमोवाओ । ता किमन्नेण; जइ उचिओ अहं पन्चजाए, ता करेह अणुग्गहं, देह मम एवं ति । भयवया भणियं । साहु, भो देवाणुप्पिया, साहु, सोहणमझवसियं । हेओ चेव एस संसारो । विवेगसंपन्नो गुरुगुणबहुवचनमात्रफलेन बाविस्तरेण । भगवन् ! अवश्यमहं प्राणान् परित्यजामि । तत एवं व्यवस्थिते यथायुक्तमादिशेति । ततो दत्तो भगवता उपयोगः, आभोगितस्तस्य नियमकरणानुबन्धी निश्चयः । चिन्तितं च तेन ! न शक्यतेऽयमधिकतरगुणभाजनं कर्तुम् , आक्रान्तो मोहपरमबन्धुना शोकेन, प्रनष्टा शुद्धवीरता, समागतं लौकिकसुन्दरत्वम् । तत इदमत्र प्राप्तकालमिति समालोच्य कथितोऽनशनविधिः । प्रतिपन्नं चौरेणानशनम् । दत्तस्तस्य नमस्कारः । प्रतीष्टश्चौरेण । निन्दितो बहुविधमात्मा । वन्दितो भगवान् । यथायुष्कक्षयेण च कालगतोऽरुणदेवो देविनी च तस्करश्च, समुत्पन्नाः सुरलोके ॥ तत एवं व्यवस्थितेऽसारराज्यसंसाधनाथ महासंग्राम इत्यशोभनमनुष्ठितं भवता एवं श्रुत्वा समुत्पन्नचरणपरिणामेन भणितं सेनकुमारेण-भगवन् ! कुलपरिभवामर्षितेनानुष्ठितमिदम् , असुन्दरं चेत्यवगतमिदानीम् । श्रुतो भगवतः सकाशेऽस्योपशमोपायः । ततः किमन्येन, यद्यचितोऽहं प्रव्रज्यायास्ततः कुरुतानुग्रहम्, दत्त ममतामिति । भगवता भणितम्साधु भो देवानुप्रिय ! साधु, शोभनमध्यवसितम् । हेय एवैप संसारः। विवेकसंपन्नो गुरुगुणबहुमानीति उचितस्त्वं प्रव्रज्यायाः ।
CSCARSACSUCCESALES
3२
Jain Educatio
Q
onal
Nitinelibrary.org
Page #127
--------------------------------------------------------------------------
________________
सत्तमो भवो ।
॥७२६॥
समराइच-दि माणि त्ति उचिओ तुम पंव्वजाए । ता लहुं संपाडेहि समीहियं । पहवइ मणोरहाचलबजासणी अणिच्चया ॥ तो कुमारेण भणियो कहा। अमञ्चो । अज, सुयं तए भयवो वयणमेयं । संपाडेमि अहमेयं किरियाए । हियचिन्तओ य मे तुम । ता अणुमनसु तुम ति । अम-
च्चेण भणियं । अविग्धं देवस्स । किं तु विनवेमि देवं, अट्ट दिवसाणि इमिणा चेव समुदाचारेण अणुग्गहेउ मं देवो । तओ परिचत्त॥७२६॥
मेव मए सावज्ज । 'एसो वि चिरयालोवउत्तो सुही होउ' ति चिन्तिऊण पडिस्सुयं कुमारेण । तो दवा वियममच्चेणाघोसणापुनयं महादाणं, कराविया अट्ठाहिया महिमा, ठाविओ रज्जे कुमारपुत्तो अमरसेणो, अहिणन्दियाओ पयाओ, सम्माणिया सामन्ता, मिउत्ता महन्तया । तओ पसत्ये तिहिकरणमुहुत्तजोए अणुकूलेणं सउणसंघाएणं पवयणवण्णिएण विहिणा समं सन्तिमईए अमरगुरुपमुहपहाणपरियणेण य पव्वइओ हरिसेणगुरुसमी वे कुमारो। ____ अइक्वन्तो कोइ कालो । अहिज्जियं सुत्तं, अवहारिओ तयत्थो, आसेविया किरिया । उचिओ जिणकप्पपडिवत्तीए त्ति अणुनततो लघु संपादय समीहितम् । प्रभवति मनोरथाचलवनाशनिरनित्यता । ततः कुमारेण भणितोऽमात्यः--आर्य ! श्रुतं त्वया भंगवतो वचनमेतद् । संपादयाम्यहमेतां क्रियया । हितचिन्तकश्च मे त्वम्, ततोऽनुमन्यस्व त्वमिति । अमात्येन भणितम्-अविघ्नं देवस्य, किन्तु विज्ञपयामि देवम् , अष्ट दिवसान्यनेन समुदाचारेणनुगृह्णातु मां देवः। ततः परित्यक्तमेव मया सावद्यम् । 'एषोऽपि चिरकालो पयुक्तः सुखी भवतु' इति चिन्तथित्वा प्रतिश्रुतं कुमारेण । ततो दापितममात्येनाघोषणापूर्वकं महादानम् , कारिताऽष्टाहिका महिमा, स्थापितो राज्ये कुमारपुत्रोऽमरसेनः, अभिनन्दिताः प्रजाः, सन्मानिताः सामन्ताः, नियुक्ता महान्तः । ततः प्रशस्ते तिथिकरणमुहूर्तयोगेऽ नुकूलेन शकुनसंघातेन प्रवचनवर्णितेन विधिना समं शान्तिमत्या अमरगुरुप्रमुखप्रधानपरिजनेन च प्रवजितो हरिषेणगुरुसमीपे कुमारः। | १ अमरगुरू अमच्चो पा. शा.
खवर
Jain Education D
ational
FANTainelibrary.org
Page #128
--------------------------------------------------------------------------
________________
मराइच
सत्तमो भवो।
133434345455
1७२७||
विय गुरुयणं बहु मन्निओ तेण अहाविहीए पडिवन्नो जिणकप्पं । कहं
तवेण मुत्तेण अत्थेणं एगन्तेण बलेण य । तुलणा पश्चहा वुत्ता जिणकप्पं पडिवजओ॥
पढमा उवस्सयंमी बीया बाहिं तइया चउकमि । सुन्नहरंमि चउत्थी तह पञ्चमिया मुंसाणंमि ॥एवमाइ तुलिऊणं अप्पाणं ।
तओ गामेऽगरायं नगरे पश्चराएण विहरमाणो अइक्कन्ते पहूयकाले समागओ कोल्लागसन्निवेसं । ठिओ एगत्थ पडिमाए। दिह्रो य भट्टरज्जेणं कइवयपुरिस पहारण परिन्भमन्तेण विसेणेण । दुरन्त पुव्यकयकम्मदोसेण जाओ य से कोवो । चिन्तियं च णेण । अहो
अतिक्रान्तः कोऽपि कालः । अधीतं सूत्रम् , अवधारितस्तदर्थः, आसेविताः क्रियाः । रचितो जिनकल्पप्रनिपल्या इत्यनुज्ञाप्य गुरुजनं बहुमानितस्तेन यथाविधि प्रतिपन्नो जिनकल्पम् । कथम्
तपसा सूत्रेण अर्थेन एकान्तेन बलेन च । तुलना पञ्चधोता जिनकल्पं प्रतिपद्यमानस्य ।।
प्रथमोपाश्रये द्वितीयावहिस्तृतीया चतुष्के । शून्यगृहे चतुर्थी तथा पञ्चमी श्मशाने ॥ एवमादि तुलयित्वाऽऽत्मानम् ॥
ततो प्रामे एकरात्रं नगरे पञ्चरात्रेण विहरन् अतिक्रान्ते प्रभूतकाले समागतः कोल्लाकसन्निवेशम् । स्थित एकत्र प्रतिमया । दृष्टश्च भ्रष्टराज्येन कतिपयपुरुषसहायेन परिश्रमता विषेणेन । दुरन्तपूर्वकृतकर्मदोषेण जातश्च तस्य कोपः । चिन्तितं च तेन-अहो मे पापपरि
१ मसाणम्मि डे. प्रा. । विविहतवसोसियदेहो वि प(स) अभिन्नाओ । तेण जाभो ..
|||७२७॥
लल्छ
Jain Educati
o
nal
Penelibrary.org
Page #129
--------------------------------------------------------------------------
________________
समराइचकहा।
-म
॥७२८॥
ऊना
मे पावपरिणई, पुणो वि एस दिट्ठो त्ति । अहवा सोहणमिणं, जओ एस एयाई मुक्काउहो । विवित्तदेसटिओ य । ता वावाएमि एवं
सत्तमो पावकम्म, पूरेमि अत्तणो मणोरहे । अहवा न जुत्तमेएसिं नियकुलउत्तयाण पुरओ वाचायणं ति । ता पुणो वावाइस्सं ति । चिन्तिऊण
भवो। पयट्टो तयासन्नदेवउल समीवं। [मा चियाणिस्सन्ति 'एएण वावाइयंति न साहिउं निययपुरिसाणं गओ तयासनमेवावासथामं देवउलं।] ४ा थेववेलाए य अइकन्तो वासरो, समागया रयणी। पमुत्तो देवउलपीढियाए दिसेणो । अडरत्तसमए य घेत्तण मण्डलग्गं एक्कओ चेव गओ
15७२८॥ सेणमुणिवरसमीवं । दिट्ठो य णेणं झाणनिञ्चलमणो मुणी । वियम्भिया से अरई, वडिओ मोहो, अवगया वियारणा, पज्जलिओ कोवाणलो, फुरियं दाहिणभुयाए, कड़ियं मण्डलग्गं, भणिओ य भयवं । अरे दुरायार, सुदिटुं जीवलोयं करेहि; विवन्नो संपयं मम हत्याओ। परमज्झाणट्टियमणेण नायणियं भयवया। आयणियं च भयवओ गुणाणुराइणीए खेत्तदेवयाए । कुविया एसा विसेणस्स । वाहियमणेण मण्डलग्गं भयवओ, अवहडं खेत्तदेवयाए, थम्भिओ एसो, भणिओ य णाए । अहो ते पावकम्मया, अहो संकिलेसो, णतिः, पुनरप्येष दृष्ट इति । अथवा शोमनमिदम् , यत एष एकाकी मुक्तायुधो विविक्तदेशस्थितश्च । ततो व्यापादयाम्येतं पापकर्माणम् पूरयाम्यात्मनो मनोरथान् । अथवा न युक्तमेतेषां निजकुलपुत्राणां पुरतो व्यापादनमिति । ततः पुनापादयिष्ये इति । चिन्तयित्वा प्रवृः त्तस्तदासन्नदेवकुलममीपम् । (मा विज्ञास्यन्ति 'एतेन व्यापादितम्' इति अकथयित्वा निजपुरुषेभ्यो गतस्तदासन्नमेवावासस्थानं देवकुलम् ।) स्तोकवेलायां चातिक्रान्तो वासरः, समागता रजनी । प्रसुप्तो देवकुलपीठिकायां विषेणः । अर्धरात्रसमये च गृहीत्वा मण्डलायमेकक एवं गतः सेनमुनिवरसमीपम् । दृष्टस्तेन ध्याननिश्चलमना मुनिः । विजृम्भिता तस्यारतिः, वृद्धो मोहः, अपगता विचारणा, प्रज्वलितः कोपानलः, स्फुरितं दक्षिणभुजया, कृष्टं मण्डलायम् , भणितश्च भगवान् । अरे दुराचार ! सुदृष्टं जीवलोकं कुरु, विपन्नः साम्प्रतं गग हस्ताद्, परमध्यानस्थितमनसा नाक णितं भगवता ! आकर्णितं च भगवतो गुणानुरागिण्या क्षेत्रदेवतया। कुपितैषा विषेण । वाहिता
RECENCECACCES
Jain Education
anal
nelibrary.org
Page #130
--------------------------------------------------------------------------
________________
सत्तमो
समराइच- कहा।
भवो।
॥७२९॥
॥७२९॥
%AAREE
अहो अणज्जत्तणं, अहो विवेयसुन्नया, जो एवं वासीचन्दणकप्पस्स भयवओ वि एवं ववससि । ता गच्छ, अदट्ठन्वो तुमं ति । भणिय उत्थम्भिओ सदयं देवयाए। तिव्यकसाओदएणं च अवगणिऊण देवयाए वयणं पयट्टो पुणो वि घाइउं भयवन्तं । तलप्पहारिओ देवयाए, विणिन्तरुहिरुग्णारं निवडिओ धरणिवढे, मुच्छिओ वियणाए । 'भयवओ उग्गहो' त्ति संखुद्धा देवया । आसासिओ सकरुणं, अत्रणीओ उग्गहाओ, मुक्को नेऊण वणनिउञ्ज । तिरोहिया देवया । चिन्तियं च णेणं । अहो मे पावपरिणई । कहं पुण न एस वावाइओ त्ति । गहिओ अमरिसेण । भावियं रोदज्झाणं । बद्धं नरयाउयं पोसियं अहिणिवेसेण । अइक्वन्तो कोइ कालो । अन्नया विउत्ते परियणे वाहिज्जमाणो छुहाए एगाई चेव वच्चमाणो वोप्पिलाडवीए मज्झभागंमि गिद्धावयरणनिमित्तं पिच्छसंपायणुज्जएहि मनेन मण्डलायं भगवतः, अपहृतं क्षेत्रदेवतया । स्तम्भित एषः, भणितश्च तया । अहो ते पापकर्मता, अहो संक्लेशः, अहो अनार्यत्वम् , अहो विवेकशून्यता, य एवं वासीचन्दनकल्पस्य भगवतोऽपि एवं व्यवस्यसि । ततो गच्छ, अद्रष्टव्यस्त्वमिति । भणित्वोत्तम्भितः सदयं देवतया ।। तीवकषायोइयेन चावगणय्य देवताया वचनं प्रवृत्तः पुनरपि घातयितुं भगवन्तम् । तलप्रहारितो देवतया, विनिर्यद्रुधिरोद्गारं निपतितो धरणीपृष्ठे, मूर्छितो वेदनया । 'भगवतोऽवग्रहः' इति संक्षुब्धा देवता । आश्वासितः सकरुणम् । अपनीतोऽवग्रहात् , मुक्तो नीत्वा वननिकुञ्ज । तिरोहिता देवता । चिन्तितं च तेन । अहो मे पापपरिणतिः । कथं पुनर्नैष व्यापादित इति । गृहीतो ऽमर्षेण । भावितं रौद्रध्यानम् । बद्धं नरकायुः पोषितमभिनिवेशेन । अतिक्रान्तः कोऽपि कालः । अन्यदा वियुक्ते परिजने बाध्यमानो क्षुधा एकाक्येव वजन वोप्पिलाटव्या मध्यभागे गृध्रावतरणनिमित्तं पिच्छसंपादनोद्यतैः शरैः प्रजल्पन् दीनविस्वरं व्यापादितो विषेणः । समुत्पन्नस्त
१ उत्थंभिओ एसो देवयाए सदयं पा. शा. उत्थं भओ सदयं डे. शा. । २ देवयावयर्ण पा. शा. अवमन्निऊग देवयं डे. शा. ३ वणनिगुंजे पा. शा. । ४ गुविला-पा. ज्ञा. ।
३३
Jain Education
ational
nelibrary.org
Page #131
--------------------------------------------------------------------------
________________
सचमो भवो
॥७३०॥
मराइच्च-15 सवरेहिं पयम्पमाणो दीणविस्सरं वावाइओ विसेणो । समुप्पन्नो तमाभिहाणाए नरयपुढवीए बावीससागरोवमाऊ नारगो ति। कहा। ___ भयवं पि सेणाणगारो विहरिऊण संजमुज्जोएण भाविऊण उबसममुहं काऊण संलेहणं वन्दिऊण वीयराए पडिवज्जिऊणमणसणं
काऊण लगंडसाइत आराहिऊण भावणाओ चहऊण देहपञ्जरं समुप्पन्नो नवमगेवेन्जए तीससागरोवमाऊ देवो ति ॥ ॥७३०॥
॥समत्तो सत्तमो भवो ॥ मोऽभिधानायां नरकपृथिव्यां द्वाविंशतिसागरोपमायुर्नारक इति ।
भगवानपि सेनानगारो विहृत्य संयमोद्योगेन भावयित्वोपशमसुखं कृत्वा संलेखनां वन्दित्वा वीतरागान् प्रतिपद्यानशनं कृत्वा लगण्डशायित्वं (वककाष्ठमिव शयनं कृत्वा) आराध्य भावनास्त्यक्त्वा देहपजरं समुत्पन्नो नवमवेयके त्रिंशत्सागरोपमायुर्देव इति ।
समाप्तं सप्तमभवग्रहणम् । १लगंडं-दुसंस्थितं (वक्र) काष्ठं तद्वच्छिर:पाणीनां भूलग्नेन शेरते ये ते लगंडशायिनः, तेषां भावो लगंडशायित्वम् (प्रभव्याकरणटीका प० १०७)
ACARALA
For Private & Personal use only
Page #132
--------------------------------------------------------------------------
________________
राइच्चकहा।
| सत्तमो
भवो।
३१॥
॥७३१॥
अट्ठमो भवो। वक्खायं जं भणियं सेणविसेणा उ पित्तियमुय त्ति । गुणचन्दवाणमन्तर एत्तो एवं पवक्खामि ॥ ' अस्थि इहेव जम्बुद्दीवे दीवे भारहे वासे महामहल्लुनङ्गभवणसिहरुप्पङ्कनिरुद्धरविरहमग्गा देवउलविहारारामसंगया निच्चुस्सवाणन्दपमुइयमहाजणा निवासो तिहुयणसिरीए निदरिसणं देवनयरीए विस्सकम्मविणिम्मिया अओझा नाम नयरी। जीए उप्पत्ती विव लायणस्स आगरो विव विलासाणं कोसल्लपैगरिसो विव पयावइस्स जम्मभूमी विव रिम्हयाणं विमुद्धसीलसमायारो इत्थियाजणो । जीए य गुणेगन्तपक्खवाई अच्चुयारचरिओ निवासो परमलच्छीए पियंवो पणइवग्गस्स संपाडओ समीहियाणं पुरिसवग्गोत्ति। तीए य अइसइयपुवपत्थिवचरिओ पयावसरिसपसायवसीकय सयलसत्त, रायसिरीए विय अविउत्तो कित्तीए, नीईए विय अविरहिओ
व्याख्यातं यद् भणितं सेनविषेणौ पितृव्यसुताविति । गुणचन्द्रवानव्यन्तरौ इत एतत् प्रवक्ष्यामि ॥ ___अस्तीहैव जम्बूद्वीपे द्वीपे भारते वर्षे महामहोत्तुङ्गभवनशिखरोत्पङ्क निरुद्धरविरथमार्गा देवकुलविहारारामसंगता नित्योत्सवानन्दप्रमुदितमहाजना निवासस्त्रिभुवनप्रियो निदर्शनं देवनगर्या विश्वकर्मविनिर्मिता अयोध्या नाम नगरी । यस्यामुत्पत्तिरिव लावण्यस्य आकर इव विलासानां कौशल्यप्रकर्ष इव प्रजापतेः जन्मभूमिरिव विस्मयाना विशुद्धशीलसमाचारः स्त्रीजनः । यस्यां च गुणैकान्तपक्षपाती अत्युदारचरितो निवासः परमलक्ष्म्याः प्रियंवदः प्रणयिवर्गस्य सम्पादकः समीहितानां पुरुषवर्ग इति । तस्यां चातिशयितपूर्वपार्थिवचरितः
१ एवं पा. शा. । २ अउज्झा डे. ज्ञा. पा.हा., । ३ -पयरिसो डे.शा., पा. शा. ।। ४ उप्पंको ओप्पीलो उक्केरो पहयरो गणो पयरो ।। (पायल० १८)
Jain Education national
(Adjainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
मराइचकहा।
सत्तमो भवो।
।७३२॥
॥७३२॥
दयाए, अच्चन्तपयाहियपीई मेत्तीबलो नाम राया। तस्स सयलन्तेउरप्पहाणा पउमावई नाम देवी । स (सो)इमीए सह विसयसुहमणुविसत्ति ॥ इओ य सो नवमगेवेजयनिवासी देवो अहाउयं पालिऊण चुओ समाणो समुप्पनो पउमावईए कुच्छिसि । दिटुं च णाए सुमिणयंमि तीए चेव रयणीए पहायसमयंमि विमलमहासलिलपडिइत्थं समद्धासियं नलिणिसण्डेणं विरायमाणं विउद्धकमलायरसिरीए हंसकारण्डवचक्कवाओवसोहियं रुणरुणन्तेणं भमरजालेणं समन्नियं कप्पपायवराईए समासम्नदिव्योववणसोहियं पणच्चमाणं पिव कल्लोललीलाकरेहिं महन्तं सरवरं बयणेणमुयरं पविसमाणं ति । पासिऊण य तं सुहविउद्धा एसा । साहिओ य तीए जहाविहिं दइयस्स । हरिसवसग्धवियपुलएणं भणिया य तेणं । सुन्दरि, सयलमेइणीसरनरिन्दकमलायरभोयलालासो महारायसो ते पुत्तो भविस्सइ । पडि स्मुयं तीए । अहिययरं परितुद्वा एसा । तओ सविसेसं तिवग्गसंपायणरयाए पत्तो पाइसमओ । तओ पसत्थतिहिकरणमुहुत्तजोए सुहप्रतापसदृशप्रसादवशीकृतसकलशत्रुः, राजश्रियेवावियुक्तः कीर्त्या, नी येवाविरहितो दयया, अत्यन्तप्रजाहितप्रीतिमैत्रीबलो नाम राजा।। तस्य सकलान्तुःपुरप्रधाना पद्मावती नाम देवी । सोऽनया सह विषयसुखमन्वभूदिति । इतश्च स नवमवेयकनिवासी देवो यथायुष्कं पालयित्वा च्युतः सन् समुत्पन्नः पद्मावत्याः कुक्षौ। दृष्टं च तया स्वप्ने तस्यामेव रजन्यां प्रभातसमये विमलमहासलिल' परिपूर्ण समध्यासितं नलिनीषण्डेन विराजमानं विबुद्धकमलाकरश्रिया हंसकारण्डवचक्रवाकोपशोभित रुणरुणायमानेन भ्रमरजालेन समन्वितं कल्पपादपराज्या समासन्नदिव्योपवनशोभितं प्रनृत्यदिव कल्लोललीलाकरैर्महत् सरोवरं वदनेनोदरं प्रविशदिति । दृष्ट्वा च तत् सुखविबुद्धेषा । कथितश्च तया यथाविधि दयितस्य । हर्ष पूर्णपुलकेन भणिता च तेन । सुन्दरि! सकलमेदिनीश्वरनरेन्द्रकमलाकरभोगलालसो महाराजहंसस्ते पुत्रो भविष्यति । प्रतिश्रुतं तया । अधिकतरं परितुष्टैषा । ततः सविशेष त्रिवर्गसंपादनरतायाः प्राप्तः प्रसूतिसमयः । १ झणझणंतेण घ । २ पडिहत्य उधुमार्य अहिरेमइअं च अप्फुणं । (पायल० १४२) ३ पूरेरग्घाड-अग्धव-उधुम-अंगुम-अहिरेमाः ॥ (८-४-२६७)
Jain Education r
etional
inelibrary.org
Page #134
--------------------------------------------------------------------------
________________
मिराइच्चकहा।
1933॥
1545CACHER
सुहेणं पसूया एसा । दसदिसि उज्जोयन्तो सुकुमालपाणिपाओ जाओ से दारओ। निवेइओ राइणो मेत्तीबलस्स पमोयमनूसाभिहाणाए चेडियाए, जहा 'महाराय, देवी पउमावई दारयं पस्य' ति। परितुट्ठो राया। दिन्नं तीए पारिओसियं । करावियं बन्धणमोयणा-8 इयं उचियकरणिज । हरिसिओनयरिजणवओ। ऊसियाओ भवणेसु आणन्दधयवडायाओ। कयाओ आययणेसु मणहरविसेसयाओ, पउत्ताई च पइभवणेसु वजन्तेणं परमपमोयतूरेणं गिज्जन्तेणं जम्ममङ्गलगेएणं नच्चन्तीहिं तरुणरामाहिं पेच्छन्तीहिं सहरिसं बुड़ाहि पिज्जमाणपवरासवाइंबडमाणहल्लप्फलयाई उल्लासन्तेणं तूरियसंधारणं फलं पावेन्तेणं वेयालियसमहेणं अच्चुदारविच्छंडाई महापमोयपिसुणयाई बद्धावणयाई ति । उचियवेलाए य सव्वभवणेहितो निग्गया नयरिजणवया, पयट्टा य रायभवणसंमुहं । ते य तहा पेच्छिऊण हरिसवसपयट्टपुलओ संभमाइसरण सहरिसनचन्तवारविलयासमेओनयरिजणाभिमुहमेव निग्गओ राया। वद्धाविओ पुत्तजततः प्रशस्ततीथिकरण मुहूर्तयोगे सुखसुखेन प्रसूतैषा ! दश दिश उद्योतयन् सुकुमारपाणिपादो जातस्तस्या दारकः । निवेदितो राज्ञो मैत्रीबलस्य प्रमोदमञ्जूषाभिधानया चेटिकया, यथा 'महाराज ! देवी पद्मावती द्वारकं प्रसूता' इति । परितुष्टो राजा । दत्तं तस्यै पारितोषिकम् । कारितं बन्धनमोचनादिकमुचितकरणीयम् । हर्षितो नगरीजनवजः । उत्सिता (उबद्धा) भवनेषु आनन्दध्वजपताकाः । कृता आयतनेषु मनोहरविशेषपूजाः, प्रयुक्तानि च प्रतिभवनं वाद्यमानेन परमप्रमोदतूर्येण गीयमानेन जन्ममङ्गलगेयेन नृत्यन्तीभिस्तरुणरामाभिः प्रेक्षमाणाभिः सहर्ष वृद्धाभिः पीयमानप्रवरासवानि वर्धमानत्वराणि उल्लसता तूर्यसंघातेन (पुष्पाण्युत्किरता) फलं प्राप्नुवता वैतालिकसमूहेन अत्युदारविच्छानि (-विभवानि) महाप्रमोदपिशुनकानि वर्धापनकानीति । उचितवेलायां च सर्वभवनेभ्यो निर्गता नगरीजनवजाः, प्रवृत्ताश्च राजसंमुखम् । तांश्च तथा प्रेक्ष्य हर्षवशप्रवृत्तपुल कः संभ्रमातिशयेन सहर्षनृत्यद्वारवनितासमेता १ तूरसंघाएणं डे. शा. । २ पुष्फावतेणं पा. शा. । ३ हल्लप्फलय(दे)त्वरा, औत्सुक्यम् । ४ विच्छड्डा सामिद्धी रिद्धी विहवो सिरी य संपत्ती । पायल० १०३)
SHISHASHAR ASIMISAR
सम०१२
कर
1॥७३३॥
Jain Education
a
liona
Mainelibrary.org
Page #135
--------------------------------------------------------------------------
________________
मराइच्च
अहमो भवो।
॥७३४॥
॥७३४॥
SASARALABORAN
म्मभुदरणं नयरिजणवए हैं। भणिया य रोइणो। तुम्हाणं चेव एसा बुड्डित्ति । अहिणन्दिऊणं सबहुमाणं पेच्छिऊण तेसिं विच्छड्डं सम्माणिऊण जहोचियं पविठ्ठो सभवणमि । एवं च पादिणं महन्तमाणन्दसोक्खमणुहवन्तस्स समइच्छिो पढममासो। पइटावियं नामं दारयस्स 'उचिओ एस एयस्स' कलिऊण पियामहसन्तियं गुणचन्दो त्ति । सो य विसिढ़पुण्णफलमणुहवन्तो पत्तो कुमारभावं । अच्चन्ताइसरण गहियाओ कलाओ । तं जहा। लेहं गणियं आलेक्खं नटं गीयं वाइयं सरगय पुक्खरगयं समतालं जूयं जणवाय होरा कव्वं दगमटियं अट्ठावयं अन्नविही पाणविही सयणविही अजा पहेलिया मागडिया गाहा गीइया सिलोगो महसित्थं गन्धजुत्ती आहरणविही तरुणीपडिकम्मं इत्थीलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं मेण्ढयलक्खणं चक्कलक्खणं छत्तलक्खणं देण्डलक्खणं असिलक्खणं मणिलक्खणं कौगणिलक्खणं चम्मलक्खणं चन्दचरियं सूरचरियं नगरीजनाभिमुखमेव निर्गतो राजा। वर्धापितः (वर्धितः) पुत्रजन्माभ्युदयेन नगरीजनवजैः । भणिताश्च राज्ञा-युष्माकमेव एषा वृद्धिरिति । अभिनन्द्य सबहुमानं प्रेक्ष्य तेषां विच्छई (वैभव) सन्मान्य यथोचितं प्रविष्टः स्वभवनम् । एवं च प्रतिदिनं महद् आनन्द सौख्यमनुभवतः समतिक्रान्तः प्रथममासः । प्रतिष्ठापितं नाम दारकस्य 'उचित एष एतस्य' इति कलयित्वा पितामहसत्कं गुणचन्द्र इति । स च विशिष्ट पुण्यफलमनुभवन् प्राप्तः कुमारभावम् । अत्यन्तातिशयेन गृहीताः कलाः । तद्यथा-लेखम् , गणितम् , आलेख्यम नाटयम् , गीतम् , वादितम् , स्वरगतम् , पुष्करगतम् , समतालम् , य॒तम् , जनवादम् , होरा, काव्यम् , दकमार्तिकम् , अष्टापदम् , अन्नविधिः पानविधिः, शयनविधिः, आर्या, प्रहेलिका, मागधिका, गाथा, गीतिः, श्लोकः, मधुसिक्थम् , गन्धयुक्तिः, आभरणविधिः, तरुणीप्रतिकर्म, स्त्रीलक्षणम् , पुरुषलक्षणम् , हयलक्षणम् , गजलक्षणम् , गोलक्षणम् , कुर्कुटलक्षणम् , मेषलक्षणम, चक्रलक्षणम् , छत्रलक्षणम् , दण्ड
१ डंडय-हे. शा. । २ कागिणि डे. शा. ।
Page #136
--------------------------------------------------------------------------
________________
मराइच्चकहा।
अट्ठमो
PRECA
भवो।
७३५॥
॥७३५॥
राहचरियं गहचरियं सूयाकारं दयाकारं विज्जागय मन्तगयं हस्सगयं संभवं चारं पडिचारं वृहं पडिवृहं खन्धावारमाणं नगरमाणं वत्थुमाणं खन्धावारनिवेसं नगरनिवेस वत्थुनिवेसं ईसत्यं तत्तप्पवायं आससिक्खं हत्थिसिक्खं मणिसिक्खं धणुव्वेयं हिरण्णवायं सुवण्णवायं मणिवायं धाउवायं बाहुजुद्धं दण्डजुद्धं मुहिजुद्धं अद्विजुदं जुद्धं निजुद्धं जुद्धनिजुद्धं सुत्तखेड्डं वट्टखेड्डं वज्झखेड्डं नालियाखेड्डं पत्तच्छेज्जं कडयच्छेज्जं पयरच्छेज्ज सजीवं निजीवं सउणरुयं चेति । सो य संपत्तविसयपसङ्गसमओ वि आसन्नयाए सिद्धिभावस्स उवसन्तयाए किलिट्टकम्मुणो अब्भासपरयाए कलाकलावंमि अदंसणयाए कन्नगारूवपगरिसस्स विसयपसङ्गविमुहो तीए चेव नयरीए ओहसियनन्दणवणेसु उजाणेसु कलाकलावन्भासतल्लिच्छो आणन्दयन्तो गुरुपयाहिययाई पूरयन्तो पणइमणोरहे संवद्धयन्तो भिच्चयणसंघायं अणुहवन्तो विसिद्धपुण्णफलाई मुहंसुहेण अहिवसई ॥ लक्षणम्, असिलक्षणम् , मणिलक्षणम् , काकिनीलक्षणम् , चर्मलक्षणम् , चन्द्रचरितम् , सूरचरितम् , राहुचरितम्, ग्रहचरितम् सूचाकारम् दूताकारम् , विद्यागतम् , मन्त्रगतम् , रहस्यगतम् , संभवम् , चारम् , प्रतिचारम् , व्यूहम् , प्रतिव्यूहम् , स्कन्धावारमानम् , नगरमानम् , वास्तुमानम् , स्कन्धावारनिवेशम् , नगरनिवेशम् , वास्तुनिवेशम् , इष्वस्त्रम्, तत्त्ववादम् , अश्वशिक्षाम्, हस्तिशिक्षाम् , मणिशिक्षाम् , धनुर्वेदम् , हिरण्यवादम् , सुवर्णवादम् , मणिवादम् , धातुवादम् , बाहुयुद्धम् , दण्डयुद्धम् , मुष्टियुद्धम् , अस्थियुद्धम् , युद्धम् , नियुद्धम् , युद्धनियुद्धम् , सूत्रक्रीडाम् वर्तक्रडाम् , वाह्यक्रीडाम् , नालिकाक्रीडाम् , पत्रछेद्यम्, कटकछेदाम्, प्रतरछेद्यम् , सजीवम्, निर्जीवम् , शकुनरुतं चेति । । स च संप्राप्तविषयप्रसङ्गसमयोऽपि आसन्नतया सिद्धिभावस्य उपशान्ततया क्लिष्टकर्मणोऽभ्यासपरतया कलाकलापेऽदर्शनतया कन्यकारूपप्रकर्षस्य विषयप्रसङ्गविमुखस्तस्यामेव नगर्यामपहसितनन्दनवनेषूद्यानेषु कलाकलापाभ्यासतत्पर आनन्दयन्
१ जुद्धातिजुद्धं पा. शा. । २ तग्गयमण-तप्परा य तल्लिच्छा ।। (पायल० ४०६)
PACIDOSTOCOGER
Jain Education
inational
Mainelibrary.org
Page #137
--------------------------------------------------------------------------
________________
पराइच्चकहा।
७३६॥
Jain Educat
'य सो विसेणजीवनारओ तओ नरयाओ उव्वट्टिण पुणो संसारमाहिण्डिय अणन्तरभवे तहाविहं किंपि अणुद्वाणं काऊण समुपपन्नो वेव्व रहनेउरचकवालउरे नयरे विज्जाहरत्ताए ति । कयं से नामं वाणमन्तरो ति अक्कन्तो कोइ कालो । अन्नया समागओ अओझातिलयभूयं मयणनन्दणं नाम उज्जाणं । दिट्ठो य णेण तंमि चेत्र उज्जाणे आलेक्खविणोयमणुहवन्तो कुमारगुणचं दो ति । तं च दण उदिष्णपावकम्मो अन्भाससामत्येणं अकुसलजोयस्त गहिओ परमारईए । चिन्तियं च णेणं । को उण एसो मह दुक्खऊ | अहवा किमणेण जाणिएणं; वात्राएमि एयं दुरायारं ति । कसायकलुसियमई गओ तस्स समीत्रं । जाव न चएति तस्सो
अक्कमि, तओ चिन्तियम णेणं । इहडिओ चेव अदिस्समाणो विज्जासत्तीए भेसे मि भीसणसदे गं । तओ सयमेव जीवियं परिच्चइस्सर | कओ णेण वज्जपहार कुट्टन्त गिरिसदभीसणो महाभेरवसद्दो । न संखुद्धो कुमारो। ईसि संखुद्धा वि विहसिऊण धीरविया वयंगुरुप्रजाहृदयानि पूरयन् प्रणयिमनोरथान् संबर्द्धयन् भृत्यजनसंघातमनुभवन् विशिष्टपुण्यफलानि सुखसुखेनाधिवसति ।
इतश्च स त्रिषेणजीवनारकस्ततो नरकादुवृत्य पुनः संसारमा हिण्डयानन्तरभवे तथाविधं किमप्यनुष्ठानं कृत्वा समुत्पन्नो वैतान्यपर्वते रथनूपुरचक्रवालपुरे नगरे विद्याधरतयेति । कृतं तस्य नाम वानमन्तर इति । अतिक्रान्तः कोऽपि कालः । अन्यदा समागतोऽयोध्यातिलकभूतं मदननन्दनं नामोद्यानम् । दृष्टश्च तेन तस्मिन्नेवोद्याने आलेख्यविनोदमनुभवन् कुमारगुणचन्द्र इति । तं च दृष्ट्रोदीर्णपापकर्माऽभ्याससामर्थ्येना कुशलयोगस्य गृहीतः परमारत्या । चिन्तितं च तेन - कः पुनरेष मम दुःखहेतुः । अथवा किमनेन ज्ञातेन, व्यापादयाम्येतं दुराचारमिति । कषायकलुषितमतिर्गतस्तस्य समीपम्, यावन्न शक्नोति तस्यावग्रहमतिक्रमितुम् । ततश्चिन्ति - तमनेन - इह स्थित एवाश्यमानो विद्याशक्त्या भीषये ( भापये) भीषणशब्देन । ततः स्वयमेत्र जीवितं परित्यक्ष्यति । कृतस्तेन वज्रप्रहारस्फुटद्गिरिशब्दभीषणो महाभैरवशब्दः । न संक्षुब्धः कुमारः । ईषत् संक्षुब्धा अपि धीरिता वयस्याः । अधिकतरं कुपितो वानमन्तरः ।
ational
अमो भवो ।
॥७३६॥
ainelibrary.org
Page #138
--------------------------------------------------------------------------
________________
मराहस्व- कहा।
अट्ठमो
॥७३७॥
| ॥७३७॥
सया । अहिययरं कुवित्रो वाणमन्नरो। चिन्तियं च णेणं । अहो से दरायारस्स धोरया, अहो अबजा ममोवरि । ता दंसेमि से अत्तणो परम, निवाडेमि एवं महल्लं कश्चणपाय तो णेण संचुणियङ्गुवङ्गो नीसंसय चेव न हविस्सइ ति । सयराहमेव पाडिओ कञ्चणपायवो । कुमारपुण्णप्पहावेग निवडिओ अन्नत्थ । न छिको वि सपरिवारो कुमारी । दूमियो वाणमन्तरो। चिन्तियं चणेणं । अहो से महापावस्स सामत्थं ति। अहिययरं संकिलिट्ठो चित्तेणं । एत्थन्तरंमि कुओइ सभागो गमणरई नाम खेत्तवालवाणमन्तरी । तं च दट्टण थेवयार सत्तस्स अप्पयाए विजाबलस्प्त पलाणो विजाहरवाणमन्तरो । कुमारो वि उचियसमए पविट्ठो नयरिं ।।
इओ य उत्तरावहे विसर सङ्खउरे पट्टणे सङ्कायणो नाम राया। कन्तिमई से भारिया। धूया य से रयणबई नाम । सा य रूबाइसरण मुणीण वि मणहारिणी कलावियक्खणत्तेण असरिसी अनकन्नयाण । तओ विसण्णा से जणणी । न इमीए तिहुयणे वि उचिय
पुरिसरयणं तबकेमि । अहवा बहुरयणभरिया भयबई मेइणी । ता निरूवावेमि ताव नियनिउणपुरिसे, को उण इमीए रूवविन्नाणेहिं | चिन्तितं च तेन-अहो तस्य दुराचारस्य धीरता, अहो अवज्ञा ममोपरि । ततो दर्शयाम्यात्मनः पराक्रमम् , निपातयाम्येतं महान्तं काञ्चनपाइपम् । ततस्तेन संर्णिताङ्गोपाङ्गो निःसंशयमेव न भविष्यतीति । शीघ्रमेव पातितः काञ्चनपादपः । कुमारपुण्यप्रभावेण च निपतितोऽन्यत्र । न स्पृष्टोऽपि सपरिवारः कुमारः । दूनो वानमन्तरः । चिन्तितं च तेन-अहो तस्य महापापस्य सामर्थ्यमिति । अधिकतरं संक्लिष्टश्चित्तेन । अत्रान्तरे कुतश्चित्समागतो गमनरति म क्षेत्रपालवानमन्तरः । तं च दृष्ट्वा स्तोकतया सत्त्वस्याल्पतया विद्याबलस्य पलायितो विद्याधरवानमन्तरः । कुमारोऽप्युचितसमये प्रविष्टो नगरीम् ।। __इतश्चोत्तरापथे विषये शङ्खपुरे पत्तने शाजायनो नाम राजा । कान्तिमती तस्य भार्या । दुहिता च तस्या रत्नवती नाम | सा च रूपातिशवेन मुनीनामपि मनोहारिणी कलाविचक्षणत्वेनासदृशी अन्यकन्यकानाम् । ततो विषण्णा तस्या जननी । नास्यात्रिभुवनेऽप्युचित
CAR RORKOROGREARS
३५
Jain Education
Conal
Com.jainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
अट्ठमो
पमराइच्चकहा।
भवो।
७३८॥
॥७३८॥
| उचिो, जो आसन्नो से विवाह ममओ त्ति । चिन्तिऊण पेसिया दिसोदिसं रायउत्तरूवविन्नाणपरियाणणनिमित्तं वियडा नियपुरि
सा । भणिया य एए । आणेयव्या तुब्भेडि रयणबई रूवजोग्गा रायउत्तपडिच्छन्दया कलाकोसल्लपिमुणयं च किंचि अञ्चभुयं ति ।। [जं देवी आणवेइ ति] गया दिसोदिसं । दिवा य णेहिं बढवे रायउत्ता, न उण रयणवईरूवजोग्ग त्ति । तहावि जे मणागं सुंदरयरा, ते आलिहिया तेहिं । गहियं च कलाकोसल पिसुणयं पत्तच्छे जाइ। समागया अन्ने अओझाउरि । दिट्ठोय तेहिं राहावे हेण धणुव्वेयमन्मसन्तो गुणचन्दो । विम्हिया चित्तेण । पवित्रो नयरिं कुमारो। चिन्तियं च णेहिं । अहो से रूवं, अहो कलापगरिसो। सबहा अणुरूवो एस रायधृयाए । किं तु न तीरर एयरस संपुण्णपडिच्छन्दयालिहणं, विसेसओ सइदंसणंमि । जंपियं चित्तमइणा। अरे भूसणय, दिटुं तए अच्छरियं । तेण भणियं । सुट्ट दिटुं, किंतु विसण्णो अहं । चित्तमइणा भणियं। अरे केण कज्जेण । भूसणेण भणियं । पुरुषरत्नं तर्कये । अथवा बहुरत्नभृता भगवती मेदिनी । ततो निरूपयामि तावन्निजनिपुणपुरुषैः, कः पुनस्या रूपविज्ञानैरुचितः, यत आसन्नस्तस्या विवाहसमय इति । चिन्तयित्वा प्रेषिता fशि दिशि राजपुत्ररूपविज्ञानपरिज्ञाननिमित्तं विदग्धा निजपुरुषाः । भणिताश्चैतैआनेतव्या युष्माभी रत्नवतीरूपयोग्या राजपुत्रप्रतिच्छन्दकाः कलाकौशल्यपिशुनकं च किञ्चि इत्यद्भुतमिति । (यद् देव्याज्ञापयतीति) गता दिशि दिशि । दृष्टाश्च तैर्बहवो राजपुत्राः, न पुना रत्नवतीरूपयोग्या इति । तथापि ये मनाक सुन्दरतरास्ते आलिखितास्तैः । गृहीतं च कलाकौशल्यपिशुनकं पत्रच्छेद्यादि । समागता अन्येऽयोध्यापुरीम् । दृष्टस्तैः राधावेधेन धनुर्वेदमभ्यस्यन् गुणचन्द्रः । विस्मिताश्चित्तेन । प्रविष्टो नगरी कुमारः । चिन्तितं च तैः । अहो तस्य रूपम् , अहो कलाप्रकर्षः । सर्वथाऽनुरूप एष राजदुहितुः । किन्तु न शक्यते एतस्य संपूर्णप्रतिच्छन्दकालेखनम् , विशेषतः सकृद्दर्शने । जल्पितं चित्रमतिना-अरे भूषणक ! दृष्टं त्वयाऽऽश्चर्यम् ।
१ पडेसु लिहिऊण रायउत्त-डे. ज्ञा. । २ अच्चभूयपत्तच्छेयाइयं डे. शा. । ३ पत्तच्छेयाइ छ ।
NI Jain Education Interational
For Private & Personal use only
Page #140
--------------------------------------------------------------------------
________________
समराडच्च
A-% A
अट्ठमो
कहा।
RS
भवो।
७३९॥
॥७३९॥
57-%ARRORORS
असमत्थोजेण देवीसंदेसयं संपाउं । चित्तमइणा भणियं 'कहं विय' । भूसणेण भणियं । अरे कहमम्हेहिं एयस्स पडिच्छन्दओ लिहिउं तीरइ ति । चित्तमइणा भणियं । अरे सम्बसाहारणो एस विसाओ, अन्नेणावि एस न तीरए चेव । भूपणेण भणियं । किं अम्हाण सेसचिन्ताए, निउत्ता एत्थ एम्हे । चित्तमइणा भणियं । अरे उबसप्पम्ह ताव एयं । तो अग परयदंसणेण रायधूयपडिच्छन्दयं पिव किंचिसाहम्मेण लिहिस्सामो एयपडिच्छन्दयं ति । भूसणेण भणियं । जुत्तमेयं, ता कहं पुण एस दट्टयो त्ति । चित्तमइणा भणियं ।
अरे रयणवहरूबमभिलिहिय चित्तयरदारयववएसेण पेच्छामु एवं ति । भूसणेण भणियं । अरे साहु साहु, सोहणो एस उवाओ । एवं जाच कर समाणे 'रायधूयाए उवरि केरिसो एसो' त्ति एवं पि विनायं भविस्सइ त्ति । मन्तिऊण पविट्ठा नयरिं । आलिहिओ अहिमय
पडो । घेत्तूण तं गया कुमारभवणं । भणिओ य पडिहारो। भो महापुरिस, चित्तयरदारया अम्हे अत्थिणो कुमारदसणस्त । पडिहारेण तेन भणितम्-सुष्ठु दृष्टम् , किन्तु विषण्णोऽहम् । चित्रमतिना भणितम्-अरे केन कार्येण । भूषणेन भणितम्-असमर्थो येन देवीसंदेश संपादयितुम् । चित्रमतिना भणितम्-'कथमिव' । भूषणेन भणितम्-अरे कथमावाभ्यामेतस्य प्रतिच्छन्दको लिखितुं शक्यते इति । चित्रमतिना भणितम्-अरे सर्वसाधारण एष विषादः, अन्येनाप्येष न शक्यते एव । भूषणेन भणितम्-किमावयोः शेषचिन्तया, नियुक्तावत्रावाम् । चित्रमतिना भणितम्-अरे उपसोवस्तावदेतम् । ततोऽनवरतदर्शनेन राजदुहितृप्रतिच्छन्दकमिव किंचित्साधण लिखिप्याव एतत्प्रतिच्छन्दकमिति । भूषणेन भणितम्-युक्तमेतत् , ततः कथं पुनरेष द्रष्टव्य इति । चित्रमतिना भणितम्-अरे रत्नवतीरूपन मभिलिख्य चित्रकरदारकव्यपदेशेन प्रेक्षावहे एतमिति । भूषणेन भणितम्-अरे साधु साधु, शोभन एष उपायः । एवं च कृते सति 'राजदुहितुरुपरि कीदृश एषः' इत्येतदपि विज्ञातं भविष्यतीति । मन्त्रयित्वा प्रविष्टौ नगरीम् । आलिखितोऽभिमतपदः । गृहीत्वा तं गतो कुमारभवनम् । भणितश्च प्रतीहारः-भो महापुरुष ! चित्रकरदारकावावामर्थिनी कुमारदर्शनस्य । प्रतीहारेण भणितम्-तिष्ठतं तावद्
A-%
AREA
Page #141
--------------------------------------------------------------------------
________________
मराइच्च
कहा ।
||७४० ॥
Jain Education
भणियं । चिह ताव तुभे, निवेएम कुमाररूप । निवेइयं पडिहारेण । समाइटुं च णेग, जहा पविसन्तु त्ति । पविद्वा चित्तमईभूसा | पणमिओ कुमारो । 'उवविसह' त्ति भणियमणेण । 'पसाओ' त्ति भणिऊण उबविट्ठा एए ।
उवणीओ य अह पडो हरिसियवयणेहि तेहि सपणामं । भणियं च देव अम्हे सङ्घउराओ इह आया || देवं गुणा निलयं पणत्रच्छलं च मुंणिऊण । ता अम्हे कयउण्णा जेडि तुमं अज दिट्टो सि ॥ सयलपुए नाही तं नरवर तहवि भणिमो एवं । अम्हाण तुमं नाहो निव्भर भत्तीपहावेणं ॥
ता देह आण ि चित्तलाए सैंगुणलवं अम्हे । जाणामो परमेसर इय भणिउं लज्जिया जाया ।। अह तं दण पडं पीड़भरिज्जन्तलोयणजुरण । भणियं गुणचन्देणं अहो कलालवगुणो तुभं ||
युवाम्, निवेदयामि कुमारस्य । निवेदितं प्रतीहारेण । समादिष्टं च तेन यथा प्रविशतमिति । प्रविष्टौ चित्रमतिभूषणौ । प्रणतः कुमारः । 'उपविशतम्' इति भणितमनेन । 'प्रसाद' इति भणित्वोपविष्टावेतौ ।
ational
उपनीतचाथ पटो हर्षितवदनाभ्यां ताभ्यां सप्रणामम् । भणितं च देव ! आवां शङ्खपुरादिहायातौ । देवं गुणानां निलयं प्रणयिजनवत्सलं च ज्ञात्वा । तत आवां कृतपुण्यौ याभ्यां त्वद्य दृष्टोऽसि ॥ सकलपृथिव्या नाथस्त्वं नरवर ! तथापि भणाव एवम् । आवयोस्त्वं नाथो निर्भरभक्तिप्रभावेण || ततो दत्ताज्ञमिं चित्रकलायां स्वगुणलवमावाम् । जानीवः परमेश्वर ! इति भणित्वा लज्जितौ जातौ ॥ अथ तं दृष्ट्वा पटं प्रीतिभ्रियमाणलोचनयुगेन । भणितं गुणचन्द्रेण अहो कलालवगुणो युवयोः ॥ १ तुम्हे घ । २ इहायाया पा. ज्ञा. ३ सुणेऊग पा. ज्ञा. । ४ सलवगुणं डे. ज्ञा. ।
म
भवो ।
॥७४०॥
inelibrary.org
Page #142
--------------------------------------------------------------------------
________________
मराइच्चकहा ।
॥७४१॥
3ducatio
tional
जइ एस कलाए लवो ता संपुण्णा उ केरिसी होइ । सुन्दरअसंभवो श्चिय ओओ वरं वित्तयम्मस्स ॥ अम्हेहि अदिट्ठउब्वो अन्नेहि वि नूणमेत्थ लोएहिं । एवंविहो सुरूवो रेहानासो न दिट्ठोति । जइ विय रेहानासो पत्तेयं होइ सुन्दरो कहवि । तहवि समुदायसोहा न एरिसी होइ अनस्स || एसा विसानयणा दाहिणकरधरियरम्मसयवत्ता । रूवि व्व मयणघरिणी चित्तगया हरइ चित्ताई ॥ जर पुण मणुयसुरासुरलोएस हविज्ज एरिसी कावि । विग्गहवई सुरूवा निज्जियरैइलच्छिलावण्णा ॥ ता नॅसिऊण इमीए मयणो नियकज्जभारमुद्दामं । हेलाविणिज्जियजओ भुवणंमि सुवेज्ज वीसत्थो || ता अइसयको सल्लं तुम्हाण इमं ददं महं चित्तं । अवहरइ अहियउच्वं निउणगुणा कं च न हरन्ति ।।
यद्येष कलाया लस्ततः संपूर्ण तु कीदृशी भवति । सौन्दर्यासंभव एव अतः परं चित्रकर्मणः || अस्माभिरदृष्टपूर्वोऽन्यैरपि नूनमत्र लोकैः । एवंविधः सुरूपो रेखान्यासो न दृष्ट इति ॥ यद्यपि च रेखान्यासः प्रत्येकमपि सुन्दरः कथमपि । तथापि समुदायशोभा नेदृशी भवत्यन्यस्य || एषा विशालनयना दक्षिणकर धृतरम्यशतपत्रा । रूपिणीव मदनगृहिणी चित्रगता हरति वित्तानि ॥ यदिपुनर्मनुजसुरासुरलोकेषु भवेददृशी काsपि । विग्रहवती सुरूपा निर्जितरतिलक्ष्मीलावण्या ॥ ततो न्यस्यास्यां मदनो निजकार्यभार मुद्दामम् । हेलाविनिर्जितजगद् भुवने स्वप्याद् विश्वस्तः ॥ ततोऽतिशयकौशल्यं युवयोरिदं दृढं मम चित्तम् । अपहरत्यधिकापूर्व निपुणगुणाः कं च न हरन्ति ॥
१ अओ परं पा. शा. । २ अम्हेहदिट्ठ-डे. शा. । ३ लेहानासो डे. शा. ४ जयलच्छि-पा. ज्ञा. । ५ निसिऊण डे. शा. पा. शा.
अमो
भो ।
॥७४१॥
inelibrary.org
Page #143
--------------------------------------------------------------------------
________________
अहमो
मराइच्चकहा।
भनो ।
MORECRUAR
॥७४२॥
॥७४२॥
एवं पयंपिरम्मि गुणचन्दे तेहि निउणपुरिसेहिं । भणियं न एत्थ अंम्ह अइसयनिउणतणं नाहं ॥ अइसयनिउणत्तं पुण एत्यं सुण भयवओ पयावइणो । जेण जयसुन्दरमिणं लडहं रूपं विणिम्मवियं ।। अम्हेहि लिहियमेत्तं नरवर ! दट्टण किमिह निउणत्तं । अम्हाण रूवसोहं संपुण्ण पणालिहन्ताणं ॥ इय तन्वयणं सोउं हरिसियवयणेण तो कुमारेणं । भणियं तुम्भेहि कहिं एवं आलोइयं स्वं ॥ संसारसारभूयं नयणमणाणन्दयारयं परमं । तिहुयणविम्हयजणणं विहिणो वि अउव्वनिम्मार्ग ॥ भणियं च तेहि नरवर ! सुग सङ्घउरंमि गुणनिहाणंमि । दरियारिमदणरई गया सङ्खायणो नाम ।। तस्सेसा गुणखाणी ओहामियति यससुन्दरिविलासा । धृया पाणब्भहिया रयणवई नाम नामेण ॥ एवं प्रजल्पति गुणचन्द्रे ताभ्यां निपुणपुरुषाभ्याम् । भणितं नात्रावयोरतिशयनिपुणत्वं नाथ ! ॥ अतिशयनिपुणत्वं पुनरत्र शृणु भगवतः प्रजापतेः । येन जगत्सुन्दरमिदं रम्यं रूपं विनिर्मितम् ॥ आवाभ्यां लिखितमात्रं नरवर ! दृष्ट्वा किमिह निपुणत्वम् । आवयो रूपशोभा संपूर्णामनालिखतोः ॥ इति तद्ववचनं श्रुत्वा हर्षितवदनेन ततः कुमारेण । भणितं युष्माभ्यां कुत्रैतदालोकितं रूपम् ॥ संसारसारभूतं नयनमनआनन्दकारकं परमम् । त्रिभुवनविस्मयजननं विधेरपि अपूर्वनिर्माणम् ॥ भणितं च ताभ्यां नरवर ! शृणु शङ्खपुरे गुणनिधाने । दृप्तारिमर्दनरती राजा शङ्खायनो नाम ।
तस्यैषा गुणखानि लघूकृतत्रिदशसुन्दरीविलासा । दुहिता प्राणाभ्यधिका रत्नवती नाम नाम्ना ॥ १ लहुइ ओहामियं तुलियं । (पायल० ५३९)
बाट
Jain Education
dional
For Private & Personal use only
mainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
RE
अट्ठमो
समसइच्च-8॥
भवो।
कही।
॥७४३॥
॥७४३॥
AGRAA%%AROO
अम्हेहि वम्महमहे दिवा एस त्ति कन्नया नाह । नयराओ निक्खमन्ती दिव्वं जम्पाणमारूढा । धरियधवलायवत्ता सहियणपरिवारिया विसालच्छी। उज्जाणं गन्तुमणा दाहिणकरनिमियसयवत्ता ।। अम्हेहि तओ हुलियं गेहं गन्तूणमह पडं घेत्तुं । लिहिया मुद्धमयच्छी दसणमणुसम्भरन्तेहिं ॥ न य तीए सुन्दरत्तं रूवस्साराहियं इहम्हेहिं । मन्ने न विस्सयम्मो वि अवितहं तं खमो लिहिउं ॥ दळं पिजं न नज्जइ अबुहेहिं साहिउंच वायाए । दिटुं पि चित्तयम्मे त आराहिज्जए कह णु ॥ सोऊण इमं वयणं गुणचन्दो मयणगोयरं पत्तो । रायाणुभावओ च्चिय आलम्बणपगरिसाओ य ॥ गृहन्तेण तहावि य नियमागारमह जंपियं तेण । भण भो वित्थुयबुद्धी अन्नं पसिणोत्तरं किंचि ।। जं आणवेइ देवो भणिउं परियोसवियसियच्छेण । अणुसरिऊणमिणं तो पढियं पसिणोत्तरं तेण ॥
आवाभ्यां मन्मथमहे दृष्टेषेति कन्यका नाथ । नगराद् निष्कामन्ती दिव्यं जम्पानमारूढा ।। धृतधवलातपत्रा सखीजनपरिवृता विशालाक्षी । उद्य नं गन्तुमना दक्षिणकरन्यस्तशतपत्रा ।। आवाभ्यां ततः शीघ्रं गेहं गत्वाऽथ पर्ट गृहीचा । लिखिता मुग्धमृगाक्षी दर्शनमनुस्मरद्भ्याम् ।। न तस्याः सुन्दरत्वं रुपस्याराधितमिहावाभ्याम् । मन्ये न विश्वकर्माऽप्यवितथं तत् क्षमो लिखितम् ।। दृष्ट्वाऽपि यन्न ज्ञायतेऽबुधैः कथयितुं च वाचा । दृष्टमपि चित्रकर्मणि तदाराध्यते कथं नु । श्रुत्वेदं वचनं गुणचन्द्रो मदनगोचरं प्राप्तः । राजानुभावत एव आलम्बनप्रकर्षाच्च ।। गृहता तथापि च निजमाकारमथ जल्पितं तेन । भण भो विस्तृतबुद्धे ! अन्यत् प्रश्नोत्तरं किञ्चित् ।।
AACARRAष्ट
Page #145
--------------------------------------------------------------------------
________________
मराइच्च
किं देन्ति कामिणीओ ? के हरपणया ? कुणन्ति किं भुयगा ? । कं च मऊहेहि ससी धवलेइ ? सिग्घमेवोवलहिऊण | अहो. कहा। भणिय कुमारणं 'नहंगणाभोयं । चित्तमइणा भणियं । अहो देवस्स लहणवेगो। कुमारेण भणियं । पदसु किंपि अन्नं ति । विसालबुद्धिणा पढियं । कि होइ रहस्स वरं? बुद्धिपसारण को. जणो जियइ ? । किं च कुणन्ती बाला ने उरसई पयासेइ ? ॥
॥७४४॥ ॥७४४॥
| ईसि विहसिऊण भणियं कुमारेण 'चकमन्ती' । 'अहो अइसओ'त्ति जंपियं भूसणेण । भणियं च णेण । देव, मए वि किंचि पसिणोत्तरं चिन्तियमासि, तं सुणाउ देवो । कुमारेण भणियं 'पढसुत्ति । पढियं भूसणेण ।
कि पियह ? किं च गेण्डह पढमं कमलस्स? देह किं रिवुगो ? । नववहरमियं मण किं ? उपहसरं केरिसं वक्कं ॥ यदाज्ञापयति देवो भणित्वा परितोषविकसिताक्षेण । अनुस्मृत्येदं ततः पठितं प्रश्नोत्तरं ।।
किं ददति कामिन्यः, के हरप्रणताः, कुर्वन्ति किं भुजगाः । के च मयूखैः शशी धवलयति ? शीघ्रमेवोपलभ्य भणितं ४ कुमारेण-"नहंगणाभोय" । नखम् , गणाः, भोगम् , (फणाम्), नभोङ्गणाभोगम्-नभोङ्गणविस्तारम् । चित्रमतिना भणितम्-अहो! देवस्य लभनवेगः (लब्धिवेगः) । कुमारेण भणितम्-पठ किमप्यन्यति । विशालबुद्धिना पठितम्
किं भवति रथस्य बरं, बुद्धिप्रसादेन को जनो जीवति । किं च कुर्वती बाला नपुरशब्दं प्रकाशयति ॥ __ ईषद् विहस्य भणितं कुमारेण-"चकमंती" । (चक्रम् , मन्त्री, चक्रममाणा । 'अहो अतिशयः' इति जल्पितं भूषणेन ! भणितं च तेन KI देव ! मथाऽपि किश्चित् प्रश्नोत्तरं चिन्तितमासीत् , तच्छृणोतु देवः । कुमारेण भणितं 'पठ' इति । पठितं भूषणेन
किं पिबत, किं च गृहीत प्रथमं कमलस्य, दत्त किं रिपोः । नववधूरतं भण किं, उपधास्वरं कीदृशं वक्रम् ॥
Jain Educatio
n
al
For Private & Personal use only
anelibrary.org
Page #146
--------------------------------------------------------------------------
________________
समराइच
कहा ।
॥७४५॥
नम० १३
39
दमदमही (?) का दिज्जइ परलोए ? का दड्ढा वाणरेण ? कं जाइ वह ? अमियमहमि नट्ठा सुरासुरा के रिसे व्ा दसदिसिहुत्ता ? इच्छ सयलं चिय तेलोकं ? केरिसं च जुवईहि सया दाविज्जइ नियवयणं ? ॥
किं
कुमारेण भणियं 'पुणो पढसु' ति । पढियं भूसणेण । अणन्तरमेव लहिऊण भणियं कुमारेण । 'कण्णालंकारमणहरं सविसेसं । चिमणा भणियं । अहो देवस्स बुद्धिपगरिसो, जमेयं लद्धं ति । देव, महन्तो एयस्स एत्थ अहिमाणो आसि, न लद्धं च एयमन्नेणं । भूसणेण भणियं । अरे तुझं पि अज्ज अमिगो अवेइ । कुमारेण भणियं 'कहं विय' । भूसणेण भणियं । देव, एएण वि एवंविहं चैव चिन्तियं । कुमारेण भणियं 'पढसु' त्ति ! पढियं चित्तमरणा । के कठिणा नरिन्द ? का कसणा ? तेओ कासु सांसओ ? | उच्छु केरिस व्व ? के य अरहिया ? का उयहिगामिणी ? | के धणुपरसुनहरमायाविसवसविसयप्पहाणया जाणसु ।।
दमइमही (?) का दीयते परलोके का दग्धा वानरेण, कं याति वधूः । अमृतमथने नष्टाः सुरासुरा कीदृशे इव दशदिगभिमुखाः । किमिच्छति सकलमेव त्रैलोक्यं कीदृशं च युवतिभिः सदा दर्श्यते निजवदनम् ॥
कुमारेण भणितं 'पुनः पठ' इति । पठितं भूषगेन । अनन्तरमेव लब्ध्वा भणितं कुमारेण - 'कन्नालंकारमणहरं सविसेसं' । कं (जलं ) नालं, कार - (तिरस्कारः) मनोहरं, सविशेषम् । कन्या - लङ्का - रमणगृहं सर्विषे [ अमृनमथने], शं (सुखं), अलंकारमनोहरं सविशेषम् ।
चित्रमतिना भणितम्-अहो देवस्य बुद्धिप्रकर्षः, यदेतल्लब्धमिति । देव ! महानेतस्यात्राभिमान आसीद्, न लब्धं चैतदन्येन । भूषन भणितम् - अरे तवाप्यद्याभिमानोऽपैति । कुमारेण भणितम् - 'कथमिव' । भूषणेन भणितम् देव ! एतेनाप्येवंविधमेव चिन्तितम् । कुमारेण भणितं 'पठ' इति । पठितं चित्रमतिना के कठिना नरेन्द्र !, का कृष्णा, तेजः कासु शाश्वतम्, इक्षुः कीदृशीव, के च अर्हाः का उदधिगामिनी । कान् धनुः- परशु-नखर- माया विष-वसा विषयप्रधानान् जानीहि ।
ational
अमो
भवो ।
1198411
nelibrary.org
Page #147
--------------------------------------------------------------------------
________________
नमराइच्च
कहा ।
१७४६||
Jain Educatio
कुमारेण भणियं 'पुणो पढसु' त्ति । पढिये चित्तमंहगा | अणन्तरमेव लहिऊण भणियं कुमारेण । 'पत्थरामसीहासुरसप्पवराहलावया' । भूसणेण भणियं । अहो अच्छरीयं, नज्जइ देवेण चैव कियं ति । विन्दिया वित्तमइभूसणा । भणिओ कुमारेण धणदेवाहिहाणो भण्डारिओ । भो धणदेव, देहि एयाण दीणार लक्ख ति । धणदेवेण भणियं । जं देवो आणवेइ । चिन्तियं च णेण । अहो मुद्धया कुमारस्स । अलक्खं दाणमेव नत्थि । नूणं न याणइ एसो, किंपमाणो लक्खो । ता इमं एत्थ पत्तयालं । संपाडेमि एयमेएसि कुमारपुरओ चेव, जेण विनायकखमहापमाणो न पुणो वि थेवकज्जे एवमाणवेइ ति । चिन्तिऊण आणाविओ तेण तत्थेव दीणार लक्खो, पुञ्ज कुमार | भणियं कुमारेण । भो धणदेव, किमेयं ति । धणदेवेण भणियं । देव, एसो सो दीणारलक्खो, जो पसाईकओ देवेण एएसिं चित्तयरदारयाणं । कुमारेण चिन्तियं । हन्त किमेयं अज्ज संपयादंसणं । 'पभूओ खु एस एयस्स पडिहायइ, ता मं कुमारेण भणितं 'पुनः पठ' इति । पठितं चित्रमतिना । अनन्तरमेव लब्ध्वा भणितं कुमारेण - 'पत्थरामसीहासुरसप्प राहावया' (प्रस्तराः - मषी - ईहासुरसप्रबरा - हला आपगा । 'पत्थ' - पार्थः (अर्जुनः), रामः - परशुरामः, 'सीह' सिंह:, (माया प्रधानः) असुरः 'सप्प ' सर्पः विषप्रधानः, 'वराह' वराहः वसाप्रधानः, 'लावया' विषयप्रधाना लायकपक्षिणः । भूषणेन भणितम् अहो आश्चर्यम्, ज्ञायते देवेनैव कियदिति । विस्मितौ चित्रमतिभूषणौ । भणितः कुमारेण धनदेवाभिधानो भाण्डागारिकः । भो धनदेव ! देहि एताभ्यां दीनारलक्षमिति । धनदेवेन भणितम् - यद् देव आज्ञापयति । चिन्तितं च तेन - अहो मुग्धता कुमारस्य, अलक्षं दानमेव नास्ति । नूनं न जानात्येषः किंप्रमाणं लक्षम् । तत इदमत्र प्राप्तकालम् | संपादयाम्येतदेताभ्यां कुमारपुरत एव येन विज्ञातलक्षमहाप्रमाणो न पुनरपि स्तोककार्ये एवमाज्ञापयतीति । चिन्तयित्वा आनायितं तेन तत्रैव दीनारलक्षम्, पुञ्जितं कुमारपुरतः । भणितं कुमारेण । भो धनदेव ! किमेतदिति । धनदेवेन भणितम् देव ! एतद् तद् दीनारलक्षम् यत् प्रसादीकृतं देवेनैतयो चित्रकरदारकयोः । कुमारेण चिन्ति -
ational
अमो भवो ।
॥७४६॥
helibrary.org
Page #148
--------------------------------------------------------------------------
________________
कहा।
१७४७॥
॥७४७||
मृढया धणदेवस्स, जस्स एगन्तवज्झे अणाणुगामिए सह जीवेणं साहारणे अग्गितकराइणं पयाणमेत्तफले परमत्थओ अश्यारकारए . पयारन्तरेण अत्थे विपडिबन्धो त्ति । केत्तिओ वा एस लक्खो । न खलु एएण एत्यं पि जम्मे एए वि चित्तयरदारया परिमिएण विवरण एयनिमित्तं पि असंकिलेसभाइणो होन्ति । न य असंपयाणेणं अपरिभंसो संपयाए, अवि य पुण्णसंभारेण । खीणे य पुण्णसंभारे अदिजमाणा वि अन्नेसि अपरिभुजमाणा वि अत्तणा गोविजमाणा वि पच्छन्ने रक्खिजमाणा वि महापयत्तेणं असंसयं न जायइ । किं वा दाणपरिभोगरहियाए अणुवयारिणीए उभयलोएमु ओहसणिज्जाए पण्डियजणाणं अवित्तीकम्मारयमेत्ताए तत्तचिन्तासु केवलाणत्थफलाए सबहा सन्नासकप्पाए ति । ता पडिबोहइस्सं अहमिणं पत्थावेणं । इमं पुण एत्य पत्तयालं, जमनमपि लक्खं एएसिं दवावेमिः एसो वि एयस्स पडिबोहणोवाओ चेव त्ति । चिन्तिऊण भणियं च णेणं । अज्जधणदेव, किमेसो लक्खो ति । तम्-हन्त किमेतद्य संपदर्शनम् । नूनं प्रभूतं खल्वेतद् एतस्य प्रतिभाति, ततो मां सुहृत्वेन प्रतिबोध्य एतत्प्रदर्शनेन निवर्त यत्यस्मात् खपरिकल्पितमहादानात् , नेच्छति च मम संपत्परिभ्रंशमिति । अहो मूढता धनदेवस्य, यस्यैकान्तबाह्येऽनानुगामिके सह जीवेन साधःरणेऽग्नितस्करादीनां प्रदानमात्रफले परमार्थतोऽपकारकारके प्रकारान्तरेण अर्थेऽपि प्रतिबन्ध इति । कि यद् वैतद् लक्षम् । न खल्वेतेन अत्रापि जन्मनि एतावपि चित्रकरदारको परिमितेनापि व्ययेन एतन्निमित्तमप्यसंक्लेशभाजौ भवतः । न चासंप्रदानेनापरिभ्रंशः संपदः, अपि च पुण्यसंभारेण । क्षीणे च पुण्यसंभारे अदीयमाना अध्यन्येषामपरिभुज्यमाना अप्यात्मना गोप्यमाना अपि प्रच्छन्ने रक्ष्यमाणा अपि महाप्रयत्नेनासंशयं न जायते । किंवा दानपरिभोगरहितयाऽनुपकारिण्योभयलोकेषूपहसनीयया पण्डितजनानामवृत्तिकर्मकारकमात्रया तत्त्वचिन्तासु केवलानर्थफलया सर्वथा संन्यासकल्पयेति । ततः प्रतिबोधयिष्याम्यहमिदं प्रस्तावेन । इदं पुनरत्र प्राप्तकालम् , यदन्यदपि 13
AAAAA
Jain Educ
a
tional
N
inelibrary.org
Page #149
--------------------------------------------------------------------------
________________
मराइच
अट्ठमो भवो।
१७४८॥
॥७४८॥
BAAR
धणदेवेण भणियं । देव, एसो त्ति । कुमारेण भणियं । अलं दोण्ह पेयमेत्तेण ता अन्न पि देहि ति । धणदेवेण भणियं । जं देवो आणवेइ विम्हिया चित्तमइभूसणा, चिन्तियं च णेहि 'अहो उदारया आसयस्स । निवडिऊण चलणेसु मेयावियं नियमावासं ॥ एत्थन्तरंमि समागओ मज्झण्हसमओ । पढियं कालनिवेयरण ।
मज्झत्थो चिय पुरिसो होइ दढं उवरि सबलोयस्स । एवं कहयन्तो विय सूरो नहमज्झमारूढो ॥
वारविलासिणिसत्थो तुरियं देवस्स मज्जणनिमित्तं । हेक्खुत्तकणयकलसो मज्जणभूमि समालियइ ॥ एवं सोऊण उदिओ कुमारो, गओ मज्जणभूमि । मज्जियो अणेगेहि गन्धोदएहिं । कयं करणिज्जसेसं । रयणवइसाहिलासोय लक्षमेतयोर्दापयामि, एषोऽप्येतस्य प्रतिबोधनोपाय एवेति । चिन्तयित्वा भणितं च तेन-आर्यधनदेव ! किमेतद् लक्षमिति । धनदेवेन भणितम् -देव ! एतदिति । कुमारेण भणितम् । अलं द्वयोरेतन्मात्रेण, ततोऽन्यदपि देहाति ! धनदेवेन भणितम्-यद् देव आज्ञापयति विस्मितो चित्रमतिभूषणौ । चिन्तितं च ताभ्याम्-अहो उदारताऽऽशयस्य । निपत्य चरण योर्नायितं निजमावासम् । अत्रान्तरे समागतो मध्याह्नसमयः । पठितं कालनिवेदकेन
__ मध्यस्थ इव पुरुषो भवति दृढमुपरि सर्वलोकस्य । एवं कथयन्निव सूरो नभोमध्यमारूढः ।।
__ वारविलासिनीसार्थस्त्वरितं देवस्य मजननिमित्तम् । उरिक्षप्तकनककलशो मज्जनभूमि समालियते ॥ एवं श्रुत्वोत्थितः कुमारः, गतो मज्जनभूमिम् । मज्जितोऽने कैर्गन्धोदकैः । कृतं करणीयशेषम् । रत्नवतीसाभिलाषश्च स्थितो विचित्र१ हकखुत्त (दे.) उत्क्षिप्तः, उत्पाटितः ॥
BREAKURRECRUARY
Jain Educa
l e national
hinelibrary.org
Page #150
--------------------------------------------------------------------------
________________
समराइचकहा ।
॥७४९ ॥
३८
ठि विणिजे । चिन्तियं च णेणं । अहो से रूवं सङ्घायणनरिन्दधूयाए । कन्नया य एसा । ता अविरुद्धो संपओओ इमीए । चिन्तयन्त समागया अत्याइयावेळा । ठिओ अत्याइयाए । समागया विसालबुद्धिप्पमुहा वयंसया । पत्थुओ चित्तयम्मविणोओ । आलिहिओ कुमारेण सुविह तुज्जलेणं वण्णयकम्मेण अलक्खिजमाणे हिंगुलिया एहिं अणुरूवाए मुहुमरेहाए पयडदंसणेण निन्नुनयविभाषणं त्रिसुद्धा वट्टणाएं उचिएणं भूसणकलावेणं अहिणव नेहूमुयत्तणेणं परोप्परं हासुप्फुल्ल बद्धदिट्ठी आरूढपेम्मतणेणं ओचियनिवेस विज्जाहरसंघाडओ त्ति । एत्यन्तरंमि समागया चित्तमहभूलणा । दिट्ठो य णेहिं गुलिया वावडग्गहत्थो तं चैव विज्जाहरसंघाडयं पुलोमाणो कुमारो त्ति । पणमिण सहरिसं भणियं च णेहिं । देव, किमेयं ति । तओ ईसि विहसियसणारं 'निरूतु समेत भणिण समपिया चित्तवट्टिया । निरूविया चित्तमइभूसणेहिं । विम्हिया एए। भणियं च णेहिं । अहो देवस्स सन्वत्थ अप्पडिहयं परमेसरतगं । देव, अउव्या एसा चित्तयम्मविच्छित्ती साहेइ विय नियभावं फुडवयणेहिं । चित्तथम्मे देव, दुकरं शयनीये । चिन्तितं च तेन - अहो तस्या रूपं शाङ्खायननरेन्द्रदुहितुः । कन्यका चैषा, ततोऽविरुद्धः संप्रयोगोऽनयेति । चिन्तयतः समाग dissस्थानिकावेला | स्थित आस्थानिकाचाम् । समागता विशालबुद्धिप्रमुखा वयस्याः । प्रस्तुतश्चित्रकर्मविनोद: । आलिखितः कुमारेण सुविभक्तोज्ज्वलेन वर्णककर्मणाऽलक्ष्यमाणैर्गुलि कात्रजैरनुरूपया सूक्ष्मरेखया प्रकटदर्शनेन निम्नोन्नतविभागेन विशुद्धया वर्तनया उचि तेन भूषणकलापेन अभिनवस्नेहोत्सुकत्वेन परस्परं हास्योत्फुल्ल बद्धदृष्टिरारूढप्रेमत्वेन लङ्घितोचितनिवेशो विद्याधरसंघाटक इति । अत्रान्तरे समागतौ चित्रमतिभूषणौ । दृष्टश्च ताभ्यां गुलिकाव्यावृताग्रहस्तस्तमेव विद्याधरसंघाटकं प्रलोकयन् कुमार इति । प्रणम्य सहर्ष भणितं च ताभ्याम् । देव ! किमेतदिति ! तत ईषद्विहसितसनाथं 'निरूपयतं युवां स्वयमेव' इति भणित्वा समर्पिता चित्रपट्टिका । निरूपिता चित्रमतिभूषणाभ्याम् । विस्मितावेतौ । भणितं च ताभ्याम् अहो देवस्य सर्वत्राप्रतिहतं परमेश्वरत्वम् । देव ! अपूर्वेषा चित्रकर्मवि
ational
अमो
भवो ।
॥७४९ ॥
inelibrary.org
Page #151
--------------------------------------------------------------------------
________________
मराइचकहा।
अट्ठमो भवो।
||७५०॥
॥७५०॥
भावाराहणं । पसंसन्ति य इणमेव एत्थ आयरिया । अहिणवनेहसुयत्तणेग वि य परोप्परं हासुप्फुल्लबद्धदिद्वित्तणं तहा आरूढ पेम्मत्त- णेण वि य लडिओचियनिवेसयं च एत्थ असाहियं पि देव जाणन्ति बालया वि, किमङ्ग पुण इयरे जणा। एवं च देव चित्तसत्थे पहिजइ । जहा विणा चरियाइणा अहियारेण जहा कहंचि किल जारिसयभावजुत्तं चित्तयम्म निष्फ जइ, तारिसय भावसंपत्ती निय मेण चित्तयारिणो । ता देव, आसन्नो देवस्स पियदंसणेणं ईइसो भावो त्ति निवेइयं देवस्त । ईसि विहसियं कुमारेण ॥ एत्थन्तरंमि समागओ संझासमओ । पढियं कालनिवेयएण ।
संझाए बद्धराओ न दिणयरो तुरियमत्थ सिहरंमि । संकेयगठाणं पिव सुरगिरिगुजं समल्लियइ ।।
वित्थरह कुसुमगन्धो अगहं दिजन्ति मङ्गलपईवा । पूइज्जइ रइणाहो रामाहिं रमणभवणेसु ॥ | च्छित्तिः कथयतीव निजभावं स्फुटवचनैः । चित्रकर्मणि देव ! दुष्करं भावाराधनम् । प्रशंसन्ति चेदमेवात्राचार्याः । अभिनवस्नेहोत्सुकत्वेनापि च परस्परं हास्योत्पुल्लबद्धदृष्टिवं तथाऽऽरूढप्रे नत्वेनापि च लाङ्घतोचितनिवेशकं चात्राकथितमपि देव ! जानन्ति बालका अपि, किमङ्ग पुनरितरे जनाः। एवं च देव ! चित्रशास्त्रे पठ्यते, यथा विना चरितादिना अधिकारेण यथाकथंचित् किल यादृशभावयुक्तं चित्रकर्म निष्पद्यते तादृशभावसंपत्तिनियमेन चित्रकारिणः । ततो देव ! आसन्नो देवस्य प्रियदर्शनेन ईदृशो भाव इति निवेदितं देवस्य । ईषद् विहसितं कुमारेण । अत्रान्तरे समागतः सन्ध्यासमयः । पठितं कालनिवेदकेन ।
सन्ध्यायां बद्धराग इव दिनकरस्त्वरितमस्तशिखरे । संकेतस्थानमिव सुरगिरिकुजं समालीयते ।। विरतीयते कुपुमगन्धोऽनघं दीयन्ते मङ्गलपदीपाः । पूज्यते रतिनाथो रामाभी रमणभवनेषु ॥
Jain Education
MONTHelibrary.org
Page #152
--------------------------------------------------------------------------
________________
समराइच
PROC
अट्ठमो
कहा।
भवो।
॥७५१॥
॥५१॥
एयमायण्णिऊण 'गुरुचलणवन्दणासमो' ति उद्विओ कुमारो, गओ जणणिजणयाण सयासं । वन्दिया तेसिं चलणा । बहुमन्निओ णेहि । ठिओ कंचि कालं गुरुतमीवे । उचियसमएणं च गो वासगेहं । अणुसरतम रयणवईरूवं वोलिए उचियसमए समागया निदा । पहायसमए य दिट्ठो णेण सुमिणओ । जहा किल उवणीया केणावि सोमरूवेण दिव्धकुसुममाला । भणियं च णेण । अहिमया एसा कुमारस्त ता गिण्हउ इमं कुमारो । गहिया य णेण, घेत्तण निहिया कण्ठदेसे । पत्थन्तरंमि पहयाहं पाहाउयतूराई । विउद्घो कुमारो । पढियं कालनिवेयएणं ।
अह निण्णासियतिमिरो विओयविहुराण चक्कवायाण । संगमकरणेकरसो वियम्भिओ अरुणकिरणोहो ॥
पवियसियकमलवयणा महुयरगुञ्जन्तबद्धसंगीया। पवणधुर्यपत्तहत्था जाया सुहदसणा नलिणी ॥ ___ एवमाकण्ये 'गुरुचरणवन्दनासमयः' इत्युत्थितः कुमारः, गतो जननीजनकयोः सकाशम् । वनि तौ तयोश्चरणौ । बहुमतस्ताभ्याम् । स्थितः कश्चित् कालं गुरुसमीपे । उचितसमयेन च गतो वासगेहम् । अनुस्मरतो रत्नवतीरूपं व्यतिक्रान्ते उचितसमये समागता निद्रा । प्रभातसमये च दृष्टस्तेन स्वप्नः । यथा किलोपनीता केनापि सौम्यरूपेण दिव्यकुसुममाला । भणितं च तेन । अभिमतैषा कुमारस्य ततो गृह्णात्विमा कुमारः । गृहीता चानेन, गृहीत्वा निहिता कण्ठदेशे । अत्रान्तरे प्रहतानि प्राभातिकतूर्याणि । विबुद्धः कुमारः । पठितं कालनिवेदकेन
अथ निर्णाशिततितिमिरो वियोगविधुराणां चक्रवाकानाम् । संगमकरणकरसो विजृम्भितोऽरुणकिरणौधः ।।
प्रविकसितकमलवदना मधुकरगुञ्जबद्धसंगीता । पवनधूतपत्रहस्ता जाता शुभदर्शना नलिनी ॥ १-धुपपल्लवकरा पा. शा. ।
E RCOACHES
Jain Educall
a
tional
Jainelibrary.org
Page #153
--------------------------------------------------------------------------
________________
- CA
समराइच कहा।
अट्टमो भवो।
॥७५२।।
॥७५२॥
एयं सोण हरिसिओ चित्तेण । चिन्तियं च णेण । भवियध्वं रयणवईलाहेण । न एस सुमिणओ अन्नहा परिणमई, उपवृहिओ पाहाउयतूरेणं, नियमिओ मङ्गलसदेहि, पहाए य दिवो । ता आसनफलेण इमिणा होयव्यं ति । चिन्तिऊण उडिओ सयणीयाओ, कयं गुरुचलणवन्दणाइआवस्मयं । ठिओ अस्थाइयाए । समागया विसालबुद्धिप्पमुहा वयंसया । समारद्धा गूढचउत्थयगोट्ठी । पढियं विसालबुद्धिणा।
सुरयमणस्स रइहरे नियन्वभभिरं वह धुयकरग्गा । तक्खणवुत्तविवाहा । कुमारेण भणियं पुणो परम त्ति । पढिय विसालबुद्धिणा। तो कुमारेण ईसि विहसिऊण भणियं । वरयस्स करं निवारेइ ॥
विसालबुद्धिणा भणियं । अहो देवेण लद्धं ति । चित्तमइणा पढियं । भावियरइसाररसा समाणिउं मुक्कबहलसिकारा। न तरइ विवरीयरयं । कुमारेण भणियं पुणो पढसु ति । पढियं चित्तमइणा । लद्धं कुमारेण । भणियं च ण 'णियंत्रभारालसा सामा' । ___एवं श्रुत्वा हर्षितश्चित्तेन । चिन्तितं च तेन भवितव्यं रत्नवतीलाभेन । नैष स्वप्नोऽन्यथा परिणमति, उपबृंहितः प्राभातिकतर्पण, नियमितो मङ्गलशब्दः, प्रभाते च दृष्टः । तत आसन्नफलेनानेन भवितव्यमिति । चिन्तयित्वोत्थितः शयनी वात् , कृतं गुरुचरणवन्दनाद्यावश्यकम् । स्थित आस्थानिकायाम् । समागता विशालबुद्धिप्रमुखा वयस्याः । समारब्धा गूडचतुथकगोष्ठी । पठितं विशालबुद्धिना ।
सुरतमनसो रतिगृहे नितम्बभ्रमन्तं वधूधूतकरामा । तत्क्षणवृत्तविवाहा । कुमारेण भणित-पुनः पठेति । पठितं विशालबुद्धिना । ततः कुमारेण ईषद् विहस्य णितम् 'वरस्थ कर निवारयति' ।
विशालबुद्धिना भणितम्-अहो देवेन लब्धगिति । चित्रमतिना पठितम्-भावितरतिसारसा मुक्त्वा मुक्तबहल सीत्कारा। न शक्नोति विपरीतरतम् । कुमारेण भणितम्-पुनः पठेति । पठितं चित्रमतिना । लब्धं कुमारेण । भणितं च तेन-'नितम्बभारालसा श्यामा' । भूषणेन
4%46
Jain Education
Hational
Mainelibrary.org HEN
Page #154
--------------------------------------------------------------------------
________________
समगइच-
अहमो
भवो।
॥७५३॥
॥७
3॥
भूसणेण पढिय । विउलंमि मउलियच्छी घणवीसम्भस्स सामली सुइरं । विवरीयसुरयमुहिया । कुमारेण भणियं । पुणो पढसुत्ति पढियं भूसणेण । लद्धं कुमारेणं । भणियं च णेण । विसमइ उरमि रमणस्स ।।
एवं च जाव कंत्रि वेलं चिट्ठन्ति, तावागन्तूण निवेइयं पडिहारेण । कुमार, आसपरिवाहणनिमित्तं वाहयालिं पउट्टो देवो कुमार सद्दावेइ त्ति । कुमारेण भणियं । जं ताओ आणवेइ ति। उद्विऊण परियणसमेओ निग्गो भवणाओ। आरूढो जच्चवोल्लाह मिलिओ रायमग्गे नरवइस्स, गओ वाहियालि । वाहिआ बहवे वल्हीयतुरुक्कवज्जराइया आसा । उचियसमएण पविट्ठो नयरिं । कयं करणिजसेसं । एवं च विसिट्ठविणोएण सह चित्तमइभूसणेहिं अच्छिया कइवि दियहा । अन्नया य काऊण रयणवईरूवगुणकित्तण निब्भरुक्कण्ठापराहीणयाए अच्चन्तलालसेणं तीए दंसणमि ‘एवं पि ताव पेच्छामि' ति समत्थिऊण निययहियएणं समालिहिया चित्तवट्टियाए पठितम्-विपुले मुकुलिताक्षिर्घनविश्रम्भस्य श्यामा सुचिरम् । विपरीतसुरतमुखिता। कुमारेण भणितम्-पुनः पठेति । पठितं भूषणेन । लब्धं कुमारेण । भणितं च तेन-'विश्राम्यत्युरसि रमणस्य' । ___एवं च यावत् काञ्चिद् वेलां तिष्ठन्ति तावदागत्य निवेदितं प्रतीहारेण । कुमार! अश्वपरिवाहननिमित्त बाह्यालिं प्रवृत्तो देवः कुमारं शब्दाययति इति । कुमारेण भणितम्-यत् तात आज्ञापयतीति उत्थाय परिजनसमेतो निर्गतो भवनात् । आरूढो जात्यवोल्लाहम् । मिलितो राजमार्गे नरपतेः, गतो वाह्यालिम् । वाहिता बहवो वाल्हीकतुरुष्कवज्जरादिका अश्वाः । उचितसमयेन प्रविष्टो नगरीम् । कृतं करणीयशेषम् । एवं च विशिष्टविनोदेन सह चित्रमतिभूषणाभ्यां गताः कत्यपि दिवसाः । अन्यदा च कृत्वा रत्नवतीरूपगुणकीर्तनं
१ सामिणि डे. शा. । २ विपरीतसुरतमुखिता मुकुलताक्षिः इयामा धनविश्रम्भस्य रमणस्य विपुले उरसि सुचिरं विश्राम्यति ॥ ३ गमेरइच्छ-णीणीण-बोल-(सिद्धहेम. ८-४-१६२) इति गमेरइच्छादेशाद् अइच्छपागताः ।
Jain Education A
nal
o
nelibrary.org
WW
Page #155
--------------------------------------------------------------------------
________________
C
समराइच-] रयणवई । पुलोइया सिणेहसारं अणिमिसलोयणेण, लिहिया य हिढे गाहा ।
अट्ठमा कहा। हियए वि ठियं बालं पेच्छह दिढे पि चित्तयम्ममि । इच्छइ तहावि दटुं समूसुओ अन्तरप्पा मे ।।
भवा। एस्थन्तरंमि समागया चित्तमइभूसणा। 'कुमारवल्लह' त्ति न धरिया पडिहारेण । पविट्ठा कुमारसमीवं । दिट्ठा चित्तवट्टिया । ॥७५॥
'देव, किमेय' ति जंपियमणेहिं । ईसि हसिऊण भणियं कुमारेण । तुभं वयपडिच्छन्दयालिहणं ति तेहि भणियं । देव, महापसाओ ||७५४॥ त्ति । तओ वेत्तूण निरूविया चित्तिवट्टिया । विम्हिया एए । वाचिया गाहा । चिन्तियं च णेहिं । धन्ना खु सा रायधूया, जा कुमारेणावि एवं बहु मन्भिज्जइ । अहवा किमेत्थ अच्छरियं, विसो खुसा एवं विहाए बहुमाणणाए । ता इमं एत्थ पत्तयालं, जं सिग्धमेव एयं देवीए निवेइज्जइ ति चिन्ति ऊण भणियं चित्तमइणा । देव, अउबो एस पडिच्छन्दओ। अहो इयमेत्य अच्छरियं, जमदिटुंपि निर्भरोत्कण्ठापराधीनतया अत्यन्तलालसेन तस्या दर्शने 'एवमपि तावत्प्रेझे' इति समर्थ्य निजहृदयेन समालिखिता चित्रपट्टिकायां रत्नवती । प्रलोकिता स्नेहसारमनिमिषलोचनेन । लिखिता चाधो गाथा ।। हृदयेपि स्थितां बालां पश्यत दृष्टामपि चित्रकर्मणि । इच्छति तथापि द्रष्टुं समुत्सुकोऽन्तरात्मा मे ॥
अत्रान्तरे समागतो चित्रमतिभूषणौ। 'कुमारवल्लभौ' इति न धृतौ प्रतीहारेण । प्रविष्टौ कुमारसमीपम् । दृष्टा चित्रपट्टिका । 'देवद किमेतद्' इति जल्पितमाभ्याम् । ईषद् हसिवा भणितं कुमारेण-युवयोवृतप्रतिच्छन्दालेखनमिति । तैभणितम्-देव ! महाप्रसाद इति । ततो गृहीत्वा निरूपिता चित्रपट्टिका । विस्मितावेतौ। वाचिता गाथा । चिन्तितं च ताभ्याम् । धन्या खलु सा राजदुहिता, या कुमारेणाप्येवं बहु मन्यते । अथवा किमत्राश्चर्यम् , विषयः खलु सा एवंविधबहुमाननायाः । इदमत्र प्राप्तकालम् , यच्छीघ्रमेवैतद् देव्यै निवेद्यते इति चिन्तयित्वा भणितं चित्रमतिना । देव ! अपूर्व एष प्रतिच्छन्दकः । अहो इदमत्राश्चर्यम् , यददृष्टमपि नाम एवमाराध्यते । भूषणेन
Jain Education
onal
wwranelibrary.org
G
Page #156
--------------------------------------------------------------------------
________________
समराइच. कहा।
अट्ठमो भवो।
॥५५॥
कककक-ॐॐॐॐकर
नाम एवमाराहिज्जइ । भूसणेण भणियं देव, एरिसा चेव सा रायधया, न किंचि अन्नारिस । धन्ना य सा, जा देवेण एवं बहु मन्त्रिजइ । ___पत्थन्तरंमि पविट्ठो पडिहारो। भणियं च णेण । कुपार, समागओ देवसन्तिओ विस्सभूई नाम गन्धविओ कुमारदसणसुहमणुहविउमिच्छइ । कुमारेण भणियं पविसउ त्ति । गओ पडिहारो। पविट्ठो विस्सभूई। पणमिऊग कुमारं भणियं च णेण । देवो आणवेइ । “अत्थि अम्हाणं पत्थुर गन्धवधियारे सरे मिमो ति; तमागन्तुगमवणेउ कुमारो"। तो ईसि विहसिऊण जंपियं कुमारेण । अहो तायस्स अबच्चमि बहुमाणो । विस्सभूइणा भणियं । कुमार, गुणा एत्य बहुमाणहेयवो, न अवच्चमेत्तं । चित्तमइभूसहिं भणियं । एवमेय, सयलगुणपगरिसो कुमारो त्ति । तो 'जं ताओ आणवेई' ति भणिऊण उढिओ कुमारो, गयो नरिन्दभवणं ।
इयरे वि चित्तमइभूसणा विम्हिया कुमारविनाणाइसरण गया सभवणं । भणिओ य चित्तमई भूसणेण । अरे चित्तमइ, संपन्नमम्हाण समीहियं । ता इमं एत्थ पत्तयालं । आलिहिऊण जहाविनाणविहवेण कुमाररूपं असंसिऊण कुमारस्स दुयं गच्छम्ह, जेण दट्टण भणितम्-देव ! ईदृश्येव सा राजदुहिता, किश्चिदन्यादृशम् । धन्या च सा, या देवेनैवं बहु मन्यते । ___अत्रान्तरे प्रविष्टः प्रतीहारः । भणितं च तेन-कुमार ! समागतो देवसत्को विश्वभूतिर्नाम गान्धर्विकः कुमारदर्शनसुखममुभवितुमिच्छति । कुमारेण भणितम्-'प्रविशतु' इति । गतः प्रतीहारः । प्रविष्टो विश्वभूतिः । प्रणम्य कुमार भणितं च तेन । देव आज्ञापयति, 'अस्त्यस्माकं प्रस्तुते गान्धर्वविचारे स्वरे विभ्रम इति, तमागत्यापनयतु कुमारः" । तत ईषद् विहस्य जाल्पतं कुमारेण-अहो तातस्यापत्ये बहुमानः । विश्वभूतिना भणितम्-कुमार ! गुणा अत्र बहुमानहेतवः, नापत्यमात्रम् । चित्रमतिभूषणाभ्यां भणितम्-एवमेतद्, सकलगुणप्रकर्षः कुमार इति । ततो 'यत् तात आज्ञापयति' इति भणित्वोत्थितः कुमारः, गतो नरेन्द्रभवनम् ।
इतरावपि चित्रमतिभूषणौ विस्मितौ कुमारविज्ञानातिशयेन गतौ स्वभवनम् । भणितश्च चित्रमतिभूषणेन । अरे चित्रमते ! संप
Jain Educatie R
ational
ainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
अमो भवो।
॥७५६॥
समराइच-13 कुमाररूवाइसयं चिय इमस्स विनाणाइसयं च देवी लहुं संजोएइ रायधूयं कुमारेण सह । एवं च कर समाणे सा चेव रायध्या सयलकहा। गुणसंजुया महादेवी संजायइ ति । चित्तमइणा भणियं । अरे भूसणय, संसिऊण कुमारस्स गच्छन्ताणं को दोसो ति । भूसणेश
भणियं । अरे पत्थुयविधाओ, जो न पेसेइ लहुं अम्हे कुमारो त्ति । चित्तमइणा भणियं । अरे अत्थि एयं, ता एवं करेम्ह । ॥७५६॥ आलिहिओ कुमारो । तओ घेत्तूण तं कुमारालिहियचित्तवट्टियादयं च घेत्तूण निम्गया अओज्झाओ । गया कालक्कमेण सङ्घउरं।
पविट्ठा निययभवणेसु । बीयदियहे य गया देवीभवणं । दिवा णेहिं देवी । साहिओ धणुव्वेयगुणणाइओ गन्धव्यसरसंसयावणो यणपज्जवसाणो कुमारसन्तिओ सयलवुत्तन्तो । दंसिओ से कुमारो कुमारालिहियचित्तवटियादयं च । तओ सपरिओसं निरूविऊण कुमारस्वं कलाकोसल्लं च परितुद्वा एसा । दवावियं चित्तमइभूसणाण पारिओसियं पुणो वि निरूविओ कुमारो देवीए । चिन्तियं नमावयोः समीहितम् । तत इदमत्र प्राप्तकालम् । आलिरूप यथाविज्ञानविभवं कुमाररूपमशंसित्वा कुमारस्य द्रुतं गच्छावः, येन दृष्टवा कुमाररूपातिशयमेवास्य विज्ञानातिशयं च देवी लघु संयोजयति राजदुहितरं कुमारेण सह । एवं च कृते सति सैव राजदुहिता सकलगुणसंयुता महादेवी संजायते इति । चित्रमतिना भणितम्-अरे भूषणक ! शंसित्वा कुमारं गच्छतोः को दोष इति । भूषणेन भणितम्-अरे ! प्रस्तुतविघातः, यतो न प्रेषयति लघु आवां कुनार इति । चित्रमतिना भणितम्-अरे अस्त्येतद्, तत एवं कुर्वः । आलिखितः कुमारः । ततो गृहीत्वा तं कुमागलिखितचित्रपट्टिकाद्विकं च गृहीत्वा निर्गतावयोध्यायाः । गतौ कालक्रमेण शङ्खपुरम् । प्रविष्टौ निजभवनेषु । द्वितीयदिवसे च गतौ देवीभवनम् । दृष्टा ताभ्यां देवी । कथितो धनुर्वेदगुणनादिको गान्धर्वस्वरसंशयापनोदनपर्यवसानः कुमारसत्कः सकलवृत्तान्तः । दर्शितस्तस्याः कुमारः कुमारालिखितचित्रपट्टिकाद्विकं च । ततः सपरितोषं निरूप्य कुमाररूपं कलाकौशल्यं च | परितुष्टैषा । दापितं चित्रमतिभूषणाभ्यां पारितोषिकम् । पुनरपि निरूपितः कुमारो देव्या । चिन्तितं च तया-अहो तस्य रूपसंपद. अहो
AAAA
Jain Education
REnelibrary.org
nal
Page #158
--------------------------------------------------------------------------
________________
समराइच्चकहा।
॥७५७॥
॥७५७॥
CASSEKASARASRSA%
चणाए अहो से रूपसंपया, अहो अत्याणगरुभो संठाणविसेसो । तओ अइसयकोउरण अजायसंतोसाए कुमारदसणस्स निरूवियाओ अनाओ वि चित्तवट्टियाओ। 'अहो से रूवपगरिसाणुरूवो विनाणपगरिसो' ति विम्हिया देवी । वाचिया य णाए सा धूयापडिच्छन्दयहेटुओ कुमारलिहिया गाहा । हरिसिया चित्तेण । चिन्तियं च तीए । धन्ना खु मे धूया, जा कुमारेण एवमहिलसीयइ । पेसिओ य णाए मयणमन्जुयाहत्थंमि कुमारपडिच्छन्दओ रयणवईए। भणिया य एसा । हला, भणाहि मे जायं, जहा लहुं एवं सिक्खेहि । गया मयणमन्जुया । दिवा रयणवई । उवणीया चित्तवट्टिया । भणियं रयणवईए । हज्जे किमेयं ति । तीए भणियं । भट्टिदारिए, पेसिओ खु एस पडिच्छन्दओ देवीए; आणतं च तीए, जहा लहुं सिक्खाहि एवं ति । रयणवईए भणियं ६ हला, को उण एस आलिहिओ। मयणमन्जुयाए भणियं । न-याणामि निस्संसयं । एत्तियं पुण तक्केमि, एस भयवं पुरन्दरो । रयणवईए भणियं । हला, सहस्सलोयणदृसिओ खु एसो सुणीयइ । मयणमजुयाए भणियं । जइ एवं, ता नारायणो । रयणवईए भणियं। नगुरुकः संस्थानविशेषः । ततोऽतिशयकौतुकेनाजातसंतोषया कुमारदर्शनस्य निरुपितेऽन्येऽपि चित्रपट्टिके । 'अहो तस्य रूपप्रकर्षानुरूपो विज्ञानप्रकर्षः' इति विस्मिता देवी । वाचिता च तया सा दुहितृप्रतिच्छन्दकाधःकुमारलिखिता गाथा । हर्षिता चित्तेन । चिन्तित च तया-धन्या खलु मे दुहिता, या कुमारेणैवमभिलष्यते । प्रेषितश्च तया मदनमजुलाहस्ते कुमारप्रतिच्छन् को रत्नवत्याः । भणिता चैषा, सखि ! भण मे जाताम् , यथा लव्वेतं शिक्षस्व । गता मदनमज्जुला । दृष्टा रत्नवती । उपनीता चित्रपट्टिका । भणितं रत्नवत्यासखि ! किमेतदिति । तया भणितम्-भर्तदारिके ! प्रेषितः खल्वेषः प्रतिच्छन्दको देव्या, आज्ञप्तं च तया यथा लघु शिक्षस्वैतमिति । रत्नवत्या भणितम्-सखि ! कः पुनरेष आलिखितः । मदनमज्जुलया भणितम्-न जानामि निःसंशयम् । एतावत् पुनः तर्कयामि, एष भगवान्
१ संजायसंतोसाए डे.शा. । २ धूयपडि-ग. । ३ -मभिलसियइ त्ति डे. शा. । ४ मजूसाए इति सर्वत्र, क्वचिच्च-मञ्जुयाए इति पा. शा. ।
ARCHCRECARE
सम०१४
४० Jain EducatioU.AZtional
M
inelibrary.org
Page #159
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
॥७५८ ।।
हला, सोविन एवं काव। यच्छवी । मयणमज्जुयाए भणियं । जह एवं ता सव्वजणमणानन्दयोरी चन्दो । रयणवईए भणियं । हला, नसो वि एवं निकलङ्की । मयणमज्जुयाए भणियं ता कामदेवो भविस्सर । रयणवईए भणियं । हला, कुओ तस्स वि हु हरहुंकारहुयवह सिहापर्यं यस्स ईइसो लायण्णसोहावया । मयणमज्जुयाए भणियं । जइ एवं, ता सयमेव निरूवेउ भट्टिदारिया । तओ चिरं निज्झाइओ रयणवईए । भणियं च जाए। हला, तक्केमि नः एस अमाणुसो । जओ पवडूमाणत्रयविसेसस्स पुव्वरूवं पित्र इमं लक्खीयइ, अवयवयवसाय अमाणुसा । तहा निमेसोचियं इमस्त निद्धं लोयणजुयलं, अणिमिसं च एयममाणुसाणं । मयणमञ्जुयाए मणि । ठु जाणियं भट्टिदारियाए । एवमेयं, न संदेहो ति । अहं पुण तक्केमि, भट्टिदारियाए चेव एसो वरो भविस्स || एत्थन्तरंमि नियकज्जसंगयं जंपियं सिद्धा एसपुरोहिण । को एत्थ संदेहो, असंसयं भविस्स । एयं सोऊण हरिसिया रयणवई । भणियं पुरन्दरः । रत्नवत्या भणितम् - सखि ! सहस्रलोचनदूषितः खल्वेष श्रूयते । मदनमञ्जुलया भणितम् यद्येवं ततो नारायणः । रत्नवत्या मणितम् - सखि ! सोऽपि नैवं कनकावदातच्छविः । मदनमञ्जुलया भणितम्-यद्येवं ततः सर्वजनमन आनन्दकारी चन्द्रः । रत्नवत्या भणितम्सखि ! न सोऽप्येवं निष्कलङ्कः । मदनमञ्जुलया भणितम् ततः कामदेवो भविष्यति । रत्नवत्या भणितम् - सखि ! कुतस्तस्यापि खलु हरहुंकार हुतवह शिखापदं गतस्येदृशो लावण्यशोभावताः । मदनज्जुलया भणितम् - योत्रं ततः स्वयमेव निरूपयतु भर्तृदारिका । ततश्विरं निध्यातो (अवलोकितः) रत्नवत्या । भणितं च तया सखि ! तर्कयामि नैषोऽमानुषः । यतो प्रवर्धमानवयोविशेषस्य पूर्वरूपमिवेद लक्ष्यते, अवस्थितत्रयोविशेषाश्चामानुषाः । तथा निमेषोचितमस्य स्निग्वं लोचनयुगलम् अनिमिषं चैतदमानुषाणाम् । मदनमञ्जुलया भणितम् - सुष्ठु ज्ञातं भर्तृदारिकया, एवमेतद् न संदेह इति । अहं पुनः तर्कयामि भर्तृदारिकाया एवैष वशे भविष्यति ||
१ दायी ग
Jain Education national
अनुमो
भवो ।
॥७५८ ॥
Page #160
--------------------------------------------------------------------------
________________
उमराइच्चकहा ।
॥७५९॥
Jain Education
मणमा भट्टिदारियाए सुयं सिद्धारसवयणं । तओ हरिरूपराहीणयाए ईसि विदेसिएण बहु मनिऊण तीए वयणं समारद्धा पुलोउं । भणिया य चित्तसुन्दरी । हला, उबणेहि मे चित्तवट्टियं वट्टियासमुग्गयं च, जेण संपाडेमि अम्बाए सासणं ति । 'जं भट्टिदारिया आणवे' ति जंपिऊण संपाडियमिणं चित्तसुन्दरीए । समारद्धा एसा समालिहिउं । तओ महया अहिणिवेसेण निरूविउं पुणो पुणो तहारूवो चेवालिहिओ तीए पडिच्छन्दओ । भगिया य मयणमज्जुया । हला, अणेहि एयमम्बाए, भणाहि य अभ्वं 'किमेस आराहिओ न व 'ति । मयणमज्जुयाए भणियं । जं भट्टिदारिया आणवे । गया मयणमञ्जुया । विश्नत्ता य णाए देवी । भट्टिणि, भट्टि दारिया रणवई विनवे 'निरूवेह एवं चित्तपडिच्छन्दयं, किमेस आराहिओ न व' त्ति । समध्विया चित्तवट्टिया, गहिया देवीए । निरूविऊण चिन्तियमिमीए । अहो मे धूयाए चित्तयम्मचउरत्तणं सोहगयरो खु एसो पडिच्छन्दयाओ । आणाविया य णाए कुमाअत्रान्तरे निजकार्यसंगतं जल्पितं सिद्धादेशपुरोहितेन । कोऽत्र संदेहः, असंशयं भविष्यति । एतच्छ्रुत्वा हर्षिता रत्नवती | भणितं मदनमजुलया भर्तृदारिकया श्रुतं सिद्धादेशवचनम् ? । ततो हर्षपराधीनतया ईषद् विहसितेन बहु मत्वा तस्या वचनं समारब्धा प्रलोकितुम् । भणिता च चित्रसुन्दरी-सखि ! उपनय मे चित्रपट्टिकां वत्तिकासमुद्रकं च येन संपादयाम्यम्बायाः शासनमिति । 'यद् भर्तृदारिकाssज्ञापयति' इति जल्पित्वा संपादितमिदं चित्रसुन्दर्यो । समारब्वैषा समालिखितुम् । ततो महताऽभिनिवेशेन निरूप्य पुनः पुनस्तथारूप एवालिखितस्तया प्रतिच्छन्दकः । भणिता च मदनमञ्जुला, सखि ! उपनयैतमम्बायाः, भण चाम्बा 'किमेष आरधितो नवा' इति । मदनमन्जुलया भणितम् यद् भर्तृदारिकाऽऽज्ञापयति । गता मदनमञ्जुला । विज्ञप्ता च तथा देवी भट्टिनि ! भर्तृदारिका रत्नवती विज्ञपयति 'निरूपयेतं चित्रप्रतिच्छन्दकं 'किमेष आराधितो नवा' इति । समर्पिता चित्रपट्टिका, गृहीता देव्या । निरूप्य चिन्तितमनया - अहो १ विहसिएण वयणकमलेण डे. ज्ञा. ।
mational
अमो भवो ।
॥७५९ ॥
ainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
मराइच्चकहा।
१७६०॥
Jain Educatio
रलिहिया रयणवचित्तवट्टिया, आसन्नीकया कुमारपडिच्छन्दयस्त, जाव 'अच्चन्ताणुरूत्रं मिहुणयं ' । हरिसिया देवी । भणियं च णाए । हला मयणमजुर, भणाहि मे जायं, जहा सुट्टछु आराहिओ; अन्नं च सव्वकालमेव तुमं एयाराहणपरा हवे जसु ति; एयं च ते पारिओसियं, तुमं पि एएण एवं चेवाराहिय त्ति; निरूवेहि एयस्स चित्तकोसल्लं ति । भणिऊण समप्पियं से चित्तवट्टिया दुयं । 'जं मए वियप्पिय, तं तह' ति हरिसिया मयणमब्जुया । गया रयणवईसमीवं । भणियं च णाए । भट्टिदारिए, परितुट्टा ते देवी; भणियं च re, जहा सुठु आराहिओ ति । पेसियं च ते पारिओसियं । तं पुग न अन्नपारिओसियप्पयाणमन्तरेण समपिउं जुज्जइ । रयणवईए भणियं । हला, देस्लामि ते पारिओसियं । पेच्छामि ताव, किं पुण अम्बाए पेसियं पारिओसियं । मयणमञ्जुयाए भणियं जं भट्टिदारिया आणवेइ । उवणीया से कुमारलिहिया चित्तवट्टिया । दिट्ठा रेणवईए । विन्तियं च गाए । हन्त अहं पित्र एत्थ आलिहियति । मेदुहितुचित्रकर्म चतुरत्वम् । शोभनतरः खल्वेष प्रतिच्छन्दकात् । आनायिता च तथा कुमारलिखिता रत्नवतीचित्रपट्टिका, आसन्नीकृता कुमारप्रतिच्छन्दकस्य यावद् 'अत्यन्तानुरूपं मिथुनकम्' इति हर्षिता देवी । भणितं च तथा सखि मदनमञ्जुले ! भण मे जाताम्, यथा सुष्ठु आराधितः । अन्यच्च सर्वकालमेव त्वमेतदाराधनपरा भवेरिति एतच ते पारितोषिकम् । त्वमपि एतेनैवमेवाराधितेति, निरूपयैतस्य चित्रकौशल्यमिति । भणित्वा समर्पितं तस्याश्चित्रपट्टिकाद्विकम् । 'यन्मया विकल्पितं तत्तथा' इति हर्षिता मदनमञ्जुला । त रत्नवतीसमीपम् । भणितं च तथा भर्तृदारिके । परितुष्टा ते देवी, भणितं च तया यथा सुष्ठु आराधित इति । प्रेषितं च ते पारितोकिम् । तत्पुनर्नान्पारितोषिकप्रदानमन्तरेण समर्पितुं युज्यते । रत्नवत्या भणितम् - सखि ! दास्यामि ते पारितोषिकम् । प्रेक्षे तावत् किं पुनरम्बया प्रेषितं पारितोषिकम् । मदनमब्जुलया भणितम् - यद् भर्तृदारिकाऽऽज्ञापयति । उपनीता तस्याः कुमारलिखिता चित्रपट्टिका |
१ रयणवईए निरूवियाय । दिट्ठं उप्फुल्ललोयणाए चित्तवट्टियादुयं । चिंतियं डे. ज्ञा. ।
ational
अमो भवो ।
॥७६०॥
ainelibrary.org
Page #162
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
॥७६१॥
T
णि च जाए । इलामयणमन्जुए, किमेवं ति । तीर भणियं । भट्टिदारिए, देवीए जहा सुद्ध आराहिओ त्ति आणवे ऊण पुर्ण इमं आणतं; “अन्नं च सव्त्रकालमेव तुमं एयाराहणपरा हवेज्नासु त्ति; एयं च ते पारिओसिय; तुमं पि एएण एवं चेवागहिय त्तिनिरूवेहि एयस्स चित्तकोसल्लं ति," तहा जं मए तक्कियं, 'भट्टिदारियाए एसो. बरो हविरूपड़, ' तं तह तितक्केमि । तओ अच्चन्तसाहिलासं पुणो चित्तवगि पुलोइय वाचिऊण य गाहं हरिसवमुच्वेल्लपुलयाए जंपियं रयणवईए। हला मयणमब्जुए, किमहं एसा आलिहियत्ति अणुहरइ चित्तपइगिई । तओ अच्चन्तं निरूविऊण भणियं मयणमज्जुयाए। सुंद्ध अणुहरइ चिन नज्जइ, किं भट्टिदारिया आलिहिया, किं वा भट्टिदारियाए चैव एत्थ पडिविम्बं संकन्तं ति । तओ हरिसिया रयणवई । भणियं च णाए । को उग एमी भविस्सइ । मयणमञ्जुयाए भणियं । तक्केमि, कोइ महाणुभावो भट्टिदारियाणुराई सयलकलारयणायरो रायउत्तो भविस्सइ । रयणवईए भणियं । हला, दृष्टा रत्नवत्या । चिन्तितं च तथा हन्त अहमिवात्रालिखितेति । भणितं च तया - सखि मदनमञ्जुले ! किमेतदिति ! तया भणितम्भर्तृदारिके ! देव्या यथा सुष्ठु आरावित इत्याज्ञाप्य पुनरिदमाज्ञप्तम्, अन्यच्च सर्वकालमेव त्वमेतदाराधनपरा भवेरिति एतच्च ते पारितोषिकम् त्वमप्येतेनैवमेवाराधितेति निरूपयेतस्य चित्रकौशल्यमिति । तथा यन्मया तर्कितं 'भर्तृदारिकाया एष वशे भविष्यति' तत्तथेति तर्कयामि । ततोऽत्यन्त सःमिलापं पुनश्चित्रप्रतिकृतिं प्रलोक्य वाचदित्वा च गाथां हर्षवशप्रसृतपुलकया जल्पितं रत्नवत्या । सखि मदनमज्जुले ! किमहमे वाऽऽलिखितेति अनुहरति वित्रप्रतिकृतिः । ततोऽत्यन्तं निरूप्य भणितं मदनमञ्जुलया- सुष्ठु अनुहरतीति । न ज्ञायते किं भर्तृदारिकाssलिखिता, किं वा भर्तृदारिकाया एवात्र प्रतिविम्बं संक्रान्तमिति । ततो हर्षिता रत्नवती | भणितं च तया कः पुनरेष भविष्यति । मदनमञ्जुलया भणितम् - तर्कयामि कोऽपि महानुभावो भर्तृदारिकानुरागी सकलकलारत्नाकरो राजपुत्रो भविष्यति ।
१ सवियक्कं चिंतिऊग भणियं डे. ज्ञा. । २ भट्टिदारिए मुटु डे. ज्ञा. । ३ उबेलं पसरियं पयल्ले ( पाय ल०५ )
૪૧
Jain Education teational
अट्टमो भवो ।
॥७६१॥
inelibrary.org
Page #163
--------------------------------------------------------------------------
________________
समराइच्च
कहा ।
॥७६२॥
Jain Education
UK
I
1
न का अहमणेण दिट्ठा, ता कहं ममाणुरोह त्ति । मयणञ्जयार भणियं । भट्टिदारिए, तक्केमि, तुम पि इमिणा एमेव चित्तयम्मगया दिति । रयणवईए भणियं । हला, किं चित्तयम्मगयदिद्वाए वि अणुराओ होइ ? मयणमब्जुयाए भणियं । होइ आगिहविसेसओ न उण सन्वत्थ । रयणवईए भणियं, कहं विय । मयणमब्जुयाए भणियं जहा भट्टिदारियाए इमंमि । तओ ईसि विहसि नीससियमिमीए । मयणमञ्जुयाए भणियं । सामिणि, मा संतप्प | 'अवस्सं सामिणी इमिणा संजुज्जई' त्ति साहेइ विय मे हिययं । रयणवईए चिन्तियं । कुओ मे एत्तिया भागधेया | दुल्लहो खु चिन्तिामणी मन्दउण्णाणं । एत्थन्तरंमि फुरियं से वामलोयणेणं, आणि पुणाहघोसो । परिउठा चित्तेण । चिन्तियं च णाए । अवि नाम एयमवि एवं हवेज्ज ति । एत्थन्तरंमि समागया पियमेलियाहिहाणा चेडी | भणियं च णाए । भट्टिदारिए, देवी आणवेइ, जहा 'आसन्ना भोयणवेला, ता आवस्यं करेहि' ति । तओ
।
भणितम् - सखि ! न कदाचिदहमनेन दृष्टा ततः कथं मनानुरागीति । मदनमञ्जुलया भणितम् भर्तृहारिके ! तर्कयामि त्वमप्यनेन एवमेव चित्रकर्मगता दृष्टेति । रत्नवत्या भणितम् - सखि ! कि चित्रकर्मगतदृष्टायामप्यनुरागो भवति ? | मदनमञ्जुलया भणितम् भवत्याकृतिविशे. षतः, न पुनः सर्वत्र | रत्नवत्या भणितम् - कथमिव । मदनमञ्जुलया भणितम् - यथा भर्तृहारिकाया अस्मिन् । तत ईषद् विहस्य निःश्वरतमनया । मदनमञ्जुलया भणितनू-स्वामिनि । मा संत यस्व 'अवश्यं स्वामिनी अनेन संयुज्यते' इति कथयतीव मे हृदयम् । रत्नवत्या चिन्तितम् कुतो मे एतावन्ति भागधेयानि । दुर्लभः खलु चिन्तामणिर्मन्दपुण्यानाम् । अत्रान्तरे स्फुरितं तस्था वामलोचनेन, आकर्णितः पुण्याहघोष: ( मङ्गलशब्दः) । परितुष्टा चित्तेन । चिन्तितं च तया-अपिनाम एतदपि एवं भवेदिति । अत्रान्तरे समागता प्रियमेलिकाभिधाना चेटी । मणितं च नया भर्तृहरिके ! देव्याज्ञापयति, यथा 'आसन्ना भोजनवेला, तत आवश्यकं कुरु' इति । ततो 'यदम्बाssवा
tional
अमो भवो ।
॥७६२॥
nelibrary.org
Page #164
--------------------------------------------------------------------------
________________
समराइच्च
SAGARA
अट्ठमो भवो।
READ
७६३॥
॥७६
'जं अम्बा आणवेइ' त्ति भणिऊण कुमारम गुसरन्ती उद्विया रयणवई । कयं गुरुदेवयाइयं निश्चयम्मं । भुत्तं च विहिणा । गहिओ कुमारपडिच्छन्दओ । अहो सोहणो अङ्गविनासो, मणोहरा धीरललियया सलोणा दिट्ठी, अइप्पगम्भी भावो, अच्चुयारं सत्तं, गम्भीरगरुओ अवस्थाणो । अहो ईइपो वि पुरिसविसेसो हवइ त्ति अच्छरियं । एवं च कुमारगुणुकित्तणपराए अइक्वन्ता कइवि वासरा ॥ | इओ य तच्चित्तवाट्टियादसणविणोएण कुमारगुणचन्दस्स वि एवमेव त्ति । विनाओ य एस वइयरो कुओइ मेत्तीबलेण । 'उचिया चेव सङ्खायणनरिन्दधृया कुमारस्स' त्ति चिन्तिऊण पेसिया तेण तीए पहाणकोसल्लियस मेया पहाणवरगा।
इभो य कुमारपडिच्छन्दयमेत्तदंसणपरा 'न एयमन्तरेण अणुबन्धो मुणीयइ' त्ति उबिग्गा रयणबई । परिचत्तमिमीए रायकन्नगोचियं करणिज्ज । समद्धासिया अरईए, गहिया रणरणपणं, अङ्गीकया सुन्नयाए, पडिवना वियारेहि, ओत्यया मयणजरएण । तो | पयति' इति भणित्वा कुमारमनुस्मरन्त्युत्थिता रत्नवती । कृतं गुरुदेवादिकं नित्यकर्म । भुक्तं च विधिना । गृहीतः कुमारप्रतिच्छन्दकः । अहो शोभनोऽङ्गविन्यासः, मनोहरा धीरललितका सलावण्या दृष्टिः, अतिप्रगल्भो भावः, अत्युदारं सत्त्वम् , गम्भीरगुरुकमवस्थानम् । अहो ईदृशोऽपि पुरुषविशेषो भवतीत्याश्चर्यम् । एवं च कुमारगुणोत्कीर्तनपराया अतिक्रान्ताः कत्यपि वासरः । ___ इतश्च तच्चित्रपट्टिका दर्शनविनोदेन कुमारगुणचन्द्रस्याप्येवमेवेति । विज्ञातश्चेष व्यतिकरः कुतश्चिद् मैत्रीवलेन । 'उचितैव शाङ्खायन| नरेन्द्र दुहिता कुमारस्य' इति चिन्तयित्वा प्रपितास्तेन तस्यै "प्रधानप्राभृतसमेताः प्रधानवरकाः ।।
इतश्च कुमारप्रतिच्छन्दकदर्शनपरा 'नैतदन्तरेण अनुबन्धो ज्ञायते' इत्युद्विग्ना रत्नवती । परित्यक्तमनया राजकन्यकोचितं करणी यम् । समध्यासिताऽरत्या, गृहीता रणरणकेन (औत्सुक्येन), अङ्गीकृता शून्यतया, प्रतिपन्ना विकारः, अवस्तुता मदनम्वरेण । ततः सा
१-णुसरन्तीए कयं डे. शा. पा.शा.। २ कोसल्लिय (दे.) प्राभूतम् , उपहार इति यावत् ।
AGAR
Jain Education
anal
sanelibrary.org
Page #165
--------------------------------------------------------------------------
________________
अमराइच्चकहा ।
॥७६४॥
Jain Education
सा 'सीसं मे दुक्खइ' त्ति साहिऊण सहियणस्स उवगया सयणिज्जं । तत्थ उण पवडूमाणाए वियम्भियाए अणवरयमुच्चत्तमाणेणमङ्गेणं आपण्डरएहिं गण्डपास एहिं बप्फपाज्जउलाए अलद्धासासवीसम्भं जाव थेववेलं चिss, ताव हरिसवसुप्फुल्ललोयणा समागया मणमा | भणियं च णाए । भट्टिदारिए, चिरं जीवसु त्ति । पुण्णा ते मणोरहा। जं मए तक्कियं, तं तहेव जायं ति । रयणवईए भणियं । हला, किंतयं तकियं किं वा तहेव जायं ति । मयणमब्जुयाए भणियं । भट्टिदारिए एयं तक्कियं जहा एसो चित्तपडिच्छन्दओ भट्टिदारियाए चैव वरो भविस्सइ त्ति, जाव तं तदेव जायं ति । तओ कडिसुत्तयं दाऊण भणियं रयणवईए 'हला, कहं विय' मयणमञ्ज्याए भणियं । सुण । अस्थि अहं इओ भट्टिदारियासमीवाओ देवीसयासं गया, जाव पप्फुल्लवयणपङ्कया सह चित्तम भूस
मन्तयन्ती दाम देवी । भणियं च णाए । हला मयणमब्जए, भणाहि मे जायं रयणवई, जहा 'पुण्णा मे मणोरहा तुह भाग एहिं, दिना तुमं पणयपत्थगामहग्घं अओज्झासामिणो महाराय मे तीवलसुयस्स कुमारगुणचन्दस्स' । रयणवईए भणियं । हला, ‘शीर्ष मे दुःखयति' इति कथयित्वा सखीजनस्योपगता शयनीयम् । तत्र पुनः प्रवर्धमानया विजृम्भिकयाऽनवर तमुद्रर्तमानेनाङ्गेन आपाण्डुराभ्यां गण्डपार्श्वभ्यां बाष्पपर्याकुलया दृष्ट्या लव्धा श्वास विश्रम्भं यावत् स्तोकवेलां तिष्ठति तावद् हर्पवशोत्फुल्ललोचना समागता मदनमञ्जुला । भणितं च तथा भर्तृहरिके ! चिरं जीवेति । पूर्णास्ते मनोरथाः । यन्मया तर्कितं तत्तथैव जातमिति । रत्नवत्या भणितम् हला ! किं तत्तर्कितम्, किं वा तथैव जातमिति । मदनमञ्जुलया भणितम् भर्तृहारिके ! एतत्तर्कितं यथैष चित्रप्रतिच्छन्दको भर्तृदारिकाया एव वरो भविष्यतीति यावत् तत्तथैव जातमिति । ततः कटिसूत्रं दत्त्वा भणितं रत्नवत्या 'हला ! कथमित्र' ! मदनमज्जुलया भणितम्-श्रृणु । अस्म्यहमितो भर्तृदारिकासमीपाद् देवीसकाशं गता यावत्प्रफुल्लवदनपङ्कजा सह चित्रमतिभूषणाभ्यां मन्त्रयमाणा दृष्टा मया देवी । भणितं च तया-हला मदनमञ्जुले ! भण मे जातां रत्नवतीम्, यथा 'पूर्णा मे मनोरथास्तव भागधेयैः, दत्ता त्वं प्रणयप्रार्थना
tional
अमो भवो ।
॥७६४॥
inelibrary.org
Page #166
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
॥७६५।।
Jain cation
किमिमिणा असंबद्धेण । मयणमञ्जुयाए भणियं । भट्टिदारिए, नेयमसंबद्धं, कहावसाणं पि ताव सुणेउ भट्टिदारिया । तओ देवीए भणियं 'आराहिओ तए एस चित्तयम्मेण परितुट्टो य भयवं पयावई; जेण सो चेव ते अकयन्नकन्नारायदारियापरिग्गहो भत्ता विष्णो' त्ति । एयं सोऊण हरिसिया रयणवई । दिन्नं मयगमञ्जुयाए निययाहरणं । चिन्तियं च सहरिसं 'कहं सो चेव एव एसो गुणचन्दो त्ति । अहो जहत्थमभिहाणं । अवगओ विय मे संतावो, तस्स गेहिणीस देण समागओ मुत्तिमन्तो विय परिओसो । मयणमञ्जया ए भयं । भट्टिदारिए, तओ देवीए भणियं 'ता एहि, मज्जिऊण गुरुदेवए वन्दसु' त्ति । रयणवईए भणियं । जं अम्बा आणवे । मणि महाविभूईए वन्दिया देवगुरखो । कारावियं महारायसङ्घायणेण महादाणाइयं उचियकरणिज्जं 'ठिइ' त्ति काऊ ।
अइकन्ते कवयदि महया बलसमुदपणं पहाणरिद्धीए संगया सहियाहिं अहिट्टिया जणणीए अओज्झानयरिमेव विवाहनिमहार्घमयोध्यास्वामिने महाराज मैत्रीबलसुताय कुमार गुणचन्द्राय । रत्नवत्या भणितम् सखि ! किमनेनासंबद्धेन । मदनमञ्जुलया भणितम्भर्तृदारिके ! नेदमसंबद्धम्, कथावसानमपि तावत् शृणोतु भर्तृदारिका । ततो देव्या भणितम्- 'आराधितस्त्वयैष चित्रकर्मणा, परितुष्टश्च भगवान् प्रजापतिः, येन स एव तेऽकृतान्यकन्याराजदारिकापरिग्रहो भर्ता वितीर्ण इति । एतच्छुत्वा हृष्टा रत्नवती । दत्तं मदनमञ्जुलायै निजाभरणम् । चिन्तितं च सहर्ष 'कथं स एष गुणचन्द्रः' इति । अहो यथार्थमभिधानम् । अवगत इव मे संतापः, तस्य गेहिनीशब्देन समागतो मूर्तिमानिव परितोषः । मदनमञ्जुलना भणितम् भर्तृदारिके ! ततो देव्या भणितं ' तत एहि, मजित्वा गुरुदैवतान् वन्दस्व' इति । रत्नवत्या भणितम् - यदम्बाऽऽज्ञापयति । मज्जित्वा महाविभूत्या वन्दिता देवगुरवः कारितं महाराजशाङ्खायनेन महादानादिकमुचितकरणीयं 'स्थितिः' इति कृत्वा ।
१ अकयअन्न-डे. ज्ञा. ।
अनुमो भवो ।
॥७६५॥
elibrary.org
Page #167
--------------------------------------------------------------------------
________________
समराइच्चकडा ।
॥७६६॥
Jain Education
मित्तं पेसिया रयणवइ त्ति । पत्तां य मासमेत्तेणं कालेणं । निवेइया महाराय मे तीवलस्स । परितुट्टो एसी । कारावियमणेण बन्धणमोयणाइये कर णिज्जं । कया उचियपडिवत्ती । गणाविओ वारिज्जदियहो । समाइद्वा पउरमहन्तया, जहा 'कुमारविवाहाणुरूवं सव्वं करेह' ति । कयं च हिं पुव्वकम्मनिव्वत्तियं चैव सव्वं । समारद्धाओ हट्टभवणसोहाओ, दवावियं पाउलाण दविणजायं, भण्डारपत्तयं वाइऊण कड्डियाई पहाणाहरणाई, निरूवियं देवङ्गाइचेलं, सज्जाविया पहाणवेयण्डा, भूसावियाओ आसमन्दुराओ, कड्डाविया धयमालोवसोहिया रहा, दवावियं नयरचच्चरेषु तम्बोलपडलाइयं । तओ पसत्थे तिहिकरणमुहुत्तजोए पसाहिओ वरनेवच्छेणं सुणेन्तो गेयमङ्गलस पेच्छन्तो पहट्टपरियणं नमन्तो गुरुदेवे थुव्वन्तो वन्दिलोएण पहाणसंत्रच्छरियवयणओ समारूढो धवलकरिवरं कुमारो । ठिया य से मग्गओ विसालबुद्धिप्पमुहा वयंसया । तओ वज्जन्तेणं मङ्गलतूरेणं पणच्चमाणाहिं वारविलयाहिं रहवराइगयरायलोयपरियरिओ
अतिक्रान्तेषु कतिपयदिनेषु महता बलसमुदायेन प्रधानऋद्धया संगता सखीभिरधिष्ठिता जनन्या अयोध्यानगरीमेव विवाह निमित्तं प्रेषिता रत्नवतीति । प्राप्ता च मासमात्रेण कालेन । निवेदिता महाराज मैत्रीबलस्य । परितुष्ट एषः । कारितमनेन बन्धनमोचनादिकं करणीयम् । कृतौचितप्रतिपत्तिः । गणितो विवाहदिवसः । समादिष्टाः पौरमहान्तः, 'यथा कुमारविवाहानुरूपं सर्वं कुरुत इति । कृतं च तैः पूर्व कर्मनिर्वर्तितमेव सर्वम् । समारब्धा हट्टभवनशोमाः, दापितं याचकानां द्रविणजातम्, भाण्डागारपत्रं वाचयित्वा कृष्टानि प्रधानाभरणानि, निरूपितं देवाङ्गादिचेलम्, सज्जिताः प्रधानहस्तिनः, भूषिता अश्वमन्दुराः कर्षिता ध्वजमालोपशोभिता रथाः दापितं नगरचत्वरेषु ताम्बूलपटलादिकम् । ततः प्रशस्ततिथिकरणमुहूर्तयोगे प्रसाधितो ( अलंकृतो) वरनेपथ्येन शृण्वन् गेयमङ्गलशब्दं प्रेक्षमाणः प्रहृष्टपरिजनं नमन् गुरुदेवान् स्तूयमानो बन्दिलोकेन प्रधानसांवत्सरिकवचनतः समारुडो धवलकरिवरं कुमारः । स्थिता तस्य १ आसवंदुराओ पा. शा. २ " वारेज्जयं विवाहो" पायल० ४०६ । ३ पाउल (दे) याचकः,
अमो भवो ।
॥७६६॥
nelibrary.org
Page #168
--------------------------------------------------------------------------
________________
समराइच्चकहा।
FASHREE
अट्ठमो भवो।
॥७६७॥
॥७६७॥
अहिणन्दिज्जमाणो पउररामायणेण महया विमदेण पत्तो रयणवहजभावासयं । ओइण्णो करिवराओ। पउत्ता कश्चणमुसलताडणाइ. लक्षणो विही । पवेसिओ वहुयाहरयं । दिहा य णेण चित्तयम्मबिम्ब पि ओहसन्ती रूवाइसएण रई पि विसेसयन्ती मणहरविला. संहिं ईसि पलम्बाहरा चकवायमिहुणसरिसेणं थणजुयलेण तिवलीतरङ्गसोहियमुहिगेज्झमज्झा असोयपल्लवागारेहिं करेहिं विस्थिण्णनियम्बबिम्बा थलकमलाणुगारिणा चलणजुयलेण सव्वागारदसणी या सव्वङ्गमैद्धासिया मयणेण कुण्डमिवामयस्स रासी विय मुहाणं निहाणमिव रईए आगरो विय आणन्दरयणाणं मुणीण वि मणहारिणिं अवत्थमणुहवन्ती रयणवह त्ति । हरिसिओ चित्तेणं । कयं च णेण सिद्धाएसवयणाओ पाणिग्गहणं । भमियाई मण्डलाई, पउत्तो आयारो, संपाडिया जणोवयारा । तओ तं घेत्तूण गओ निययभवणं । कयं उचियकरणिज्जं । अइक्कन्ता काइ वेला-मणहरविणोएणं । पढियं कालपाढएणं । मार्गतो (पृष्टतः) विशालबुद्धिप्रमुखा वयस्याः । ततो वाद्यमानेन मङ्गलतूर्येण प्रनृत्यन्तीभिरिवनिताभी रथवरादिगतराजलोकपरिवृतोऽभिनन्धमानः पौररामाजनेन महता विमर्दन (संघर्षण) प्राप्तो रलवती जन्यावासम् । अवतीर्णः करिवरात् । प्रयुक्तः काञ्चनमुशलताडनादिलक्षणो विधिः । प्रवेशितो वधूगृहम् । दृष्टा च तेन चित्रकर्मधिम्बमप्युपहसन्ती रूपातिशयेन रतिमपि विशेषयन्ती मनोहरविलासै रीपत्तलम्बाधरा चक्रवाकमिथुनसहशेन स्तनयुगलेन त्रिवलीतरङ्गशोभित मुष्टिग्राह्यमध्या अशोकपल्लवाकाराभ्यां कराभ्यां विस्तीर्णनितम्बबिम्बा स्थलकमलानुकारिणा चरणयुगलेन सर्वाकारदर्शनीया सर्वाङ्गमध्यासिता मदनेन कुण्डमिवामृतस्य राशिरिब सुखानां निधानमिव रत्या आकर इव आनन्दरत्नानां मुनीनामपि मनोहारिणीमवस्थामनुभवन्तीरत्नवतीति । हृष्टश्चित्तेन । कृतं च तेन सिद्धादेशवचनात्पाणिग्रहणम् । भ्रान्तानि मण्डलानि, प्रयुक्त आचारः, संपादिता जनोपचाराः । ततस्तां गृहीत्वा गतो निजभवनम् । कृतमुचितकरणीयम्
१ सोहियमज्जा हे. ज्ञा. पा. ज्ञा. २ -समद्धासिया डे. ज्ञा. ३ जन्ना (जन्या) 'जान' इति गुर्जरभाषायाम् ।
Jain Educatio
n
al
hinelibrary.org
Page #169
--------------------------------------------------------------------------
________________
मिराइच्चकड़ा ।
॥७६८ ॥
Jain Education
अह eिfuser दियहं भुवणुज्जोयण समत्तवावारो । अवररयणायरं मज्जिउं व तुरियं गओ सूरो || दिवसविरमंमि जया मउलावियकमललोयणा नचिणी । अइदूसहस्रर विओयजणियपसरन्तमुच्छ व्व ।। अत्थमियंमि दिणयरे दइयंमि व वड्ढियाणुरायमि । स्यणिवहू सोएण व तमेण तुरियं तओ गहिया || अवहत्थियमित्ते दुज्जणे व पत्ते पत्रोससमयमि । चकाई भएण व विहडियाइ अनोन्ननिरवेक्खं ॥ आसन्नचन्द पिययम समागमाए व नइयलसिरीए । दियह सिरिमाणजणयं गहियं वरतारयाहरणं ॥ पुव्वदिसावहुवणं तोसेण व नियसमागमकरणं । उज्जोवेन्तो जोण्हानिवहेण समुग्गओ चन्दो || मासिणीण माणो मयलञ्छणचन्दिमाए छिप्पन्तो । अगणिय सहिउवएस नट्ठो घणतिमिरनिवहो व्व ॥ अतिक्रान्ता कापि वेला मनोहरविनोदेन । पठितं कालपाठकेन ।
अथ हिण्डा दिवस भुवनोद्योतनसमाव्यापारः । अपररत्नाकरं मज्जितुमिव त्वरितं गतः सूरः ॥ दिवसविरमे जाता मुकुलितकमललोचना नलिनी । अतिदुः सह सूरी वियोगजनितप्रसरन्मूर्च्छत्र ॥ अस्तमिते दिनकरे दयिते इव वर्धितानुरागे । रजनीवधूः शोकेनेव तमसा त्वरितं ततो गृहीता ॥
हस्ति मित्रे दुर्जने प्राप्ते प्रवसमये । चक्रवाका भयेनेव विघटिता अन्योन्यनिरपेक्षम् ॥ आसन्नचन्द्रप्रियतमसमागमयेव नभस्तलश्रिया । दिवसश्रीमानजनकं गृहीतं वरतारकाभरणम् ॥ पूर्वदिग्वधूवदनं तोपेणेव निजसमागमकृतेन । उद्योतयन् ज्योत्स्नानिवहेन समुद्गतश्चन्द्रः || मनस्विनीनां मानो मृगलाञ्छनचन्द्रिकया स्पृश्यमानः । अगणयित्वा सख्युपदेशं नष्टो घनतिमिरनिवह इव ॥
ational
भवो ।
॥७६८||
inelibrary.org
Page #170
--------------------------------------------------------------------------
________________
मराहच्चकहा।
॥७६९॥
पुचदिसार निवडिया ससिसाणन्दवाहविन्दु ब्व । जाया कजलकलुसा तमभरिया धरणिविवरोहा ॥ मयणधणुजीवरावो न मणहरो तुरियखलणगमणेण । अहिसारियाण नेउरचलवलयरको पवित्थरिओ ॥ उल्लसियरिक्खरयणं वियम्भिउद्दामवारुणीगन्धं । जायं मियङ्कसुहयं भुवणं खीरोयमहणं व ।। एवंविहे पओसे सविसेसं सज्जियं महारम्मं । हरिसियमणो कुमारो समागओ नवर वासहरं ॥
ओहामियमुरसुन्दररिरुवाए वहुए सपरिवाराए । पप्फुल्लवयणकमलाए सेवियं सुरविमाणं व ॥ निउणेहि कंचि कालं गमिउं हिटाउ हासखेडेहिं । अविसजियाउ वहुयाए निग्गयाओ सहीओ से ।। अबोभमङ्गमङ्गण पेल्लिउं नेहपरिणइवसेण । सुत्तं वरवहुमिहुणं जहासुहं निहुयनीसासं॥
CALUGAREASIGURAS
पूर्वदिशि निपतिताः शशिसंगानन्दबाष्पबिन्दव इव । जात : कज्जलकलुषाः तमोभृता धरणीविवरौघाः ॥ मदनधनुर्जीवाराव इव मनोहररत्वरितस्खलनगमनेन । अभिसारिकाणां नूपुरचलवलयरवः प्रविस्तृतः ॥ उल्लसितऋक्षरत्नं विजृम्भितोदामवारुणीगन्धम् । जातं मृगाङ्कसुभगं भुवनं क्षीरोदमथनमिव ।। एवंविधे प्रदोषे सविशेष सज्जितं महारम्यम् । हृष्टमनाः कुमारः समागतो नवरं वासगृहम् ॥ तुलितसुरसुन्दरीरूपया वध्वा सपरिवारया । प्रफुल्लवदनकमलया सेवितं सुरविमानमिव ॥ निपुणः कश्चित्कालं गमयित्वा हृष्टा हास्यखेलैः ! अविसर्जिता वध्वा निर्गताः सख्यस्तस्याः ॥ अन्योन्यमङ्गमङ्गेन पीडयित्वा स्नेहपरिणतिवशेन । सुप्तं वरवधूमिथुनं यथासुखं निभृतनिःश्वासम ।।
ne ducato
elibrary.org
Page #171
--------------------------------------------------------------------------
________________
-
अट्ठमो
मिराइच्चकहा।
kestere
भवो।
॥७७०॥
॥७७०॥
%A4%
t
तीव कुपुरिसरिद्धि ब्व झिजिउ तुरियमेव आढत्ता । रयणी सरिसित्थीण वि अणवेक्खियपिययमविओयं ॥ पच्चूसमारुएण व नीओ नहकोट्टिमाउ अवरन्त । तारानिवहो सुपओसरइयसियकुसुमपयरो व्व ॥ दियहपियविरहकायररामायणजणियहिययनिव्वेयं । भुवर्णमि मुहल कुक्कुडबन्दिणसदो पवित्थरिओ॥ होन्तनिसाबहुसहविओयचिन्ताउलो व्व निसिणाहो । जाओ भुवणुज्जोयणनियकज्जनियचवावारो॥ चालियलवङ्गचन्दणनमेरुसुरदारुगन्धसंवलिओ । अवहियसुरयायासं विलयाण वियम्भिओ पवणो ॥ खेड्डमहिसारियाओ वियद्धपिययमकयं भैरन्तीओ । नियगेहाइ सहरिसं गयाउ रोमनियङ्गीओ॥ उज्झियताराहरणा पुव्वदिसा मच्छरेण वायम्बा । जाया अवरदिसामुहलग्गं दद्रूण व मियत ॥ सावत्कुपुरुषऋद्धिरिव क्षेतुं त्वस्तिमेवारब्धा । रजनी सदृशस्त्रीणामप्यनपेक्षितप्रियतमवियोगम् ॥ प्रत्यूषमारुतेनेव नीतो नभःकुट्टिमादपरान्तम् । तारानिवहः सुप्रदोषरचितसितकुसुमप्रकर इव ॥ दिवसप्रियविरहकातररामाजनजनितहृदयनिवेदम् । भुवने मुखरकुर्कुटबन्दिशब्दः प्रविस्तृतः ॥ भविष्यन्निशावधूदुःसहवियोगचिन्ताकुल इव निशानाथः । जातो भुवनोयोतननिजकार्यनिवृत्तव्यापारः ।। चालितलवङ्गचन्दननमेरुसुरदारुगन्धसंवलितः । अपहृतसुरतायासं वनितानां विजृम्भितः पवनः ॥ क्रीडामभिसारिका विदग्धप्रियतमकृतां स्मरन्त्यः । निजगेहानि सहर्ष गता रोमाञ्चिताङ्गयः ।।
उज्झितताराभरणा पूर्वदिग् मत्सरेणेवाताम्रा । जाताऽपरदिग्मुखलग्नं दृष्ट्वेव मृगाङ्कम् ॥ १ सरेतीओ पा. शा. २ स्मरेरि-भूर-भर-भल-लइ-विम्हर-सुमर-पपर-पम्हहाः (८-४-७४ ) इति स्मरतेर्भरादेशर ॥
tistes
AE
Jain Education
national
Milinelibrary.org
Page #172
--------------------------------------------------------------------------
________________
मराइच्चकहा ।
॥७७१॥
Mast
उधराहरसिहरं सूरो अह वियङतुङ्गमारूढो । आरतमण्डलो तिमिरनिवहसंजायरोसो व्व ॥ यदुक्खाई चकवायाई । दुहियमह कं व न कुणइ उय भो सुहियं सुमित्तस्स ॥ कुमारगुणचन्दोत्रिय उचिए रयणिविरामसमए गीयमङ्गलुम्मी सेण पहाउयतूरसदेण विवोहिओ समाणो काऊण तक्खणोचियमावस उचिलाए चैव निग्गओ उज्जागदंसणवडियाए । ठिओ तत्थ मणोहारिणा विणोरण कंचि कालं । तओ पविट्ठो नयरिं । कयं उचियकरणिज्जं । एवं च पइदिणं स्यणवईए सह पवडूमाणाणुरायं सोक्खमणुहवन्तस्त्र अइकन्तो कोइ कालो ||
अनया राइणो मेचीबलस्स विथको पञ्चन्तवासी विग्गहो नाम राया। पेसिओ णेण तस्सुवरिं विवखेवो । दप्पुद्धरत्तणेण अकयथाण
उदयधराधरशिखरं सूरोऽथ विकटतुङ्गमारूढः । आरक्तमण्डलस्तिमिरनिवह संजातशेष इव ॥
घटिता विषमविघटितवियोगदुःखाः चक्रवाकाः । दुःखितमथ कमिव न करोति उदयः सुखितं सुमित्रस्य ॥ प्रविकसितकमलनयना मधुकर गुञ्जद्बद्धसंगीता । पवनधूतपत्रहरता जाता शुभदर्शना नलिनी ॥
कुमारगुणचन्द्रोऽपि च उचिते रजनीविरामसमये गीतमङ्गलोन्मिश्रेण प्राभातिकतूर्यशब्देन विबोधितः सन् कृत्वा तत्क्षणोचतमावश्यकमुचितवेलायामेव निर्गत उद्यानदर्शनोद्देशन ' । स्थितस्तत्र मनोहारिणा विनोदेन कञ्चित्कालम् । ततः प्रविष्टो नगरीम् । कृतमुचितकरणीयम् । एवं च प्रतिदिनं रत्नवत्या सह प्रवर्धमानानुरागं सौख्यमनुभवतोऽतिक्रान्तः कोऽपि कालः । अ मैत्रीबलस्य विरुद्धः प्रत्यन्तवासी विग्रहो नाम राजा, प्रेषितस्तेन तस्योपरि विक्षेपः, दर्पोद्धुरत्वेन अकृतस्थानप्रयाणादिनीतिमार्गः सम्यग१ वडिया (दे.) उद्देशः, अभिप्रायः । २ विथक्क (दे.) विरुद्धः |
Jain Education national
अट्टमो भवो ।
॥७७१ ॥
Winelibrary.org
Page #173
--------------------------------------------------------------------------
________________
अट्ठमो
भवो।
कहा।
॥७७२॥
यपयाणाइनीइमग्गो सम्ममवगच्छि ऊण अवसरविइण्णविग्गहेण पराइओ विग्गहेणं । जाणावियमिणं राइणो मेत्तीबलस्स । कुवियो राया, सयमेव पयट्टो अमरिसेणं । विश्नत्तो कुमारेण । ताय, न खलु केसरी सियाले कर्म विहेइ । सियालप्पाओ विग्गहो । ता अलं तमि संरम्भेण । आणवेउ में ताओ, जेण पावेइ सो तायकोवाणलपयङ्गत्तणं ति । राइणा भणियं । जइ एवं, ता गेण्हिऊण मम्गासनसंठिए
नरवई लहुं गच्छसु । कुमारेण भणियं । महापसाओ । अलं च तन्निमित्तं खेइएहिं सेसनरवईहिं। खुद्दो खु सो तबस्सी । ता अलं तमि 8 सवाए ति भणिऊण अहासन्निहियसेनसंगओ 'अलं तायपरिहवलेससवणे अणवणीए एयंमि विसयसेवणाए वि' मोत्तण रयणवई गओ
विग्गहोरि विग्गहेण कुमारो। पत्तो य मासमेत्तेण कालेण तस्स विसयं । विगहो वि य 'कुमारो सयमागओ' त्ति वियाणिऊण समस्सिओ दुग्गं । ठिओरोहगसंजत्तीएरोहिओ कुमारेण । बिइयदियहे य उक्कडयाए अमरिसस्सअणब्भत्थयाए नीईणं भिच्चयाए विग्ग
॥७७२॥
CASES
वगत्यावसरवितीर्णविग्रहेण पराजितो विग्रहेण । ज्ञापितमिदं राज्ञो मैत्रीबलस्य । कुरितो राजा, स्वयमेव प्रवृत्तोऽमण | विज्ञप्तः कुमारेणतात ! न खलु केशरी शगाले क्रमं विदधाति । शृगालपायो विप्रहः । ततोऽलं तस्मिन् संरम्भेण । आज्ञापयतु मां तातः, येन प्राप्नोति स तातकोपानलपतङ्गत्वमिति । राज्ञा भणितम्-यद्येवं ततो गृहीत्वा मार्गासन्नसंस्थितान् नरपतीन् लघु गच्छ । कुमारेण भणितम्-महाप्रसादः । अलं च तन्निमित्तं खेदितैः शेषनरपतिभिः । क्षुद्रः खलु स तपस्वी । ततोऽलं तस्मिन् शङ्कयेति । भणित्वा यथासन्निहितसैन्यसंगतः 'अलं तातपरिभवलेशश्रवणेऽनपनीते एतस्मिन् विषयसेवनयाऽपि' इति मुक्त्वा रत्नवतीं गतो विग्रहोपरि विग्रहेण कुमारः । प्राप्तश्च मासमात्रेण कालेन तस्य विषयम् । विग्रहोऽपि च 'कुमारः स्वयमागतः' इति विज्ञाय समाश्रितो दुर्गम् । स्थितो रोधकसंयात्रया' । रुद्धः कुमारेण ।
१ संजत्ति (द.) तैयारी' इति भाषायाम् ।
A
Jain Education
Lational
Milinelibrary.org
Page #174
--------------------------------------------------------------------------
________________
अट्ठमो
भवो।
७७३॥
%CRECORE
समराइच्च-ला
हस्स समिहिययार सामिणो अल्लियणियाववएसेण असाहिऊण कुमारस्स समारतो समंतहरो (समरो)। पयट्टमाओहणं । विसमयाए कहा। दुग्गस्स पीडिजमाणं पि कुमारसेन्नं अभग्गमाणपसरं ति अहिययरमाढतं जुज्झिउं। जाओ महासंगामो । वियाजिओ कुमारेण ।
निसामिओ णेणं । नियत्तियं कहकहवि सेन्नं । भणिया य राय उत्ता । अजुत्तमिमं अयत्तसज्झे पओयणे अत्ताणमायासिउं । समस्सिओ ||७७३॥
ताव एसो दुग्गं । रोहियं चिमं अम्हेहिं । न एत्य अवसरो पलाइयव्यस्स । इट्ठा य मे कुलउत्तया, न बहुमओ तेसिं नासो। सामो य पढमो नीईणं । अप्पो य एसो विग्गहो भुत्तो य ताएणं ठिओ संबन्धिपक्खे । ता न जुत्तगयंमि एगपए पोरुसं दसेउं । आढत्तो य अविणयनासणोवाओ । अओ मम सरीरदोहयाए साविया तुब्भे, जहा पुणो वि एरिस न कायव्वं ति । तेहि भणियं । जं देवो आणवेइ । विसालबुद्धिणा उवलद्धो विसओ। विइण्णाइंगामागरमडम्बाई रायपुत्ताणं । निरुद्धाइं गाढगुम्मयाई, निरुद्धोय पज्जोहारो। अइ| द्वितीयदिवसे च उत्कटतयाऽमर्षस्य, अनभ्यस्ततया नीतीनां भृत्यतया विग्रहस्य सन्निहिततया स्वामिनो अर्पितनिजव्यपदेशेन अकथयित्वा| कुमार समारब्धः समरः । प्रवृत्तमायोधनम् । विषमतया दुर्गस्य पीड्यमानमपि कुमारसैन्यमभग्नमानप्रसरमित्यधिकतरमारब्धं योद्धम् । जातो महासंग्रामः । विज्ञातः कुमारेण । निशामितस्तेन । निवर्तितं कथंकथमपि सैन्यम् । भणिताश्च राजपुत्राः । अयुक्तमिदमयत्नसाध्ये प्रयोजने आत्मानमायासयितुम् । समाश्रितस्तावदेष दुर्गम् । रुद्धं चेदमस्माभिः । नात्रावसरः पलायितव्यस्य । इष्टाश्च मे कुलपुत्रकाः, न बहुमतस्तेषां नाशः । साम च प्रथमं नीतीनाम्, अल्पश्चष चिग्रहो भुक्तश्च तातेन स्थितः संबन्धिपक्षे । ततो न युक्तमेतस्मिन्नेकपदे पौरुषं दर्शयितुम् । आरब्धश्च अविनयनाशनोपायः । अतो मम शरीरद्रोहतया शापिता यूयम् , यथा पुनरपीदृशं न कर्तव्यमिति । तैर्भणितम्-यद् देव आज्ञापयति । विशालबुद्धिनोपलब्धो विषयः । वितीर्णानि प्रामाकरमडम्बानि राजपुत्राणाम् । निरुद्धानि गाढगुल्मकानि,
* अयं पाठो नास्ति पा. ज्ञा. । १ जुत्तो पा.शा. । २ जुत्तिजुत्त-पा. शा.
ME%
www.janelibrary.org
Page #175
--------------------------------------------------------------------------
________________
5
34-%
अट्ठमो भो ।
॥७७४॥
%
समराइच्च-16
कन्ता कइवि दियहाँ । कहा।
एत्यन्तरंमि कहंचि परिभमन्तो समागओ तमुद्देसं वाणमन्तरो । दिवो य णेण वाहयालीगओ कुमारो । गहियो कसाएहि । चि.
न्तियं च णेण । एसो सो दुरायारो। अहो से धीरुथया, न तीरए एस अम्हारिसेहिं वावाइउं । आढतं च णेण इमं दुग्गं । ता एय॥७७४|| सामिणो सहायत्तणेण अगरेमि एयरस त्ति । चिन्ति ऊण दिवो य णेण पासायतलसंठिओ विग्गहो । बहुमनिओ विग्गहेणं । भणियं
च णेण । किमत्थं पुण भवं इहागओ त्ति । वाणमन्तरेण भणियं । तुह सहायनिमित्त । वेरिओ वि य मे एस दुरायारगुणचन्दो, न सक्कुणोमि एयस्स उययं पेच्छिउं । अद्धवावाइओ य छुट्टो महं एस अओज्झाए सनिभोगवावडत्तणेण । दिट्ठो न अन्तराले, दिट्ठो य संपयं मलयपत्थिरण । ता अलं ताव मम मलयगमणेणं । समाणेमि अन्तरे भवओ विग्गहं ति । विग्गहेण भणियं । जइ एवं, ता निरुद्धश्च पर्यवहारः' । अतिक्रान्ताः कत्यपि दिवसाः । । अत्रान्तरे कथंचित् परिभ्रमन् समागतस्तमुदेश वानमन्तरः । दृश्च तेन 'बाह्यालीगतः कुमारः । गृहीतः कषायैः । चिन्तितं च तेनएष स दुराचारः, अहो तस्य धीरगुरुकना, न शक्यते एषोऽस्मादृशैापादयितुम् । आरब्धं चानेनेई दुर्गम् (ग्रहीतुम् ) । तत एतस्वामिनः सहायत्वेनापकरोम्येतमिति । चिन्तयित्वा दृष्टश्च तेन प्रासादतलसंस्थितो विग्रहः । बहु मतो विग्रहेण । भणितं च तेन-किमर्थं पुनभवान् इहागत इति । वानमन्तरेण भगितम्-तव सहायनिमित्तम् । वैरिकोऽपि च मे एष दुराचारगुणचन्द्रः, न शक्नोम्येतस्योदयं प्रेक्षितुम् । अर्धव्यापादितश्च छुटितो ममैपोऽयोध्यायां स्वनियोगव्यापृतत्वेन । न दृष्टोऽन्तराले, दृष्टश्च साम्प्रतं मलयप्रस्थितेन । ततोऽलं तावन्मम मलयगमनेन । 'समाप्नोम्यन्तरे भवतो विग्रहमिति । विग्रहेण भणितम्--यद्येवं ततः स्तोकमिदं कारणम् । किं बहुना जल्पितेन । नय मामद्य . १ पज्जोहार (दे.) धान्पादिप्रवेशः (१)। २ वाहयाली (दे.) अश्वखेलनभूमिः । ३ समापेः रुमाणः । (८-४-१४२)
SASSESSES ESSENCE
%
%
Jain Education
Lonal
For Private & Personal use only
Page #176
--------------------------------------------------------------------------
________________
कहा ।
समराइच्च- येवमियं कारणं । किं बहुणा जंपिणं । नेहि मं अज्ज रयणीए गुणचन्दसमीत्रं, जेण अज्जेव समाणेमि विग्गहं ति । वाणमन्तरेण भणियं । सायत्तमेयं, तओ पयङ्गवित्तिकालो चेन एसो ति । संपहारिऊण सह पहाणपरियणेणं ठिओ गमणसज्जो विग्गहो । अइक्कन्तो वासरो, समागया मज्झरयणी । भणियं वाणमन्तरेणं 'एस देसयालो' त्ति । अप्पपञ्चमो उच्चलिओ विग्गहो । विज्जापहावेण नीओ वाणमन्तरेण पवेसिओ गुणचन्दवासभत्रणे । दिट्ठो य णेण पसुत्तो कुमारो। भणिओ य धीरगरुयं । भो भो गुणचन्द, मए सह विग्गहं काऊ वीसत्यो सुसि । ता उट्ठेहि संपयं, करेहि हंत्थियारं ति । 'साहु, साहु भो विगह, साहु, सोहणी ते ववसाओ' ति भण माणो उओ कुमारी । गहियमणेण खग्गं । एत्थन्तरंमि इमं वइयरमायणिऊण धाविया अङ्गरक्खा, निवारिया कुमारेण । भणिया यण । भो भो साविया मम सरीरदोहयाए; न एत्थ अन्ने पहरियव्वं । किं न आवज्जिया तुम्भे इमस्स इमिणा ववसारण । ता रजन्यां गुणचन्द्रसमीपम्, येनाद्यैव समाप्नोमि विग्रहमिति । वानमन्तरेण भणितम् - स्वायत्तमेतत् । ततः पतङ्गवृत्तिकाल एव संप्रधार्य सह प्रधानपरिजनेन स्थितो गमनसज्जो विग्रहः । अतिक्रान्तो वासरः, समागता मध्यरजनी | भणितं वानमन्तरेण एष देशकाल इति । आत्मपञ्चम उच्चलित विग्रहः । विद्याप्रभावेण नीतो वानमन्तरेण प्रवेशितो गुणचन्द्रवास भवने । दृष्टश्च तेन प्रसुप्तः कुमारः । भणितश्च धीरगुरुकम् । भो भो गुणचन्द्र ! मया सह विप्रहं कृत्वा विश्वस्तः स्वपिषि । तत उत्ति साम्प्रतम् कुरु युद्धम् । 'साधु साधु भो विग्रह ! साधु शोभनस्ते व्यवसायः' इति भणन्नुत्थितः कुमारः । गृहीतमनेन खड्गम् । अत्रान्तरे इमं व्यतिकरमाकर्ण्य धाविता अङ्गरक्षकाः, निवारिताः कुमारेण । भणिताश्च तेन - भो भोः शापिता मम शरीरद्रोहतया नात्रान्येन प्रहर्तव्यम् । किं नावर्जिता यूयमस्यानेन व्य
१ कारेहि डे. शा. । २ हथियार (दे.) युद्धम् .
1190411
Jain Educationational
अट्टमो भवो ।
॥७७५।।
library.org
Page #177
--------------------------------------------------------------------------
________________
मराइच्चकहा ।
॥७७६॥
Jain Education
'तुम्भे चैव एत्थ विग्गहसहासया, विग्गहो उग ममं सह इमेण । एत्थन्तरंमि वाणमन्तरेण 'अरे खुद्दपुरिस, कीइसो तुह इमिणा विहो' ति भणमा समाहओ खग्गलडीए कुमारो । 'इण हण' त्ति भणमाणो य सपरियणो उवडिओ विग्गहो । छूढाई ओहरणाई । सिक्खाइसएण पायं वञ्चियाई कुमारेण । जाओ य से भासुरभावो । तओ उक्कडयाए पुण्णस्स पडियार वीरियपरिणईए दुप्पधरिसare समभाव हीणया विग्गहादीनं केसरिकिसोर एण विय भिन्दिऊण गैयपीढं विविश्वत्रिय विग्गह पुरिसे 'उवयारि' ति अदाऊण खग्गष्पहारं केसायडूणेण पाडिओ विग्गहो । कओ से उपरि पाओ । एत्थन्तरंमि कुमारपरियणेण पाडिया विग्गहपुरिसा, 'जयह कुमारो' त्ति समुदाइओ कलयलो । पणट्ठो वाणमन्तरो । चिन्तियं च णेण । अहो से पावकम्मस्स अणाउलत्तणं, अहो माहप्पपगरिसो, अहो कयन्नुया अहो एगसारत्तणं; अहो मे अहम्नया, जमेवमवि एसो न वावाइओ त्ति । ता इमं एत्थ तात्र पत्तयालं, जमओज्झाउरिं बसायेन। ततो यूयमेवात्र विग्रहसभासदः विग्रह पुनर्मम सहानेन । अत्रान्तरेण वानमन्तरेण 'अरे क्षुद्र पुरुष ! कीदृशस्तवानेनविग्रहः' इतिभणता समाहतः खड्गयष्ट्या कुमार: । 'जहि जहि' इति णश्च सपरिजन उपस्थितो विग्रहः । क्षिप्तानि प्रहरणानि, शिक्षातिशयेन प्रायो वञ्चितानि कुमारेण जातश्च तस्य भासुरभावः । तत उत्कटतया पुण्यस्य प्रकृष्टतया वीर्यपरिणत्या दुष्प्रधर्षतया स्वामिभावस्य हीनतया विग्रहादीनां केसरिकिशोर केणेव भित्त्वा गजपीठं विक्षिप्य (दूरीकृत्य ) विग्रहपुरुषान् 'उपकारी' इत्यदत्त्वा खड्गप्रहारं केशाकर्षगेन पातितो विग्रहः । कृतस्तस्योपरि पादः । अत्रान्तरे कुमारपरिजनेन पातिता विग्रहपुरुषाः । 'जयति कुमारः' इति समुद्धावितः कलकलः । प्रनष्टो वानमन्तरः चिन्तितं च तेन - अहो तस्य पापकर्मणोऽनाकुलत्वम्, अहो माहात्म्यप्रकर्षः, अहो कृतज्ञता अहो एकसारत्वम् ; अहो मेऽधन्यता, यदेवमप्येष न व्यापादित इति । तत इदमत्र प्राप्तकालम्, यदयोध्यापुरीं गत्वा निवेदयाम्येतस्य विनिपातम् जनयाम्येतत्परिजनस्य शोकम् १ दुद्धरिसाए डे. ज्ञा. २ गवोढं डे. शा. ३ कम्मन्नया डे. ज्ञा. ४ ओहरण (दे.) शस्त्रम् ।
onal
अमो भवो ।
॥७७६ ॥
elibrary.org
Page #178
--------------------------------------------------------------------------
________________
समराइच्च-
अहमो
भवो।
॥७७७॥
॥७७७॥
गन्तूण निवेएमि एयस्स विणिवाय, जणेमि एयपरियणस्स सोयं । एवमवि कए समाणे अवगयं चेव एयस्स त्ति । चिन्तिऊण पयट्टो अजोज्झामन्तरेण ।
इओ य 'उद्धेहि भो महापुरिस उटेहि, कुणसु हस्थियारं' ति भणिऊण मुक्को कुमारेण विग्गहो । न उत्थिओ एसो । भणियं च णेण । देव, कीइसं देवेण सह हथियारकरणं । अजुत्तमेयं पुब्बि पि, विसेसओ संपर्य । विणिजिओ अहं देवेण । पत्ते वि वावावणे'न वावाइओ' ति अहिययरं वावाइओ ति । ता कि इमिणा असिलिट्रचेटिएणं । कुमारेण भणियं । उचियमेयं तह महाणुभाक्याए । अहवा किमेत्थ अच्छरीयं, ईइसा चेव महावीरा हवन्ति । विग्गहेण भणियं । देव, कीइसा मम महाणुभावया महावीरया या किंवा इयाणि बहुणा जंपिएणं । विनवेमि देवं । देउ देवो समाणति नियनरिन्दाणं, वावाएन्तु में एए, पेक्खउ य देवो ममावि कावुरिस
चेट्टियं ति । कुमारेण भणियं । सोहणो कावुरिसो, जो एवमज्झवसइ पसुतं च सत्तुं विणा पहारेण बोहेइ । ता किं एइणा असंबद्धप| एवमपि कृते सति अपकृतमेवैतस्येति । चिन्तयित्वा प्रवृत्तोऽयोध्यामन्तरेण ।।
इतश्च 'उत्तिष्ठ भो महापुरुष ! उत्तिष्ठ, कुरु युद्धम्' इति भणित्वा मुक्तः कुमारेण विग्रहः । नोत्थित एषः । भणितं च तेन-देव ! कीदृशं देवेन सह युद्धकरणम् । अयुक्तमेतत्पूर्वमपि, विशेषतः साम्प्रतम् । विनिर्जितोऽहं देवेन । प्राप्तेऽपि व्यापादने 'न व्यापादितः' इति अधिकतरं व्यापादित इति । ततः किमनेनालिष्टचेष्टितेन । कुमारेण भणितम्-उचितमेतत् तव महानुभावतायाः । अथवा किमत्राश्चर्यम् ईशा एव महावीरा भवन्ति । विग्रहेण भणितम्-देव ! कीदृशा मम महानुभावता महावीरता च, किंवेदानी बहुना जल्पितेन, विज्ञपयामि देवम् । ददातु देवः समाज्ञप्ति निजनरेन्द्राणाम् , व्यापादयन्तु मामेते, प्रेक्षतां च देवो ममापि कापुरुषचेष्टितमिति । कुमारेण भणितम्-शोभनः कापुरुषः, य एवमध्यवस्यति, प्रसुप्तं च शत्रु विना प्रहारेण बोधयति । ततः किमेतेनासंबद्धप्रलापेन । दत्तास्त्वया मम
AAAAका
Jain
cation
a
l
Mainelibrary.org
Page #179
--------------------------------------------------------------------------
________________
समराइच्च-1 कहा।
KA5%
।।.७१८॥
हकप्र
लावणं । दिन्ना तए मम पमुत्तावावायणेण पाणा, मए वि भवओ एस विसओ ति । गच्छउ भवं । विगहेण भणियं । जइ एवं, ता अमो
भवो। अन्नं पि देवं जाएमि । कुमारेण भणियं । साहीणं भवओ, जं मए आयत्तं । विगहेण भणियं । करेउ देवो पसायं मम ओलगगाए । कुमारेण भणियं । मा एवं भण; तायभिच्चो तुम मम जेद्वभाउगो । ता जइ भवओ वि बहुमयं, ता तायसयासं चेव गच्छसु त्ति । पडिवन्नं विग्गहेण । कारावियं च णेण बद्धावणयं ति । तद्दियहमेव उक्कोट्टियं दुग्गं । पयट्टो सह विग्गहेणमओज्झाउरिं कुरो।
॥७७८॥ एत्थन्तरंमि समागओ तत्थ भयवं समतणमणिमुत्तले ठुकश्चणो दयालू सव्वजीवेसु अणुवगियपरहियरओ विसुद्धेहिं चउहिं नाणेहिं 'पडिबोहसमओ गुणचन्दस्स' त्ति वियाणिऊण समनिओ लद्धिमन्तसाहहिं पुव्वपरियायमिहिलाहिवो विजयधम्मो नामायरिओ त्ति । ठिओ गुणसंभवाहिहाणे उज्जाणे । दिट्ठो कुमारपरियणेणं । निवेइयं कुमारस्स । देव, महातवस्सी इओ नाइदूरे तवोवणे चिहइ । प्रसुप्ताव्यापादनेन प्राणाः, मयाऽपि भवत एष विषय इ । गच्छतु भवान् । विग्रहेण भणितम्-यद्येवं ततोऽन्यदपि देवं याचे । कुमारेण भणितम्-स्वाधीनं भवतः, यन्मयाऽऽयत्तमिति । विग्रहेण भणितम्-करोतु देवः प्रसाई मम सेवायाः। कुमारेण भणितम्-मैवं भण, तातभृत्यस्त्वं मम ज्येष्ठभ्रातृकः । ततो यदि भवतोऽपि बहुमतं ततः तातसकाशमेव गच्छेति । प्रतिपन्नं विग्रहेण । कारितं च तेन वर्धापनकमिति । तदिवसे एव उद्वेष्टितं दुर्गम् । प्रवृत्तः सह विग्रहेणायोध्यापुरी कुमारः ॥
अत्रान्तरे समागतस्तत्र भगवान् समतृणमणिमुक्तालेष्ठुकाश्चनो दयालुः सर्वजीवेषु अनुपकृतपरहितरतो विशुद्धैश्चतुर्भिर्जानैः 'प्रतिबोधसमयो गुणचन्द्रस्य' इति विज्ञाय समन्वितो लब्धिमत्साधुभिः पूर्वपर्यायमिथिलाधिपो विजयधर्मो नामाचार्य इति । स्थितो गुणसंभवाभिधाने उद्याने । दृष्टः कुमारपरिजनेन । निवेदितं कुमारस्य । देव ! महातपस्वी इतो नातिदूरे तपोवने तिष्ठति । एतचत्वा देवः
१ मा एवं मा एयं डे. शा. २ ओलग्गा (दे.) सेवा, भक्तिः । ३ उकोहिय (दे.) उद्वेष्टितम् , रोधरहितमित्यर्थः ।
बल
Jain Education ne
onal
For Private & Personal use only
amonihelibrary.org
Page #180
--------------------------------------------------------------------------
________________
अट्रमा
समराइच्च-IP कही।
॥७७९
RERARIERRERA
एयं सोऊण देवो पमाणं ति । महातवस्सि त्ति हरिसिओ कुमारो । गओ तस्स बन्दणनिमित्तं सह विग्गहेण पहाणपरियणेण य। दिवो य ण तदिवसमेव गुणसंभवंमि उजाणे। धम्मो व मुत्तिमन्तो आयरिओ विजयधम्मो त्ति ॥
18 भवो। सुमणाणन्दियविबुहो बहुसउणनिसेवियो अमयसारो । चत्तभवखीरसायरनिलयरई तियसविडवो व्व ॥ उयहि ब धीरगरुओ सूरो ब पणासियाखिलतमोहो । चन्दो व सोमलेसो जिणिन्दवयणं व अकलङ्को॥ |॥७७९॥ भवठिइनिसाए जेण य वियलियतावेण भव्यकमलाण । निण्णासिओ असेसो अउव्वसूरेण तमनिवहो ।
दहण य तं जाओ सुहपरिणामो ददं कुमारस्स । परिचिन्तियं च णेणं अहो णु खलु एस कयउण्णो॥ प्रमाणमिति । महातपस्वी हृष्टः कुमारः । गतस्तस्य बन्दनानिमित्तं सह विग्रहेण प्रधानपरिजनेन ।
दृष्टस्तेन तद्दिवसे एव गुणसंभवे उद्याने । धर्म इव मूर्तिमान् आचार्यों विजयधर्म इति ।
सुमनसाऽऽनन्दितविबुधो बहुशकुन (सगुण) निषेवितोऽमृतसारः । त्यक्तभवक्षीरसागरनिलयरतित्रिदशविटप इव ॥ (आचार्यपक्षे सुमनसा-प्रशस्तमनसा आनन्दिता विबुधाः पण्डिता येन, बहुसगुणैः-बहुभिर्गुणवद्भिः पुरुषै निषेवितः, त्यक्ता भवक्षीरसागरस्य निलये रतिर्येन, अमृतं मोक्षस्तदेव सारो यस्य । कल्पवृक्षपक्षे सुमनसा पुष्पेण आनन्दिता विबुधा देवा येन बहवः शकुनाः पक्षिणस्तैर्निषेवितः, अमृतो रसस्तेन सारः, भव इव क्षीरसागरः, विस्तीर्णत्वात् , त्यक्ता भवक्षीरसागरस्य निलये रतिर्येन)
उदधिरिव धीरगुरुकः सूर इव प्रणाशिताखिलतमओघः । चन्द्र इव सौम्यलेश्यो जिनेन्द्रवचनमिवाकलङ्कः । भवस्थितिनिशायां येन च विगलिततापेन भव्यकमलानाम् । निर्णाशितोऽशेषोऽपूर्वसूरेण तमोनिवहः । दृष्ट्वा च तं जातः शुभपरिणामो दृढं कुमारस्य । परिचिन्तितं च तेन अहो नु खल्वेष कृतपुण्यः ।।
AAACHAAR
Jain Education
onal
HTahelibrary.org
Page #181
--------------------------------------------------------------------------
________________
मराइच्च
अट्टमो । भवो।
॥७८०॥
॥७८०॥
BARSHASHISHASHAASARASRA
जो सव्वसङ्गचाई जो परपीडानियत्तवावारो । जो परहियकरणरई जो संसाराउ निम्विन्नो ॥ ता वन्दामि अहमिणं भयवन्तं तह य पज्जुवासामि । साहूण दंसणं पि हु नियमा दुरियं पणासेइ ॥ एवं च चिन्तिऊणं विहिणा सह विगहेण तो भयवं । अहिवन्दिओ य णेणं आयरिओ सपरिवारो ति ॥ तेण वि य धम्मलाहो तस्स को मोक्खसोखलाहस्स । जो निरुवमसुहकारणमउवचिन्तामणीकप्पो । उवविससु ति य भणिओ गुरुणा चरणन्तिए तो तस्स । उपविट्ठो उ कुमारो विग्गहपरिवारपरियरिओ ।। एत्थन्तरंमि सहसा गयणाओ दिव्वरूवसंपन्नो । तत्थागओ पहट्ठो जुइमं विजाहरकुमारो । अह वन्दिऊण य गुरुं भणियमणेण भयवं महन्तं मे । 'कोई तुह वुत्तन्ते कहिओ जो संपयं तुमए । यः सर्वसङ्गत्यागी यः परपीडानिवृत्तव्यापारः । यः परहितकरणरतियः संसाराद् निर्विण्णः ।। ततो वन्देऽहमिमं भगवन्तं तथा च पर्युपासे । साधूनां दर्शनमपि खलु नियमाद् दुरितं प्रणाशयति ।। एवं च चिन्तयित्वा विधिना सह विग्रहेण ततो भगवान् । अभिवन्दितश्च तेन आचार्यः सपरिवार इति । तेनापि च धर्मलामस्तस्य कृतो मोक्षसौख्यलाभस्य । यो निरुपमसुखकारणमपूर्वचिन्तामणिकल्पः । उपविशेति च भणितो गुरुणा चरणान्तिके ततस्तस्य । उपविष्टस्तु कुमारो विग्रहपरिवारपरिकरितः ॥ अत्रान्तरे सहसा गगनाद् दिव्यरूपसंपन्नः । तत्रागतो प्रहृष्टो द्युतिमान् विद्याधरकुमारः ।।
अथ वन्दित्वा गुरुं भणितमनेन भगवन् ! महद् मे । कुतूहलं तव वृत्तान्ते कथितो यः साम्प्रतं त्वया । १ कोह (दे.) कुतूहलम् ।
SASIAAAAAABAR
Jain Education
Bonal
wiatimelibrary.org
Page #182
--------------------------------------------------------------------------
________________
समराइचकड़ा ।
॥७८१ ॥
सम० १६
उरसामिणो तंमि चैव नयरे दढप्पहारिस्स । मग्गपडिवत्तिमाई इहभवपज्जायपज्जन्तो ॥
ओणम एसो तरणाउ (ण) विम्हयं दटुं । ते पुच्छिऊण नाओ तओ य अहमांगेओ इहयं ॥ ताज न अन्तरायं जायइ अन्नस्स कुसलोजोयेस्स । साहेहि तओ भयवं तं मज्झमणुग्गहट्टाए । भणियम कुमारेणं अम्हवि भयवं अणुग्गहो एस। कीरउ इमस्त वयणं अहवा भयवं प्रमाणं ति ॥ तो जंपियं भयवया निसुणह जइ तुम एत्थ कोडं ति । मग्गपडिवत्तिमाई सुन्दर जो मज्झ वुत्तन्तो ॥ अस्थि इह भरवा मिहिला नयरी जणंमि विक्खाया। तीए अहमासि राया नामेगं विजयधम्मो ति ॥ इट्ठा य अग्गमहिसी देवी नामेण चंन्द्रधम्म त्ति । सा अन्नया य सहसा इत्थीरयणं ति काकणं ॥
कनकपुर स्वामिनस्तस्मिन्नेव नगरे दृढप्रहारिणः । मार्गप्रतिपत्त्यारिभवपर्यायपर्यन्तः ॥ ओघेन भयैष तन्नगरजना ( नां) विस्मयं दृष्ट्वा । तान् पृष्टवा ज्ञातस्ततश्चाहमागत इह ॥ ततो यदि नान्तरायं जायतेऽन्यस्य कुशल योगस्य । कथय ततो भगवन ! तं ममानुग्रहार्थम् || भणितमथ कुमारेण अस्माकमपि भगवन् ! अनुग्रह एषः । क्रियतामस्य वचनमथवा भगवान् प्रमाणमिति ॥ ततो जल्पितं भगवता निशृणुत यदि युष्माकमत्र कुतूहलमिति । मार्गप्रतिपत्याः सुन्दर ! यो मम वृत्तान्तः ॥ अस्तीह भरतवर्षे मिथिला नगरी जने विख्याता । तस्यामहमासं राजा नाम्ना विजयधर्म इति ॥ इष्टा चाग्रमहिषी देवी नाम्ना चन्द्रधर्मेति । साऽन्यदा च सहसा स्त्रीरत्नमिति कृत्वा ॥
१ जणाण उ विहियं पा. शा. । २-जोगस्स पा. शा. ३ चन्दवम्मत्ति डे. शा.
अमो भवो ।
॥ ७८१ ॥
Page #183
--------------------------------------------------------------------------
________________
समराइच कहा।
॥७८२॥
REC
॥७८२॥
मन्तविहाणनिमित्तं हरिया केणावि मन्तसिद्धेण । अन्तेउरमझगया मह हिय यमयाणमाणेण ॥ कहिओ य मज्झ एसो वुत्तन्नो कहवि विजयदेवीए । सोऊम य मोहाओ गोमि अहयं महामोह ॥ परिवीजिऊण य तओ चन्दणरससित्तालियण्टेहिं । पडिवोहिओ म्हि दुक्खंसवेविरं वारविलयाहि ॥ गहिओ य महादुक्खेण तह जहा विविखउं पिन चएमि । तह दुक्खत्तस्स य मे वोलीणा तिण्णिऽहोरत्ता॥ नवरं चउत्थदियहे समागओ तिब्वतवपरिक्खीणो । भूइपसाहियदेहो जडाधरो मन्तसिद्धी ति॥ भणियं च णेण नरबइ कज्जेण विणाउलो तुमं कीस । मन्तविहाण निमित्तं नणु जाया तुह मए नीया ॥ कप्पो य तत्थ एसो जेण तुमं जाइओ न तं पढम । न तीए सीलभेओ जायइ देहस्स पीडा वा ॥ ता मा संतप्प दहें छम्मासा आरओ तुम तीए । जुज्जिहसि नियमओ इय भणिऊणमदसणी जाओ। मन्त्रविधाननिमित्तं हृता केनापि मन्त्रसिद्धेन । अन्तःपुरमध्यगता मम हृदयमजानता ॥ कथितश्च ममैष वृत्तान्तः कथमपि विजयदेव्या । श्रुत्वा च मोहाद् गतोऽस्मि अहं महामोहम् ॥ परिवीज्य च ततश्चन्दनरससिक्ततालवृन्तैः । प्रतिबोधितोऽस्मि दुखांशवेपमान वारयनिताभिः ॥ गृहीतश्च महादुःखेन तथा यथा वीक्षितुमपि न शक्नोमि । तथा दुःखार्तस्य मे गतानि त्रीण्यहोरात्राणि ।। नवरं चतुर्थदिवसे समागतस्तीव्रतपःपरिक्षीणः । भूतिप्रसाधितदेहो जटाधरो मन्त्रसिद्ध इति ।। भणितं च तेन नरपते ! कार्येण विनाऽऽकुलः त्वं कस्मात् । मन्त्रविधाननिमितं ननु जाया तव मया नीता ॥ कल्पश्च तत्र एष येन त्वं याचितो न तां प्रथमम् । न च तस्याः शीलभेक्षे जायते देहस्य पीडा वा ।।
E
RECE
NSORRESPOTA
Jain Educatio
n
al
nelibrary.org
Page #184
--------------------------------------------------------------------------
________________
कहा।
अहमा भवो।
॥७८३॥
॥७८३॥
मोहवसयाण जे जे आलावा होन्ति तंमि कालंमि । परिचत्तरजक जो डिओ अहं तत्थ विलवन्तो । दळूण भवणवावीरयाइ विलसन्तहंसमिहुणाई । परियणपीडाजणयं मोहं बहुसो गओ अइयं ।। किं बहुणा निरयसमं मज्झ तया दुक्खमणुहवन्तस्त । वोलीणा पलिओषमतुल्ला मासा कहवि पञ्च ।। कइवयदिणेहि नवरं मुक्को अनिमित्तमेव दुक्खेण । परियणहिययाणन्दं जाओ य महापमोओ मे ॥ जाया य महं चिन्ता अन्नो विय मज्झ अन्तरप्पा मे । जाओ पसन्नचित्तो ता किं पुग कारणं एत्थ ॥ एत्यन्तरंमि सहसा सिढे पवियसियलोयणजुएण । वद्धावरण मज्झं जहागओ देव तित्थयरो॥ ततो मा संतप्यस्व दृढं षण्मासादारतः (षण्मासात्पूर्व) त्वं तया । योक्ष्यसे नियमत इति भणित्वाऽदर्शनो जातः । अहमपि च गतो मोहं तथैवाश्वासितः परिजनेन । हा देवि ! दीर्घविरहः कुत्र त्वं देहि प्रतिवचनम् ॥ मोहवशगानां ये ये आलापा भवन्ति तस्मिन् काले । परित्यक्तराज्यकार्यः स्थितोऽहं तत्र बिलपन् । दृष्ट्वा भवनवापीरतानि विलसद्हसमिथुनानि । परिजनपीडाजनकं मोहं बहुशो गतोऽहम् ॥ किं बहुना निरयसमं मम तदा दुःखमनुभवतः । गताः पल्पोपमतुल्या मासाः कथमपि पञ्च ।। कतिपयदिवसैनवरं मुक्तोऽनिमित्तमेव दुःखेन । परिजनहृदयानन्दं जातश्च महाप्रमो मे ॥ जाता च मम चिन्ताऽन्य इव ममान्तरात्मा मे । जातः प्रसन्नचित्तस्ततः किं पुनः कारणमत्र ।। अत्रान्तरे सहसा शिष्टं प्रविकसितलोचनयुगेन । वर्धापकेन मम यथाऽऽगतो देव.! तीर्थकरः ।।
J
unelibrary.org
Page #185
--------------------------------------------------------------------------
________________
समराइच
अहमो
भवो।
॥७८४॥
७८४॥
सोउण इमं वयणं हरिसर्वसपयदृपयडपुलएणं । वद्धावयस्स रहसा दाऊण जहोचियं किंपि ।। गन्तूण भूमिभायं थेवं पुरओ जिणस्स काऊण । तत्थेव नमोक्कारं परियरिओ रायवन्द्रेहिं ।। दाऊण य आणत्तिं करेह करितुरयजुग्गजाणाई । सयराई सजाई वच्चामो निणवरं नमिउं । भूसेह य अप्पाणं वत्थाहरणेहि परमरम्मेहिं । सयमवि य जिणसयासं जाओ अह गमगजोग्गी त्ति ॥ भुवणगुरुणो वि ताव य पारद्धं तियसनाहमणिएहिं । देवेहि समोसरणं नयरीए उत्तरदिसाए॥ वाउकुमारेहि सयं चालियनन्दणवणेण पवणेण । जोयणमेत्ते खेत्ते अवहरिओ रेणुतणनिवहो । मेहकुमारेहि तओ सुरहिजलं सीयलं पवुढे ति । उउदेवेहि य सहसा दसवण्णाइ कुसुमाई ॥ श्रुत्वेदं वचनं हर्षवशप्रवृत्तप्रकट पुलकेन । वर्धापकस्य रभसा दत्त्वा यथोचितं किमपि ।। गत्वा भूमिभागं स्तोकं पुरतो जिनस्य कृत्वा । तत्रैव नमस्कारं परिकरितो राजवन्द्रः ।। दत्त्वा चाज्ञप्तिं कुरुत करितुरगयुग्ययानानि । शीघ्र सज्जानि, ब्रजामो जिनवरं नन्तुम् ।। भूषयतात्मानं वस्त्राभरणैः परमरम्यैः । स्वयमपि च जिनसकाशं जातोऽथ गमनयोग्य इति । भुवनगुरुणोऽपि तावच्च प्रारब्धं त्रिदशनाथभणितैः । देवः समवसरण नगर्या उत्तरदिशि ।। वायुकुमारैः स्वयं चालितनन्दनवनेन पवनेन । योजनमात्रे क्षेत्रे अपहृतो रेणुतृणनिवहः ।।
मेघकुमारैस्ततः सुरभिजलं शीतलं प्रवृष्टमिति । ऋतुदेवैश्च सहसा दशार्धवर्णानि कुसुमानि ॥ १ -वसुभिन्नपयड-पा. शा. २ -जोगो ति डे. शा.
CREAARA
Jain Education L
etional
nelibrary.org
Page #186
--------------------------------------------------------------------------
________________
समराइच
अट्ठमो
R
भवो।
॥७८५॥
॥७८५॥
SARKARAAGICA
पायारो रयणमो निम्मविओ कप्पवासिदेवेहिं । बीओ य कञ्चणमओ जोइसियसुरेहि सयराहं । तइओ कलहोयमओ निम्मविओ भवणवासिदेवेहिं । वन्तरसुरेहि य कयं एक्कक्के तोरणाईयं ॥ मज्झे असोयरुक्खो गन्धायड्डियभमन्तभमरउलो । कुसुम भरनिमियडालो निम्मविओ वन्तरसुरेहिं ।। सीहासणं च तस्स य रयणमयमहो य पायपीदं तु । विविहमणिरयणखचियं तेहिं चिय भतिजुत्तेहिं ।। पडिबुद्धकुन्दधवलं मणहरविलसन्तमोतिओऊलं । छत्तत्तयं च गुरुणो तिहुयणनाहत्तणुप्फालं ॥ हेममयचित्तदण्डे पवणपणच्चन्तधयवडसणाहे । गयणतलमणुलिहन्ते निम्मविए सीहचक्कधर ॥ हंसउलपण्डुराओ गयणमि कयाउ चामराओ य । जलहरथणियसराओ मणहरसुरदुन्दुहीओ य । प्राकारो रत्नमयो निर्मितः कल्पवासिदेवः । द्वितीयश्च काञ्चनमयो ज्योतिष्कसुरैः शीघ्रम् ॥ तृतीयः कलधौतमयो निर्मितो भवनवासिदेवैः । व्यन्तरसुरैश्च कृतमेकैकस्मिन् तोरणादिकम् ।। मध्येऽशोकवृक्षो गन्धाकृष्ट भ्रमद्भ्रमरकुलः । कुसुमभरन्यस्तशाखो निर्मितो व्यन्तरसुरैः ।। सिंहासनं च तस्य च रनमयमधश्च पादपीठं तु । विविधमणिरत्नखचितं तैरेव भक्तियुक्तैः ।। प्रतिबुद्धकुन्दधवलं मनोहरविलसन्मौक्तिकावचूलम् । छत्रत्रयं च गुरोत्रिभुवननाथत्वसूचकम् ।। हेममयचित्र ण्डः पवनानृत्यद्धजपटसनाथः । गगनतलमनुलिखन् निर्मितः सिंहचक्रध्वजः ।।
हसकुलपाण्डुराणि गगने कृतानि चामराणि च । जलधरस्तनितस्वरा मनोहरसुरदुन्दुभयश्च ॥ १ उप्फाल (दे.) सूचकम् ।
ECASEAREST
४७ Jan Education
D
onal
nelibrary.org
Page #187
--------------------------------------------------------------------------
________________
समराइच-16 कहा।
॥७८६॥
तरुणरविमण्डलनिहं निमियं धरकणयपौण्डीय मि । पुरओ य धम्मचकं निम्मवियं वन्तरमुरेहि ॥ भामण्डलं च वियर्ड निम्मवियं दित्तदिण यरच्छायं । तेहिं चिय जयगुरुगो रूवि तपतेयवन्द्रं व ॥ इय तियसेहि विरइए तिहुयणगाहस्स ह समोसर गे । पुव्वद्दारेण तो तत्थ पविठ्ठो जिणो भयवं ।। काऊग नमोकारं तित्यस्त पयाहिणं च उवविठ्ठो । पुयाभिमुहो तहियं पडिपुण्णो सारयसमि व ॥ सेसेसु वि तिसु पासेसु भयो तत्य तिणि पडिमाओ । देवेहि निम्प्रियाओ जिगविम्बसमाउ दिव्याओ। इन्दा य विमलचामरमणहरपरिभूसिएक करकमला । उभओ पासेसु ठिया जिणाण वेउब्धियसरीरा ॥ सीहासणं मि विमले दाहिणपुव्वेण नाइदरंमि । तित्ययरस निसण्णो मुणिनमिओ गणहरो जेट्ठो ॥ पुखदारेण पविसिय मुणिणो तह कप्पवासिदेवीओ। अजाउ टुंति तहिं नमिउं अग्गेयदिसिभाए ॥ तरुणरविमण्डलनि न्यस्तं वरकनक पुण्डरीके । पुरतश्च धर्मचक्रं निर्मितं व्यन्त रसुरैः ॥ भामण्डलं च विकटं निर्मितं दिनदिनकरच्छायम् । तैरेव जगद्गुरुणो रूपि ततःतेजोवन्द्रमिव ॥ इति त्रिदशै विरचिते त्रिभुवननाथस्वाथ समवसरणे । पूर्वद्वारेण ततस्तत्र प्रविष्टो जिनो भगवान् ॥ कृत्वा नमस्कार तो स्त्र प्रनिगा चोपविष्टः । पूर्वाभिमुखस्तत्र प्रतिपूर्णः शारदशशीव ।। शेषेष्विव त्रिषु पार्थेषु भगवतस्तत्र तिस्रः प्रतिमाः । देवैर्निर्मिता जिनबिम्बसमा दिव्याः ॥ इन्द्रौ च विमल चामरमनोहरपरिभूषितककरकमलौ । उभयोः पार्श्वयोः स्थितौ जिनानां विकुर्वितशरीरौ ।। सिंहासने विमले दक्षिणपूर्वेण नातिदूरे । तीर्थकरस्य निषण्णो मुनिनतो गणधरी ज्येष्ठः ।।
RSSIRSANSAR
HLOWhelibrary.org
Jain Education 104
tional
Page #188
--------------------------------------------------------------------------
________________
समगच कहा।
अट्ठमो
भवो।
॥७८७॥
||७८७॥
दाहिणदारेणं पविसिऊणमह दाहिणावरविभाए । भत्रणवण नोइसाणं देवीउ ठियाउ अइनिहुयं ॥
परदारेणं पविसिऊणमवरुत्तरेण निसण्णा । जोइसिया वन्तरिया देवा तह भरणवासी य ।। उत्तरदारेणं पविसिऊग पुव्युत्तरेण उ निसण्णा । वेमाणिया सुरवरा नरनारिंगणा य संविग्गा ॥ अहिन उलमयमयाहियकुक्कुडमजारमाइया सम्वे । ववगयभया निसण्णा पायारवरन्तरे बीए ॥ तिय संहिं वि जाणाई मणिरयण बिहसियाइ रम्माई । ठवियाइ मणहराई पायारवरन्तरे ताए । एवं च निरवसेस सिटुं तत्तो समागएण मह । कल्लाणएण नवरं देवी तत्थेव दिट्ठति ॥ तत्तो य संपयट्टो जिगवन्दणवत्तियाए सयराहं । सिङ्गारियमुत्तुङ्गं धवलगइन्दं समारूढो ॥ पूर्वद्वारेण प्रविश्य मुनयस्तथा कल्पवासिदेव्यः । आस्तिष्ठन्ति तत्र नत्वा आनेयदिग्भागे ।। दक्षिणद्वारेण प्रविश्याथ दक्षिणापरविभागे । भवनवनज्योतिष्काणां देव्यः स्थिता अतिनिभृतम् ।। अपरद्वारेण प्रविश्यापरोत्तरेण निषण्णा । ज्योतिष्का व्यन्तरा देवा तथा भवनवासिनश्च ।। उत्तरद्वारेण प्रविश्य पूर्वोत्तरेण तु निषण्णाः । वैमानिकाः सुरवरा नरनारीगणाश्च संविग्नाः ॥ अहिनकुल-मृगमृगाधिप-कुर्कुटमार्जारादयः सर्वे । व्यपगतभया निषण्णाः प्राकारवरान्तरे द्वितीये ।। त्रिदशैरपि यानानि मणिरत्नविभूषितानि रम्याणि । स्थापितानि मनोहराणि प्राकारवरान्तरे तृतीये ॥ एवं च निरवशेष शिष्टं ततः समागतेन मम । कल्याणकेन नवरं देवी तत्रैव दृष्टेति ।। ततश्च संप्रवृत्तो जिनबन्दनप्रत्ययं शीघ्रम् । शृङ्गारितमुत्तुङ्गं धवलगजेन्द्र समारूढः ॥
Jain Education
Ceational
Clinelibrary.org
Page #189
--------------------------------------------------------------------------
________________
समराइचकहा।
ECHECK
मोअट भवो।
॥७८८॥
॥७८८॥
तूररवप्फुण्णदिसं दिट्ठो नयरीउ निग्गओ नवरं । जम्पाणजुग्गरहवरगएहि राईहि परियरिओ ॥ थेवमिह भूमिभायं तुरियं गन्तूण करिबराउ अहं । ओइण्णो तियसकयं दट्ट महासमोसरणं ।। हरिसवसपुलायङ्गो तत्थ पविठ्ठो य परियणसमेओ । दारेण उत्तरेणं दिट्टो य जिणो जय खामो॥ दट्टण य जिणयन्दं हरिसवसुल्लसियबहलरोमचो । धरणिनिमिउत्तमङ्गो इय नाहं थुणिउमाढत्तो । जय तिहुयणेक्कमङ्गल जय नरवर लच्छिवल्लह जिणिन्द । जय तबसिरिसंसेविय जय दुजयनिज्जियाण ॥ जय घोरजियपरीसह जय लडहभुयङ्गसुन्दरीनमिय । जय सयलमुणियतिहुयण जय सुरकयमुहसमोसरण ॥ जय भवियकमनदिणयर जय असुरनरामरीसपणिवइय । जय तिहुयणचिन्तामणि जय जीवपयासियमुहम्म ॥ जय संसारुत्तारय जय जिण गयरागरोसरयनिवह । जय सयलजीववच्छल जय मुणिवइ परमनीसङ्ग ॥ तूर्यरवापूर्णदिग् दृष्टो नगरीतो निर्गतो नवरम् । जम्पानयुग्यरथवरगतै राजमिः परिकरितः ॥ स्तोकमिह भूमिभागं त्वरितं गत्वा करिवरादहम् । अवतीर्णत्रिदशकृतं दृष्ट्वा महासमवसरणम् ।। हर्षवशपुलकिताङ्गस्तत्र प्रविष्टश्च परिजनसमेतः । द्वारेणोत्तरेण दृष्टश्च जिनो जगत्ख्यातः ॥ दृष्ट्वा च जिन चन्द्र हर्षवशोल्लसितबहलरोमाञ्चः । धरणीन्यस्तोत्तमाङ्ग इति नाथं स्तोतुमारब्धः ॥ . जय त्रिभुवनैकमङ्गल जय नरवर लक्ष्मीवल्लभ जिनेन्द्र । जय तपाश्रीसंसेवित जय दुर्जयनिर्जितानङ्ग ॥ जय घोरजितपरिषह जय लटभ(सुन्दर) भुजङ्गसुन्दरीनत । जय सकलज्ञातत्रिभुवन जय सुरकृतशुभसमवसरण ।। जय भविकमलदिनकर जय असुरनरामरेशप्रणिपतित । जय त्रिभुवनचिन्तामणे जय जीवप्रकाशितसुधर्म ।।
AGRA
Jain Education
For Private & Personal use only
a
helibrary.org
Page #190
--------------------------------------------------------------------------
________________
समंगइचकहा।
॥७८९॥
७८९॥
जय रागसोगवज्जिय जय जय नीसेसवन्धणविमुक्क । जय भयवं अपुणभव जय निरुवमसोक्खसंपत्त । जय गुणरहिय महागुण जय परमाणु जय गुरु अणन्त । जय जय नाह सयंभुव जय मुहुम निरञ्जण मुणीस ॥ इय थोऊण सहरिसं जिणयन्दपरमभत्तिसंजुत्तो । गणहरपमुहे य तो नमिऊगं साहुणो सब्वे ॥ तियसाईए य तहिं नमिऊण जहारिहे सर ठाणे । उवक्टिो भुवणगुरुं नमिऊण पुणो सपरिवारो ॥ अह भयवं पि जिणवरो नियठागठियाग सब्यसत्ताण । भवजलहिपोयभूयं इय धम्म कहिउमाढत्तो । जीवो अणाइनिहणो पवाहऽणाइकम्मसंजुत्तो। पावेण सया दुहिओ मुहिओ उण होइ धम्मेण ॥ धम्मो चरित्तधम्मो सुयधम्माओ तओ य नियमेण । कसच्छेयतावसुद्धो सो च्चिय कणयं व विन्नेओ ॥ जय संसारोत्तारक जय जिन गतरागरोषरजोनिवह । जय सकलजीववत्सल जय मुनिपते परमनिःसङ्ग ॥ जय रागशोकवर्जित जय जय निःशेषबन्धनविमुक्त । जय भगवन् अपुनर्भव जय निरुपमसौरूपसंप्राप्त ॥ जय गुणरहित महागुण जय परमाणो जय गुरो अनन्त । जय जय नाथ स्वयंभूः जय सूक्ष्म निरञ्जन मुनीश ।। इति स्तुत्वा सहर्ष जिनचन्द्रपरमभक्तिसंयुक्तः । गणधरप्रमुखांश्च ततो नत्वा साधून सर्वान् ॥ त्रिदशादिकांश्च तत्र नत्वा चाहे स्वके स्थाने । उपविष्टो भुवनगुरुं नत्वा पुनः सपरिवारः ।। अथ भगवानपि जिनवरो निजस्थानस्थितानां सर्वसत्त्वानाम् । भवजलधिपोतभूतमिति धर्म कथयितुमारब्धः ।।
जीवोऽनादिनिधनः प्रवाहतोऽनादिकर्मसंयुक्तः । पापेन सदा दुःखितः सुखितः पुनर्भवति धर्मेण ॥ १ सुयधम्मो उ पा. शा. २ विथ डे. शा.
ॐॐॐॐॐकार
ASS
Jain Education a
nal
Videlibrary.org
Page #191
--------------------------------------------------------------------------
________________
समराइचकहा।
॥७९॥
SARRIAGE
॥७९०॥
*
*
पाणवहाईयाणं पावट्ठाणाण जो उ पडिसेहो । झणज्झयणाईणं जो य विही एस धम्मकसो । बजाणुढाणेणं जेण न वाहिज्जइ तयं नियमा । सम्भवइ य परिसुद्धं सो उण धम्ममि छेओ त्ति ॥ जीवाइभाववाओ बन्धाइपसाहओ इह तावो । एएहि सुपरिसुद्धो धम्मो धम्मत्तणमुवेइ ॥ । एएहि जो न सुद्धो अन्नयरंमि व न सुठु निव्वडिओ। सो तारिसओ धम्मो नियमेण फले विसंवयइ ।। एसो य उत्तिमो जं पुरिसत्थो एत्थ वश्चिओ णियमा । वञ्चिजइ सयलेसुं कल्लाणेसुं न संदेहो॥ पत्थ य अनिओ ण हि वश्चि जइ तेसु जेग तेणेसो । सम्म परिक्खियब्यो बुहेहि मइनिउणदिष्ट्रीए । सुहुमो असेसविसओ सावज्जे जत्थ अस्थि पडिसेहो । रायाइविउडणसह झाणाइ य एस कससुद्धो॥ धर्मश्चारित्रधर्मः श्रुतधर्मात् ततश्च नियमेन । कषच्छेदतापशुद्धः स एव कनकमिव विज्ञेयः ॥ प्राणवधादिकानां पापस्थानानां यस्तु प्रतिषेधः । ध्यानाध्ययनादीनां यश्च विधिरेष धर्मकषः ॥ बाह्यानुष्ठानेन येन न बाध्यते तन्नियमाद् । संभवति च परिशुद्धं स पुनर्धर्मे छे। इति ।। जीवादिभाववादो बन्धादिप्रसाधक इह तापः । एतैः सुपरिशुद्धो धर्मो धर्मत्वमुपैति ॥ एतैयों न शुद्धोऽन्यतरस्मिन् वा न सुष्ठु निवृत्तः । स तादृशो धमों नियमेन फले विसंवदति ॥ एष चोत्तमो यत् पुरुषार्थोऽत्र बश्चितो नियमात् । कच्यते सकलेषु कल्याणेषु न संदेहः ॥
अत्र चावश्चितो न हि व च्यते तेषु येन तेनैषः । सम्यक् परीक्षितव्यो बुधैरतिनिपुणदृष्टया ॥ १-बुद्धीए डे. शा.
**
SPECTES COSES
*
Jain Education N
ational
Page #192
--------------------------------------------------------------------------
________________
अट्टमो
भवी।
समराइचकहा।
॥७९॥
॥७९॥
RECECARRARIAAAAAA
जह मणघकाएहिं परस्स पीडा दान कायया । झापययं च सया रागाइविपरखनालं तु ।। थूलो न सबविसओ सावज्जे जस्थ होइ पडिसे हो । रागाइविउडण सहं न य झाणाइ वि तयासुद्धो । जह पञ्चहि बहुएहि वि एगा हिंसा मुसं विसंवाए । इच्चाइ झाणंमि य झाएयव्वं अगाराई । सैइ अप्पमत्तयाए संजम नोएमु विविहभेरसु । जा धम्मियस्स वित्ती एयं वज्झं अणुटाणं ॥ एएण न वाहि जइ संभवइ य तं दुर्ग पि नियमेग । एएग जो विसुद्धो सो खलु छेरण सुद्धो त्ति ॥ जह पञ्चसु समिईसुं तीसु य गुत्तीसु अप्पमतेगं । स चिय काय जैइणा सह काइगाई वि ॥ जे खलु पमायजणया वसहाई ते वि वजणीया उ । महुयरवित्तीए तहा पालेयव्यो य अप्पाणो ॥ सूक्ष्मोऽशेषविषयः सावद्ये यत्रास्ति प्रतिषेधः । रागादिविकुटनसहं ध्यानादि चैष कषशुद्धः ॥ यथा मनोवचःकायैः परस्य पीडा हुढं न कर्तव्या । ध्यातव्यं च सदा रागादिविपक्षजालं तु ।। स्थूलो न सर्वविषयः सावद्ये यत्र भवति प्रतिषेधः । रागारिविकुटनसहं न च ध्यानाद्यपि त शुद्धः ।। यथा पञ्चभिर्बहुभिरपि एका हिंसा मृषा विसंवादः । इत्यादि ध्याने च भातव्यमगारादि ॥ सदाऽप्रमत्ततया संयमयोगेषु विविधभेदेषु । या धार्मिकस्य वृत्तिरेतद् बाह्यमनुष्ठानम् ।। एतेन न बाध्यते संभवति च तद् द्विकमपि नियमेन । एतेन यो विशुद्धः स खलु छेदेन शुद्ध इति ॥
यथा पश्चसु समितिषु तिसृषु च गुप्तिषु अप्रमत्तेन । सर्वमेव कर्तव्यं यतिना सदा कायिकाद्यपि ॥ १माणाई वि तदसुद्धो डे. शा. २ सय डे. ज्ञा. ३ जयणा डे. ज्ञा.
ASREKASEARS4%%*-
twaww.sainelibrary.org
Jain Educa
t ional
Page #193
--------------------------------------------------------------------------
________________
अट्ठमो
समराइच्चकहा।
भवो।
॥७९२॥
॥७९२॥
SAGAR
जत्थ उ पमत्तयाए संजमजोएसु विविहभेएमु । नो धम्मियस्स वित्ती अणणुटाणं तय होई॥ एएणं वाहिज्जइ संभवइ य तं दुगं न नियमेणं । एएण जो समेओ सो उण छेएण नो सुद्धो॥ जह देवाणं संगीयगाइकज्जमि उज्जमो जइणो । कन्दप्पाईकरणं असम्भवयणाभिहाणं च ॥ तह अन्नधम्मियाणं उच्छेओ भोरणं गिहे गेमगं । असिधारगाइ एयं पावं बझं अणुढाणं ॥ जीवाइभाववाओ जो दिवेद [] नो खलु विरुद्धो । बन्धाइसाहगो तह पत्थ इमो होइ तावो त्ति ॥ एएण जो विसुद्धो सो खलु तावेण होइ सुद्धो त्ति । एएणं चासुद्धो असुद्धओ होइ नायव्यो । सन्तासन्ते जीवे निच्चाणिच्चे य गधम्मे य । जह मुहबधाईया जुज्जन्ति न अन्नहा नियमा । ये खलु प्रमाइजनका आवसथादयतेऽपि वर्जनीयास्तु | मधुकरवृत्त्या तथा पालयितव्यश्चात्मा ॥ यत्र तु प्रमत्ततया संयमयोगेपु विविधभेदेषु । नो धार्मिकस्य वृत्तिरननुष्ठानं तद् भवति ॥ एतेन बाध्यते संभवति च तद् द्विकं न नियमेन । एतेन चः समेतः स पुन छेदेन नो शुद्धः ।। यथा देवानां संगीतकादिकार्य उद्यमो यतेः । कदादिकरणमसभ्यवचनामिधानं च ।। तथाऽन्यधार्मिकाणामुच्छेदो(मुद्वेगो) भोजनं गृहे गमनम् । असिधारकाद्यतत् पापं बाह्यमनुष्ठानम् ।। जीवादिभाववादो या दृष्टेष्टाभ्यां नो खलु विरुद्धः । बन्धादिसाधकस्तथा अत्रायं भवति ताप इति ।।
एतेन यो विशुद्धः स खलु तापेन भवति शुद्ध इति । एतेन चाशुद्धोऽशुद्धको भवति ज्ञातव्यः ॥ १ उम्वेवो पा. शा. २ गंतुं पा. शा. ३ दिठे ठाइ डे. शा.
AGRAHASHA
Jain Educatio
n
al
nelibrary.org
Page #194
--------------------------------------------------------------------------
________________
समराइच्चकहा।
अट्ठमो
भवो।
॥७९३॥
॥७९३॥
सन्तस्स सरूवेणं पररूवेणं तहा असन्तस्स । हंदि विसित्तणो होन्ति विसिट्टा मुहाईया ।। इहरा सत्तामेताइभावओ कह विसिया तेसिं । तदभावंमि तदत्थो हंदि पयत्तो महामोहो । निच्चो वेगसहावो सहावभूयंमि कह नु सो दुक्खे । तस्सुच्छेयनिमित्तं असंभवाओ पयट्टेज्जा ।। एगन्ताणिच्चो वि य संभवसमणन्तरं अभावाओ । परिणामिहेउविरहा असंभवाओ य तस्स त्ति ॥ न विसिट्ठकजभावो अणईयविसिकारणमि । एगन्त भेयवक्खे नियमा तह मेयपक्खे य ।। पिण्डो पडो व्य न घडो तप्फलमणईयपिण्ड भावाओ । तदईयत्ते तस्स उ तह भावादनयादितं ।। . एवंविहो उ अप्पा मिच्छत्तादीहि बन्धए कम्मं । सम्मत्ताईएहि य मुच्चइ परिणामभावाभो॥ सदसी जीवे नित्यानित्ये चानेकौ च । यथा सुखवन्वादिका युज्यन्ते नान्यथा नियमात् ।। सतः स्वरूपेण पररूपेण तथाऽसतः । हन्दि(सत्यं) विशिष्ा बाद् भवन्ति विशिष्टानि सुखादीनि ।। इतरथा सत्तामात्रादिभावतः कथं विशिष्टता तेषाम् । त नावे तदर्थो हन्दि(सत्य) प्रयत्नो महामोहः ॥ नित्यो वैकस्वभावः स्वभावभूते कथं नु स दुःखे । तस्योच्छेदनिमित्तमसंभवात् प्रवर्तेत । एकान्तानित्योऽपि च संभवसमनन्तरमभावाद् । परिणामिहेतुविरहादसंभवाच्च तस्येति ।। न विशिष्टकार्यभावोऽनतीतविशिष्टकारणत्वे । एकान्तभेदपक्षे च नियमात्तथाऽभेदपक्षे च ।। पिण्डः पट इव न घटस्तत्फलमनती पिण्डभावात् । तइतीनत्वे तस्य तु तथा भावादन्यतादित्वम् ।
एवंविधस्त्वात्मा मिथ्यात्वादिमिर्बध्नाति कर्म । सम्यक्त्वादिभिश्च मुच्यते परिणामभावात् ।। १ सुहदुक्खे पा.शा.
कलकर
सम०१७
Jalucation Donal
Banelibrary.org
Page #195
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
॥७९४ ॥
Jain Education national
कदुवभोगे चेवं कचिदेगा हिगरणभावाओ । इहरा कंत्ता भोत्ता उभयं वा पावइ सया वि ॥ वेदे जुवाणकर्यं बुड्डो चोराइफलमिहं कोई। न य सो तओ न अनो पच्चकखाइप्पसिद्धीओ ॥ नय नाणनो सोऽहं किं पत्तो पावपरिणइवसेण । अणुडवसंघाणाओ लोगागमसिद्धिओ चेव ।। इयमणुयाइभवकथं वेयर देवाइभवगओ अप्पा । तस्सेव तहा भावा सव्चमिणं होइ उववन्नं ॥ एगन्तेण उ निच्चोऽणिच्चो वा कह तु वेयए सकडं । एगसहावत्तणओ तदणन्तरनासओ चेव || जीवसरीराणं पि हु भेयाभेओ तहोवलम्भाओ । मुत्तामुत्तत्तणओ छिक्कंमि पवेयणाओ य ॥ उभयकडोभयभोगा तदभावाओ य होइ नायव्वो । बन्धाइविसयभावा तेसिं तह संभवाओ य ।।
सकृदुपभोगे एवं कथंचिदेक । धिकरणभावात् । इतरथा कर्ता भोक्ता उभयं वा प्राप्नोति सदाऽपि ॥ वेदयते युवकृतं वृद्धचौरादिफलमिह कोऽपि । न च स ततो नान्यः प्रत्यक्षादिप्रसिद्धितः ॥ न च नानन्यः सोऽहं किं प्राप्तः पापपरिणतिवशेन । अनुभवसंधानाद् लोकागमसिद्धि एवम् ॥ इति मनुजादिभवकृतं वेदयते देवादिभवगत आत्मा । तस्यैव तथा भावात् सर्वमिदं भवत्युपपन्नम् ॥ एकान्तेन तु नित्योऽनित्यो वा कथं नु वेदयते स्वकृतम् । एकस्वभावत्वात् तदनन्तरनाशत एव ॥ जीवशरीरयोरपि खलु भेदाभेदस्तथैवोपलम्भात् । मुक्तामुक्तत्वात् 'स्पृष्ठे प्रवेदनातश्च ॥ उभयकृतोभयभोगात् तदभावाच्च भवति ज्ञातव्यः । बन्धादिविषयभावात् तेषां तथा संभवाच्च ॥ १ आखिअं आलिद्धं छिक्कं छित्तं परामुसिअं । ( पाइयल० १५० )
अमो भवो ।
॥७९४ ॥
inelibrary.org
Page #196
--------------------------------------------------------------------------
________________
समराइच्चकहा।
॥७९५॥
एत्थ सरीरेण कडं पाणपहासेवणार जं कम्मं । तं खलु चित्तविवागं वेएइ भवन्तरे जीवो ॥ न उ तं चेव सरीरं नरगाइसु तस्स तह अभावाओ । भिन्नकडवेयर्णमि य अइप्पसङ्गो बला होइ । एवं जीवेण कयं करमणपयट्टएण जं कम्म । तं पइ रोइविवागं वेएइ भवन्तरसरीरं ॥ न उ केवलओ जीवो तेण विमुक्कस्स वेयणाभावे । न य सो चेव तयं खलु लोगाइविरोहभावाओ। एवं चिय देहवहे उवयारे वा वि पुण्णपाबाई । इहरा घडाइभङ्गाइनायो नेव जुजन्ति ॥ तयभिन्नमि य नियमा तन्नासे तस्स पावइ नासो । इहपरलोगाभावा बन्धादीणं अभावाओ ॥ देहेणं देहमि य उवधायाणुग्गहाइ बन्धादी । न पुण अमुत्तो मुत्तस्म अप्पणो कुणइ किंचिदवि ॥ अत्र शरीरेण कृतं प्राणवधासेवनया यत्कर्म । तत् खलु चित्रविपाकं वेदयते भवान्तरे जीवः ।। न तु तदेव शरीरं नरकादिषु तस्य तथाऽभावात् । मिन्नकृतवेदने चातिप्रसंगो वलाद् भवति ।। एवं जीवेन कृतं करमनःप्रवृत्तेन यत्कर्म । तत्प्रति रौद्रविपाकं वेदयते भवान्तरशरीरम् ॥ न तु केवलो जीवस्तेन विमुक्तस्य वेदनाभावे । न च स एव तत्खलु लोकादिविरोधभावात् ॥ एवमेव देहबधे उपकारे वाऽपि पुण्यपापे । इतरथा घटादिभङ्गादिज्ञाततो नैव युज्यते ॥ तदभिन्ने च नियमात् तन्नाशे तस्य प्राप्नोति नाशः । इहपरलोकाभावात् बन्धादीनामभावात् ॥
देहेन देहे चोपघातानुग्रहादिबन्धादयः । न पुनरमूर्तो मूर्तस्यात्मनः करोति किश्चिदपि ॥ १ पाणिवहा है. शा.
AASARANASAGARAA
Jain Education c
ational
ainelibrary.org
Page #197
--------------------------------------------------------------------------
________________
मिराइच्चकहा ।
॥७९६ ॥
Jain Education national
करेन्तो य न बज्झइ अइप्पसङ्गा सदेव भावाओ । तम्हा भेयाभेए जीवसरीराण बन्धाई ॥
मोक्खोव य वेद्धस्सा तयभावे स कह कीस वा न सया । किं वा हेऊहि तहा कहं व सो होइ पुरिसत्यो || तम् बद्धस्स त बन्धो वि अणाइमं पवाहेण । इहरा तदभावम्मी पुत्र्वं चिय मोक्खर्ससिद्धी ॥ अणुभूयवत्तमाणो बन्धो कयगत्तणाइमं कह नु । जह उ अईओ कालो तहाविहो तह पत्राहेण । ates कम्मोचओ संभवई तेण तस्स विगमो वि । कणगमलस्स य तेण उमुको मुको त्ति नायव्वो । माइभावाओ जत्थ तओ होइ तावसुद्धो ति । एस उवाएओ खलु बुद्धिमया धीरपुरिसेण || एयस्स उवायाणं काउं आसेविऊण भावेण । पत्ता अणन्तजीवा सासयसोक्खं लहु मोक्खं ॥
अकुर्वश्च न बध्यतेऽतिप्रसङ्गात् सदैव भावात् । तस्माद् भेदाभेदे जीवशरीरयोर्बन्धादिः ॥
मोक्षोऽपि च बद्धस्य तदभावे स कथं कस्माद्वा न सदा । किंवा हेतुभिस्तथा कथं वा स भवति पुरुषार्थः ॥ तस्माद् बद्धस्य ततो बन्धोप्यनादिमान् प्रवाहेण । इतरथा तदभावे पूर्वमेव मोक्षसंसिद्धिः ॥ अनुभूतवर्तमानो बन्धः कृतकत्वानामान् कथं नु । यथा त्वतीतः कालस्तथाविधस्तथा प्रवाहेण ॥ दृश्यते कर्मोपचयः संभवति तेन तस्य विगमोऽपि । कनकमलस्य च तेन तु मुक्तो मुक्त इति ज्ञातव्यः ॥ एवमादिभाववादो यत्र ततो भवति तापशुद्ध इति । एष उपादेयः खलु बुद्धिमता वीरपुरुषेण ॥ एतस्योपादानं कर्तुमासेव्य भावेन । प्राप्ता अनन्ता जीवा शाश्वतसौख्यं लघु मोक्षम् ॥
१ बन्धस्सा पा. ज्ञा.
अट्टमो भवो ।
।।७९६ ॥
ainelibrary.org
Page #198
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
॥७९७॥
५०
ता पडिवजह सम्मं धम्ममिणं भावओ मर भणियं । अच्चन्तदुल्लहं खलु करेह सफलं मणुयजम्मं ॥ इय भणिऊण जाए तुण्डिक्के तक्खणं जिणवरंमि । परिसा कयञ्जलिउडा धणियं परिओसमावन्ना || धरणिनमिउत्तिमङ्गा इच्छामो सासणं ति जंयन्ती । उन्नामियमुहकमला पुणो वि ठाणं गया निययं ॥ तत्थय के पन्ना सम्मत्तं देसविरवयमन्ने । अन्ने उ चत्तसङ्गा जाया समणा समियपावा || एत्थन्तरंमि य मए दिट्ठा देवी तर्हि समोसरणे । जाया य मज्झ चिन्ता हन्त कुओ एत्थ देविति ॥ सरियं च मन्तसिद्धस्स तं मए पुत्रमन्तियं वयणं । परिचिन्तियं च एत्थं पुच्छामि जिणं नियाणं ति ।। किं पुण मए कयं परभवंमि जस्सीइसो विवागो ति । देवीविरहंमि दर्द अणुहूयं दारुणं दुक्खं ॥ परिपुच्छिओय एवं नमिऊग मए जिणो निरवसेसं । पुव्यकयकम्मदोर्स तओ वि इय कहि माढत्तो ॥ ततः प्रतिपद्यध्वं सम्यग् धर्ममिमं भवतो मया भणितम् । अत्यन्तदुर्लभं खलु कुरुत सफलं मनुजजन्म || इति भणित्वा जाते तूष्णिके तत्क्षणं जिनवरे । परिषत् कृताञ्जलिपुटा गाढं परितोषमापन्ना || धरणीनतोत्तमाङ्गा इच्छामः शासनमिति जल्पन्ती । उन्नामितमुखकमला पुनरपि स्थानं गता निजकम् ॥ तत्र च केऽपि प्रपन्नाः सम्यक्त्वं देशविरतिव्रतमन्ये । अन्ये तु त्यक्तसङ्गा जाताः श्रमणाः शमितपापाः ॥ अत्रान्तरे च मया दा देवी तत्र समवसरणे । जाता च मम चिन्ता हन्त कुतोऽत्र देवीति ॥ स्मृतं च मन्त्रसिद्धस्य तन्मया पूर्वमन्त्रितं वचनम् । परिचिन्तितं चात्र पृच्छामि जिनं निदानमिति ॥ किं पुनर्मया कृतं परभवे यस्येदृशो विपाक इति । देवीविरहे दृढमनुभूतं दारुणं दुःखम् ॥
""""""
।
॥७९७॥
elibrary.org
Page #199
--------------------------------------------------------------------------
________________
समराइच्चकहा।
॥७९८॥
GLORIOR-SCHICREARERIRICIGARET
अस्थि इहेव गिरिवरो जम्बुद्दीमि भारहे वासे । वि'झो त्ति सिहरसञ्चयपजलियमहोसहिसणाहो । दरियगयदलियपरिणयहरियन्दणसुरहिपसरियामोश्रो । फलपुष्टुतरुवरट्ठियविहङ्गगणविरुयसदालो ॥ नामेण सिहरसेणो तत्थ तुमं आसि सबरराओ त्ति । बहुसत्तघायणरओ अच्चन्त विसयगिद्धो य ।। तत्थ अणेगाणि तुमे वराहवसपसयहरिणजुयलाई । रपणे विनोइयाई भीयाइ सुहाभिलासीणि ॥ देवी वि य ते एसा तुह जाया आसि सिरिमई नाम । वक्कलदुगुल्लबसणा गुनाफलमालियाहरणा ॥ स तुम इमीए सद्धिं सच्छन्द गिरिनिउञ्जदेसेसु । विसयसुहमणुहवन्तो चिट्ठसि काले निदाहमि ।। पत्थन्तरंमि एको गच्छो साहण पहपरिभट्ठो। परिखीणो हिण्डन्तो तं देसं आगओ नवरं ।। परिपृष्टश्चतद् नत्वा मया जिनो निरवशेषम् । पूर्वकृतकर्मदोषं ततोऽपीति कथथितुमारब्धः ।। अस्तीहव गिरिवरो जम्बूद्वीपे भारते वर्षे । विन्ध्य इति शिखरसंवयप्रज्वलितमहौषधिसनाथः ।। दृप्तगजदलितपरिणतहरिचन्दनसुरभिप्रमृतामोदः । फलपुष्टतरुवरस्थितविहङ्गगणविरुतशब्दवान् ॥ नाम्ना शिखरसेनस्तत्र त्वमासीः शबरराज इति । बहुसत्त्वघातनरतोऽत्यन्तविषयगृद्धश्च ।। तत्रानेकानि त्वया वराहवृषपसयहरिणयुगलानि । अरण्ये वियोजितानि भीतानि सुखाभिलाषीणि ॥ देव्यपि च ते एषा तव जायाऽऽसीत् श्रीमती नाम । वल्कलदुकूलवसना गुञ्जाफलमालिकाभरणा ।।
स त्वमनया साधं स्वच्छन्दं गिरिनिकुञ्जदेशेषु | विषयसुखमनुभवन् तिष्ठसि काले निदाघे ॥ १ विज्जो त्ति डे. शा. पा. शा.
EXAAAAAAAAAAA
Jain Education
a
l
M
elibrary.org
Page #200
--------------------------------------------------------------------------
________________
समराडुच्चकहा ।
॥७९९ ॥
Jain Education national
दहूण साहुगच्छं अणुगम्पा तुह ममि उप्पन्ना । हा कि भ्रमन्ति एए अइविस विकन्तारे | तू पुच्या ते किं हिण्डर एत्थ विञ्झरणंमि । साहूहि त भणियं साचय पन्थाउ पभद्वा ॥ ओ सिरम तं सामि महातवस्सिको एए। उत्तारेहि सपुण्णे भीमाओ विझरणाओ ।। पीणेहि य फलमूलाइएहि अविसमत परिक्खीणे । नूगं निहाणलम्भो एस तुह पगामिओ बिहिणा ॥ इय भणिएण सममहरिसत्रसपयट्टपयड पुलणं । उवणीयाइ सविणयं पेसेलफलमूलकन्दाई | साहूहि त भणियं साय नेयाणि कप्पणिज्जाणि । अम्हाण जिणारेहिं जम्हा समए निसिद्धाणि ॥ भणियं तुम तह विय तुम्भेहि अगुग्गहो उ कायञ्चो । अन्नकरण गाढं निव्वेओ होइ अम्हाणं ||
अत्रान्तरे एको गच्छः साधूनां पत्रपरः । परिक्षीणो हिण्डमानस्तं देशमागतो नवरम् ॥ दृष्ट्वा साधुगच्छ मनुकम्पा तब मनरयुत्पन्ना । हा किं भ्रमत्येते अतिविषमे कान्तारे || गत्वा पृष्टास्ते किं हिण्डध्वमत्र विन्ध्यारण्ये | साधुभिस्ततो भणितं श्रावक ! पथः प्रभ्रष्टाः || भणितश्च श्रीमत्या त्वं स्वामिन्! महातपस्विन एतान् । उत्तारय सपुण्यान् भीमाद् विन्ध्यारण्याद् || प्रीणय च फलतूलादिभिरतिविषमतपः परिक्षीणान् । नूनं निधानलाभ एष तवापितो विधिना || इति भणितेन ससंभ्रमर्षवशप्रवृत्त प्रकट पुलकेन । उपनीतानि सविनयं पेशलफलमूलकन्दानि ॥ साधुभिस्ततो भणितं श्रावक ! नैतानि कल्पनीयानि । अस्माकं जिनवरैर्यस्मात्समये निषिद्धानि ॥ १ पसल-डे. ज्ञा. पा. शा.
अद्वमो
भवो ।
॥७९९ ॥
winelibrary.org
Page #201
--------------------------------------------------------------------------
________________
समराइच्चकहा।
अट्ठमो भवो।
KRISHRSHRSSR
॥८००॥
॥८.०॥
परियाणि कण भावं नवरं सद्धालुयाण गुणजुत्तं । तेहिं अणुग्गहत्थं कज्ज हिययंमि काऊणं ।। साहूहि तओ भणियं जइ एवं विगयवण्णगन्धाई। ता अम्ह देह नवरं फलाइ चिरकालगहियाई ॥ इय भणिएणं तुमए सिग्धं गिरिकन्दराउ घेत्तूण । पडिलाहिया तवस्ती परिणयफलमूल न्देहिं ॥ पन्थंमि पाडिया तह जायासहिएण सुद्धभावेण । मन्नन्तेण कयत्थं अप्पाणं जीवलोगंमि ॥ तेहि वि य तुझ धम्मो कहिओ जिगदेसिओ सुसाहहिं । पडिवना इय तुम्भे कम्मोवसमेण तं धम्मं ।। दिन्नो य नमोकारो सासयसिवसोक्खकारणभूओ । भत्तिभरोणयवयणेहि सो य तुब्भेहि गहिओ ति ॥ मुणिऊण तह य तुभं जम्मं कम्माणुहावचरियं च । साहूहि समाइढे कायवमिणं ति तुब्भेहिं ।। भणितं त्वया तथापि च युष्माभिरनुग्रहस्तु कर्तव्यः । अन्यथाकृतेन गाढं निर्वेदो भवति अस्माकम् ॥ परिज्ञाय भावं नवरं श्रद्धालुकानां गुणयुक्तम् । तैरनुग्रहार्थं कार्य हृदये कृत्वा ॥ साधुभिस्ततो भणितं यद्येवं विगतवर्णगन्धानि । ततोऽस्माकं दत्त नवरं फलानि चिरकालगृहीतानि ।। इति भणितेन त्वया शी गिरिकन्दराद् गृहीत्वा । प्रतिलाभिताः तपस्विनः परिणतफलमूलकन्दः ॥ पथि पातितास्तथा जायासहितेन शुद्धभावेन । मन्यमानेन कृतार्थमात्मानं जीवलोके ।। तैरपि च तव धर्मः कथितो जिनदेशितः सुसाधुभिः । प्रतिपन्नाविति युवा कपिशमेन तं धर्मम् ॥ . दत्तश्च नमस्कारः शाश्वतशिवसौख्यकारणभूतः । भक्तिभरावनतवदनाभ्यां स च युवाभ्यां गृहीत इति । ज्ञात्वा तथा च युवयोजन्म कर्मानुभावचरितं च । साधुभिः समादिष्टं कर्तव्यमिदमिति युवाभ्याम् ॥
ACACACAGGARCALCARE
RSHA
Jain Education
Marjaneibrary.org
Page #202
--------------------------------------------------------------------------
________________
समराइचकहा।
८०१॥
पक्खस्सेगदिणंमी आरम्भं वज्जिऊग सावज्ज । पइरिकसंठिएहिं अणुसरियव्यो नमोकारो ।। तंमि य दिणमि तुन्भं जइ वि सरीर विणिवायण कोइ । चिन्तेज तह करेज्ज व तहावि तुम्भेहि खमियन्वं ।। एवं सेवन्ताणं तुम्भं जिणभासियं इमं धम्मं । अचिरेण होहिइ धुवं मणहरसुरसोक्खसंपत्ती॥ तुम्भेहि वि भत्तीए सोऊणमिणं सुसाहुवयणं ति । एवं ति अन्भुवयं गएहि साहहि चिणं च ।। तह चेव कंचि कालं अन्नोन्नवेडमाण सड्डेहिं । अह अन्नया य तुम्भं पोसहपडिमं पवनाणं ॥ तुङ्गमि विझसिहरे गयकुम्भत्थलवियारणेक्करसो । धुयपिङ्गकेसरसढो दरियमइन्दो समल्लीणो ॥ तं दट्टणं तुमए तब्भीयं सिरिमई निएऊण । वामकरगोयरत्थं गहियं कोदण्डमुद्दाम ।। पक्षस्यैकदिने आरम्भं वर्जयित्वा सावद्यम् । प्रतिरिक्तसंस्थिताभ्यामनुस्मर्तव्यो नमस्कारः ॥ तस्मिंश्च दिने युवयोर्यद्यपि शरीरविनिपातनं कोऽपि । चिन्तयेत् तथा कुर्याद्वा तथापि युष्माभ्यां क्षन्तव्यम् ॥ एवं सेवमान योर्युवयोर्जिनभाषितमिमं धर्मम् । अचिरेण भविष्यति ध्रुवं मनोहरसुरसौख्यसंपत्तिः ।। युवाभ्यामपि भक्त्या श्रुत्वेदं सुसाधुवचनमिति । एवमित्यभ्युपगतं गतेषु साधुषु चीर्ण च ॥ तथैव कश्चित् कालमन्योन्यवर्धमानश्रद्धाभ्याम् । अथान्यदा च युवयोः पौषधप्रतिमा प्रपन्नयोः ।। तुङ्गे विन्ध्यशिखरे गजकुम्भस्थलविदारणकरसः । धुतपिङ्गकेसरसटो दृप्तमृगेन्द्रः समालीनः ॥
तं दृष्ट्वा त्वया तभीतां श्रीमती दृष्ट्वा । वामकरगोचरस्थं गृहीतं कोदण्ड मुद्दामम् ॥ १-बट्टमाणसट्टे हिं डे.डा. पा.शा.
AAAAAAAE
१
Jain Education
anal
Tigelibrary.org
Page #203
--------------------------------------------------------------------------
________________
समराइच्च
कहा।
॥८०२॥
॥८०२॥
OTOGA%EOSHREE
भणियं च भीरु मा भोयसु ति एयस्स में समल्लीणा । एसो हु पेसवराया ममेक्कसरवायसझो त्ति ॥ तो सिरिमईए भणिय एवं एयं ति कोऽत्थ संदेहो। किं तु गुरुखयणमेयं पामुक होइ अम्हे हि ॥ जम्हा गुरूहि भणियं सरीरविणिवायणं पि तुब्भाण । जइ कोइ तंमि दियह करेज्ज तुम्भेहि खमियव्वं ॥ ता कह गुरूण वयणं सुमरन्तेहि गुणभूसियं नाह । परलोयबन्धुभूयं कीरइ विवरीयमम्हेहिं ।। अह मोत्तूण धणुवरं तुमए तो सिरिमई इमं भणिया । सच्चं गुरूण वयणं कह कीरइ अन्नहा सुयणु ।। तुह नेहेमोहिएणं मए वि एयमिह ववसियं आसि । ता अलमेएण पिए गुरुवयणे आयरं कुणसु ॥ एत्थन्तरंमि रुञ्जियसदेण नहङ्गणं स पूरेन्तो । महिदिन्नतलपहारो उवडिओ तुज्झ सीहो त्ति ॥ भणितं च भीरु ! म बिभीहीति एतस्माद् मां समालीना । एष खलु मृगराजो ममैकशरपातसाध्य इति ।। ततः श्रीमत्या भणितं एवमेतदिति कोऽत्र संदेहः । किन्तु गुरुवचनमेतत् प्रमुक्तं भवत्यावाभ्याम् ॥ यस्माद् गुरुभिर्भणितं शरीरविनिपातनमपि युवयोः । यदि कोऽपि तस्मिन् दिवसे कुर्याद् युवाभ्यां क्षन्तव्यम् ।। ततः कथं गुरूणां वचनं स्मरद्भ्यां गुणभूषितं नाथ ! । परलोकबन्धुभूतं क्रियते विपरीतमावाभ्याम् ।। अथ मुक्त्वा धनुर्वरं त्वया ततः श्रीमतीदं भणिता । सत्यं गुरूणां वचनं कथं क्रियतेऽन्यथा सुतनु ! ॥ तव स्नेहमोहितेन मयाऽन्येतदिह व्यवसितमासीद् । ततोऽलमेतेन प्रिये ! गुरुवचने आदरं कुरु ॥
अत्रान्तरे रुब्जितशब्देन नभोङ्गणं स पूरयन् । मही त्ततलाहार उपस्थितस्तव सिंह इति ।। १ को एत्थ डे. शा. पा. शा. २ पमुक्कं डे. ज्ञा. पा. शा. ३ मोह-डे. शा. ४ गुंजिय-डे. शा. पा. शा.
H
Jain Education MeAAL
Timelibrary.org
Page #204
--------------------------------------------------------------------------
________________
समराइच्चकहा।
॥८०३॥
SASARSWAR
ॐ ॥८०३॥
TREENERIEECHECCCCCC
परिचिन्तियं च तुमए गुरूवएस परिवालणानिहसो । उवयारि चिय एसो अम्हाणं पसवनाहो ति ॥ इय चिन्तिन्तो य तुमं नहरेहि वियारियो मुतिखेहिं । कुविएण अकुवियमणो जायासहिओ मइन्देण ॥ अहियासिओ य तुमए जायासहिएण सो उपसग्गो। जो कुपुरिसाण साक्य अच्चत्थं दुरहियासो त्ति ॥ चइऊण तओ देहं विसुद्धचित्ताइ दो वि समकालं । सोहम्मे उबवन्नाइ इडिमन्ताइ सयराहं ।। पलिओवमाउयाई तत्य य भोए जहिच्छिए भोत्तुं । खीणाउयाइ तत्तो चइऊण इहेव दीर्वमि ॥ जायाइ जत्थ जह वा संजोयं सुन्दरं च पत्ताई । जह पाविओ य दुक्खं विरसं तह संपयं सुणसु ॥ अवरविदेहे खेत्ते चक्कउरं नाम पुरवरं रम्मं । उत्तुङ्गधवलपायारमण्डियं तियसनयरं व ।। तस्थासि पत्थिवो वासबो ध चरपुरिसलोयणसहस्सो । सइ बड़ियविसयमहो नामेणं कुरुमियङ्को त्ति ॥ परिचिन्तितं च त्वया गुरूपदेशपरिपालनानिकषः । उपकार्येव एष आवयोः मृगनाथ इति ।। इति चिन्तयश्च त्वं नखरैर्विदारितः सुतीक्ष्णैः । कुपितेनाकुपितमना जायासहितो मृगेन्द्रेण || अध्यासितश्च (सोढश्च) त्वया जायासहितेन स उपसर्गः । यः कापुरुषाणां श्रावक ! अत्यर्थ दुरध्यास इति ॥ त्यक्त्वा ततो देहं विशुद्धचित्तौ द्वावपि समकालम् । सौधर्मे उपपन्नौ ऋद्धिमन्तौ शीघ्रम् ।। पल्योपमायुष्को तत्र च भोगान् यथेप्सितान् भुक्त्वा । क्षीणायुष्कौ ततश्च्युत्वा इहैव द्वीपे ॥ जातो यत्र यथा वा संयोगं सुन्दरं च प्राप्तौ । यथा प्राप्तश्च दुःखं विरसं तथा साम्प्रतं शृणु ॥ अपरविदेहे क्षेत्रे चक्रपुरं नाम पुरवरं रम्यम् । उत्तुङ्गधवलप्राकारमण्डितं त्रिदशनगरमिव ।।
Oilainelibrary.org
Jain Educa
ion
Page #205
--------------------------------------------------------------------------
________________
समराइच्चकहा।
11८०४॥
CARREARSAAS
तस्सासि अगमहिसी देवी नामेण बालचन्द त्ति । तीसे गम्भंमि तुम चइऊण मुहमि उववन्नो ॥ देवी वि य ते रनो सालस्स सुभूसणस्स गेहमि । उववन्ना कयउण्णा कुरुमइदेवीए कुच्छिसि ॥ ताण बहुएहि दोण्ह वि मणोरहसएहि दिणे पसत्यंमि । जायाइ तया तुब्भे रूवाइगुणेहि कलियाई ॥ तत्थ य समरमियको नामं तु ठावियं गुरुयणेण । देवीए वि य नामं असोयदेवि त्ति संगीयं ॥ कालेण दोणि वि तओ सयलकलागहणदुब्धियड्राई । कुसुमाउहवरभवणं जोव्वणमह तत्थ पत्ताई ॥ दिना असोयदेवी तइया तुझ सुभूसणनिवेण । परिणीया य तए वि य सुपसत्थविवाहजोएण ॥ भुञ्जन्ताण पयामं विसयसुहं नगर वच्चर कालो। तुम्हाण सपरिओसं अनोन्नं बद्धरायाणं ॥ तत्रासीत् पार्थिवो वासव इव चरपुरुषलोचनसहस्रः । सदा वर्धितविषयसुखो नाम्ना कुरुमृगाङ्क इति ।। तस्यासीदप्रमहिषी देवी नाम्ना बालचन्द्रेति । तस्या गर्भे वं व्युत्वा सुखेनोपपन्नः ।। देव्यपि च ते राज्ञः सालस्य सुभूषणस्थ गेहे । उपपन्ना कृतपुण्या कुरुमतीदेव्याः कुक्षौ ॥ तयोर्बहुभियोरपि मनोरथशतैः दिने प्रशस्ते । जातौ तदा युवां रूपादिगुणैः कलितौ ॥ तत्र च समरमृगाङ्को नाम तव स्थापितं गुरुजनेन । देव्या अपि च नाम अशोकदेवीति संगीतम् ।। कालेन द्वावपि ततः सकलकलाग्रहणदुर्विदग्धौ । कुसुमायुधवरभवनं यौवनमथ तत्र प्राप्तौ ।।
दत्ता अशोकदेवी तदा तव सुभूषणनृपेण । परिणीता च त्वयाऽपि च सुप्रशस्तविवाहयोगेन ॥ १ दियहे पसत्थंमि डे. शा. पा. शा.
Jain Education
a
l
Mammibrary.org
Page #206
--------------------------------------------------------------------------
________________
मराइच्च
अट्ठमो
कहा।
कहा।
८१७॥
||८१७॥
RENCE
सपरियणा रयणवइ ति।
गणिणीए भणियं । बच्छे, संसारसमावन्ना खु पाणिणो सव्वे दुक्खतरुवीयजम्मसंगया अहिहवीयन्ति अणुसमयं जराए, उत्थारिज्जन्ति मोहतिमिरेण, वाहिज्जन्ति विसयतण्डाए, कयत्थिज्जन्ति इन्दिएहिं, पच्चन्ति कोहम्गिणा, अबढभन्ति माणपवएणं, मोहिज्जन्ति मायाजालियाए, पलाविज्जन्ति लोहसायरेण, खण्डिज्जन्ति इट्टविओएहिं, भमाडिज्जन्ति कालपरिणईए, कवलिज्जन्ति मच्चुण त्ति। परमत्थो न केइ सुहिया मोत्तूण तप्पडिवखुज्जए महाणुभावे । ते उण, जहा केइ महावाहिगडिया पीडिज्जमाणा महावेयणाए समावन्ननिव्वेया गवेसिऊण कुसलवेनं निवेइऊण अप्पाणयं तस्स वयणेण पडिवन्ना जहुत्तकिरियं वाहिजमाणा वि तेव्वेयणाए विमुचमाणा वाहिणा अन्तो-आरोग्गलाहधिईए अगणेमाणात बज्झदुक्ख इसि अविमुक्का विवाहिणा संजायविमोक्खनिच्छयमई आरोग्गकृतश्च तथा संभ्रमातिशयेनोचितोपचारः । उपविष्टा गणिनी, पुरतश्च तस्याः सपरिजना रत्नवती ति ।। गणिन्या भणितम्-वत्से ! संसारसमापन्नाः खलु प्राणिनः सर्वे दुःखतरुबीजजन्मसंगता अभिभूयन्तेऽनुसायं जरया, आक्रम्यन्ते मोहतिमिरेण, बाध्यन्ते विषयतृष्णया, कदर्थ्यन्ते इन्द्रियः, पच्यन्ते क्रोधाग्निना, अवष्टभ्यन्ते मानपर्वतेन, मुह्यनो मायाजालिकया, प्लाव्यन्ते लोभसागरेण, खण्डयन्ते इष्टवियोगैः, भ्राम्यन्ते कालपरिणत्या, कवल्यन्ते मृत्युनेति । परमार्थतो न केऽपि सुखिता मुक्त्वा तत्प्रतिपक्षोद्यतान् महानुभावान् । ते पुनर्यथा केऽपि महाव्याधिगृहीता पीयमाना महावेदनया समापन्ननिर्वेदा गवेषयित्वा कुशलपा निवेद्यात्मानं तस्य वचनेन प्रतिपन्ना यथोक्तक्रियां बाध्यमाना अपि तद्वदनया विमुच्यमाना व्याधिना अन्त आरोग्यलाभधृत्याऽगणयन्तो तद् बाह्यदुःखमीषदविमुक्ता अपि व्याधिना संजातविमोक्षनिश्चयमतिरारोग्यसमेता इव न खलु न सुखिता व्यवहारेण, तथा ये इमे
१ तिव्ववेषणाए पा. ज्ञा. २ आक्रमेरोहावो-त्थार-छुन्दाः ।। (८-४-१६०) इति आक्रमेरुत्थारादेशः ।
SAESUAAAAAAG
-
CAREE
म०१९
Jain Education
ational
wwwsjainelibrary.org
Page #207
--------------------------------------------------------------------------
________________
॥८१८॥
मिराइच-४॥
समेया विय न खलु नो मुहिया ववहारेण; तहा जे इमे भयवन्तो मुणिवरा ते संसारमहावाहिगहिय त्ति पडिज्जमाणा जम्माइमहावेकहा। यणाए समावन्ननिव्वेया गवेसिऊण भावओ कुसलवेज भयवन्तं वीयरायं तदुवएससमुट्टियं वा गुरुं निवेइऊणमप्पाणयं तस्स वयणेण
पडिवना सव्वदुक्खनिवारणिं संजमकिरियं वाहिज्जमाणा वि परीसहोवसग्गवेयणाए विमुच्चमाणा महामोहवाहिणा अन्तोपसमारोग्गला॥८१८॥ भधिईए अगणेमाणातं परीसहादिवज्झदुक्ख ईसि अविमुक्का विसंकिले सवाहिणा परमगुरुवीयरागाणासेवणाए संजायविमोक्खनिच्छ
मई सयलाबाहाखयसमुभूयपरमपणिहाणभावारोग्गसमेया वीयराया विय न खलु नो सुहिया निच्छ एण । जो पणटुं तेसिं मोहतिमिरं, आविम्भूयं सम्मनाणं, नियत्तो असग्गहो, परिणयं संतोसामयं, अवगया असक्किरिया, तुट्टपाया भववल्ली,थिरीहयं झाणरयणं आसन्नं परमसिवमुहं । ता एवं परमत्थचिन्ताए थेवा एत्थ मुहिया बहवे उण दुक्खियत्ति । लोयदिट्ठीए उवच्छे अन्नारिसे सुहदुक्खे । लोएहि जम्मजरामरणघत्था वि पाणिणो आहाराइसंपत्तिमेत्तेण कूरवाहसरगोयरगया विय हरिणया जवसाइसंपत्तीए चेव मुहिय त्ति भगवन्तो मुनिवरास्ते संसारमहाव्याधिगृहीता इति पीड्य माना जन्मादिमहावेदनया समापन्ननिर्वेदा गवेषयित्वा भावतः कुशलवैद्य भगवन्तं वीतरागं तदुपदेशसमुत्थितं वा गुर निवेद्यात्मानं तस्य वचनेन प्रतिपन्नाः सनदुःखनिवारणी संयमक्रियां बाध्यमाना अपि परिषहोपसर्गवेदनया विमुच्यमाना महामोहव्याधिना अन्त उपशमारोग्यलाभधृत्याऽगणयन्तस्तं परिषहादिबाह्यदुःखमीषदविमुक्ता अपि संकलेशव्याधिना परमगुरुवीतरागाज्ञासेवनया संजातविमोश्ननिश्चयमतिः सकलाबाधाक्षयसमुद्भूतपरमप्रणिधानभावारोग्यसमेताः वीतरागा इव न खलु नो सुखिता निश्चयेन । यतः प्रनष्टं तेषां मोहतिमिरम् , आविर्भूतं सम्यग् ज्ञानम् , निवृत्तोऽसद्ग्रहः, परिणतं संतोषामृतम् , अपगताऽसत्क्रिया, त्रुटितप्राया भववल्ली, स्थिरीभूतं ध्यानरत्नम् , आसन्न परमशिवसुखम् । तत एवं परमार्थचिन्तायां स्तोका अत्र सुखिता बहवः पुनदुःखिता इति । लोकदष्ट्या तु वत्से ! अन्यादृशे सुखदुःखे, लोकजम्मजरामरणग्रस्ता अपि
SASHATISTIANS
Jain Educatic M
ational
AMMinelibrary.org
Page #208
--------------------------------------------------------------------------
________________
मराइच्च-*
वुच्चन्ति, अन्नहा दुक्खिया। ण य इमं दिद्विमहिगिच्च तुह दुक्खियत्ते कारणमवगच्छामि । साहेहि वा, जइ अकहणीय न होइ । गुणचकहा।
न्दपडिबद्धं साहियं रयणवईए । भणियं च णाए । भयवइ, जहा तए समाइ8, तहेव परमत्थो । तहावि अजउत्ताकुसलममरणमवि
पीडेइ म मन्दभाइणि । गणिणीए भणियं । वच्छे, न तस्स संपयमकुसलं ति, धीरा होहि । रयणवईए भणिय । कहं भयबई वियाणइ ८१९॥ गणिणीए भणियं । तुह सरविसेसाओ । रयणवईए भणियं । कीइसोमझ सरविसेसो। गणिणीए भणियं । जारिसो अविहवाए परमा
णन्दजोए भत्तुणो हवइ । रयणवईए भपियं । भयवइ, न तए कुप्पियव्वं, भणामि किंचि अहमाउलयाए । गणिणीए भणियं । वच्छे, अकोवणो चेव तवस्सिजणो होइ, किमेत् म भत्थणार । रयणवईए भणियं । भयवइ, जइ एवं ता को एत्थ पच्चओ, जं भयबईए आइंट ति । गणिणीए भणियं । वच्छे, अलमेत्थ पच्चएण । न य वीयराजश्यणमन्नहा होइ । वीयरागवयणं च सरमण्डलं । तदारसेण य प्राणिन आहारादिसंप्राप्तिमात्रेण करव्याधशरगोचरगता इव हरिणका यवसासिंप्राप्स्यैव सुखिता इत्युच्यन्ते, अन्यथा दुःखिताः । न चेमां दृष्टिमधिकृत्य तव दुःखितत्वे कारणमवगच्छामि । कथय वा यद्यकथनीयं न भवति । [रत्नवत्या भणित-किं भगवत्या अप्यकथनीयं वस्त्वस्ति इति गुणचन्द्रप्रतिबद्धं कथितं रत्नवत्या । भणितं च तया-भगवति ! यथा त्वचा समाधि तथैव परमार्थः, तथाप्यार्यपुत्राकुशलस्मरणमपि पीडरति मां मन्दभागिनीम् । गणिन्या भणितम्-वत्से ! न तस्य साम्प्रतमकुशलमिति, धीरा भव । रत्नवत्या भणितम्-कथं भगवती विजानाति । गणिन्या भणितम्-तब स्वरविशेषात् । रत्नवत्या भणितम्-कीदृशो मम स्वरविशेषः । गणिन्या भिणितम्-यादृशोऽविधवायाः परमानन्दयोगे भर्तुर्भवति । रत्नवत्या भणितम्-भगवति ! न त्वया कुपितध्यम् , भणामि किश्चिदहमाकुलतया । गणिन्या भणितम्-वत्से ! अकोपन एव तपस्विजनो भवति, किमत्राभ्यर्थनया । रत्नवत्या भणितम्-भगवति ! यद्येवं ततः कोऽत्र
१ -मगिहिब्ब डे. शा. २ रयणवईए भणिये किं भयवतीए वि अकणीयं वत्थुमत्थि मु. पु. पा. ३ -सुमरणाओ डे. शा..
॥१९॥
Page #209
--------------------------------------------------------------------------
________________
मिराइच
अट्ठमो.
भवो।
८२०॥
॥८२०॥
REC RAGESCHOCOLOGRESEAR
जंपियमिणं, न उण अन्नहा; तहावि एसो एत्य पच्चो त्तिसिग्छ तुहावगमणनिमित्तं भणामि किंचि अहयं । न तए खिज्जियव्वं । रयणव- 1 ईए भणिय । आण येउ भयबई । गणिणीए भणियं । सुण, एवंविह सरवईए नारीए गुज्झपएसे मसो हवइ तिसरमण्डले पढियं । एत्थ य तुम पमाणं ति । रयणवईए भणियं । एवमेयं किंतु मरिसेउ भयवई, जमए आउलाए वियप्पियं । गणिणीए भणियं । न एत्थ दोसो, नेहाउला हि पाणिणो एवं विहा चेव इवन्ति । किंतु तए विमरिसियव्यं, जं मए तुह सिग्घपडिवत्तिनिमित्तमेवं जंपियं ति । रयणवईए भणियं । भयवइ, अणुग्गहे का मरिसावणा । अबणीओ मम महासोओ भयवईए इमिणा जंपिएण। किं तु पुच्छामि भगवई, कस्स उण कम्मस्स ईइसो महारोदो विवाओ ति । गणिणीए भणियं । वच्छे, थेवस्स अन्नाणचेट्ठियस्स । कीइसी वा इमस्स रोद्दया । सुण, थेवेण कम्मुणा जं मए पावियं ति । रयणवईए भणियं । भयवइ, महन्तो मे अणुग्गहो; दढमयहिय म्हि । गणिणीए प्रत्ययः, यद् भगवत्याऽऽप्टिमिति । गणिन्या भणितम्-वत्से ! अलमत्र प्रत्ययेन । न च वीतरागवयनमन्यथा भवति । वीतरागवचनं स्वरमण्डलम् , तदादेशेन च जल्पितमिदम् , न पुनरन्यथा, तथाप्येषोऽत्र प्रत्यय इति शीघ्र तवावगमननिमित्तं भणामि किश्चिदहम् , न त्वया खेत्तव्यम् । रत्नवत्या भणितम्-आज्ञापयतु भगवती। गणिन्या भणितम् - शृणु, एवंविधस्वरवत्या नार्या गुह्यप्रदेशे मषो भवतीति स्वरमण्डले पठितम् । अत्र च त्वं प्रमाणमिति । रत्नवत्या भणितम्-एवमेतद् , किन्तु मर्षयतु भगवती, यन्मयाऽऽकुलया विकल्पितम् । गणिन्या भणितम्-नात्र दोपः, स्नेहाकुला हि प्राणिन एवंविधा एव भवन्ति । किंतु त्वयापि मर्षयितव्यम् , यन्मया तव शीघ्रप्रतिपत्तिनिमित्तमेवं जल्पितमिति । रत्नवत्या भणितम्-भगवति ! अनुग्रहे का मर्षणा । अपनीतो मम महाशोको भगवत्याऽनेन जल्पितेन । किन्तु पृच्छामि भगवतीम् , कस्य पुनः कर्मण ईदृशो महारौद्रो विपाक इति । गणिन्या भणितम्-वत्से ! स्तोकस्याज्ञानचेष्टितस्य । कीदृशी वाऽऽस्य रौद्रता । शृणु, स्तोकेन कर्मणा यन्मया प्राप्तमिति | रत्नवत्या भणितम्-भगवति ! महान्मेऽनुग्रहः, दृढमवहिताऽस्मि । गणिन्या
Jain Educa
t ional
For Private & Personal use only
S
inelibrary.org
Page #210
--------------------------------------------------------------------------
________________
समराहच्चकहा।
अट्ठमो भवो।
॥८२१॥
॥८२१॥
CATEGRECAPRICORAK
भणियं ॥ अंत्य कोसलाहियो नरसुन्दरो नाम राया। तस्साहमिमं जम्मपरियायं पडुच्च धम्नपत्ती अहेसि । सो य एगया गओ आसवाहणियाए । अवहिओदप्पियतुरएण विच्छूढोमहाडबीए । दिवाय णेण मज्झम्हदेसयाले तीए महाडबीए एगंमि वणनिउछु अउच्चदंसणा इत्थिया । भणिओ य तीए । महाराय, सागयं, उवविससु त्ति । राइणा भणियं । कासि तुमं को वा एस परसो ति। तीए भणियं । मणोहरा नाम जक्खिणी अहं, विझरणं च एयं । राइणा भणियं । कीस तुम एत्थ एगागिणी । तीए भणियं । अहं खु नन्दणाओ मलयं गया आसि सह पियय मेण । तो आगच्छमाणीए इह पएसे निमित्तमन्तरेण कुविओ मे पिययमो, गओ यमं उज्झिउं अओ एयाइणि त्ति । राइणा भणियं । न सोहणमणुचिट्ठियं दुवेहि पि तुम्भेहि । तीए भणिय । कह विय । साइणा भणियं । जमुज्झिया पिययमेणं, तुमं पिजं तेण सह न गय त्ति । तीए भणियं । अलं तेणमविसेसन्नुणा । राइणा भणियं । भदे, न एस धम्मो सईण । भणितम् ।। अस्ति कोशलाधिपो नरसुन्दरो नाम राजा । तस्याहमिमं जन्मपर्यायं प्रतीत्य धर्मपत्न्यासीद् । स चैका गतोऽश्ववाहनिकया । अपहतो दर्पिततुरगेन विक्षिप्तो महाटव्याम् । दृटा च तेन मध्याह्नदेशकाले तस्या महाटव्या एकस्मिन् वननिकुञ्जेऽपूर्वदर्शना स्त्री । भणितश्च तया । महाराज ! स्वागतम् , उपविशेति । राज्ञा भणितम्-काऽसि त्वम् , को वा एष प्रदेश इति । तया भणितम्-मनोहरा नाम यक्षिण्यहम् , विन्ध्यारण्यं चैतत् । राज्ञा भणितम्-कस्मात्त्वमत्रैकाकिनी । तया भणितम्-अहं खलु नन्दनाद् मलयं गताऽऽसीत् सह प्रियतमेन । तत आगच्छन्त्या इह प्रदेशे निमित्तमन्तरेण कुपितो मे प्रियतमः,गतश्च मामुज्झित्वा, अत एकाकिनीति । राज्ञा भणितम्-न शोभनमनुष्ठितं द्वाभ्यामपि युवाभ्याम् । तया भणितम्-कथमिव । राज्ञः भणितम्-यदुज्झिता प्रियतमेन, त्वमपि यत्तेन सह न गतेति । तया भणितम्-अलं तेनाविशेषज्ञेन राज्ञा भणितम्-भद्रे ! नैष धर्मः सतीनाम् । तया भणितम्-कीदृशं तस्य सतीत्वं (सत्त्वम् ), योऽनुरक्तं जनं परित्यजति । राज्ञा भणितम्
१ अस्थि इहेव विजए पा. शा.
RAMECE
૫૬
Jain Educatio
n
al
Hamanelibrary.org
Page #211
--------------------------------------------------------------------------
________________
अट्ठमो
समराहच्च
कहा।
भवो।
॥८२२॥
॥८२२।।
तीए भणियं । कीइस तस्प सइत्तणं, जो अणुरतं जणं परिच्चयइ । राइणां भणियं । भदे, कोऽणुरतं विणा दोसेण परिच्चयइ ! तीए भणियं । जो अयाणुओ। एवं च भणि रण सविलासमवलोइउं पवत्ता । अबहीरिया राइणा । मोहदोसेण विगयलज्ज भणियं च णाए। महाराय, इयाणिं चेव जंपियं तए, जहा 'कोऽणुरत्तं विणा दोसेण परिचयइ' । अ गुरत्ता य अहं भवओ। ता कीस तुमं अबहीरेसि । राइणा भणियं । भदे, मा एवं भणः परिस्थिया तुमं । तीए भणियं । महाराय, पुरिसस्स सव्वा परा चेव इत्थिया होइ । राहणा भणियं। किमिमि गा जाइवाएग; परिचय इमं पर लोयविरुद्धमालावं । तीए भणियं । अलियवयणं पि य परलोयविरुद्ध मेव । राइणा भणियं । कि मए अलियं जंपियं ति । तीए भणियं । जहा 'कोऽगुरतं विणा दोसेण परिचयइ' । राइणा भणियं । किमेत्थ अलियं ति । तीए भ. णियं । जं परिचयसिम अणुातं ति । राइगा भणियं । नाणुरत्ता तुम, जेण मं अहिए निउन्नसि । अओ नेव न दोसजिया, जेण न परलोयं अवेक्खसि । तीए भणियं । किमिमिणा जंपिएण । जइ न माणेसि मं. तो अहं नियमेग भवन्तं पाएमि । राइणा भणियं । भने ! कोऽनुरक्तं विना दोषेण परित्यजति । तया भणितम्-योऽज्ञायकः । एवं च भणित्वा सविलासमवलोकितुं प्रवृत्ता। अवधीरिता राज्ञा । मोहदोषेण विगतलज्जं भणितं च तपा। महाराज ! इदानीमेव जल्पितं त्वया, यथा 'कोऽनुरक्तं विना दोषेण परित्यजति' । 'अनुरक्ता चाहं भवतः । ततः कस्मात्त्वमधीरयसि । राज्ञा भणितम्-भद्रे ! मैव भण, परस्त्री त्वम् । तया भणितम्-महाराज ! पुरुषस्य सर्वा परैव स्त्री भवति । राज्ञा भणितम्-किमनेन जातिवादेन, परित्यजेम परलोकविरुद्धमालापम् । तया भणितम्-अली कवचनमपि च परलोकविरुद्धमेव । राज्ञा भणितम्-किं मयाऽलीक जल्पितमिति । तया भणितम्-यथा 'कोऽनुरक्तं विना दोषेण परित्यजति' । राज्ञा भणितम्किमत्रालीकमिति । तया भणितम्-यत् परित्यजसि मामनुरक्तामिति । राज्ञा भणितम् नानुरक्ता त्वम् , येन मामहिते नियोजयसि । अत एव न दोषवर्जिता, येन न परलोकमपेक्षसे । तया भणितम्-किमनेन जल्पितेन । यदि न मानयसि मां ततोऽहं नियमेन भवन्तं व्यापादयामि
Jain Educatio
n
al
Junelibrary.org
Page #212
--------------------------------------------------------------------------
________________
अमराइच्चकहा।
भवा।
॥८२३॥
RoRARRCk
||८२३॥
CAREE
भद्दे, को तर वावाईयइ । जो रण्डाए पुरिसो वावाइज्जइ, तस्स जलञ्जलिदाणं न जुज्जइ ति । तो पउद्या विय पहाविया रायसम्मुई । हुंकारिया य णेण । जाया अईसणा । तओ किमिमीए ति पयट्टो राया सनयराभिमुहं । समागओ थेवं भूमिभाग, काय अयण्डंमि चेव निवडिओ कश्चणपायवो। न लग्गो राइणो । जोइयं च णेणोवरिहुत्तं । दिठ्ठा य सा गयणमज्झे । भणियं च णाए । अरे दुरायार, केत्तिर वारे एवं छुट्टिहिसि । राइणा भणियं । आ पाये, अगोयरत्या तुम; अन्नहा अवस्सम तुमं निग्गहेमि । अदंसणीहृया एसा । देवजोएण तुरयमग्गाणुलग्गेण दिट्ठो नियसेन्नेण समागओ राया सनयरं । कयं वद्धावणयं । 'सव्वत्थावीतत्यो चिट्ठई' ति पुच्छियं मए 'अजउत्त, किं निमित्त । तेण भणिय । न किंचि। मए भणियं । हा कह न किंचि कहिं अज उत्तो, कहमीइसी अवीसत्थय त्ति। ता साहेहि कारगं, पजाउलं मे हिययं ति । तेण भणियं । अलं पज्जाउलयाए। निब्बन्धपुच्छिएण साहि यो मणोहराजविखणिवुराज्ञा मणितम्-भद्रे ! करत्वया व्यापाद्यते । यो रण्डया पुरुषो व्यापाद्यते तस्य जलाञ्जलिकानमपि न युज्यते इति । ततः प्रद्विष्टेव प्रधाविता राजसन्मुखम् । हुंकारिता च तेन । जाताऽदर्शना । ततः किमनयेति प्रवृत्तो राजा वनगराभिमुखम् । समागतः स्तोकं भूमिभागम् , यावइकाण्डे एव निपतितः काञ्चनपादपः ! न लग्नो राज्ञः । दृष्टं च तेनोपरिसंमुखम् । दृष्टा च सा गगनमध्ये । भणितं चानया । अरे दुराचार ! कियतो वारान् एवं छुटिष्यसि । राज्ञा भणितम्-आः पापे ! अगोचरस्था त्वम् , अन्यथाऽवश्यमहं त्वां निगृहामि । अदर्शनीभूतेषा । देवयोगेन तुरगमार्गानुलग्नेन दृष्टो निजसैन्येन समागतो राजा स्वनगरम् । कृतं वर्धापनकम्। 'सर्वत्राविश्वस्तस्तिष्ठति' इति पृष्टं मया 'आर्यपुत्र ! किं निमित्तम् । तेन भणितम्-न किञ्चिद् । मया भणितम्-हा कथं न किञ्चित् , कुत्रार्यपुत्रः, कथमीदृश्यविश्वस्ततेति । ततः कथय कारणम् , पर्याकुलं मे हृदयमिति । तेन भणितम्-अलं पर्याकुलतया । निर्बन्धपृष्टेन
१ जुत्तिजुत्तं डे. शा. । २ जोवियं पा.शा.।
CN
Page #213
--------------------------------------------------------------------------
________________
समराइच्च-1 कहा।
अट्ठमो भवो।
॥८२४||
1॥८२४॥
HORS
तन्तो। मए भणियं । अन्न उत्त, कह णु एयं, अहिणिविट्ठा खु एसा । राइणा भणियं देवि, थेवमियं कारणं । किं तीए अहिणिवेसेण । जइ पोवेमि तं हत्थगहणे संपयं, ता तह कयत्थेमि, जहा छड्डेइ अहिणिवेसं ति । अन्नया य 'वासमवणत्यो राय'त्ति सोऊण पयट्टा अहं वासभवणं । गया एंगं कच्छन्तरं, जाब दिट्ठो मए राया मम समाणरूबाए इत्थियाए सह सयणीयमुवगओ त्ति । तओ 'हा किमेय' ति संखुद्धा अहं, नियत्तमाणी य दिवा राइणा । भणियं च णेण । आ पावे, कहिं नियत्तसि । मुणिो ते मायापओओ। देवि, पेच्छ पावाए धट्टत्तणं ति । भणिऊण धाविओ मम पिढओ । वेवमाणसरीरा गहियाहमणेण केसेसु । संभमाउलं जंपियं मए । अज्जउत्त, किमेयं ति । तेणावहीरिऊण मज्झ वयणं समाहूया सा इत्थिया । देवि, पेच्छ पाबाए मायाचरियं । जारिसं तए मन्तियं ति, तारिसं चेव इमीए संपाडियं । कओ किल तुह सन्तिओ वेसो। तीए मणियं । अज्जउत्त, अलमिमीए दसणेण, निब्धासेहि एयं महापावं ति। कथितो मनोहरायक्षिणीवृत्तान्तः । सया भणितम्-आर्यपुत्र ! कथं न्वेतत् , अभिनिविष्टा खल्वेषा । र ज्ञा भणितम्-देवि ! स्तोकमिद कारणम् । किं तस्या अभिनिवेशेन । यदि प्राप्नोनि तां हस्तग्रहणे साम्प्रतं ततस्तथा कर्थयामि यथा मुश्चत्यभिनिवेशमिति । अन्यदा च 'वासभवनस्थो राजा' इति श्रुत्वा प्रवृत्ताऽहं वासमवनम् । गतेक कक्षान्तरम् , यावद् दृष्टो मया राजा मम समानरूपया स्त्रिया सह शयनीयमुपगत इति । ततो 'हा किमेतद्' इति संक्षुब्धाऽहम् । निवर्तमाना च दृष्टा राज्ञा । भणितं च तेन । आः पापे ! कुत्र निवर्तसे ज्ञातस्तव मायाप्रयोगः । देवि ! पश्य पापाया धृष्टत्वमिति ! भणित्वा धावितो मम पृष्ठतः । वेपमानशरीरा गृहीताऽहमनेन केशेषु । संभ्रमाकुलं जल्पितं मया । आर्यपुत्र ! किमेतदिति । तेनावधीर्य मम वचनं समाहूता सा स्त्री । देवि ! पश्य पापाया मायाचरितम् यादृशं त्वया मन्त्रितमिति, तादृशमेवानया संपादितम् । कुतः किल तब सत्को वेशः । तया भणितम्-आर्यपुत्र ! अलमस्या दर्शनेज,
१ पावेमि संपर्य डे. मा.।
AREASIRSAHASRAEHER
Jain Educati
o
nal
Pariyanelibrary.org
Page #214
--------------------------------------------------------------------------
________________
समराइच्च-I कहा।
अट्ठमो भवो।
॥८२५॥
॥८२५
AAACHAA
तो राइणा सदाविया अट्ठपाहरिया। समागया रहवे । भणिया य णेण । भो भो एयं देवीस्वधारिणि दुटुजविखणिं कयस्थिऊण नियं लहुं निधासेह । तओ तेहिं 'जं देवो आणवेइ' ति भणिऊण पुधवेरिएहि विय 'आ पावे, आ पावे' ति भणमाणेहिं गहिया अहं केणावि केसेसु, अवरेण उत्तरीए, अन्नेण बाहाहिं, कयत्थिया नरवइपुरओ, नीणिया बाहिं । तत्थ वि य अहिययरं कयत्थिऊण, जहा काइ दुट्ठसीला निव्वासीयइ, तहा निव्वासिय म्हि । विमुक्का नयरकाणणसमीवे, भणिया य णेहिं । आ पावे, जइ पुणो गयभवणं पविससि, तओ मुया अम्हाण इत्यो ति । नियत्ता रायपुरिसा । तओ चिन्तियं मए । हन्त किमेयं ति । अहो मे पावपरिणई, पेच्छ कि (मे) पावियं ति । अहो णु खलु निरवराहा वि पाणिणो पुखदुचरिएहिं एवं कयत्यिजन्ति । ता अलं मे जीविएण, वावाएमि अत्ताणयं । न अन्नो वावायणोवाओ त्ति गन्तूण मेयमदूरोवलक्खि जमाणपव्वयं भञ्जमि अत्ताणयं ति पयट्टा गिरिसमुह, पत्ता य महया परिकिले सेण ।
AAAAAAO
निर्वासयैतां महापापामिति । ततो र.ज्ञा शब्दायिता अष्टप्राहरिकाः । समागता बहवः । भणिताश्च तेन । भो भो ! एतां देवीरूप धारिणी दुष्ट यक्षिणी कदर्थयित्वा निर्दः लघु निर्वासयत । ततस्तैः 'यद् देव आज्ञापयति' इति भणित्वा पूर्ववैरिकैरिव 'आः पापे आः पापे' इति भणद्भिः गृहीताऽहं केनापि केशेषु, अपरेणोत्तरीये, अन्येन बाह्वोः, कदर्थिता नरपतिपुरतः । नीता बहिः । तत्रापि चाधिकतरं कदर्थयित्वा यथा काऽपि दुष्टशीला निर्वास्यते तथा निर्वासिताऽस्मि । विमुक्ता नगरकाननसमीपे । भणिता च तैः । आः पापे ! यदि पुना राजभवनं प्रविशसि ततो मृताऽस्माकं हस्तत इति । निवृत्ता राजपुरुषःः । ततश्चिन्तितं मया-हन्त किमेतदिति । अहो मे प.पपरिणतिः, पश्य किं प्राप्तमिति । अहो नु खलु निरपराधा अपि प्राणिनः पूर्वदुश्चरितैरेवं कदन्ते । ततोऽलं मे जीवितेन । व्यापा दयाम्यात्मानम् । नान्यो व्यापादनोपाय इति गत्वा एतमदूरोपलक्ष्यमाणपर्वतं भनज्मि आत्मानमिति प्रवृत्ता गिरिसंमुखम् । प्राप्ता च
५७ Jain Education
onal
elibrary.org
Page #215
--------------------------------------------------------------------------
________________
समराइच्च
कहा।
॥८२६॥
RECOLOG
समाढत्ता य आरुहिउं । दिट्ठा गिरिगुहागरहिं साहहिं । समागो य तो अणेयगुणरयणभूसिओ दिप्पमाणो तवतेएण सुदिओ परलोयाक्खे वच्छलो दहियसत्ताणं समुप्पन्नदिव्वणाणो देसओसंसाराडवीए चिंतामणी समीहियसुहस्स अणेयसाहपरियरिओ सुगिहीयनामो भयवं गुरु त्ति । तं च दण अवगओ विय मे किलेसो, समद्धासिया विय धम्मेण । वन्दिओ सविणयं, धम्मलाहिया य णेण भणिया सबहुमाणं । वच्छे सुसंगए, न तए संतप्पियव्वं । ईइसो एस संसारो, आवयाभायणं खु एत्थ पाणिणो; अहिहया महामोहेण न पेच्छन्ति परमत्थं, न सुणन्ति परममित्ताणं वयणं, पयट्टन्ति अहिएम, बन्धन्ति तिव्य कम्मयाई, विउडि जन्ति तेहिं, न छुट्टन्ति पुच्चदक्कडाणं विणा वीयरागवयणकरणेणं ति । तओ मए भणियं । भयवं, एवमेयं अह किं पुण मए कयं पावकम्म, जस्स ईइसो विवाओ त्ति । भयवगा भणियं । वच्छे सुण, जस्स विवागसेसमेयं । मए भणियं । भयवं, अबहिय म्हि । भयवया भणियं । वच्छे, सुण । महता परिक्लेशेन । समारब्धा चारोढुम् । दृष्टा गिरिगुहागतैः साधुभिः । समागतस्ततोऽनेकगुणरत्नभूषितो दीप्यमानो तपस्तेजसा सुस्थितः परलोकपने वत्सलो दुःखितसत्त्वानां समुत्पन्नदिव्यज्ञानो देशकः संसाराटव्यां चिन्तामणिः समीहितसुखस्यानेकसाधुपरिवृतः सुग्रहीतनामा भगवान् गुरुरिति । तं च दृष्ट्वाऽपगत इव मे क्लेशः, समध्यासितेव धर्मेण । बन्दितः सविनयम् , धर्मल भिता च तेन भणिता सबहुमानम् । वत्से सुसंगते ! न त्वया संतप्तव्यम् । ईदृश एष संसारः, आपद्भाजनं खल्वत्र प्राणिनः, अभिभूता महामोहेन न पश्यन्ति परमार्थम् , न शृण्वन्ति परममित्राणां वचनम् , प्रवतन्ते अहितेषु, बध्नन्ति तीव्रकर्माणि, विकुट्यन्ते (विडम्यन्ते) तैः, न छपरन्ते पूर्वदुष्कृतेभ्यो विना वीतरागवचनकरणेनेति । ततो मया भणितम्-भगवन् ! एवमेतद्, अथ किं पुनर्मया कृतं पापकर्म, यस्येदृशो विपाक इति । भगवता भणितम्-वत्से ! शृगु, यस्य विपाकशेषमेतद् । मया भणितम्-भगवन् ! अवहिताऽस्मि ! भगवता भणि१ धम्ममित्ताणं वयणाई पा. शा. । २ 'वच्छे सुण'--' नास्ति डे, शा. बच्छे इति पाठः पाशा ।
For Private & Personal use only
Jain Education
Page #216
--------------------------------------------------------------------------
________________
समराइच्च कहा।
॥८२७॥
॥८२७॥
अस्थि इहेव भारहे वासे उत्तरावहे विसए वम्भउर नाम नयरं । तत्थ बम्भसेणो नाम नरवई अहेसि । तस्स बहमओ विउरो नाम माहणो, पुरन्दरजसा से भारिया । ताणं तुम इओ अईयनवमभवंमि चन्दजसाहिहाणा धृया अहेसि त्ति, वल्लहा जगणिजणयाणं । जिणवयणभावियत्तणेण ताणि देसन्ति ते धम्म, निवारेन्ति अहियाओ । अणाइभवभावणादोसेण बालयाए य न परिणमइ ते सम्म । समुप्पन्ना य ते पीई जसोदाससेद्विभारियाए बन्धुसुन्दरीए सह । सा य अइसंकिलिटुचिता संसाराहिणन्दिणी गिद्धा कामभोपसु निरवेक्खा परलोयमग्गे । तओ वारिया तुमंजणणिजणएहिं । वच्छे, अलमिमीए सह सङ्गेग, पारमित्तथाणीया खु एसा, पडिसिद्धो य भयक्या पावमित्तसङ्गो । न पडिवन्नं च तं तए गुरुपयणं । अन्नया गया तुमं बन्धुसुन्दरिसमीवं । दिवा विमणदुम्मणा बन्धुसुन्दरी। भणिया य एसा। हला, कीस तुम विमणदुम्मण ति। तीए भणियं । पियसहि, विरत्तो मे भत्ता गाढरत्तो मइरावईए, अजायपुत्तभण्डा य अहयं । | तम्-वत्से ! शृणु ।
अस्ति इहैव भारते वर्षे उत्तरापथे विषये ब्रह्मपुरं नाम नगरम् । तत्र ब्रह्मसेनो नाम नरपतिरासीत् । तस्य बहुमतो विदुरो नाम ब्राह्मणः, पुरन्दरयशास्तस्य भार्या । तयोस्त्वमितोऽतीतनवमभवे चन्द्रयशोभिधाना दुहिता आसीदिति, वल्लभा जननीजनकयोः । जिनवचननावितत्वेन तौ दिशतस्ते धर्मम् , निवारयतोऽहितात् । अनादि नवभावनादोषेण बालतया च न परिणमति ते सम्यक् । समुत्पन्ना च ते प्रीतियशोदासश्रेष्ठिभार्यया बन्धुसुन्पर्वा सह । सा चातिसंक्लिष्टचित्ता संसाराभिनन्दिनी गृद्धा कामभोगेषु निरपेक्षा परलोकमार्गे । ततो वारिता त्वं जननीजनकाभ्याम् । वत्से ! अलमनया सह संगेन, पापमित्रस्थानीया खल्वेषा, प्रतिषिद्धश्च भगवंता पापमित्रसंगः । न च प्रतिपन्न तत् त्वया गुरुवचनम् । अन्यदा गता त्वं बन्धुसुन्दरीसमीपम् । दृष्टा विमनोदुर्मना बन्धुसुन्दरी । भणिता
१ उत्तरावहम्मि डे, बा.
RESI-ARRASHRAॐ
Jain Educat
i onal
nelibrary.org
Page #217
--------------------------------------------------------------------------
________________
A
भवों।
समराइच्च
तान-याणामो, कहं भविस्सइ त्ति दडं विसण भिड । तए भणियं । अलं विसाएण, उवाए जत्तं कुणसु त्ति । तीए भणियं । न याणामि अट्ठमो कहा। पत्थुवायं, सुयं च मए, अस्थि इह उप्पला नाम परिवाइया, सा एवंविहेसु कुसला, न य णेतं पेक्खिउं अवसरो त्ति । तए भणियं ।
5 कहिं सा परिवसइ, साहेहि मज्झ; अहं तमाणेमि त्ति । साहियं बन्धुसुन्दरीए, जहा किल पुबबाहिरियाए । तओ गया तुम, दिट्ठा-PM ॥८२८॥ परिवाइया । बन्धुसुन्दरी तुमं दटुमिच्छइ त्ति भणिऊण आणिया तुमए, आणिऊण गया तुमं सगिहं । पूइया सा बन्धुसुन्दरीए, सा
||८२८॥ हिओ से नियवुत्तन्तो । भणियं परिवाइयाए । अविहवे, धीरा होहि । थेवमेयं कज्ज । करेमि अहमेत्य जोयं, जेण सो तीसे पओसमा. वजइत्ति। बन्धुसुन्दरीए भणियं । भयवइ, अणुग्गिहीय म्हि । गया परिवाइया, कोय णाए जसोदाससे ट्ठिणो महावई पइ विदेस
चैषा । हला ! कस्मात् त्वं विमनोदुना इति । तया भणितम्-प्रियसखि ! विरक्तो मे भर्ता गाढरक्तो मदिरावत्याम् । अजातपुत्रभाण्डा चाहम् । ततो न जानामि, कथं भविष्यति इति दृढं विषण्णाऽस्मि । त्वया भणितम्-अलं विषादेन, उपाये यत्नं कुर्विति । तया भणितम् न जानाम्यत्रोपायम् , श्रुतं च मया, अम्तीह उत्पला नाम परिव्राजिका, स चैवंविधेषु कुशला, न चास्माकं तां प्रक्षितुमवसर इति । वया भणितम्-कुत्र सा परिवसति, कथय मम, अहं तामानयामीति । कथितं -बन्धुसुन्दर्या, यथा किल पूर्वबाहिरिकायाम् । ततो गता त्वम् , दृष्टा परिवाजिका । 'बन्धुसुन्दरी त्वां द्रष्टुमिच्छति' इति भणित्वाऽऽनीता त्वया, आनीय गता त्वं स्वगृहम् । पूजिता सा बन्धुसुन्दर्या । कथितस्तस्य निजवृत्तान्तः । भणितं च परिवाजिकया । अविधवे ! धीरा भव, स्वोकमानं कार्यम् । करोम्यहमत्र योगं येन स तस्याः प्रद्वेषमापद्यते इति । बन्धुसुन्दर्या मणितम्-भगवनि ! अनुगृहीताऽस्मि । गता परिवाजिका, कृतश्च तया यशोदास
235करबाट
१ तुमं पुच्छमाणी ताए गेहं पा. शा. २ तीए विरागमा- पा. शा.।
Jain Education
L
o nal
Miawdiaidelibrary.org
Page #218
--------------------------------------------------------------------------
________________
अट्ठमो
समराइच्चकहा।
कहा।
॥८२९॥
॥८२९॥
णजोओ। पउत्तो विहिणा। अचिन्तसामत्थयाए 'ओसहीणं विचित्तयाए कम्मपरिणामस्प विरत्तो तीए सेट्टी। परिचत्ता मइरावई, गहिया सोएण । एयनिमित्तं च बद्धं तए किलिटुकम्मं ।। परिवालिऊण अहाउयं मया समाणी तक्कम्मदोसेणेव समुप्पन्ना करेणुयत्ताए अप्पिया जहाहिस्स; गहिया वारिमज्झे । तओ तत्थ महन्तं किलेसमणुहविय मया समाणी तक्कम्मदोसेण समुप्पना वागरित्ताए त्ति । तत्थ वि य अच्चन्तमप्पिया जूहाहिवस्स । विच्छूटा जूहाओ गहिया जरठकुरेण, निबद्धा लोहसङ्कलाए । महादुक्खपीडिया अहाउयं पालिऊण मया समाणी तक्कम्मदोसेणेव समुप्पन्ना कुक्कुरित्ताए। तत्य वि य रिउकाले वि अगहिमया सव्धकुक्कुराणं कीडानियरखैयविणहदेहा महन्तं किले समणुहविय मया समाणी तक्कम्मदोसेणेव समुप्पना मजारिगत्ताए त्ति । तत्थ वि य अमणोरमा सधमजा. राणं गेहाणलददेहा अहाउयखए मरिऊण तक्कम्मदोसेणेव समुप्पन्ना चकवाइयत्ताए त्ति । तत्य वि सया पिययमपरिवज्जिया किले. श्रेष्ठिनः मदिरावती प्रति विद्वेषणयोगः, प्रयुक्तो विधिना । अन्तिपसामर्थ्यतयौपधीनां विचित्रतया कर्मपरिणामस्य विरक्तस्तस्यां श्रेष्ठी । परित्यक्ता मदिरावती, गृहीता शोकेन । एतन्निमित्तं च बद्धं त्वया क्लिष्टकर्म । परिपाल्य यथायुष्क मृता सती तत्कर्मदोषेणैव समुत्पन्ना करेणुतया अप्रिया यूथाधिपस्य, गृहीता वारिमध्ये । ततात्र महान्तं क्लेशमनुभूय मृता सती तत्कर्मदोषेणैव समुत्पन्ना वानरीतयेति । तत्राति चात्यन्तमप्रिया यूथाधिपस्य । विक्षिप्ता यथाद् गृहीता जरठाकुरेण, निबद्धा लोहशङ्खलया। महादुःखपिडिता यथाऽ5युःपालयित्वा मृता सती तत्कर्मदोषेणैव समुत्पन्ना कुकुरीतया । तत्रापि च ऋतुकालेऽपि अनभिमता सर्वकुर्कुराणां कीटनिकरक्षतविनष्टदेहा महान्तं क्लेशमनुभूय मृता सती तत्कर्मदोषेणैव समुत्पन्ना मार्जारीतयेति । तत्रापि चामनोरमा सर्वमार्जाराणां गेहानलनग्धदेहा
१ ओसहाणं पा. ज्ञा. । २ य णाहिमया डे. शा. । ३ -खइय-पा. शा. डे. शा. । ४ वारिस्तु गजबन्धभूः (अभि. का. श्लो. २९५) गजानां बन्धाय-ग्रहणाय भूर्गर्ता गजबन्धभूः ॥
SHARIRECALCA
R EEX
सम०२०
JS4Cducation
ational
Inelibrary.org
Page #219
--------------------------------------------------------------------------
________________
समराइच्चकहा।
॥८३०॥
॥८३०॥
HISHASHRE RSASAAR
ससंपाइयवित्ती महन्तं दुक्खमणुहविय मया समाणी तक्कम्मदोसेणेव समुप्पन्ना चण्डालइस्थिगत्ताए ति । तत्थ वि य दढं अमणोरमा पिययमस्स मयणदुक्खपीडिया अहाउयक्खएण मरिऊण तकम्मदोसेणेव समुप्पना सवाइस्थिगताए। तत्थ वि य अमणोरमा सव्यसवराणं विच्छूढा णेहिं पल्लीओ परिब्भमन्ती य विसमसज्झकन्तारे किलेससंपाइयसरीरठिई परिक्खीणकाया अद्धाणपडिवनपहपरिभटेहि | दिट्ठा तुम साहूर्हि, ते वि य तुराए ति । ते य दट्टण समुप्पन्नो ते पमोओ। पुच्छिया य णेहिं । धम्मसीले, को उण इमो पएसो केदुरे वा इओ वत्तणि त्ति । तए सबहुमाणमाइक्खियं । सज्झकन्तारमेयं, इओ नाइदूरे वत्तणी। साहूहि भणियं । धम्मसीले, कयरीए | दिसीए बत्तणी । तए भणियं । अवरमग्गेण इओ बोलिऊण इमं तरुलयागहणं । अहवा एह, अहं चेव दंसेमि त्ति । दंसिया वत्तणी । चिन्तियं च सुद्धचित्ताए । अहो इमे अमच्छरिया पियभासिणो पसन्तरूवा अभिगमणीया; धन्नाणमेवंविहेहि सह संगमो भवइ । एवं यथायुष्कक्षये मृत्वा तत्कर्मदोषेव समुत्पन्ना चक्रवाकीतयेति । तत्रापि सदा प्रियतमपरिवर्जिता क्लेशसंपादितवृत्तिर्महान्तं दुःखमनुभूय मृता सती तत्कर्मदोषेणैव समुत्पन्ना चण्डालस्त्रीकत येति । तत्रापि च दृढममनोरमा प्रियतमस्य मदनदुःखपीडिता यथाऽऽयुःक्षयेण मृ वा तत्कर्मदोषेणैव समुत्पन्ना शबरस्त्रीकतयेति । तत्रापि चामनोरमा सर्वशवराणां विक्षिप्ता तैः पहीतः परिभ्रमन्ती च विषमसह्यकान्त रे क्लेश संपादितशरीरस्थितिः परिक्षीणकायाऽध्वप्रतिपन्नपथपरिभ्रष्टा त्वं साधुभिः, तेऽपि च त्वयेति । ताँश्च दृष्ट्वा समुत्पन्नस्ते प्रमोदः । पृष्ठा च तैः । धर्मशीले ! कः पुनरय प्रदेशः कियदूरे वा इतो वर्तनीति । त्वया सबहुमाननाख्यातम्-सह्यकान्तारमेतद्, इतो नातिदूरे वर्तनी । साधुभिः भणितम्-धर्मशीले ! कतरस्यां दिशि वर्तनी । त्वया भणितम् । अपरमार्गेण इतो व्यतिक्रम्येदं तरुलतागहनम् । अथवा एत, अहमेव दर्शयामीति । दर्शिता वर्तनी । चिन्तितं च शुद्धचित्तया । अहो इमेऽमात्सर्याः प्रियभाषिणः प्रशान्तरूपा अभिगमनीयाः
१ वत्तिणि पा. ज्ञा.
EAR
Jain Education Intemational
R
ainelibrary.org
Page #220
--------------------------------------------------------------------------
________________
-
समराइच्चकहा।
अहमो भवो।
-
-
॥८३१॥
RABHAIBASASHASAGA
PI विसुद्धचिन्तणेण खविओ कम्मसंघाओ आसगलियं बोधिवीयं । एत्थन्तरंमि धम्मलाहिया साहहिं सुहयरपरिणामा य पडिया तेसिं
चलणेसुं । एत्थन्तरंमि अप्पारम्भपरिग्गहत्तणेण सहावमद्दवज्जवयाए साहुसन्निहिसामत्थओ सुद्धभावयाए य बद्धं सुमाणुसाउयं । गया भयवन्तो साहुणो । गएम वि य न तुट्टो ते तयणुसरणसंगओ सुहभावाणुबन्धो । अहाउयपरिक्खएणं च मया समाणी तकम्मदोससेससंगया चेव समुप्पन्ना सेयवियाहिवस्स धृय त्ति । पत्तवया य परिणीया कोसलाहिवेणा तक्कम्मसेसयाए य जक्खिणीरूवधिप्पलद्धण कयत्थाविया णेणं । ता एवं वच्छे दुट्ठपरिव्वाइयाहवणकम्मविवागसेसमेयं ति ॥
एयमायणिऊण अवगयं चिय मे मोहतिमिरं, जाओ भवविराओ, उत्पन्नं जाइसरणं, बडिओ संवेगो। वन्दिऊण भणिो भयवं गुरू । भयवं, एवमेयः, अह कया उण तकम्मविवाओ नीसेसीभविस्सइ । भयवया भणियं । वच्छे, इमिणा अहोरत्तेण । मए भणियं । धन्यानामेवंविधैः सह संगमो भवति । एवं विशुद्धचिन्तनेन क्षपितः कर्मसंघातः, "प्रादुर्भूतं बोधिबीजम् । अत्रान्तरे धर्मल.मिता साधुभिः शुभतरपरिणामा च पतिना तेषां चरणेषु । अत्रान्तरे अल्पारम्भपरिग्रहत्वेन स्वभावमादेवाजवतया साधुसन्निधिसामर्थ्यत. शुद्ध| भावतया च बद्धं सुमानुषायुष्कम् । गता भगवन्तः साधवः । गतेष्वपि च न त्रुटितस्तव तदनुस्मरणसंगतः शुभभावानुबन्धः। यथाऽऽयुःपरिक्षयेण च मृता सती तत्कर्मदोषशेषसंगतैव समुत्पन्ना श्वेतविकाधिपस्य दुहितेति । प्राप्तवयाश्च परिणीता कोशलाधिपेन । तत्कर्मशेषतया च यक्षिणीरूपविप्रलब्धेन कदर्थितास्तेन । तत एवं वत्स ! दुष्टपरिवाजिकाहनकर्मविपाकशेषमेतदिति ।
एतदाकर्ण्य अपगतमिव मे मोहितिमिरम् , जातो भवविरागः, उत्पन्नं जातिस्मरणम् , वर्द्धितः संवेगः । बन्दित्वा भणितो भगवान् गुरुः । भगवन् । एवमेतद् । अथ कदा पुनः तत्कर्मविपाको निःशेषीभविष्यति । भगवता-भणितम्-वत्से ! अनेनाहोरात्रण । मया भणितम्
१ विसुद्धचित्तत्तणेण पा. ज्ञाः । २ आसंगलियं (दे) प्रादुर्भूतम् ।
OE
॥८३१॥
Jain Educatio
n
al
Linelibrary.org
Page #221
--------------------------------------------------------------------------
________________
पमराइच्च
कहा ।
॥८३२ ॥
भय, कया कहवा तं जक्खिणि वियाणिस्सइ अज्जउत्तो। भयवया भणिये। वच्छे, अज्जेव रयणीए तुह सहावासरिसयाए समुपपन्नासङ्को निवेइउण मन्तिणो तकयवीयरायडिमालङ्घणपओएण नीसंसयं वियाणिऊण, जहा न एसा देवि त्तिः तओ 'हण हण'त्ति भणमाणो खग्र्ग गऊण उद्विओ राया, जात्र तक्खणं अदंसणा जाय त्ति । मए भणियं भयवं, न तीए किंचि अकुसलं करिएसइ अज्जउत्तो भयवया भणियं । वच्छे, न हि, किं तु कयस्थिया तुमं ति अहियं संतप्पिस्सइ । मए भणियं । भयवं को एत्थ दोसो अज्जउत्तस्स, कम्मपरिणई एस ति । भयवया भणियं । वच्छे, एवमेयं; तहावि मोहदोसेण दढं संतप्पिस्सव महाराओ । सुए आगमिस्सइ इहई, rates तुमं । तओ सह तए अच्चंत सुडिओ हविस्सह त्तिवियाणिऊण न तए संतप्पियच्वं । मए भणियं । भयव, अवगओ मे संतावो तुह दंसणेण विरत्तं च मे चित्तं भवचारगाओ । ता किं महारायागमणेग । पुणो विविओोगावसाणा संगमा । कीइस च
भगवन्! का कथं वा तां यक्षिणीं विज्ञ/स्पत्यार्यपुत्रः । भगवता भणितम् - वत्से ! अद्यैव रजन्यां तव स्वभावासदृशतया समुत्पन्नाशङ्को निवेद्य मन्त्रिणस्तत्कृतवीतरागप्रतिमालङ्घनप्रयोगेण निःसंशयं विज्ञाय 'यथा न एषा देवी' इति । ततो 'जहि जहि' इति भणन् खगं गृहीत्वा उत्थितो राजा, यावत् तत्क्षणमदर्शना जातेति । मया भणितम्-भगवन् ! न तस्याः किचिदकुशलं करिष्यति आर्यपुत्रः । भगवता
तत्से ! नहि, किन्तु कदर्थिता त्वमित्यधिकं संतप्स्यति । मया भणितम्-भगवन् ! कोऽत्र दोष आर्यपुत्रस्य, कर्मपरिणतिरे पेति । भगवता भणितम्-बल्ले! एवमेतद्, तथापि मोहदोषेण दृढं संतप्स्यति महाराजः । व आगमिष्यतीह, प्रेक्षिष्यते त्वाम् । ततः सह त्वया ऽत्यन्तसुखितो भविष्यति इति विज्ञाय न त्वया संतप्तव्यम् । मया भणितम्-नगवन्! अपगतो मे संतापस्तव दर्शनेन । विरक्तं च मे चित्तं भवचारकात् । ततः किं महाराजागमनेन । पुनरपि वियोगावसानाः संगमाः । कीदृशं च जरामरणपीडितानां सुखितत्वम् । भगवता
अमो भवो ।
||८३२॥
Page #222
--------------------------------------------------------------------------
________________
समराइच्चकहा।
॥८३३॥
॥८३३॥
A%
जरामरणपीडियाणं सुहियत्तणं । भयवया भणियं । वच्छे, एवमेयं, किंतु सह तए अच्चन्तसुहिओ हविस्सइ ति । भणियं मए ।
अच्चन्तसुहिओ जीवो न वीयरायश्यणाणुटाणमन्तरेण हवइ । ती भयक्या भणियं । सह तए जगइदोसनिग्घायणसमत्थं दुकरं कावुरि। साण वीयरागवयणाणुटाणं करइस्सइ। एएण कारणेण अच्चन्तसुहिओ होहि त्ति । भणिऊण तुहिको ठिओ भयवं । एयमायण्णिऊण 'अहो धन्नो महाराओ' ति हरिसिया अहं । हिययत्थं वियाणिऊण भणिया य भयवया । बच्छे, तुमं पि गेण्हाहि ताव सबमन्तपरममन्तं अइदुल्लहं जीवलोए विणासणं भयाणं साहणं परमपयस्स पूयणिज्ज सयाणं अचिन्तसत्ति जुत्तं गाहगं सकलगुणाणं उवमाईयकल्लाणकारणं भयवया वीयरागेण पणीयं पञ्चनमोक्कारं ति । मए भणियं । भयवं, अणुग्गिहीय मिह । भयपया भणियं । ठायसु मे वामपासे पुन्याहिमुड ति । ठिया ईसि अवणया, वन्दिओ भयवं । कयं भयवया परमगुरुसरणं । तो उवउत्तेण अक्खलियाइगुणसमेओ दिन्नो भणितम्-वत्से ! एवमेतद्, किन्तु सह त्वयाऽत्यन्तसुखितो भविष्यतीति । भणितं मया । अत्यन्तसुखितो जीवो न वीतरागवचनानुष्ठानमन्तरेण भवति । ततो भगवता भणितम्-सह त्वया जरादिदोषनिर्घातनसमर्थ दुष्करं कापुरुषाणां वीतरागवचनानुष्ठानं करिष्यति । एतेन कारणेनात्यन्तसुखितो भविष्यति इति । भणित्या तूष्णिकः स्थितो भगवान् । एतदाकार्य 'अहो धन्यो महाराजः' इति हृष्टाऽहम् । हृदयस्थं विज्ञाय भणिता च भगवता-गत्से ! त्वमधि गृहाण तावत् सर्वमन्त्रपरममन्त्रमतिदुर्लभं जीवलोके विनाशनं भयानां साधनं परमपदस्य पूजनीयं सतामचिन्त्यशक्तियुक्तं ग्राहकं सकलगुणानामुपमातीतकल्याणकारणं भगवता वीतरागेण प्रणीतं पञ्चनमस्कारमिति । मया भणितम् । भगपन् ! अनुगृहीताऽस्मि । भगवता भणितम् । तिष्ठ मे वामपाश्व पूर्वाभिमुखेति । स्थिता ईष वनता । वन्दितो भगवान् कृतं भगवता परमगुरुरमरणम् । तत उपयुक्तेनास्खलितादिगुणसमेतो दत्तो नमस्कारः । प्रतीप्सितो मया शुद्धभावातिशयेन । तदनन्तरं च
१ति भणि मए न तुहाणुवित्तिनिमित्तं लोगणीइए, अवि य तत्तदिट्ठीए मगयं च मर पा. शा. २ ता सह तए । ३ सया जणं पा. ज्ञा.
SANSAR
પહ Jain Educationaational
For Private & Personal use only
waliyainelibrary.org
Page #223
--------------------------------------------------------------------------
________________
अदमा
समराइच्च
कहा।
॥८३४॥
11८३४॥
नमोकारो, पडिच्छिओ मए सुद्धभावाइसएण । तयणन्तरं च पणट्ठमिव भवभयं, समागय विय मुत्तिसुहं ति । भयदया भणियं । बच्छे, इणमेव अणुसरन्तीए गमेयव्या तए इमाए एगपासट्टियाए गिरिगुहाए रयणी, न बीहियवं च । संपयं गच्छामि अहयं, मुए पुणो अम्हाणं दंसणं ति । मए भणियं । भयवं, अणुगिहीय म्हि । गओ भयवं ॥
नमोकारपराए य परमपमोयसंगयाए थेववेला विय अइक्कन्ता रयणी। पहायसमए य आससाहेण अन्नेसगत्थं समाग धो राया। पत्ता य णे' समीवे कइवि आसवारा । दिवा य णेहि, हरिसनिब्भरेहिं साहिया राइणो । आगो मे समीवं राया । बाहोल्ललोयणेणं भणियं च णेणं । देवि, न मे कुप्पियव्वं, अन्नाण मेत्थमवरज्झइ । मए भणियं । अजउत्त, को एत्थ अवसरो कोवस्स; नियदुच्चरियविवागसेसमेयं । राइणा भणियं । देवि, अहमेत्थ निमित्त । मए भणियं । अज उत्त, जम्मन्तरे विओयपडिबद्धनियदुच्चरियसामत्थेण प्रनष्टमिव भवभयम् , समागतमिव मुक्तिसुखमिति । भगवता भणितम् । वत्से ! इममेवानुस्मरन्तला गमयितव्या त्वयाऽत्यामेकपार्श्वस्थित या गिरिगुहायां रजनी, न भेतव्यं च । साम्प्रतं गच्छाम्यहम् , श्वः पुनरस्माकं दर्शनमिति । मया भणितम् । भगवन् ! अनुगृहिताऽस्मि । गतो भगवान् ।
नमस्कारपरायाश्च परमप्रमोइसंगतायाः स्तोकवेलेवातिक्रान्ता रजनी। प्रभातसमये चाश्वसाधनेनान्वेषणार्थ समागतो राजा । प्राप्ताश्च मे समीपे कर पायश्ववाराः । दृन्नाश्च तैः, हर्पनिर्भरैः कथिता राज्ञः । आगतो मे समीपं राजा। बाष्पार्द्रलोचनेन भणितं च तेन । देवि! न मे कुपितव्यम् , अज्ञानमत्रापराध्यति । मया भणितम् । आर्यपुत्र ! कोऽत्रावसरः कोपस्य, निजदुश्चरितविपाकशेषमेतद् । राज्ञा भणितम् । देवि ! अहमत्र निमित्तम् । मया भणितम् आर्यपुत्र ! जन्मान्तरे वियोगप्रतिबद्धनिजदुश्चरितसामर्थन प्रभूततरमनुभूतम् , तत्र किं
१ मे समीवं पा. ज्ञा.
औ%AGAR
HARASHARARIES
Jain Educatio
ational
AR
inelibrary.org
Page #224
--------------------------------------------------------------------------
________________
नमराइच्च
कहा ।
॥ ८३५॥
Jain Educati
/
I
पहयवरमणुभूयं तत्थ किं तुमं निमित्तं ति । सव्वा मए कओ एस दोसो ति । राइणा भणियं । देवि, सामन्नेण वियाणामि अह मिणं, जमणादी संसारो कम्मवसगा य पाणिणो देवी उण विसेसपरिन्नाणसंगया विय मन्तेइ । मए भणियं । अज्जउत्त, एवं । राइणा भणियं । देवि, कवि | साहिओ मए मरणववसायगुरुदंसणाइओ नमोकारलाहपज्जवसाणो परिकहियवुत्तन्तो । 'अहो भयवओ नाणाइसओ' ति विहिओ राया । 'अहो असारया संसाररूप, एहमेतस्स वि दुकडस्य ईइसो विवाओ' त्ति संविग्गो राया । भणियं चणेण । देवि, केदूरे इओ भयवं गुरु ति । मए भणियं । अज्जउत्त, इओ थोवन्तरे । राणा भगियं । ता एहि, गच्छम्ह भयवन्तदंडिया | मए भणियं । अज्जउत्त, जुत्तमेयं ति । गओ मं चेतृण सह परियणेण राया । दिट्ठो भयवं वन्दिओ हरिसियमणेण, लाहि भयवया । भणियं च णेण । भयवं, साहिओ ममं भयवन्तदंसणाइयो सयलवुत्तन्तो चेव देवीए । जाओ य मे संतासो, 'अहो एहमेत विदुकडस्स ईइसो विदाओ' त्ति । अयदुक्कडसमन्निओ य अहयं । ता न याणामो, किमेत्थ कायव्यं ति । भयत्वं निमित्तमिति । सर्वथा मया कृत एष दोष इति । राज्ञा भणितम् । देवि ! सामान्येन विजानाम्यहमिदम् यदनादिः संसारः कर्मवशगाश्च प्राणिनः । देवी पुनर्विशेषपरिज्ञानसंगतेव मन्त्रयति । मया भणितम् । आर्यपुत्र ! एवम् । राज्ञा भणितम् ! देवी कमिव । कथितो मया मरणव्यवसाय गुरुदर्शनादिको नमस्कारलाभपर्यवसानः परिकथितवृत्तान्तः । 'अहो भगवतो ज्ञानातिशयः' इति विस्मितो राजा । 'अहो असारता संसारस्य, एतावन्मात्रस्यापि दुष्कृतस्येदृशो विपाकः' इति संविग्नो राजा । भणितं व तेन । देवि ! कियद्दूरे भगवान् गुरुरिति । मया भणितम् । आर्यपुत्र ! इतः स्तोकान्तरे । राज्ञा भणितम् । तत एहि, गच्छावो भगवद्दर्शननिमित्तम् । मया भणितम् । आर्यपुत्र ! युक्तमेतदिति । गतो मां गृहीत्वा सह परिजनेन राजा । दृष्टो भगवान् वन्दितः हर्षितमनसा, धर्मलाभितो भगवता | भणितं च तेन । भगवन् ! कथितो मम भगवद्दर्शनादिकः सकलवृत्तान्त एव देव्या । जातच मे संत्रासः, 'अहो
Tational
अमो भवो ।
॥ ८३५॥
jainelibrary.org
Page #225
--------------------------------------------------------------------------
________________
समराइच्च कहा ।
॥ ८३६॥
Jain Education
वया भणियं । महाराय सुण, जमेत्थ कायच्वं । राइणा भणियं । आणवेउ भयवं । भयवया भणियं । सुप्पणिहाणं वट्टमाणसयल सावज्जजोविरमणं संविग्गयाए अईयपडिकमणं अच्चन्तमणियाणमणागयपच्चक्खाणं ति । एवं च कए समाणे महन्त कुसला सयभावेण महायाणि खुजलशुद्दित्तयाई पसमन्ति दुकडाई । तओ वित्थर कुलचासत्र, उल्लपड़ जीववीरियं, विसुज्झए अन्तरप्पा, परिणम अप्पमाओ, नियत्तर मिच्छावियप्पणं, अवेइ कम्माणुबन्धो, खिज्जइ भवसंतती, पाविज्जइ परमपयं । तत्थ उण सव्वकालं न होन्ति दुक्कडजोया, अच्चन्तियं च निरुपपसुहं । ता इमं कायव्यं । राइणा भणियं । भयवं, एव मेयं, अणुग्गिहीओ अहं भयवया, कुसarter करेमि भयवओ आणं ति । भणिऊण पुलइया अहं भणिया य। देवि, दुल्लहो भयवन्ततुल्लो धम्मसारही । उवाएओ य सव्वह । धम्मो सनं संकिलेस कारणं । न होइ धम्मो गुरुमन्तरेण, ता संपाडेमि भयवओ आणं ति । मए भणियं । अज्जउत्त, जुत्तमेयं । एतावन्मात्रस्यापि दुष्कृतस्येदृशो विपाक इति । अनेकदुष्कृतसमन्वितञ्चाहम् । ततो न जानीमः किमत्र कर्तव्यि भणितम् । महाराज ! शृणु चत्र कर्तव्यम् । राज्ञा भणितम् । आज्ञापयतु भगवान् । भगव॥ भणितम् । सुप्रणिधानं वर्तमानसकलसावद्ययोगविरमणं संविग्नतयाऽतीतप्रतिक्रमणमत्यन्तमनिचनमनागतप्रत्याख्यानमिति । एवं च कृते सति महाकुशलाशयभावेन महामेघवृष्टिहृतानीव क्षुद्रज्वलनोद्दीपानि प्रशाम्यन्ति दुष्कृतानि । ततो विस्तीर्थते कुशलाशयः, उसति जीवनीर्यम्, विशुद्धयत्यन्तरात्मा, परिणमत्यप्रमादः, निवर्तते मिध्याविकल्पनम् अपैति कर्मानुबन्धः क्षीयते भवसन्ततिः प्राप्यते परमपदम् । तत्र पुनः सर्वकालं न भवन्ति दुष्कृतयोगाः, आत्यन्तिकं च निरुपससुखम् । तत इदं कर्तव्यम् । राज्ञा भणितम् । भगवन् ! एवमेतद्, अनुगृहीतोऽस्म्यहं भगवता, कुशलयोगेन करोमि भगवत आज्ञामिति । भणित्वा दृष्टाऽहं भणिता च । देवि ! दुर्लनो भगवत्तुल्यो धर्मसारथिः । उपादेयश्च सर्वथा धर्मः सर्वमन्यत् संक्लेशकारणम् । न भवति धर्मो गुरुमन्तरेण ततः संपादयामि भगवत आज्ञ मिति । मया भणितम् | आईपुत्र ! युक्त
tional
अमो भवो ।
॥८३६॥
Insanelibrary.org
Page #226
--------------------------------------------------------------------------
________________
समराइच्चकहा।
||८३७॥
६०
ducation
I
तओ दवावियं राइणा महादाणं, काराविया अट्ठाहियामहिमा, सम्माणिया पउर जणवया, ठाविओ रज्जे सुरसुन्दरी नाम जेट्टपुत्तो । तओ अणेयसामन्तामच्चपरियओ सह मर सयलन्तेउरेण य सुगिहीयनामधेय गुरुसमी वे सुत्तभणिएण विहिणा पत्रमाणेणं सुहपरिणामेणं इओ राया । ता एवं बच्छे, थेवेग कम्णा इयं मए पाविति । अओ अवगच्छामि थेक्स्स अन्नाणचेडियस्स, वच्छे, एसो विवाओ, पंहुयस्स उ तिरियाइएसं हवइ । एवं च कम्मपरिणईए समावडियार वि अस्सा उदए पुव्वकडमेयं ति न संतप्पियव्वं जाण|| माणिक आविन्भूयसम्मत्त देसविरइपरिणामाए जंपियं रयणवईए । भयवइ, महन्तं दुक्खमणुभूयं भयवईए | अहवा ईमो एस संसारो। सव्वा कयत्था भयवई, जा समुत्तिष्णा इमाओ किलेसजम्बालाओ । अहं पि धन्ना चेव, जीए मए तुम दिट्ठा । अप्पण्णा चिन्तामणिरयण संपत्ती हवइ । ता आइसउ भयवई, जं मए कायव्वं ति । तओ वियाणिऊण तीए भावं साहिओ सावमेतद् । ततो दापितं राज्ञा महादानम्, कारितोऽध्याहिका महिमा, सन्मानिताः पौरजनवजाः, स्थापितो राज्ये सुरसुन्दरो नाम ज्येष्ठपुत्रः । ततोऽनेकसामन्तामात्यपरिवृतः सह मया सकलान्तः पुरेण च सुगृहीतनामधेय गुरुसमीपे सूत्रभणितेन विधिना प्रवर्धमानेन शुभपरिणामेन प्रव्रजितो राजा । तत एवं बत्से ! स्तोकेन कर्मणेदं मया प्राप्तमिति । अतोऽवगच्छामि स्तोकस्याज्ञानचेष्टितस्य वत्से ! एष विपाक', प्रभूतस्य तु तिर्यगादिकेषु भवति । एवं कर्मपरिणतौ समापतितायामपि अस्या उदये 'पूर्वकृतमेतद्' इति न संतप्तव्यं ज्ञायकेन । एवमाकर्ण्याविर्भूतसम्यक्त्वदेशविरतिपरिणामाया जल्पितं रत्नवत्या । भगवति ! महद् दुःखमनुभूतं भगवत्या । अथवंदृश एष संसारः । सर्वथा कृतार्था भगवती, या समुत्तीर्णाऽस्माद् क्लेशजम्बालाद् । अहमपि धन्यैव यथा मया सं दृष्टा । नाल्पपुण्यानां चिन्तामणिरत्नसंप्रातिर्भवति । तत आदिशतु भगवती, यन्मया कर्तव्यमिति । ततो विज्ञाय तस्या भावं कथितः श्रावकधर्मो गणिन्या । एतमहं शक्नोि १ -ति दवावयं डे. ज्ञा. २ ते एस पा. शा. ३ बहुवस्त पा. ज्ञा. ४ पुत्रकयदुक्कड - पा. ज्ञा.
अमो भवो ।
॥८३७॥
wwelibrary.org
Page #227
--------------------------------------------------------------------------
________________
समराइच्चकहा।
।।८३८॥
यधम्मो गणिणीए । 'एयमहं चएमि काउं' ति हरिसिया रयणवई । नमोक्कारपुव्वयं सिद्धन्तविहाणेण गहियाई अणुव्वगुणब्बय- अट्ठमो। सिक्खायवयाई । वन्दिया गणिणी, पुच्छिया रयणवइए । भयवइ, 'कोइसो मज्झ सरविसेसो' त्ति पुच्छियाए जंतए समाणतं "जारिसो परमानन्दजोए भत्तुणो हवई" ति ता कीइसो अजउत्तस्स परमाणन्दनोओ, किं सुयं कुओइ अजउत्तेण वीयरायवयणं । गणिणीए भणियं । बच्छे, एवमहं तक्केमि ॥ एत्थन्तरं गुलगुलियं गन्धहत्थिणा, समाहयं संझामङ्गलतूरं, पढियं च बन्दिणा। S८३८॥
धम्मोदएण तं नत्यि जं न होइ त्ति सुन्दर लोए । इय जाणिऊण सुन्दरि संपइ धम्म दढं कुणम् ॥ ____ ढोइयाणि य से नन्दाभिहाणाए भण्डारिणीए महानायगसंजुयाणि कॅडयाणि, समागओ सियकुसुमहत्थो पुरोहिओ। मणियं च
णेण । देवि, देवगुरुवन्दणसमओ बट्टइ ति । हरिसिया रयणवइ । चिन्तियं च- णाए। न एत्थ संदेहो, अणुकुलो संउणसंघाओ त्ति कर्तुम्' इति हर्षिता रत्नवती । नमस्कारपूर्वक सिद्धान्तविधानेन गृहीतानि अणुव्रतगुणवतशिक्षावतानि । वन्दिता गणिनी । पृष्टा रत्नवत्या । भगवति ! 'कीदृशो मम स्वरविशेषः' इति पृष्ट या यत्त्वया समाज्ञप्तं "यादृशः “परमानन्दयोगे भतुर्भवति" इति ततः कीदृश आर्यपुत्रस्य परमानन्दयोगः, किं श्रुतं कुतश्चिदार्यपुत्रेण वीतरागवचनम् । गणिन्या भणितम् । वत्से ! एवमहं तर्कये । अत्रान्तरे गुलुगुलितं गन्धहस्तिना, समाहत सन्ध्यामङ्गलतूर्यम् , पठितं च बन्दिना ।
धर्मोदयेन तन्नास्ति यन्न भवतीति सुन्दरं लोके । इति ज्ञात्वा सुन्दरि ! संप्रति धर्म दृढं कुरु ॥ ढौकिते च तस्या नन्दाभिधान या भाण्डागारिण्या महानायकसंयुको (महामध्यमणिसंयुक्ते) कटके, समागतः सितकुसुमहस्तः १ एयं च ते कायब ति पा.शा.डे. शा.२ एत्य लोयंमि डे. शा. एस्थ इलोर पा. ज्ञा. ३ नन्दाए भंडारिणीए पा ज्ञा. डे, ज्ञा. ४ -संगयाणि पा.हा. ५ कडगाणि पा. ज्ञा. ६ अणगलो पा. शा. ७ संवाओ पा. मा.
Jain Education Interational
For Private & Personal use only
Page #228
--------------------------------------------------------------------------
________________
। अट्ठमो
भवो।
॥८३९॥
समराइच्चा सम्ममायणियं वीयरागवयणं अजउत्तेण, पावियं पावियव्वं, उवलद्धो सिद्धिमग्गो । कहं च अन्नहा परमाणन्दसदो सुयदेवयाकप्पाए कहा। भयवईए मुहाओ निक्खमइ । अब्भहियजायहरिसाए वन्दिया गणिणी, भणिया य सविणयं । भयवइ, किं कप्पइ, एत्थ भयवईए
रंयणीए चिट्ठिउं, न हि । गणिणीए भणियं । धम्मसीले, जत्थ तुम, तत्थ नस्थि विशेहो । तहावि गच्छामि ताव संपयं । अरे चेव ॥८३९॥ अम्हाण पडिस्सओ। ता पुणो आगमिस्सामि त्ति । रयणवईए भणियं । भयवइ, अणुग्गहो । वन्दिऊणमभुटिया गणिणी। अणुब्ध
इया य णाए । वन्दिऊग य नियत्ता उर्चियदेसाओ । कयं पओसकरणिज्ज । नमोकारपराए य अइगया रयणी । पहाए य आउच्छिऊण ससुरमणुनाया य णेश गया गणिणीसमी । वन्दिया गणिणी । सुभा धम्मदेसणा । समागया सगिहं बीयदियहे धम्माणुरापुरोहितः । भणितं च तेन । देवि ! देवगुरुवन्दनसमयो वर्तते इति । हर्षिता रत्नवती । चिन्तितं च तया। नात्र संदेहः, अनुकूलः शकुनसंघात इति सम्यगाकर्णित वीतरागवचनमार्थपुत्रेण, प्राप्त प्राप्तव्यम्, उपलब्धः सिद्धिमार्गः। कथं चान्यथा परमानन्दशब्दः श्रुतदेवताकल्पाया भगवत्या मुखान्निष्कामति । अभ्यधिकजातहर्षया पदिता गणिनी, भगिता च सविन यम् । भगवति ! कि कल्पतेऽत्र भगवत्या रजन्यां स्थातुं, न हि । गणिन्या भणितम् । धर्मशीले ! यत्र त्वं तत्र नास्ति विरोधः । तथापि गच्छामि तावत् साम्प्रतम् । अदूरे एवास्माकं प्रतिश्रयः । ततः पुनरागमिष्यामीति । रत्नवत्या भणितम् । भगवति ! अनुग्रहः । वन्दित्वाऽभ्युस्थिता गणिनी । अनुव्रजिता च तया। वन्दित्वा च निवृत्तोचितदेशात् । कृतं प्रदोषकरणीयम् । नमस्कारपरायाश्चातिगता रजनी । प्रभाते चापृच्छय श्वसुरमनुज्ञाता च तेन गता गणिनीसमीपम् । वन्दिता गणिनी । श्रुता धर्मदेशना । समागता स्वगृहम् । द्वितीयदिवसे धर्मानुरागतः स्वगृहस्थिताया एव समागता
१ अपत्तपुब्वमच्चतियं सुहं पा. शा. २ रयणीए वि पा. शा. ३ न हि ति ४ उचियपदेसाओ ५ अईया पा. शा. ६ वदिया परमगुरवो पुणो' इत्यधिकः पाठः पा. ज्ञा.
55ASS
Jain Education
intonal
Avainelibrary.org
Page #229
--------------------------------------------------------------------------
________________
समराइच्च
कहा।
॥८४०||
॥८४०॥
ACTOR-RHGUR
यो सगिहत्थियाए चेव समागया गणिणो । एवं पइदिणं गणिणीपज्जुवासणपराए अइकन्ता चत्तारि दिवसा । समागओ पञ्चमे दिणे कुमारो। निवेइओ चन्दसुन्दरीए गणिणीसमीवसंठियाए रयणवईए, जहा देवि, न अन्नहा भयवईवयणं तिः समागओ ते हिययणन्दणो' । एयमायण्णिऊण परितुवा रयणवई । दिनं तीए पारिओसियं ॥
एत्थन्तरंमि कुमारो वि सह विगहेण दग नरवई साहिऊण विग्गहवुतन्तं राइणो सबहुमाणं सम्माणिओ णेण समागओ रयणवइसमावं । दठूण य 'कई कयत्था चेत्र देवी संगया गणिणीए' त्ति हरिसिओ चित्तेणं । वन्दिया ण गणिणी । धम्मलाहिओ गणिणीए । भणियं कुमारेण । भयवइ, पेच्छ मम पुण्णोदयं, जेण पडिबोहिओ अहं भयवया सुगिहीयनामधेपण गुरुणा बीयहिययभूया य मे तए देवी त्ति दिला य भवसयदुल्लहदसणा भयवई । गणिणीए भणियं । कुमार, नत्थि असझं कुसलाणुबन्धिपुण्णोदयस्स । एएण पाणिणो पावन्ति सुहपरंपराए मुत्तिमुह पि, किमङ्ग पुण अनं । कुमारेण भणियं । जइ वि पुण्णपावक्खएण मुत्ती गणिनी । एवं प्रतिदिवसं गणिनीपयुपासनपराया अतिक्रान्ताश्चत्वारो दिवसाः । समागतः पञ्चमे दिने कुमारः । निवेदितचन्द्रसुन्दर्या गणिनीसमीपसंस्थिताया रत्नवतः, रथा 'देवि! नान्यथा भगवतीवचनमिति, समागतस्ते हृदयनन्दनः' । एवमाकर्ण्य परितुष्टा रत्नवती । दत्तं तस्याः पारितोषिकम् । ___ अत्रान्तरे कुमारोऽपि सह विप्रहेण दृष्ट्वा नरपति कथयित्वा विग्रहवृत्तान्तं राज्ञः सबहुमानं सन्मानितस्तेन समागतो रत्नवतीसमीपम् । दृष्ट्वा च 'कथं कृार्था एव देवी संगता गणिन्या' इति हर्षितश्चितेन । वन्दिता तेन गणिनी । धर्मलामितो गणिन्या । भणितं कुमारेण । भगवति ! पश्य मम पुण्योदयम् , येन प्रतिबोधितोऽहं भगवता सुगृहीतनामधेयेन गुरुणा द्विती बहृदयभूता च मे त्वया देवीति, दृष्टा च भवशतदुर्लभदर्शना भगवती । गणिन्या भणितम् । कुमार ! नास्त्यसाध्य कुशलानुबन्धि पुण्योदयस्य । एतेन प्राणिनः प्राप्नुवन्ति सुख
ASHISHERPPERS
Jain Education
a
l
Page #230
--------------------------------------------------------------------------
________________
उमराइच्चकहा ।
॥८४१ ॥
सम० २१
११
1
1
तावि तस्स कुसलाणुबन्धिपुण्णमेव कारणं । न कुसलाणुबन्धिपुग्णविवागमन्तरेण तारिसा भावा लग्भन्ति, जारिसेसु पुण्णपावक्खनिमित्तकुसल जोयाराहणं ति । गणिणीए भणियं । साहु, सम्ममवधारियं कुमारेण । अहवा न एत्थ अच्छरीयं । निमित्तमेतं चेव देसणा तत्तोवलम्भे कुसलाणं । एवं च धम्म कहावावरेण कंचि वेलं गमेऊण गया गणिणी पडिस्सयं । अन्नोनधम्मसंपत्तीए य परितु मिहुणयं । तुत्तरकालं च साहिओ परोप्परमिमेहिं धम्मवृत्तन्तो । गयाई गणिणीसमीवं, सुया धम्मदेसणा । समागयाणि उचियसमण । एवं च पइदिणं धम्मजोगाराहणपराण अइकन्तो कोइ वालो | भावियाणि धम्मे । कालक्कमेणेव समुप्पन्नो रणव पुत्त । नत्यमुदंसणकयत्यत्तणेणं च कुमारं रज्जे अहिसिञ्चिय पत्रइओ मेत्तीबलो । कुमारो वि जाओ महाराओ त्ति । तस्य धम्मगुण पहावेण अणुरत सामन्तमण्डलं रहियं कण्टर्हि अलंकियं रज्जगुणेण समद्धासियं लच्छीए निच्चपमुइयजणं सुट्टियाए परम्परया मुक्तिसुखमपि किमङ्ग पुनरन्यद् । कुमारेण भणितम् । एवमेतद् । यद्यपि पुण्यपापक्षयेण मुक्तिः; तथाऽपि तस्य कुशलानुबन्धिपुण्यमेव कारणम् । न कुशलानुबन्धिपुण्यविपाकमन्तरेण दाहशा भावा लभ्यन्ते, यादृशेषु पुण्यपापक्षयनिमित्त कुशल योगाराधनमिति । गणिन्या भणितम् । साधु सम्यगवधारितं कुमारेण । अथवा नात्राश्चर्यम् । निमित्तमात्रमेव देशना तत्त्वोपलम्भे कुशलानाम् । एवं च धर्मकथाव्यापारेण कांचिद् वेrरां गमयित्वागता गणिनी प्रतिश्रयम् । अन्योऽन्यधर्मसंप्राप्य च परितुष्कं मिथुनकम् । भुक्तोत्तरकालं च कथितः परस्परमाभ्यां धर्मवृत्तान्तः । गतौ गणिनीसमीपम् श्रुता धर्मदेशना । समागतौ उचितसमयेन । एवं च प्रतिदिनं धर्मयोगाराधनपरयोरितिक्रान्तः कोऽपि कालः । भावितौ धर्मे । कालक्रमेणैव समुत्पन्नो रत्नवत्याः पुत्रः । नष्टमुखदर्शनकृतार्थत्वेन च कुमारं राज्येऽभिषिच्य प्रजितो मैत्रीबलः । कुमारोऽपि जातो महाराज इति । तस्य च धर्मगुणप्रभावेनानुरकसामन्तमण्डलं रहितं कण्टकैरलंकृतं राज्यगुणेन समध्यासितं लक्ष्म्या नित्यप्रमुदितजनं सुस्थितया त्रिवर्गनीत्या सकलजनप्रशंसनीयं देवगुरुपर्युपासनपरतया राज्यमनुपालयतोऽतिक्रान्तः
ational
अमो भवो ।
॥८४१ ॥
ainelibrary.org
Page #231
--------------------------------------------------------------------------
________________
मराइच्च| कहा ।
૮૪૨॥
Jain Education
तिवग्गणीईए संयचजण पसंसज्जिं देवगुरुपज्जुवांस परयाएं रेज्जमणुपालेन्तस्स अंइक्कन्तो कोइ कालो ॥
अन्नया समागओ जलयकालो, ओत्थरियमम्बरं जलहरेहिं, पत्राइया कलम्बनाया, वियम्भिओ गज्जियखो; उल्लसिया वलायपन्ती, विष्फुरिया विज्जुलेहा, हरिसिया वप्पीहया, जायं परिसणं, पणच्चिया सिहण्डिणो, पणट्ठा रायहंसा, पव्वालिया वसुमई, भरिया कुलारा, पत्तो ददुरखो, उब्भिन्ना कन्दला, उक्कण्ठियाओ पहियजायाओ, निव्बुयं गोमाहिसक्कं । पवडूमाणावन्धे य जलयकाले सरसरियापूरदंसणत्थं समं अहासन्निहियपरियणेण निम्गओ राया । दिट्ठा सरिया कहतणकलिलेण पूरिया जलोहेण वित्थरन्ती सव्वओ, निवाडयन्ती कूलाणि, विणासयन्ती आरामे, कलुसयन्ती अप्पाणयं, संगया कूरजलयरेहिं, रहिया बुजण सेवणिज्जेग जलेण, अहिट्टिया कल्लोलेर्हि, वज्जिया मज्जायाए, अच्चन्तभीसणेणं महावत्तसंघारणं बालाइभयजणणि त्ति । कोऽपि कालः ॥
अन्यदा समागतः जलदकालः, अवस्तृतमम्बरं जलधरैः, प्रवाताः कदम्बवाताः, विजृम्भितो गर्जितरवः, उल्लसिता बलाकापङ्क्तिः, विस्फुरिता विद्युल्लेखाः, हर्षिताश्चातकाः, जातं प्रवर्षणम्, प्रनर्तिताः शिखण्डिनः प्रनष्टा राजहंसाः, प्लाविता वसुमती, भृताः कासाराः प्रवृत्तो दर्दुरवः सद्भिन्नाः कन्दलाः, उत्कण्ठिताः पथिकजायाः, निर्वृतं गोमाहिष चक्रम् | प्रवर्धमानानुबन्धे च जलदकाले सरःसरित्पूरदर्शनार्थ समं यथासन्निहितपरिजनेन निर्गतो राजा । दृष्टा सरित् काष्ठतृणकलिलेन पूरिता जलौघेन विस्तृण्वती सर्वतः कूलानि निपातयन्ती, विनाशयन्त्यारामान्, कलुषन्त्यात्मानम्, संगता क्रूरजलचरैः, रहिता बुधजन सेवनीयेन जलेन, अधिष्ठिताः कल्लोलैः, वर्जिता मर्यादया, अत्यन्तभीषणेन महावर्तसंघातेन बालादिभयजननीति । तां च कांचिद् वेलां दृष्ट्वा प्रविष्टो नगरीं राजा । अतिक्रान्ता कति
१ संपुन्नसरिया - पा.ज्ञा. २ बहुजण- मु. पु.
ational
अमो
भवो ।
॥ ८४२ ॥
ainelibrary.org
Page #232
--------------------------------------------------------------------------
________________
च
-
अहमो. भवो।
-
1८४३॥
॥८४३
-
-
काSHAAS SASAR
तं च कंचि वेलं पुलपय पविट्ठो नयरिं राया ॥ मना कर दियहा। पाय र आसपरिवाहणनिमित्तं वाहियालिंगछमाणेग
पुणो पयइभावट्ठिया संगया सच्छोदएण वजिया कूरजलयरेहि विसिट्ठजणोवभोयसंपायणसमत्था स रचेव दिट्ठ त्ति । तं च दळूण मुमरियपुब्बवुत्तन्तस्म राइगो तहाफम्मपरिगइरसेण समुप्पन्नो संवेओ। चिन्तियं च ण । अहो णु खलु असारो बज्झरिद्धिवित्थरो, सपरावगारओ य परम-थेण । एसेव सरिया एत्य निर्दसणं ति । जहा इमा वित्थरनी सचओ अप्पपरावगारिणी पुचोवलद्धवुत्तन्तेण, तहा पुरिसो वि वित्थरन्तो बज्झवित्थरेण; सो खलु महारम्भपरिग्गहयाए निवाडेइ सुहभावकुलाणि, विणासेइ धम्मचरणारामे, कलु सेइ कम्मुणा अपाणयं, संजुज्जए कूरसत्तेहि, विउज्जए निरीहसाहुजणेग, सेविजए उम्मायकल्लोले हिं, बजिजए | किच्चमज्जायाए। एवं च महामो हावतमज्झवत्ती निरस्थियाए अहोपरिसियाए अवियारिऊण परमत्थं, अणालोचिऊण तस्स भगुरतं, माइन्दयालविभमे तमि असइ पत्ते वि अपरिचिए अभयारए नियमेण अच्चन्तगिद्धो सपरावयारए ति। रहिओ य णेणं, जहा इमी चिद् दिवसाः । शरत्समये अश्वपरिवाहननिमित्तं वाह्यालिं (अश्वावेलनभूमि) गच्छता पुनः प्रकृतिभावस्थिता संगता स्वच्छोदकेन वर्जिता क्रूरजल वरैविशिष्टजनोपभोगसंपादनसमर्था सैव दृष्टोते । तां च दृष्ट्वा स्मृतपूर्ववृत्तान्तस्य राज्ञः तथाकर्मपरिणतिवशेन समुत्पन्नः संवेगः । चिन्तितं च तेन । अहो नु खल्वसारी बाह्य ऋद्धिविस्तारः, स्वपरापकारकश्च परमार्थेन । एषैव सरिदत्र निदर्शनमिति । यथेय विस्तृण्वती सर्वत आत्मपरापकारिणी पूर्वोपलब्धवृत्तान्तेन; तथा पुरुषोऽपि विस्तृण्वन् बाह्यविस्तारेण; स खलु महारम्भपरिप्रहतया निपातयति शुभभावकूलानि, विनाशयति धर्मचरणारामान्, कलुषयति कर्मणाऽऽत्मानम् , संयुज्यते क्रूरसत्त्वैः वियुज्यते निरीहसाधुजनेन, सेव्यते उन्मादकल्लोलैः, वय॑ते कृत्यमर्यादया । एवं च महामोहावर्तमध्यवर्ती निरर्थिकयाऽऽहोपुरुषिकयाऽविचार्य परमार्थमनालोच्यायतिम् , अप्रेक्ष्य तस्य भङ्गुरत्वम्ः, मायेन्द्रजालविभ्रमे तस्मिन्नसकृत् प्राप्तेऽपि अपरिचितेऽपकारके नियमेनात्यन्तगृद्धः स्वपरा
१ पुलोइय डे. शा.
-
-
-
Jain Education
anal
For Private & Personal use only
IMNainelibrary.org
Page #233
--------------------------------------------------------------------------
________________
C
मराइच्चकहा।
॥८४४॥
AAIIAॐॐ
सरिया पयइभावे वट्टमाणी सोहणा, तहा पुरिसो वि विजमाणे विवेए निरत्ययपरिकिले सरहिओ संगओ सुद्धासरण वजिओ पावमित्तहिं जीवलोओवयारोवभोयसंपायणसमत्थो हवइ, अविजमाणे अवायगमणपडिबन्धे बज्झविहववित्थरभावो उण विवेइणो वि महन्तं परलोयन्तरायं निबन्धणं मिच्छाहिमाणस्स उच्छायणं चित्तनिव्वुईए संपायणं परिकिलेसाण पणासणं नाणपरिणईए वेरियं संतोसामयस्स बन्धवं असन्यवसायाणं अयाणयं वियम्भसुहस्स वियाणयं कवडनीइणं वज्जिय कुसलजोएणं संगयं पावाणुमईए । तहा जइ वि केसिंचि दबोधयारसंपायणसमत्थमेयं, तहावि इत्तरोतओ न अन्नपीडाए विणा परमत्थो सो वि संभवइ । पहाणो य भावोवयारो न-यापरिचत्तारम्भपरिचत्तारम्भपरिग्गहो सव्वहात संपाडेइ । जुत्तं च मणुयभावे तस्स संपायणं, किमन्नेण निरत्थएणं ति । चिन्तयन्तस्स समुप्पनो सयलदुक्खविउडणेकपच्चलो कुसलपरिणामो। पवडमाणसुहपरिणामो य नियत्तो राया। साहिओ णेण पकारक इति । रहितश्च तेन यथेयं सरित् प्रकृतिभावे वर्तमाना शोभना, तथा पुरुषोऽपि विद्यमाने विवेके निरर्थकपरिक्लेशरहितः संगतः शुद्धाशयेन वर्जितः पापमित्रैर्जीवलोकोपकारोपभोगसंपादनसमर्थों भवति, अविद्यमानेऽपायगमनप्रतिबन्धे बाह्यविभवविस्तारभावः पुनर्विवेकिनोऽपि महान् परलोकान्तरायः, निबन्धनं मिथ्याभिमानस्य, उच्छादनं चित्तनिवृतः, संपादनं परिक्लेशानां, प्रणाशनं ज्ञानपरिणतेः, वैरिकः संतोषामृतस्य, बान्धवोऽसव्यवसायानाम् , अज्ञायको विश्रम्भसुखस्य, विज्ञायकः कपटनीतीनाम् , वर्जितः कुशलयोगेन, संगतः पापानुमत्या । तथा यद्यपि केषांचिद् द्रव्योपकारसंपादनसमर्थमेतद्, तथापीत्वरः, ततो नान्यपी डया विना परमार्थतः सोऽपि संभवति । प्रधानश्च भावोपकारः, न चापरित्यक्तारम्भपरिग्रहः सर्वथा तं संपादयति । युक्तं च मनुजभावे तस्य संपादनम् । किमन्येन निरर्थकेनेति । चिन्तयतः समुत्पन्नः सकलदुःखविकुटनैकप्रत्यलः कुशलपरिणामः । प्रवर्धमानशुभपरिणामश्च निवृत्तो राजा । कथितस्तेनैष व्यतिकरो रत्नवतीसहिताना मन्त्रिणाम् । भणितं च तैः । देव ! एवमेतद्, ना यथेति । करोतु समीहितं देवः । अलमत्र कालझेपेण
ARSA
Jain Education
national
Pvtjainelibrary.org
Page #234
--------------------------------------------------------------------------
________________
अट्ठमो
समराइब्ध
||८४५॥
॥८४५
नावइयरो रय गवई पहियाग मन्तीणं। भणियं च णेहिं । देव, एवमेयं, न अन्नह ति । करेउ सनोहियं देवो । अल एत्थ कालक्खेवेण
अइचश्चला जीवलोयठिई, मुहुत्तमेत पि य तं पसंसि जए जं परमस्थताह गपरणं । तो 'किच्चमेय' ति चिन्तिऊण राइगा दवावियमाघोसणापुचयं महादाणं, काराविया सचाययणेसु पूया, सम्मागियाओ पयाओ, निवेसिओ रज्जे धिइबलो ॥ ___ तो य पउत्तिपुरिसेहितो कासियाविसयसंठियं वियाणि ऊण भवन्तं विजयधम्मायरिय पहाण सामनामच्चसंगओ समं रयणवईए पयट्टो गुरुसमीवं राया। पत्तो कालकमेग । दिवो वाणारसीनयरिसंठिो भयां विजयधम्मो । वन्दिओ पहट्टवयणकमलेणं धम्मलाडिओ गुरुगा, पुच्छि भो आगनगपओयणं । साहियं राइगा। परिसुट्टो गुरू, उपवडिओ.य ण । तओ पसत्येण तिहिकरणमुहुत्त नोएण वाणारसीनयरिसामिणा संपाडियमहादयोवयारो समं पुब्वभणियपरियणेणं महाविभूईए विसुज्झमाणेण परिणामेणं संजायचरणपरिणामो पवइओ राया ॥ अतिचश्नला जीवलोकस्थितिः, मुहृतमात्रमपि च तत् प्रशस्यते यत् परमार्थसाधनपराणाम् । ततः 'कृत्यमेतद्' इति चिन्तयित्वा राज्ञा दापितमाघोषणापूर्वकं महादानम्, कारिता सर्वायतनेषु पूजा, सन्मानिताः प्रजाः, निवेशितो राज्ये धृतिबलः ॥
ततश्च प्रवृत्तिपुरः काशीविषसंस्थितं विज्ञाय भगवन्तं विजयधर्माचार्य प्रधानसामन्तामात्यसंगतः सम रत्नवत्या प्रवृत्तो गुरुसमीप राजा । प्राप्तः कालक्रमेण । दृष्टो वाराणसीनगरीसंस्थितो भगवान् विजयधर्मः । वन्दितः प्रहृष्टवदनकमलेन । धर्मलाभितो गुरुणा, पृष्ट आगमनप्रयोजनम् । कथितं राज्ञः । परितुष्टो गुरुः । उपबंहितश्चानेन । ततः प्रशस्तेन तिधिकरणमुहूर्तयोगेन वाराणसीनगरीस्वामिना संपादितमहाद्रव्योपचारः समं पूर्वभणितपरिजनेन महाविभूत्या विशुध्यमानेन परिणामेन संजातचरणपरिणामः प्रबजितो राजा। १ पसत्थे पा.ज्ञा. २ -जोए पा. ज्ञा,
SAURAHAS
SAAMSA
.६२
Jain Education intern al
Maahelibrary.org
Page #235
--------------------------------------------------------------------------
________________
समराइच्च
कहा।
अट्ठमी भवो।
॥८४६॥
॥८४६॥
अइक्कन्तो कोइ कालो । अहिन्जियं सुत्तं, अब्भत्थो किरियाकलायो । उचियसमए य जाया से इच्छा 'पवजामि अहयं एगल्लविहारपडिम' । पुच्छिो गुरू, अणुन्नाओ य 'णेणं । कया सत्ताइतुलणा । निढेग पवन्नो सिद्धन्त विहिणा एगल्लविहारपडिमं ति । निरइयारकप्पेण य विहरमाणस्स अइक्कन्तो कोइ कालो॥ ____ अन्नया य गो कोल्लागान्निवेसं ठिओ य तत्थ पडिमाए। दिट्ठो मलयपत्थिएणं वाणमंतरेण । जाओ से कोत्रो । चिन्तियं चार णेणं । पेच्छ सो पावो पावपरिणईए कीइसो जाओ ति । वावाएमि संपर्य, एमो य एत्थुवाओ । एवं चेव संठियस्त मुएमि उवरि महामहन्ति सिलं ति । तीए संचुण्णियङ्गुवङ्गो वजपहारभिन्नो विय गिरी सयसिककरो गमिस्सइ । बाबाइए य एयंमि कयत्थो अहं, सफलं विजावलं । ता लहुं समीहियं करेमि त्ति। चिन्तिऊण अइरोद्दज्झाणसं गएणं अदूरदेसवत्तिगिरिपराओ गहिया महाशिला, - अतिक्रान्तः कोऽपि कालः । अधीतं सूत्रम् , अभ्यस्तः क्रियाकलापः । उचितसमये च जाता तस्येच्छा 'प्रपद्येऽहमेककविहारप्रतिमाम्' । पृष्टो गुरुः, अनुज्ञातश्च तेन । कृता सत्वादितुलना । निव्यूढेन प्रपन्नः सिद्धान्तविधिना एककविहारप्रतिमामिति । निरतिचारला कल्पेन च विहरतोऽतिक्रान्तः कोऽधी कालः ॥ Pा अन्यदा च गतः कोल्लाकसन्निवेशम् , स्थितश्च तत्र प्रतिमया । दृष्टो मलयप्रस्थितेन वानमन्तरेण । जातस्तस्य कोपः । चिन्तित
च तेन । पश्य स पापः पापपरिणत्या कीडशो जात इति । व्यापाइयामि साम्प्रतम् , एष चात्रोपायः । एवमेव संस्थितस्य मुश्चाम्युपरि महामहतीं शिलामिति । तया संचूर्णिताङ्गोपाङ्गो वन्नाहारभिन्न इव गिरिः शतशर्करो गमिष्यति । व्यापादिते चैतस्मिन् कृतार्थोऽहम् , सफलं १-समयेण पा. ज्ञा. २ गुरुगा पा. ज्ञा. ३ "ताओ य इमाउ-सुत्तेणं अत्येगगंतेणं तवेणं बलेग य । तुलणा पंचहा वुत्ता जिणकप्पं पडिवज्जओ ॥ इत्यादि गाथा अत्र ज्ञातम्याः । काऊ॥ एबमाई हिं सत्ततुलण' इत्यधिकः पाठः पा. ज्ञा. ४ विवित्तपरसे पडिमाए पा. शा. ५ सफलं मे पा. शा..... ६ तो पा. शा. ७ विजजाब लेग गहिया पा.हा,
Pri
Jain Education
tional
A
lainelibrary.org
Page #236
--------------------------------------------------------------------------
________________
समराइच्च
कहा ।
॥ ८४७ ||
Jain Education
1
उप्पइऊण दूरमम्बरं भयवओ उवरि मुक्का य णेण । पीडिओ तीए भयत्रं कारण, न उण भावेण । निरूविओ वागंमतरेण । जात्र 'न 'वावाइओ' त्ति, कुविओ वाणमंतरो । चिन्तियं च णेण । अहो से महापावस्त सामत्यं, अहो जीवणसत्ती, अरो ममोपरि अन्ना, अहो परलोक्खवाओ । ता तहा करेमि, जहा सव्वं से अवेइ । गहिया महल्लयरी मिला, त्रिमुक्का तहेव । पीडिओ तीए वि भयवं कारण न उण भावेण । निरूविओ वाणमंतरेण । जाव न वावाइओ ति । अन्ना विमुक्का तीए विनवावाइओत्ति । विसण्णो वाणमंतरो । • चिन्तयं च णेग । न एस महापावो बाबाइउं तीरड़ । ता करेमि से धन्वन्तरायं । विडम्बेमि लोए । कंचि गेहं मुसिऊण मुएमि एयसमवे मोस, पयामि य लोए, जहा इमिणा महापावेग इयमणुचिद्वियं ति । एवं च कए समाणे पाविप महापावो महई कयत्थणं ति । चिन्तिण संपाडियमणेणं । साहियं दैण्डवासियाणं गया दण्डवासिया । दिट्ठो पेडिं भयवं । जाओ तेसिं वियप्पो । अहो विद्यावन् । ततो लघु समीहितं करोमीति । चिन्तयित्वाऽतिरौद्रव्यान संग लेना हू | देशवर्तिगिरिवराद् गृहीता महाशिला, उत्पत्य दूरमम्बरं भगवत उपरि मुक्ता च तेन । पीडितस्तथा भगवान् कायेन, न पुनर्भावेन । निरूपितो वानमन्तरेण । यावद् 'न व्यापादितः' इति कुपितो वनमन्तरः । चिन्तितं च तेन । अहो तस्य महापापस्य सामर्थ्यम्, अहो जीवनशक्तिः, अहो ममोपर्यवज्ञा, अहो परलोकपक्ष• पतिः । ततस्तथा करोमि यथा सर्व तस्यापैति । गृहीता महत्तरी शिला, विमुक्ता तथैव । पीडितस्तयाऽपि भगवान् कायेन, न पुनर्भावेन । निरूपितो वानमन्तरेण । यावन्न व्यापादित इति । अन्या विमुक्ता तयाऽपि न व्यापादित इति । विषण्णो वानमन्तरः । चिन्तितं च तेन । नैष महापापो व्यापादयितुं शक्यते । ततः करोमि तस्य धर्मान्तरायम् । म्बियामि लोके । किंचिद् गेहूं मुषित्वा मुचाम्येतत्समीपे मोषम्, प्रकाशे च लोके, यथाऽनेन महापापेनेदमनुष्ठितमिति । एवं च कृते सति प्राप्यस्यति महापापो महतीं कदर्थनामिति । चिन्तयित्वा विमुका तहेव पा. शा. २-३ डंड-पा. ज्ञा. ४ 'मुणिसमीवं' इत्यधिकः पाठः पा. शा.
ational
अमो
भवो ।
॥८४७॥
jainelibrary.org
Page #237
--------------------------------------------------------------------------
________________
समराइच्च-४
इमस्स पसन्ना मुत्ती, तबसोसियं शरीरं, उवभोयरहिओ आगारो, अणाउलं चित्तं । ता कहं एस एवं करिस्सइ। अहवा विचित्ता गई। कवडाण । ता निरूवेमो ताव मोसं । निरूविओ निउञ्जदेसे दिट्ठो य णेहिं । समुप्पन्ना सङ्का। पुच्छिश्रो भयवं । जाव न जंपइ त्ति,
| ताडियो एक्केण । तहावि न जंपइ त्ति । करयाए हरिसिओ वाणमंतरो । बद्धं निराउयं, निकाचियं रोद्दज्माणाहिणि वेसेण । चिन्तियं ॥८४८॥ दण्डवासिएहि। किमम्हाणमेइणा, राइणो साहेमो त्ति साहियं वीससेणराइणो । समाओ राया। रिटो णेण भयवं, पञ्चभिन्नाओ य।
वन्दिओ परमभत्तीए । भणिया दण्डवासिया। भो भो न तुम्भेहिं भयवओ किंचि पडिकूलमासेवियं ति । दण्डवासिएहि भणिय । न | किंचि तारिसं । राइणा भणियं । भो एस भयवं अम्हाण सामी महारायगुणचन्दो निरुवसगं महिं पालिऊिण सयलसङ्गचाई संपत्तज्झाणजोओ अपडिबद्धो सबभावेसु बिहियाणुटुाणसंपायणपरो एगल्लविहार सेवणेण करेइ सफलं मणुयत्तणं ति । दण्डवासिएहिं भणियं । संपादितमनेन । कथितं दण्डपाशिकानाम् । गता दण्डपाशिकाः । दृष्टस्तर्भगवान् । जातस्तेषां विकल्पः । अहो अस्य प्रसन्ना मूर्तिः, तपःशोषितं शरीरम् , उपभोगरहित आकारः, अनाकुलं चित्तम् । ततः कथमेष एवं करिष्यति । अथवा विचित्रा गतिः कपटानाम् । ततो निरूपयामः तावन्मोषम् । निरूपितो निकुञ्जोशे, दृष्टश्च तैः । समुत्पन्ना शङ्का । पृष्टो भगवान् । यावन्न जल्पतीति ताडित एकेन । तथापि न जल्पतीति । क्रूरतया हर्षितो वानमन्तः । बद्ध नरकायुः, निकाचितं रौद्र यानाभिनिवेशेन । विन्तितं दण्डपाशिकैः । किमस्माकमेतेन, राज्ञः कथयाम इति । कथितं विष्वक्सेनराजस्य । समागतो राजा । दृष्टस्तेन भगवान् , प्रत्यभिज्ञातश्च । वन्दितः परमभक्त्या। भणिता दण्डपाशिकाः । भो भो न युष्माभिर्भगवतः किंचित् प्रतिकूलमासेवितमिति । दण्डपाशिकैर्भणितम् । न किंचित् तादृशम् । राज्ञा भणितम् । भो एष भगवान् अस्माकं स्वामी महाराजगुणचन्द्रो निरुपसर्गो महीं पालयित्वा सकलसङ्गत्यागी संप्राप्तध्यानयोगो१ उवभोयपरिभोयरहिओ शा. डे.
%A9-01-24
CA%A5ॐॐॐ
%
3
Jain Education in
sanelibrary.org
Page #238
--------------------------------------------------------------------------
________________
अट्ठमो
कहा।
भवो।
॥८४९॥
॥८४९॥
Horror
देव, धन्नो खु एसो । खामियो तेहिं । राइणा भणियं । केणे तुम्हाण एवं साहियं । दण्डवासिरहिं भणियं । देव, इहेव सो चिट्ठइ त्ति । राइणा भणियं । कहि, कहिं, आणेह सिग्छ । एयं सोऊण अदंसणीभूओ वाणमंतरो । न दिट्ठो दण्डवासिएहि, भणियं च एहिं । देव, संपयं चेव दिट्ठो, इयाणि न दीसह त्ति । राइणा भणियं । भो जइ एवं, ता अमाणुसो सो भयवओ उवसग्गकारी भविस्सइ । ता अलं तेण किलिसत्तेण । निवेरह तुम्भे अन्ते राणं सयलजणवयस्स य, जहा 'समागो भयवं तुम्हाण परमसामी, ठिओ उत्तमवए जा मुत्तिमन्तो विय धम्मो, पावपसमगो दंसणेण, वन्दणि जो सयाणं, निबन्धणं परमनिव्वुई ए महारायगुणचन्दो; ता एह, तं अत्तणोऽणुग्गहटाए भत्तिमन्तो विवाणुरूवेणमुवयारेण वन्दह त्ति । दण्डवासिएहिं भणियं जं देवो आणवेइ । गया दण्डवासिया। निवेइयं रायसासणं अन्तेउरजणाणं । आणन्दिया एए, पयट्टा भयवन्तवन्दणवडियाए, पता महाविच्छड्डेण । पूइओ भयवं वन्दिओ हरिसनिब्भरेहिऽप्रतिबद्धः सर्वभावेषु विहितानुष्ठानसंपादनपर एककविहारसेवनेन करोति सफलं मनुजत्वमिति । दण्डपाशिभणितन् । देव ! धन्यः खल्वेषः । क्षामितस्तैः । राज्ञा भणितम् । केन युष्माकमेतत् कथितम् । दण्डपाशिकैणितम् । देव ! इहैव स तिष्ठतीति । राज्ञा भणितम् कुत्र कुत्र, आनयत शीत्रम् । एतच्छत्वाऽदर्शनीभूतो वानमन्तरः । न दृष्टो दण्डपाशिकः, मणितं च तैः । देव ! साम्प्रतमेव दृष्टः, इदानी न दृश्यते इति । राज्ञा भणितम् । भो यद्येवं ततोऽमानुषः स भगवत उपसर्गकारी भविष्यति । ततोऽलं तेन क्लिष्टसत्त्वेन । निवेदयत यूयमन्तःपुराणां सकल जनवजस्य च, यथा “समागतो भगवान् युष्माकं परमस्वामी, स्थित उत्तमव्रते मूर्तिमानिव धर्मः, पापप्रशमनो दर्शनेन, वन्दनीयः सताम् , निबन्धनं परमनिवृतेर्महाराजगुण चन्द्रः, तत एत, तमात्मनोऽनुग्रहार्थ भक्तिविभवानुरूपेणोपचारेण वन्दध्वमिति । दण्डपाशिकैर्भणितम् । यद् देव आज्ञापयति । गता दण्डपाशिकाः । निवेदितं राजशासनमन्तःपुरजनानाम् । आनन्दिता एते, प्रवृत्ता भगव१ भणिऊग खामिओ पा. शा. २ केणमियं तुम्हाण साहियं पा. ज्ञा. ३ -हओ पा. शा. ४ -सचित्तेग पा. ज्ञा. ५ पावनासणो पा.शा.
छनारायन
Jain Education
a
l
Mainelibrary.org
Page #239
--------------------------------------------------------------------------
________________
समराइच्च
कहा।
अट्ठमो
||८५०॥
||८५॥
धुओ सन्तगुणदीवणाए। विम्हिया तस्स देसणेणं ।। | एत्थन्तरंमि निवेइयं राइणो सिलावडणनिग्गधायमोहपडिबुद्धेण कटुवाहएण, जहा 'महाराय, पयस्स भयवआ उवार कणाव गयणचारिणा विमुक्का महन्ती सिरान चालिओ भयवं तओ विभागाओ; तन्निवडणनिग्यायो समागया मे मुच्छा तओ परं नयाणामि, किं कयं तेण भयवओ; एत्तिय पुण जाणामि, एय पि सिलादुयं तेणेव महापावकम्मेण मुक्कं' ति । एवं सोऊण उब्बिग्गा अन्तेउरणा। पीडिओ राया, भणियं च णेण । अहो महादुक्नमणुहयं भयवया, अहो किलित्तणं खुड्डजीवाणं, अहो विवेयसुन्नया, अहो जहन्नत्तणं, अहो निसंसया, अहो अलोइयत्तं, अहो गुणपओसो, अहो अकल्लाणभायणया, अहो कम्मपरिणामसामत्थं, जेण भयवओ वि परिचत्तसव्वसङ्गस्त सव्वभावयत्तिणो सयलजणोक्यारनिरयस्स अप्पडिबद्धविहारिणो एवमुवसग्गकरणं ति । सव्वहा द्वन्दनप्रत्यय, प्राप्ता महाविच्छेदेण । पूजितो भगवान् वन्दितो हनिर्भरैः,स्तुतः सद्गुणदीपनया । विस्मितास्तस्य दर्शनेन ॥ ____ अत्रान्तरे निवेदितं राज्ञः शिलापतननिर्घातमोहप्रतिबुद्धेन काष्ठवाहकेन, यथा महाराज ! एतस्य भगवत उपरि केनापि गगनचारिणा विमुक्ता महती शिला, न चालितो भगवान् ततो विभागात् , तन्निपतननिर्घाततः समागता मे मूर्छा, ततः परं न जानामि, किं कृतं तेन भगवतः, एतावत् पुनर्जानामि, एतदपि शिलाद्विकं तेनैव पापकर्मणा मुक्तमिति । एतच्छत्वोद्विग्ना अन्तःपुरजनाः । पीडितो राजा, भणितं च तेन । अहो महादुःखमनुभूतं भगवता. अहो क्लिष्टत्वं क्षुद्रजीवानाम् , अहो विवेकशून्यता, अहो जघन्यत्वम् , अहो नृशंसता, अहो अलौकिकत्वम् , अहो गुणप्रद्वेषः, अहो अकल्याणभाजनता, अहो कर्मपरिणामसामयम् , येन भगवतोऽपि परित्यक्तसर्वसङ्ग१ झाणाओ, जहा पढमं तहा तिष्णि वाराओ तहा वि न चालिओ झाणाओ २ पा. शा. तक्केमि पा. शा. ३ अन्न पि सव्वं तेणेव महापावेण ववसियं ति पा. शा. ४-जणवया पा. शा. ५ अच्च सविसपणो पा.शा.
Jain Education L
ional
wwwjainelibrary.org
Page #240
--------------------------------------------------------------------------
________________
अट्टमो
समराइच्चकहा।
भवो।
नत्थि नामाकरणिज्ज मोहपरतन्ताणं । एवं विलविऊण 'अहो भयवओ वि उत्रसग्गो' ति गहिओ महासोएण । तं च तहाविहं वियाणरुण अभिप्पेयज्झाणसमत्तीए अगाढविऊणमन्नज्झाणं ओसैरिऊण कायचेढे भणियं भयवया । महाराय, अलमेत्थ सोएण । सकयकम्मफलमेयं, केत्तियं वा इमं । अणादिकम्मसंताणवसवत्तिणो जीवस्स दुक्खरूवो चेव संसारो।
अन्नं च सुणसु जीवो सकम्मपरिणामओ विचित्ताई। सारीरमाणसाइं दुक्खाइ भमन्ति भुञ्जन्ति । जेणेव उ संसारे जम्मजरामरणरोगजणियाई । पियविरहपरब्भत्थणहीणनणोमाणणाई च ।। तेणेव उ सप्पुरिसा किले सबहुलस्स भवसमुदस्स । धणीयं विरत्तभावा धम्मतरुवरं पवजन्ति ॥
॥८५१॥
॥८५१॥
स्य सर्वभावसमभाववर्तिनः सकलजनोपकारनिरतस्याप्रतिबद्धविहारिण एवमुपसर्गकरणमिति । सर्वथा नारित नामाकरणीय मोहपरतन्त्रा. णाम् । एवं विलप्य 'अहो भगवतोऽप्युपसर्गः'इति गृहीतो महाशोकेन, । तं च तथाविधं विज्ञायाभिप्रेतध्यानसमाप्तौ अनारभ्यान्यध्यानमुपसृत्य कायचेष्टां भणितं भगवता । महाराज ! अलमत्र शोकेन, स्वकृतकर्मफलमेतत् , कियद् वेदम् । अनादिकर्मसन्तानवशव तिनो जीवस्य दुःखरूप एव संसारः ।
अन्यच्च शृणु जीवाः स्वकर्मपरिणामतो विचित्राणि । शारीरमानसानि दुःखानि भ्रमन्ति भुञ्जानाः ॥ येनैव तु संसारे जन्मजरामरणरोगजनितानि । प्रियविरहपराभ्यर्थनहीनजनावमाननानि च ॥
तेनैव तु सत्पुरुषाः क्लेशबहुलस्य भवसमुद्रस्य । गाढं विरक्तभावा धर्मतरुवरं प्रपद्यन्ते ।। १बहु रोइऊण पा. शा. २ ओसारिऊण पा.शा.
RAॐॐRes
Jain Education Antional
C
ainelibrary.org
M
Page #241
--------------------------------------------------------------------------
________________
समराइच्च
CHECE-
अटमो भवो।
कहा।
॥८५२॥
॥८५२॥
ACH
सम्मत्तमूलमन्तं महन्तसुयनाणबद्धखन्धिल्लं । छट्टट्ठमाइवित्थियपवरतवचरित्तसाहालं ॥ सीलङ्गवरहार ससहस्सघणपत्तबहलछाइल्लं । तियसिन्दरमणुयबहुविदपायडरुइरिद्धिकुसुमालं ॥ अव्वाबाहुप्पेहडनिरुवमखयरहियभुवणमहिएणं । मुणिजणकमणिज्जेणं सिवसोक्खफलेण फलवन्तं ॥ जिणजलयकेवलामलजलधारानिवहरुइरसिञ्चन्तं । विविहमुणिविहगसेवियमणुदियहमछिन्नसंताणं ॥ ते उण तियसविलासिणिमुहपङ्कयभमरभावमणुहविउं । धम्मतरुकुसुमभूयं पावन्ति फलं पि मुत्तिमुहं ॥ कावुरिसा उण बन्धवनेहक्खयलक्खणिचवेहीणे । मुढा तुच्छाण कर ददं किलिस्सन्ति भोयाण ॥ नीयजणपज्जुवासणमणभिमयाणेय वेसकरणं च । उब्भडसमरपवेसं नियबन्धवघायणं चेव ॥ सम्यक्त्वमूलवन्तं महाश्रुतज्ञानबद्धस्कन्धवन्तम् । षष्ठाष्टमादिविस्तृतप्रवरतपश्चारित्रशाखावन्तम् ।। शीलाङ्गवराष्टादशसहस्रघनपत्रबहलच्छायावन्तम् । त्रिदशेन्द्रमनुजबहुविधप्रकटरुचिरऋद्धिकुसुमवन्तम् ॥ अव्याबाधोद्भटनिरुपमक्षयरहितभुवनमहितेन । मुनिजनकमनीयेन शिवसौख्यफलेन फलवन्तम् ।। जिनजलदकेवलामलजलधारानिवहरुचिरसिच्यमानम् । विविधमुनिविहगसेवितमनुदिवसमच्छिन्नसंतानम् ॥ ते पुनस्त्रिदशविलासिनीमुखपङ्कजभ्रमरभावमनुभूय । धर्मतरुकुसुमभूतं प्राप्नुवन्ति फलमपि मुक्तिसुखम् ।। कापुरुषाः पुनर्वान्धवस्नेहक्षयलक्ष्यनित्यवेधिनाम् । गूढास्तुच्छानां कृते दृढं क्लिश्यन्ति भोगानाम् ॥
नीचजनपर्युपासनननभिमतानेकवेशकरणं च । उद्भटसमरप्रवेश निजबान्धवघातनं चैव ॥ १ -वेहाण डे. ज्ञा.
A R
Jain Education Inte
nal
wa
elibrary.org
Page #242
--------------------------------------------------------------------------
________________
पराइच
अट्ठमो भवो।
| ॥८५३॥
APEREATEREASSANSARAS
वित्थिण्णजलहितरणं सम्भावियमित्तवचणं तह य । तं नत्थि न बहुसो करेन्ति विसयाहिलासेण ॥ तह वि य पुवज्जियविविहकम्मपरिणामओ उ संपत्ती । परिणामदारुणेहि विन होइ भोएहि सव्वेहि ॥ पेच्छन्ता वि य धणियं विज्जुलयाडोवचञ्चलं जीयं । अयरामरं व मुणिऊण तहवि अप्पाणयं मूढा ॥ कामं विसयासेवणपमुहे हि सकम्मरुक्खमूलाई । कलसेहि सिञ्चिऊणं फलाइ परिणामविरसाई॥ निरयगमणाइयाई भुञ्जन्ता णेयभेयभिन्नाई । हिण्डन्ति अकयपुण्णा घोरे संसारकन्तारे ॥ ता एवंविहरूवे संसारे पयइनिग्गुणे सोम । कम्मवसयाणमेवंविहाइ को पुच्छए इहई ॥ नरएसु कम्मवसरण दारुणं मुणसु जं मए दुक्खं । पत्त अणन्तखुत्तो परिम्भमन्तेण संसारे ॥ विस्तीर्णजलधितरणं सद्भावितमित्रवञ्चनं तथा च । तन्नास्ति यन्न बहुशः कुर्वन्ति विषयामिलाषेण ॥ तथाऽपि च पूर्वा र्जितविविधकर्मपरिणामतस्तु संप्राप्तिः । परिणामदारुणैरपि न भवति भोगैः सर्वैः ।। पश्यन्तोऽपि च गाढं विद्युल्लताटोपचञ्चलं जीवितम् । अजरामरमिव ज्ञात्वा तथाऽप्यात्मानं मूढाः ।। कामं विषयासेवनप्रमुखैः स्वकर्मवृक्षमूलानि । कलशैः सिक्त्वा फलानि परिणामविरसानि ॥ निरयगमनादिकानि भुञ्जाना अनेकभेदभिन्नानि । हिण्डन्ते अकृतपुण्या घोरे संसारकान्तारे । तत एवंविधरूपे संसारे प्रकृतिनिर्गुणे सौम्य । कर्मवशगानामेवंविधानि कः पृच्छतीह ।।
नरकेषु कर्मवशगेन दारुणं शृणु यन्मया दुःखम् । प्राप्तमनन्तकृत्वः परिभ्रमता संसारे ॥ १ दारुणा हि वि डे. शा. अयरामरं मुणिऊणं पा. ज्ञा. ३ कलुसेहिं डे. ज्ञा.
NERSHARA
10२२
Jah Educatie A
ational
jainelibrary.org
Page #243
--------------------------------------------------------------------------
________________
मराइच्चकहा |
८५४॥
Jain Educatio
tional
अपट्टा नरए तेत्तीस सागराइ अणवरयं । वज्जसिलापउमै भिन्नो उफिडणपडणेहिं || सीमन्तयमि यता पको निरयग्गिसंपलित्तासु । कन्दसु य कुम्भीमु य लोहकवल्लीसु य घणासु ॥ सेसेसु वि नररसुं पञ्चयजन्तेहि करगएहिं चे । वहिओ म्हि मन्दभग्गो अन्नेहि य तिव्वसत्थेहिं || feat arओ य अहं अइरोद्दतिमूलबज्जतुण्डेहिं । तत्तजुयरहवरेस य भिंनच्छो वाहिओ बहुसो ॥ कप्पेऊण य सहसा तिलं तिलं तत्थ निरयपालेहिं । परिहिंसादोसेणं कओ बलि फुरफुरन्तोऽहं || उक्खणिऊणय जीहं विरसं बोल्लाविओ बला भीओ । अलियवयणदोसेणं दुक्खत्तो कण्ठगयपाणो || असिकभिन्नदेहो बहुसो परदव्वहरणदोसेणं । विक्खित्तो छेत्तणं दिसोदिसं गिद्धवन्द्रेण ||
अप्रतिष्ठाने नरके त्रयस्त्रिंशतं सागरान् अनवरतम् । वशिलापद्मेषु भिन्न उत्स्फिटन पतनैः || सीमन्तके च तथा पक्वो निरयाग्निप्रदीप्तासु । कन्दुषु च कुम्भीषु च लोहकटाहीषु च घनासु ॥ शेषेsपि नरकेषु पर्वतयन्त्रः करपत्रैश्च । वधितोऽस्मि मन्दभाग्योऽन्यैश्व तीत्रशस्त्रैश्च ॥ भिन्नः खादितश्चाहम तिरौद्रत्रिशूलवज्रतुण्डैः । तप्तयुगरथवरेषु च भिन्नाक्षो वाहितो बहुशः ॥ कल्पयित्वा च सहसा तिलं तिलं तत्र निरयपालैः । परिहिंसादोषेण कृतो बलिं स्फुरन्नहम् ॥ उत्खाय च जिह्वां विरसं वादितो बलाद् भीतः । अलीकवचनदोषेण दुःखार्तः कण्ठगतप्राणः ॥ असिचक्रभिन्नदेहो बहुशः परद्रव्यहरणदोषेण । विक्षिप्तछित्त्वा दिशि दिशि गृधवृन्देन ॥ १ व डे. ज्ञा. २ हद-पा. ज्ञा. ३ भिन्नत्थो डे. ज्ञा.
अहमो भवो ।
।। ८५४॥
jainelibrary.org
Page #244
--------------------------------------------------------------------------
________________
अमो
भयो।
॥८५५॥
T-SECORRECER
परदारगमणदोसेण सिम्बलि निरयजलाप जलिय । अवगृहाविय पुच्चो जन्तेमु य पीडिओ धणियं ।। वायसमुणहयहिङ्काइएहि करुणं समार इन्तो य । खइओ वहुएहिं दहं परिग्गहारम्भदोसेणं ।। उक्कत्तिऊण बहुमो विरसाई खाविओ समसाइ । मंसंमि लोलुयत्तणदोसेणं आमपक्काई ।। तह पाइओ रसन्तो तत्ताई त उयतम्बसीसाई । संडासधरियमहो मजरसासङ्गदोसेणं ।। तिरिएसु वि संसारे असई पत्ताइ तिब्बदुक्खाई । बहवाहणनेलणदहणङ्कणभेयभिन्नाई ।।
मणुएमु वि य नराहिव ! परबसदारिद्दपण्डगादीणि । एवं न किंचि एवं ति चयसु निक्कारणं सोयं ।। राणा भणिय । भयवं असोयणिजो तुम, को तए सफलो मणुयजम्मो, पत्तं विवेयाउहं, निउत्तो बवसाओ, थिरीको
परदारगमनदोषेण शाल्मलिं निरयज्वलनप्रज्वलितम् । अवगृहितपूर्वो यन्त्रेषु च पीडितो गाढम् ।। वायसशुनकढंकादिभिः करुणं समारदंश्च । खादितो बहुभिदृढं परिग्रहारम्भदोषेण ।। उत्कर्त्य बहुशो बिरसानि खादितः स्वमांसानि । मांसे लोलुपत्वदोषेण आमपक्वानि ।। तथा पायितो रसन् तप्तानि वपुताम्रसीसानि । संदेशधृतमुखो मद्यरसासङ्गोषेण ।। तिर्यक्ष्वपि संसारेऽसकृत्प्राप्तानि तीब्रदुःखानि । वधवाहननिर्लाञ्छनदहनाङ्कनभेदभिन्नानि ।।
मनुजेष्वपि च नराधिप ! परवशदारिद्मपण्डगादीनि । एवं न किश्चिदेतदिति त्यज निष्कारणं शोकम् ।। राज्ञा भणितम् । भगवन् ! अशोचनीयस्त्वम् , कृतस्त्वया सफलं मनुजजन्म, प्राप्तं विवेकायुधम् , नियुक्तो व्यवसायः, स्थिरीकृत १ पीलिओ पा. शा. २ -मुणयढेकककाइएहिं पा. शा. ३ वाइओ पा. ज्ञा.
RORS-MORROR
REC-C
Page #245
--------------------------------------------------------------------------
________________
SA
राइच
अट्ठमो
हा ।
भवो।
ॐ...
S
॥८५६॥
CREASEAS
अप्पा, विजिओ, भावसत्तू, वसीकया तबसिरी, उज्झिओ पमाओ, वोलियं भवगहणं, पत्तप्पाओ मोक्खो त्ति । सोयणिज्जो उण सो किलिट्ठसत्तो, जो भयवओ उवसग्गकारि त्ति । भयवया भणियं । महाराय, इईसो एस संसारो; ता किमन्नचिन्ताए, अप्पाणय चिन्तेहि । राइणा भणियं । आइसउ भयवं, कस्स उण समीवे अहं सयलसङ्गचायं करेमि । भयवया भणियं । भयवओ विजयधम्मगुरुणो ति । पडिस्मयं राइणा, अणुचिट्ठियं विहाणेण । विहरिओ भयवं । अइक्कन्तो कोइ कालो।
इओ य वाणमंतरस्स खीणप्पाए इहभवाउए उदयाभिमुहीहयं रिसिवहपरिणामसंचियं असुहकम्म, समुप्पन्नो तिव्यो वाही, उवहयाइ इन्दियाइं, पणट्ठो नियसहाबो, उइण्णा असुहवेयणा । तो य उवयरिजमाणो पसिद्धीवक्कमेण सहावविवरीययाए अहिययरमक्कन्दमाणो अइनिउण वेज्जवयणेण अप्पसिद्धोबैक्कमेण विट्ठाइविद्यालणाइकण्टयसयणीयसंगओ महामोहगमणेण परिचत्तकन्दसदो गमिआत्मा, विजितो भावशत्रुः, वशीकृता तपःश्रीः, उज्झितः प्रमादः, अतिक्रान्तं भवगहनम् , प्राप्तप्रायो मोक्ष इति । शोचनीयः पुनः स क्लिष्टसत्त्वः, यो भगवत उपसर्गकारीति । भगवता भणितम् । महाराज! ईदृश एप संसार; ततः किमन्यचिन्तया, आत्मानं चिन्तय । राज्ञा भणितम् । आदिशतु भगवान , कस्य पुनः समीपेऽहं सकलसङ्गत्यागं करोमि । भगवता भणितम् । भगवतो विजयधर्मगुरोरिति । प्रतिश्रुतं राज्ञा, अनुष्ठितं विधानेन । विहतो भगवान् । अतिक्रान्तः कोऽपि कालः ।।
इतश्च वानमन्तरस्य क्षीणप्राये इहभवायुषि उदयाभिमुखीभूतं ऋषिवधपरिणामसंचितमशुभकर्म, समुत्पन्नस्तोत्रो व्याधिः, उपहतानीन्द्रियाणि, प्रनष्टो निजस्वभावः, उदीर्णाऽशुभवेदना । ततश्चोपचर्यमाणः प्रसिद्धोपक्रमेण स्वभावविपरीततयाऽधिकतरमाक्रन्दन अतिनिपुणवैद्यवचनेनाप्रसिद्धोपक्रमेण विष्टादिविट्टालनादि (अस्पृश्यपरिलेपन) कण्टकशयनीयसंगतो महामोहगमनेन परित्यक्ताक्रन्दशब्दो गम
१-परिचाय पा. शा.२ तओ ममलते उरसमेतण अणेवसामन्तपरिवारिएणं महया विभूनीर अणुचि-ष्ट्रिय पा. शा. ३-बक्कमविट्ठाइ-पा.शा. डे.शा.
HARE
Jain Educatio
n
al
For Private & Personal use only
D
ainelibrary.org
Page #246
--------------------------------------------------------------------------
________________
अट्ठमो
समराइचकहा।
भवो।
%
ऊग कंचि कालं अइरोद्दज्झाणदोसेण मओ समाणो समुप्पन्नो महातमाहिहाणाए निायपुढवीए तेत्तीससागरोवमाऊ नारगनाए त्ति ।
भय पि विहरिऊण विसुद्धविहारेण सेविऊण परमसंजम खविऊण कम्मरासिं काऊग भावसलेहणं भाविऊण भावणाओ खामिऊण सव्वजीवे गन्तूण पहाणथण्डिलं वन्दिऊण बीयरागे रुम्भिऊण चेट्ठाओ काऊग महापयत्तं पन्नो पायवोवगमणं ति । अणुपालिऊण तमेगन्तनिरइयारं वन्दिज्जमाणो मुणिगणेहिं लोएण उवगिज्जमा गो अच्छराहिं थुन्धमाणो देवसंधारण चइऊण देहं समुप्पन्नो सबट्टसिद्ध महाविमाणे तेत्तीससागरोवमाऊ देवत्ताए ति ॥
॥समत्तो अट्ठमो भयो।
||८५७॥
॥८५७
E
45555
यित्वा कंचिद् कालमतिरौद्रध्यानदोषेण मृतः सन् स मुत्पन्नो महातमोऽभिधानायां निरयपृथिव्यां त्रयस्त्रिंशत्सागरोपमायुर्नारकत्वेनेति । ____ भगवानपि विहृत्य विशुद्धविहारेण सेवित्वा परमसंयम क्षपयित्वा कर्मराशिं कृत्वा भावसंलेखनां भावयित्वा भावनाः क्षमयित्वा सर्वजीवान् गत्वा प्रधानस्थण्डिलं पन्दित्वा वीतरागान् रुवा चेष्टाः कृत्वा महाप्रयत्नं प्रपन्नः पादपोपगमनमिति । अनुपाल्य तदेकान्तनिरतिचारं वन्द्यमानो मुनिगणैः पूज्यमानो लोकेनोपगीयमानोऽप्सरोभिः स्तूयमानो देवसंघातेन त्यक्त्वा देहं समुत्पन्नः सर्वार्थसिद्धे महाविमाने त्रयस्त्रिंशत्सागरोपमायुदेवत्वेनेति ॥
॥ समाप्तोऽष्टमभवः ॥
६५ Jain Education BXE
For Private & Personal use only
Jainelibrary.org
Page #247
--------------------------------------------------------------------------
________________
समराइच्च
कहा ।
॥ ८५८ ॥
Jain Education
॥ नवमो भव ॥
गुणचन्दवाणमंतर भगियमिहासि तं गयमियाणि । वोच्छामि जमिह सेसं गुरुवरसाणुसारैणं ॥ अस्थि इव जम्बुदी दीवे भार हे वासे उत्तुङ्गभवणसंरुद्धर विरहमग्गा माणिक्कमुत्ताहिरण्णधन्नाउल रुन्दहट्टमग्गा सुसन्निवि तिचक्कचेचरा देवलविहाराराममण्डिया उज्जेणी नाम नयरी ॥
जातिलच्छायाविडूवेसाहिराममुहकमला । पायारेण पिरण व पिय व्व गाढं समवगूढा || अथिरचणकुविएण व दट्टू कहवि महियलोइण्णा । फलिहारज्जुनिबद्धा तिहुयणरिद्धि व् जा विहिणा || सव्वो जीए सुरुबो सन्चो गुगरयणभूसिओ निच्चं । सव्वो सुवित्थयत्रणो सव्यो धम्मुज्जुआ लोओ ||
गुणचन्द्रवानमन्तरयोर्यद् भणितमिहासीत् तद्गतमिदानीम् । वक्ष्ये यहि शेषं गुरूपदेशानुसारेण ॥ अस्तीहैव जम्बूद्वीपे द्वीपे भारते वर्ष उत्तुङ्गभवनसंरुद्धरविरथमार्गा माणिक्य मुक्ताहिरण्यधान्याकुलविस्तीर्णहमार्गा सुसन्निविष्ट त्रिकचतुष्कचत्वरा देवकुलविहाराराममण्डिता उज्जयिनी नाम नगरी ।
या तिलक तच्छाया विश्ववेश्या (वेषा) भिराममुखकमला । प्राकारेण प्रियेणेत्र प्रियेव गाढं समवगूढा || अस्थिरत्वकुपितेनेव दृष्ट्वा कथमपि महीतलावतीर्णा । परिवारज्जुनिबद्धा त्रिभुवनऋद्धिवि या विधिना ॥ सर्वो यस्यां सुरूपः सर्वो गुणरत्नभूषितो नित्यम् । सर्वः सुविस्तृतधनः सर्वो धर्मोद्यतो लोकः ॥
१ - चच्चरदेव उल-घ. २ देउल पा. शा.
tional
नवमी भवो ।
॥८५८ ॥
ainelibrary.org
Page #248
--------------------------------------------------------------------------
________________
समराइच
अट्ठमो
कहा।
भवो।
॥८५९॥ &ा
८५९॥
रेहन्ति जीए सीमा सरेहि नलिणीवणेहि य सराई। कमलेहि य नलिणीओ कमराइय भमरवन्देहि । तीए य राया पणयारिवन्द्रसामन्नसयलविहवो वि । नवरमसामन्नजसो नामेणं पुरिससीहो त्ति ॥ कित्ति व्ध तस्स जाया निम्मलवंसुब्भवाऽकलङ्का य । सबङ्गसुन्दरी सुन्दरि ति नामेण ससिवयणा । धम्मत्थभग्गपसरं तीए सह सोक्खमणुहवन्तस्स । पणइयणकयाणंदं बोलीणो कोइ कालो ति॥
M इओ य सो सव्वट्ठसिद्धमहाविमाणवासी देवो अहाउयम गुपालिऊण तओ चुओ समाणो समुप्पन्नो सुन्दरीए कुच्छिसि । दिट्ठो य तीए सुविणयंमि तीए चेव रयणीए पहायसमयंमि पणासयन्तो तिमिरं मण्डयन्तो नहसिरिं विबोहयन्तो कैमलायरे पंगासयन्तो जीवलोयं वन्दिजमाणो लोएहिं धुब्वमाणो रिसिगणेहि उवगिज्जमाणो किन्नरेहिं अग्घिजमाणो लच्छीए अचन्तपसन्त
राजन्ति यस्यां सीमा सरोभिनलिनीवनैश्च सरांसि । कमलैश्च नलिन्यः कमलानि च भ्रमरवन्द्रः ॥ तस्यां च राजा प्रणतारिवन्द्रसामान्यप्तकलविभवोऽपि । नवरमसामान्ययशा नाम्ना पुरुषसिंह इति ॥ कीतिरिव तस्य जाया निर्मलवंशोद्भवाऽकलङ्का च । सर्वाङ्गसुन्दरी सुन्दरीति नास्ना शशिवदना ।।
धर्मार्थाभग्नप्रसरं तया सह सौख्यमनुभवतः । प्रणयिजनकृतानन्दमतिक्रान्तः कोऽपि काल इति । इतश्च स सर्वार्थसिद्धमहाविमानवासी देवो यथाऽऽयुष्कमनुपाल्य ततश्च्युतः सन् समुत्पन्नः सुन्दर्याः कुक्षौ । दृष्टश्च तया स्वप्ने तस्यामेव रजन्यां प्रभातसमये प्रणाशयन् तिमिरं मण्डयन् नभःश्रिय विबोधयन् कमल.करान् प्रकाशयन् जीवलोकं वन्द्यमानो लोकैः स्तूयमान ऋषिगणरुपगीयमानः किन्नरैर्यमानो लक्ष्म्याऽत्यन्तप्रशान्तमण्डलो निबन्धनं सर्वक्रियाणां चूडामणिरुदयधराधरस्य सर्वोत्तमते
१ कयाणदो डे.शा. २ कमलायरं पा. शा. ३ पयासेतो पा.हा.
AREASऊरनाथ
Jain Educatie
ational
jainelibrary.org
Page #249
--------------------------------------------------------------------------
________________
समराइच-18 कहा।
नवमो भवो।
MDASHISHABHAR
॥८६०॥
॥८६०॥
मण्डलो निबन्धणं सव्वकिरियाण चूडामणी उदयधराहरस्स सव्वुत्तमतेयरासी दिणयरो वयणेणमुयरं पविसमाणो त्ति । पासिऊण य तं मुहविउद्धा । सिट्ठों य तीए जहाविहिं दइयस्स । हरिसवसुभिन्नपुलएणं भणिया य तेणं । देवि, तेल्लोक्कविक्खाओ ते पुत्तो भविस्सइ । तओ सा 'एवं' ति भत्तारवयणमहिणन्दिऊण हरिसिया चित्तेग । तो विसेसओ तिवग्गसंपायणरयाए संपाडियसयलमणोरहाए अभग्गमाणपसरं पुण्णहलमणुहवन्तीए पत्तो परइसमो। तो पसत्थे तिहिकरणमहत्तजोए विणा परिकिले सेण पसूया एसा । जाओ से दारओ। निवेइओ राइणो पुरिससीहस्स हरिसनिम्भराए सिद्धिमहनामाए सुन्दरिचेडियाए । परितुहो राया। दिन्नं सिद्धिमईए पारिओसियं । भणिया य पडिहारी, जहा समाइससुणं मम वयणेण जहासन्निहिए पडिहारे, जहा 'मोयावेह मम रज्जे कालघण्टापओएण सव्वबन्धणाणि, दवावेह घोसणापुव्वयं अणवेविखयाणुरूवं महादाणं, विसज्जावेह पउमरायपमुहाणं नरवईणं मम पुत्तजम्मपउत्ति, निवेएह देवीपुत्तीजम्मभुदयं पउराणं, कारवेह अयालछणन्भूयं नयरमहस' ति । समाजोराशिनिकरो वनेनोदरं प्रविशन्निति । दृष्ट्वा च तं सुखविबुद्धा । शिष्टश्च तया यथाविधि दयितस्य । हर्षवशोद्भिन्नपुलकेन भणिता च तेन । देव! त्रैलोक्यविख्यातस्ते पुत्रो भविष्यति । ततः सा 'एवम्' इति भर्तृवचनमभिनन्द्य हर्षिता चित्तेन । ततो विशेषतनिवर्गसंपादनरतायाः संपादितसकलमनोरथाया अभग्नमानप्रसरं पुण्यफलमनुभवन्त्याः प्राप्तः प्रसूतिसमयः । ततः प्रशस्ते तिथिकरणमुहूर्तयोगे विना परिक्लेशेन प्रसूतैषा । जातस्तस्य दारकः । निवेदितो राज्ञः पुरुषसिंहस्य हर्षनिर्भरया सिद्धिमतीनामया सुन्दरीचेटिकया । परितुष्टो राजा । इत्तं सिद्धिमत्यै पारितोषिकम् । भणिता च प्रतीहारी, यथा समाशि तद् मम बचनेन यथासन्निहितान् प्रतीहारान् , यथा मोचयत मम राज्ये कालघण्टाप्रयोगेण सर्वबन्धनानि, दापयत घोषणापूर्वकमनपेक्षितानुरूपं महादानम् , विसर्जयत पद्मराजप्रमुखानां | नरपतीनां मम पुत्रजन्नप्रवृत्तिम् , निवेदयत देवीपुत्रजन्माभ्युदयं पौराणाम् । कारयताकालक्षणोद्भूतं नगरमहोत्सवमिति । समादिष्टाश्च
A
Page #250
--------------------------------------------------------------------------
________________
समराइच
नवमो भवो।
कहा।
१८६१॥
॥८६॥
फरक
इटा य तीए जहाइट्ट पडिहारा । अणुचिट्ठियं रायसासणं पडिहारेहिं ।
कारावियं च तेहिं बहुविहवरतूरजणियनिग्धोसं । लीलाविलासकिन्भममग्गपणचन्तजुबइ जणं ।। वेल्लहलबाहुलइयाविलोलवलउल्लसन्तझंकारं । हेलुच्छलन्त करकमलधरियविमलवरद्धन्तं । कप्पूरकुङ्कुमुप्पङ्कङ्कपरियनहङ्गणाभोयं । बहलमयणाहिकद्दमखुप्पन्तपडन्तनायरयं । करकलियकणयसिङ्गयसलिलपहारुल्लसन्तसिक्कारं । मयवसविसङ्खलुच्छलियगीयलयजणियजणहासं॥ लीलालसविसमचलन्तललियपयरणरणन्तमञ्जीरं । चलमेहलाकलावुल्लसन्तकलकिङ्किणिकलावं ॥
अन्नोन्नसमुक्खित्तुत्तरीयदीसन्तथणयवित्थारं । हलहलयमिलियनायरयलोयरुद्धन्तसंचारं ॥ तया यथाऽऽदिष्टं प्रतीहाराः । अनुष्ठितं राजशासनं प्रतीहारैः ।
कारितं च तैबहुविधवरतूर्यजनितनिर्घोषम् । लीलाविलास विभ्रममार्गप्रनृत्यद् युवतिजनम् ।। 'कोमलबाहुलतिकाविलोलवलयोल्लसद्कारम् । हेलोच्छलत्करकमलधृतविमलवर्तुलान्तम् (?) ।। कर्पूरकुङ्कुमोत्पङ्कपङ्क रितनभोऽङ्गणाभोगम् । बहलमृगनाभिकर्दममज्जत्पतद्नागरकम् ॥ करकलितकनकशङ्गस लिलप्रहारोल्लसत्सीत्कारम् । मदवशविशंखलोच्छलितगीतलयजनितजनहासम् ॥ लीलालसविषमचलल्ललितपदरणरणन्मञ्जीरम् । चलमेखलाकलापोल्लसत्कलकिङ्किणीकलापम् ॥
अन्योऽन्यसमुत्क्षिप्तोत्तरीयदृश्यमानस्तनविस्तारम् । कौतुकमिलितनागरलोकरुध्यमानसंचारम् ।। १ -तूरतालघडियलयं पा. शा. २ वेल्लहल(दे) कोमलम् । ३ हलहलय(दे.) कौतुकम् ।
209554555ASPIRAऊन
८८
Jain Educatio
n
al
Haladelibrary.org
Page #251
--------------------------------------------------------------------------
________________
समराइच. कहा।
नवमो भवो।
॥८६२॥
॥८६२॥
__तूरियजणाणमणवरचित्तक्खिप्पन्तमहरिहाभरणं । विजियसुरलोयविहवं वद्धावणयं मणभिरामं ॥
आणन्दिया पउरजणवया । संपाडियं वद्धावणाइयं उचियकरणिज्ज । एवं च पइदिणं महन्तमाणन्दसोक्खमणुहवन्तस्स समइच्छिओ पढमो मासो। पइटावियं नामंदारयस्त 'उचिओ एस एयस्स' ति कलिऊण सुमिणयदंसणेण पियामहसन्तियं समराइचो त्ति।
एत्थन्तरंमि सो वि वाणमंतरजीवो नारओ तओ नरयाओ उच्चट्टिऊण नाणाविहतिरिएम आहिण्डिऊण पाविऊण दुक्खाई तहाकम्मपरिणइवसेण गोमाउअत्तार मरिऊण इमीए चेव नयरीए पाणवाडयंमि गण्ठिगाभिहाणस्स पाणस्स जक्खदेवाभिहाणाए भारियाए कुच्छिसि समुप्पन्नो सुयत्ताए त्ति । जाओ कालक्कमेण । पइटावियं से नामं गिरिसेणो त्ति । सो य कुरूवो जडमई दुक्खिो दारिदो त्ति दुक्खेण कालं गमेइ ॥ समराइचो य विसिढे पुण्णफलमणुहवन्तो पुब्बभवमुकयवासणागुणेण बालभावे वि अबालभावचरिओ सयलसत्थकलासंपत्तिसुन्दरं
तौर्यिकजनानामनवरतचित्रक्षिप्यमानमहार्हाभरणम् । विजितसुरलोकविभवं वर्धापनकं मनोऽभिरामम् ।। आनन्दिताः पौरजनवजाः । संपादितं वर्धापनकादिकमुचितकरणीयम् । एवं च प्रतिदिनं महदानन्दसौख्यमनुभवतः समतिक्रान्तः प्रथमो मासः । प्रतिष्ठापितं नाम द्वारकस्य 'उचित एष एतस्य' इति कलयित्वा स्वप्नदर्शनेन पितामहसत्कं समरादित्य इति ।। ___ अत्रान्तरे सोऽपि वानमन्तरजीवो नारकस्ततो नरकादुद्दृत्य नानाविधतियश्वाहिण्ड्य प्राप्य दुःखानि तथाकर्भपरिणतिवशेन गोमायुकतया मृत्वाऽस्यामेव नगया प्राणवाटके ग्रन्थिकाभिधानस्य प्राणस्य यक्षदेवाभिधानाया भार्यायाः कुक्षौ समुत्पन्नः सुततयेति । जातः कालक्रमेण प्रतिष्ठापितं तस्य नाम गिरिषेण इति । स च कुरूपो जडमतिर्दुःखितो दरिद्र इति दुःखेन कालं गमयति ॥
समरादित्यश्च विशिष्टं पुण्यफलमनुभवन् पूर्वभवसुकृतवासनागुणेन बालभावेऽप्यबालभावचरितः सकलशास्त्रकलासंपत्तिसुन्दरं प्राप्तः
EDEOSECSIEOCOECECRECE
Jain Education
Lational
HMEnelibrary.org
Page #252
--------------------------------------------------------------------------
________________
समराइच्चकहा।
नवमो भवो।
॥८६३॥
॥८६३॥
पत्तो कुमारभावं । पुरभवन्भासेण अणुरत्तो सत्येसु चिन्तर अहिणि वे सेण, उप्पिक्शए चित्तभावे निरूवेइ सम्मं गडेइ तत्तजुत्तीए, भावए समभावेण, वड्रए सद्धाए, पउञ्जए गोयरंमि, गच्छए संवेयं । एवं च सत्थसंगयस्स तत्तभावणाणुसरणवलेणं जायं जाइसरणं । न विनायं जणेण । तओ सो अ०भत्थयाए कुसलभावस्प पहीणयाए कम्मुणो विसुद्धयाए नाणस्स हेययाए विसयाणं उवाएययाए पसमस्स अविजमाणयाए दुक्कडयाणं उकडयाए जीववीरियस्स आसन्नयाए सिद्धिसंपत्तीए न बहु मन्नए रायलच्छि, न उजओसरीरसकारे, न कीलए चित्तकीलाहि, न सेवर गामधम्मे, केवलं भवविरत्तचित्तो सुहझाणजोएणं कालं गमेइ ति ॥
तं च तहाविहं दट्टण समुप्पन्ना पुरिससीहस्त चिन्ता । अहो णु खलु एस कुमारो अणनसरिसे विचित्ते सुन्दरो वि रूवेण पत्ते वि पढमजोवणे संगओ वि कलाहि पेच्छन्तो वि रायकन्नयाओx निरुबहओ वि देहेण जुत्तो वि इन्दियसिरीए रहिओ वि मुणिदंसणेण कुमारभावम् । पूर्वभवाभ्यासेनानुरक्तः शास्त्रेषु चिन्तयत्यभिनिवेशेन, उत्प्रेक्षते चित्रभावान् , निरूपयति सम्यक् , घटयति तत्त्वयुक्त्या, भावयति समभावेन, वर्धते श्रद्धया, प्रयुङ्क्ते गोचरे, गच्छति संवेगम् । एवं च शास्त्रसंगतस्य तत्त्वभावनानुसरणबलेन जातं जातिस्मरणम् । न विज्ञातं जनेन । ततः सोऽभ्यस्ततया कुशलभावस्य प्रहीनतया कर्मणः विशुद्धतया ज्ञानस्य हेयतया विषयाणामुपादेयतया प्रशमस्याविद्यमानया दुष्कृतानामुत्कटतया जीववीर्यस्यासन्नतया सिद्धिसंप्राप्तेन वहु मन्यते राजलक्ष्मीम् , नोद्यतः शरीरसत्कारे, न क्रीडति चित्रक्रीडाभिः, न सेवते ग्रामधर्मान् , केवलं भवविरक्तचित्तः शुभध्यानयोगेन कालं गमयतीति ॥
तं च तथाविधं दृष्ट्वा समुत्पन्ना पुरुषसिंहस्य चिन्ता । अहो नु खल्वेष कुमारोऽनन्यसदृशोऽपि चित्ते सुन्दरोऽपि रूपेण प्राप्तेऽपि
१ पुब्बदुकडाणं पा.शा. २ सुहभावणाजोएण डे. शा. x 'सुमणोहराओ' इत्यधिकः पाठः पा. शा. पुस्तके ३ निरुओ वि डे. शा. निरुवय पंचिंदियसरीरो वि पा. ज्ञा.
Page #253
--------------------------------------------------------------------------
________________
समराइचकहा।
नवमो भवो।
॥८६४॥
॥८६४॥
(%
AF%-ॐनकार
न छिप्पए जोवणवियारेहिं, न पेच्छए अद्धच्छि पेच्छिपण, नजंपए खलियवयणेहि, न सेवए गेयाइकलाओ, न बहु मन्त्रए भूसणाई, न घेप्पए मएण, न मुच्चए अजवयाए, न पत्थर विसयसोक्खं । ता किं पुण इमं ति । पुण्णसंभारजुत्तो य एसो, जेण दिट्ठो देवीए एयसंभवकाले पसत्थसुविणो गब्भसंगए एयंमि नत्थि जमेन संजायं । अओ भवियव्यमेयस्स महापइटाए, पावियन्वमेयसंबन्धेणमम्हेहिं पारत्तियं । ता एस एस्थुवाओ । करेमि से दुल्ललियगोटिसंगए निम्माए कलाहिं वियक्खणे रइकीलासु आराहए परचित्तस्स अद्धासिए मयणेण विसिट्ठकुलसमुप्पन्ने पहाणमित्ते । तो तेसिं संसगीए संपाडिस्सइ मे परमपमोयं ति । चिन्तिऊण कया कुमारस्स दुल्ललियगोटीचूडामणिभूया मुत्तिमन्ता विथ महुमयणदोगुन्दुगाई असोयकामङ्करललियजयप्पमुहा पहाणमित्ता । भणिया य राहणा। तहा तुम्भेहिं जइयव्यं, जहा कुमारो विसिद्लोयमगं परजइ । तेहि भणियं । जं देवो आणवेइ। प्रथमयौवने संगतोऽपि कलाभिः पश्यन्नपि राजकन्यका निरूपहतोऽपि देहेन युक्तोऽपीन्द्रियश्रिया रहितोऽपि मुनिदर्शनेन न स्पृश्यते यौवनविकारः, न प्रेक्षतेऽर्धाक्षिप्रेक्षितेन, न जल्पति स्खलितवचनैः, न सेवते गेयादिकलाः, न बहु मन्यते भूषणानि, न गृह्यते मदेन, न मुच्यते आर्जवतया, न प्रार्थते विषयसौख्यम् । ततः किं पुनरिदमिति । पुण्यसंभारयुक्तश्चषः, येन दृष्टो देव्या एतत्संभवकाले प्रशस्तस्वप्नः, गर्भसंगते चैतस्मिन् नास्ति यन्मे न संजातम् । अतो भवितव्यमेतस्य महाप्रतिष्ठया, प्राप्तव्यमेतत्संबन्धेनास्माभिः पारत्रिकम् । तत एषोऽत्रोपायः । करोमि तस्य दुर्ललितगोष्ठीसंगतानि निर्मातानि(निपुणानि) कलाभिर्विचक्षाणि रतिकी ठासु आराधकानि परचित्तस्याध्याश्रितानि मदनेन विशिष्टकुलसमुत्पन्नानि प्रधानमित्राणि । ततस्तेषा संसर्गेण संपादयिष्यति मे परमप्रमोदमिति । चिन्तयित्वा कृतानि कुमारस्य दुर्ललितगोष्ठीचूडामणिभूतानि मूर्तिमन्तीव मधुमदनदोगुन्कादीनि अशोककामाङकुरललिताङ्गप्रमुखानि प्रधानमित्राणि । भणितानि | राज्ञा । तथा युष्माभिर्यतितव्यं यथा कुमारी विशिष्टलोकमार्ग प्रपद्यते । तैर्भणितम् । यद् देव आज्ञापयति ।
9575453
Jain Educatio.
..ational
Aanelibrary.org
Page #254
--------------------------------------------------------------------------
________________
समराइच्चकहा।
। नवमो
॥८६५॥
वा॥८६५॥
अइकन्ता कइइ दियहा । उवगया वीसत्थयं । आढत्तो य णेहिं महुरोवक मेग, कुमारो गायन्ति मणहरं, पढन्ति गाहाओ, पुच्छन्ति वीणापओए, पसंसन्ति नाडयाई, वियारेनि कामसत्थं, दंसेन्ति चित्ताई, वण्णेनि सारसमिहुणयाई निन्दन्ति चक्काई, कुगन्ति इस्थिकह, दंसेन्ति सरवराई, करेन्ति जलकीडं, निवेसन्ति उज्जाणेसु, पसाहिन्ति सुन्दरं, कीलन्ति डोलाहिं, रएन्ति कुसुमसत्थरे थुणन्ति विसमबाणं ति । कुमारी उण पबड़माणसंवेओ 'अहो एएसि मूढया ! कहं पुण एए पडिबोहियन्य' ति उवायचिन्तापरो उपरोहसीलयाए पडिकूलमभणमाणो चिइ । एवं च अइक्वन्तो कोई कालो। तेसिं पडिबोहणत्थं तु किंचि नाडयपेच्छणाइ अब्भुवगयं कुमारेग, वड़िया पीई, नीया य परमवीसत्थयं ।। ___ अन्नया य 'एस एत्थ विसयाहिओ उवाओ त्ति मन्तिऊण परोप्परं कओ असोएण कामसत्थपसङ्गो । भणियं च णेण । भो किपरं पुण इमं कामसत्थं । कामरेण भणियं । भो किमेत्थ पुच्छियवं; अविगलतिवग्गमाहणपरं ति । कामसत्थभणियपओयन्नुणो ____ अतिक्रान्ताः कतिचिद् दिवसाः । उपगता विश्वस्तताम् । आरब्धश्च तैर्मधुरोपक्रमेण कुमारः, गायन्ति मनोहरम् , पठन्ति गाथाः, | पृच्छन्ति वीणाप्रयोगान् , प्रशंसन्ति नाटकानि, विचारयन्ति कामशास्त्रम् दर्शयन्ति चित्राणि, वर्णयन्ति सारसमिथुनकानि, निन्दन्ति चक्रवाकान् , कुर्वन्ति स्त्रीकथाम् , दर्शयन्ति सरोवराणि, कारयन्ति जलक्रीडाम् , निवेशयन्युद्यानेषु, प्रसाधयन्ति सुन्दरम् , क्रीडयन्ति दोलाभिः, रच यन्ति कुसुमस्रस्तरान् , स्तुवन्ति विषमबाणमिति । कुमारः पुनः प्रवर्धमानसंवेगः 'अहो एतेषां मूढता, कथं पुनरेते प्रतिबोधितव्याः' इत्युपायचिन्तापर उपरोधशील नया प्रतिकूलमभणन् तिष्ठति । एवं चातिक्रान्तः कोऽपि कालः । तेषां प्रतिबोधनार्थं तु किश्चिद् नाटकप्रेक्षणाद्यभ्युपगत कुमारेण, वृद्धा प्रीतिः, नीताश्च परमविश्वस्तताम् ।।
अन्यदा च 'एषोऽत्र विषयाधिक उपायः' इति मन्त्रयित्वा परस्परं कृतोऽशोकेन कामशास्त्रप्रसङ्गः । भणितं च तेन । भोः किं परं
TRUST CATCAT
SACSC-
सम०२३
Jan Educatiomm ational
Witinelibrary.org
Page #255
--------------------------------------------------------------------------
________________
उच्च
SABHASHA
कहा।
॥८६६॥
हि पुरिसस्स सदारचित्ताराहणसंरक्खणेण सुद्धसुयभावओ विसुद्धदाणाइकिरियापसिद्धीए य महन्तो धम्मो । अणुरत्तदारसुद्धसुएहितो दू नवमी | य तयणुबन्धफलसारा संपज्जन्ति अत्यकामा विवज्जए उण तिण्हं पि विवज्जओ । जओ अणाराहणेण दारचित्तस्स न परमत्थओ भवो। संरक्खणं, असंरक्खणे य तस्स असुद्धमुयभावओ तेसिं निरयाइजोयणाए विसुद्धदाणाइकिरियाभावो महन्तो अहम्मो, अणणुरत्तदारा विसुद्धसुएहितो य पणस्सन्ति अत्थकामा, न य कामसत्थभणियपओयपरिमाणरहिओ नियमेण सदारचित्तं आराहेइति । एएण कार- ||८६६॥ णेणं तिवग्गसाहणपरं कामसत्थं ति । ललियङ्गएण भणियं । सोहणमिणं, न एत्थ कोई दोसो। एयं तु सोहणयर, धम्मत्थाण साफल्लयानिदरिसणपरं तिन जओकामाभावे धम्मत्थाणमन्नं फलं, न य निष्फलत्ते तेसिं पुरिसत्थया। न य मोक्खफलसाहगत्तणेणं सफला | इमे, जओ अलोइओ मोक्खो समाहिभावणाझाणपगरिसफलो य। तम्हा धम्मत्थाण साफल्लयानिदरिसणपरमेयं ति । एवं चेव सोहपुनरिद कामशास्त्रम् । कामाकुरेण भणितम् । भोः ! किमत्र प्रष्टव्यम् , अविकलत्रिवर्गसाधनपरमिति । कामशास्त्रभणितप्रयोगज्ञस्य हि पुरुषस्य स्वदारचित्ताराधनसंरक्षणेन शुद्धसुतभावतो विशुद्धदाना दिक्रियाप्रसिद्धया च महान् धर्मः । अनुरक्तवारशुद्धसुताभ्यां च तदनुबन्धफलसारौ संपद्यतेऽर्थकामौ, विपर्यये पुनस्त्रयाणामपि विपर्ययः । यतोऽनाराधनेन द्वारचित्तस्य न परमार्थतः संरक्षणम् , असंरक्षणे च तस्याशुद्धसुतावतस्तेषां निरयादियोजनया विशुद्धदानादिक्रियाऽभावतो महान् अधर्मः, अननुरक्तदाराविशुद्धसुताभ्यां च प्रणश्यतोऽर्थकामो, न च कामशास्त्रभणितप्रयोगपरिज्ञानरहितो नियमेन स्वारचित्तमाराधरतीति । एतेन कारणेन त्रिवर्गसाधनपरं कामशास्त्रमिति | ललिताङ्गन भणितम् । शोभनमिदम् , नात्र कोऽपि दोषः । एतनु शोभनतरम् , धर्माययोः साफल्यतानिदर्शनपरमिति, न यतः कामाभावे धर्मार्थयोरन्यत् फलम्, न च निष्फलत्वे तयोः पुरुषार्थता । न च मोक्षफलसाधकत्वेन सफलाविमौ, यतोऽलौकिको मोक्षः समाधि१ 'एएण कारणेण' इति पाठो नास्ति पा. शा. डे. शा.
Jain Educatio
n
al
M
e library.org
Page #256
--------------------------------------------------------------------------
________________
नवमा भवो।
SARA%
॥८६७॥
मराहच्च-IPणयरं । असोएण भणियं । कुमारो एत्य पमाणं ति । कामङ्करेण भणियं । मुट्ठ पमाणं । ललियङ्गएण भणियं । जइ एवं, ता करेउ कहा। पसायं कुमारो; साहेउ, किमेत्थ सोहणयरं ति । कुमारेण भणियं । भो न तुम्भेहिं कुप्पियवं, भणामि अहमेत्थ परमत्थं । सव्वेहि
भणिय कुमार, अन्नाणनासणे को कोवो । करेउ पसायं कुमारो, भणाउ परमत्थं ति । कुमारेण भणियं । भो मुणह । कामसत्थं ||८६७॥ खु परमत्थो करेन्तमुणेन्तय णमन्नाणपयासणपरं, जओ कामा असुन्दरा पयईए विडम्बणा जणाणं विसोवमा परिभोए वच्छला
कुचेट्टियस्स। एएहिं अहिहया पागिणो महामोहदोसेण न पेच्छन्ति परमत्थं, न मुणनि हियाहियाई, न वियारन्ति कज्ज, न चिन्तन्ति आयई । जेण कामिणो सयाऽसुइएसु असुहनिबन्धणेसु कलमलभरिएसु महिलायणङ्गेसु चन्दकुन्देन्दीवरेहितो वि अहिययररम्मबुद्धीए अहिलासाइरेगेण असुइए विय गडसूयरा धणियं पयन्ति; अओ न पेच्छन्ति परमत्थं । जओ य दुल्लहे मणुयजम्मे लद्धे कन्मपरिणईए भावनाध्यानप्रकर्षफलश्च । तस्माद् धर्मार्थयोः साफल्यतानिदर्शनपरमेतदिति । एवमेव शोभनतरमिति । अशोकेन भणितम् । कुमारोऽत्र प्रमाणमिति । कामाकरेण भणितम् । सुष्ठु प्रमाणम् । ललिताङ्गकेन भणितम् । यद्येवं ततः करोतु प्रसाद कुमारः, कथयतु किमत्र शोभनतरमिति । कुमारेण भणितम् । भो न युष्माभिः कुपितव्यम् , भणामि अहमत्र परमार्थम् । सर्भणितम् । कुमार ! अज्ञाननाशने कः कोपः । करोतु प्रसाद कुमारः, भणतु परमार्थमिति । कुमारेण भणितम् । भोः शृणुत । कामशास्त्रं खलु परमार्थतः कुच्छिण्वतामज्ञानप्रकाशनपरम्, यतः कामा असुन्दराः प्रकृत्या, विडम्बना जनानां विषोपमाः परिभोतो, वत्सलाः कुचेष्टितस्य । एतैरभिभूताः प्राणिनो महामोहदोषेण न पश्यन्ति परमार्थम् , न जानन्ति हिताहिते, न विचारयन्ति कार्यम् , न चिन्तयन्त्यायतिम् । येन कामिनः सदाऽशुचिकेष्वशुचिनिबन्धनेषु कलमलभृतेषु महिलाजनाङ्गेषु चन्दकुन्देन्दीवरेभ्योऽपि अधिकतररम्यबुद्धयाऽभिलाषातिरेकेणाशुचाविव गर्तासूकरा गाढं प्रवर्तन्ते, अतो न प्रेक्षन्ते परमार्थम् । यतश्च दुर्लभे मनुजजन्मनि लब्धे कर्मपरिणत्या साधके शुद्धधर्मस्य चञ्चले प्रकृया संसारवर्धनेषु निर्वाणवैरि
a
-
1
Page #257
--------------------------------------------------------------------------
________________
मराहच्चकहा।
नवमो | भयो।
॥८६८॥
॥८६८॥
REARROR
साहए सुद्धधम्मस्स चञ्चले पयईए संसारवद्धणेसु निव्वाणवेरिसु बालबहुमएसु बुहयणगरहिएमु सज्जन्ति कामेसु अओ न मुणन्ति हियाहियाई । जओ य असन्तेसु वि इमेसु कामसंपाडणनिमित्त निष्फलं उभयलोएमु कुणन्ति चित्तचेट्ठियं, खमन्ति अक्खमाए, किलिस्सन्ति अकिलिसियव्वं थुणन्ति अथोयव्याई, झायन्ति अज्झाइयव्वाई, अओ न वियारेन्ति कज्ज । जओ य उवहसन्ति सच्चं, कुणन्ति कन्दप्पं, निन्दन्ति गुरुयणं, चयन्ति कुसलमग्गं, हवन्ति ओहसणिज्जा, पावन्ति, उम्मायं, निन्दिजन्ति लोएणं, गच्छन्ति नरएमु; अओ न पेच्छन्ति आयई । अन्नं च । इहलोए चेव कामा कारणं वहबन्धणाण, कुलहरं इस्साए, निवासो अणुवसमस्स, खेतं विसायभयाण, अओ चेव निन्दिया धम्मसत्थेसु । एवंवद्विए समाणे निरूवेह मज्झत्थभावेण, कह णु कामसत्थं अविगलतिवग्गसाहणपरं ति जं च भणियं 'कामसत्यभणियपओयन्नुणो हि पुरिसस्स सयारचित्ताराहणसंरक्खणेण सुद्धसुयभावओ विसुद्धदाणाइकेषु बालबहुमतेषु बुधजनगर्हितेषु सज्जन्ति कामेषु, अतो न जानन्ति हिताहिते । यतश्चासत्स्वपि एषु कामसंपादननिमित्तं निष्फलमुभर लोकेषु कुर्वन्ति चित्रचेष्टितम् , क्षमन्ते ऽक्षमया, क्लिश्यन्त्यक्लेशितव्यम् , स्तुवन्त्यरतोतव्यानि, ध्यारन्त्यध्यातव्यानि, अतो न विचारयन्ति कार्यम् । यतश्वोपहसन्ति सत्यम् , कुर्वन्ति कन्दर्पम् , निन्दन्ति गुरुजनम् , त्यजन्ति कुशलमार्गम् , भवन्त्युपहसनीयाः, प्राप्नुवन्त्युन्मादम्, निन्दान्ते लोकेन, गच्छन्ति नरकेषु, अतो न प्रेक्षन्ने आयतिम् । अन्यच्च, इहलोके एव कामाः कारणं वधबन्धनानाम् , कुलगृहमीर्ष्यायाः, निवासोऽनुपशमस्य, क्षेत्रं विषादभयानाम् ; अत एव निन्दिता धर्मशास्त्रेषु । एवमवस्थिते सति निरूपयत मध्यस्थभावेन, कथं नु कामशास्त्रमविकलत्रिवर्गसाधनपरमिति । यच्च भणितं 'कामशास्त्रभणितप्रयोगज्ञस्य हि पुरुषस्य स्वदारचित्ताराधनसरक्षणेन शुद्धसुतभावतो विशुद्धदानादिक्रियाप्रसिद्धया च महान् धर्म' इति । एतदपि न युक्तिसंगतम् । यतो न कामशास्त्रमणितप्रयोग१ अतवं मु.पु.
Jain Educatio
n
al
M
anelibrary.org
Page #258
--------------------------------------------------------------------------
________________
मराइच्च- कहा।
नवमो भवो।
॥८६९॥
||८६९॥
किरियापसिद्धीए य महतो धम्मो त्ति, एयं पि न जुत्तिसंगयं । जओ न कामसत्यभणियपोयन्नू वि पुरिसो नियमेण सदारचिसाराहणं करेति । दीसन्ति खलु इमेसि पि वहिचरन्ता दारा । नयाम्पीय जणिो तओ रहिचारो ति जुत्तमासङ्किउं, न जओ एत्थ निच्छए पमाणं । दीसइ य तप्पओयन्नू एगदारचित्ताराहणपरो वि अन्नास तमगाराहयन्तो, अपओयन्नू वि याराहयन्तो त्ति । तम्हा जं किंचि एयं । जं पि वेजगोदाहरणेण एत्थ जाइजुत्तिं भणन्ति, सावि य प यइनिग्गुण तणेण कामाण जीवियस्थिणो खग्गसिरच्छेकिरियाविहाणजुत्तितुल्ल त्ति न बहुमया बुहाणं । एवं सुद्धसुयभागो विसुद्धदःणाइकिरियापसिद्धी य वभिचारिणी दीसन्ति । कामसत्थपराणं पि सुया अकुल उत्तया पयईए भुयङ्ग माया चेहिएण ! अणुरनदाराई पि य निरवेक्खाणि दाणाइकिरियासु, तुच्छयाणि पयईए, अहियं विवजयकारीणि । अओ जं पि जंपियं 'अणुरत्तदारासुद्धसुएहितो य तयणुवद्धफल सारा संप जन्ति अत्थकाम' ति, तं पि य असमञ्जसमेव । एवं च ठिए समाणे जंपि भणिय 'विवजए उग तिण्हं पि विवज्जो ' त्ति इच्चेवमाइ तं पिपरिहरियमेव. ज्ञोऽपि पुरुषो नियमेन स्वहारचित्तागधनं करोति । दृश्यन्ते खल्वेषामपि व्यभिचरन्लो दाराः । न चासम्यक्प्रयोगजनितस्ततो व्यभिचार इति युक्तमाशङ्कितम् , न तोऽत्र निश्चये प्रमाणम् । दृश्यते च तत्प्रयोगज्ञ एकका चित्ताराधनपरोऽपि अन्यः स तमनाराधयन् अप्रयोगज्ञोऽपि चाराधयन्निति । तस्माद् र किञ्चितत् । यापि वैद्यकोदाहरणेनात्र जातियुक्तिं भणन्ति, साऽपि च प्रकृतिनिर्गुणत्वेन कामानां जीवितार्थिनः खड्गशिर छे क्रियाविधानयुक्तितुल्येति न वहुमता बुधानाम् । एवं शुद्धसुतभावो विशुद्धदानादिक्रियाप्रसिद्धिश्च व्यभि चारिणी दृश्येते । कामशास्त्रपराणामपि सुना अकुलपुत्रकाः मुजङ्गप्राचाश्चेष्टितेन । अनुक्तारा अपि च निरपेक्षा दानादिक्रियासु, तुच्छाः प्रकृत्या, अधिक विपर्ययकारिणः । अतो यदपि जल्पितम् 'अनुरक्तदारशुद्धसुताभ्यां च तदनुबद्धफलसागै संपद्येते अर्थकामौ' इति, तदपि चासमञ्जसमेव । एवं च स्थिते सति यदपि भणितं 'विपर्यये पुनस्त्रयाणामपि विपर्यय इति' इत्येवमादि, तदपि |
BASAGARAASARSARY
SHARE
Jain Education
a
l
w
irelibrary.org
Page #259
--------------------------------------------------------------------------
________________
राइच्चकहा ।
८७० ॥
Jain Educatio
I
वभिचारदोसेण समाणो खु एसो । इहई न हि न कामसत्यभणियपओयन्तुणो वि एसो न होइ । अओ न तब्विज्जयनिमित्तो खलु एसो, अवि य अकुसलाणुबन्धिकम्मोदयनिमित्तो, विवज्जओ वि अकुसलाणुबन्धिकम्मोदयनिमित्तोत्ति निरत्ययं कामसत्यं । तहा जं भणियं 'एयं तु सोहण, धम्मत्थाण साफल्यानिदरिसणपरं कामसत्यं ति, न जओ कामाभावे धम्मत्थाणमन्नं फलं, न य निष्फ लते तेर्सि पुरिसत्वया न य मोक्खफलसाहगत्तेण सफला इमे, जओ अलोइओ मोक्खो समाहिभावणाझाणपगरिसफलो य'त्ति, पुण असोहरं । जओ पामागहियकण्डयणपाया कामा विरसयरा अवसाणे भावन्धयारकारिणो असुहकम्मफलभूया कहें धम्माण फलं ति, क वा तहाविहाणं धन्मत्याण पुरिसत्थया, जे जणेन्ति कामे नासेन्ति उवसमं कुणन्ति अमित्तसंगमाणि अत्रन्ति सव्यवसाय संपाडयन्ति अगाई अपूरन्ति सोयं विहेन्ति लाघवाईं ठावेन्ति अप्पच्चयं हरन्ति अप्पमायपाणे कारेन्ति अणुवाएयं ति । जंपिय 'सरीरइिउभावेण आहारसधम्माणो कामा परिहरियव्वा य एत्थ दोस' त्ति मोहदोसेण भणन्ति मन्दबुद्धिणो, तं परिहृतमेव, व्यभिचारशेषेण समानः खल्वेषः । इह नहि न कामशास्त्रभणितप्रयोगज्ञस्यापि एप न भवति । अतो न तद्विपर्ययनिमित्तः खल्वेषः, अपि चाकुशलानुबन्धिकर्मो यनिमित्तः, विपर्ययोऽपि अकुशलानुबन्धिकर्मोदयनिमित्त इति निरर्थकं कामशास्त्रम् । तथा भणितम् 'एतत्तु शोभनतरम्, धर्मार्थयोः साफल्यता निदर्शनपरं कामशास्त्रमिति, न यतः कामानावे धर्मार्थयोरन्यत् फलम् न च निष्फलत्वे तयोः पुरुषार्थता, न च मोक्षफलसाधकत्वेन सफलाविमौ यतोऽलौकिको मोक्षः समाधिभावना ध्यानप्रकर्षफल' इति, तत् पुनरशोभनतरम् । यतः पामागृहीतकण्डुयनप्रायाः कामा विरसतरा अवसाने भावान्धकारकारिणोऽशुभ कर्म फलभूताः कथं धर्मार्थयोः फलमिति, कथं वा तथाविधयोः धर्मार्थयोः पुरुषार्थता, यौ जनयतः कामान् नाशयत उपशमम्, कुरुतोऽमित्रसँगमान् अपनयतः सद्व्यवसायम्, संपादयतोऽनायतिम् अवपूरयतः शोकम् विधत्तो लाघवानि, स्थापयतोऽप्रत्ययम्, हरतोऽप्रमादप्राणान् कारयतो
"
ational
"
नवभो भवो ।
॥८७० ॥
nelibrary.org
Page #260
--------------------------------------------------------------------------
________________
नवमो भवो।
।।८७१॥
पिन हु बुहजणमणोहरं । जओ विणा वि एएहिं मुणियतत्तागं पेच्छमाणाण जहाभावमेव बोंदिविरताण तीए सुद्धज्झाणाण रिसीण दीसइ सरीरठिई सेवमाणाण वि य ते तजणियपावमोहेण अच्चन्तसेवणपराणं खयादिरोगभापओ विणासो ति । ता कहं ते सरीरटिइहेयत्रो, कई वा आहारसधम्माणो ति। न य एयसंगया दोसा आरिवत्तेहिं पर अभिन्न निवन्धमत्तेण तीरन्ति परिहरि। न खलु मोत्तण मोहं कामाणमणुवसमाईण य अन्नं निमित्तं ति चिन्तेह चित्ते । एवंवद्विर समाणे 'न हि हरिणा विजन्ति त्ति जवा न पहरिजन्ति' एवमादि पहसणप्पायं कामसत्यवयणं । तम्हा न कामफलाण धम्मत्याण पुरिसत्यया, अवि य मोक्खफलाणमेव । न य अलोइओ मोक्खो जओ विभिटमुणिलोयलोइओ, रहिओ जम्माइएहि, वजिओ आवाहार, समत्ती सबकजाणं, पगरिसो सहसस । समाहिमावणाझाणादओ विन हिन धम्मसरूपा, अवि य ते चेव भावधम्मो । इयो वि निरोहस्प तप्फलो चेव हवइ, अन्नहा ऽनुपादेयमिति । यदपि च 'शरीरस्थितिहेतुभावेनाहारसधर्माणः कामः परिहर्तव्याश्च त्र दो.' इति मोहदोषेण भणन्ति मन्दबुद्धयः, तदपि न खलु बुधजनमनोहरम् । यतो विन,प्तैतितत्त्वानां पश्यतां यथानाधव बोनि पिरताना, तपा शुद्ध पानानामृगगां दृश्यते शरीरस्थितिः, सेवमानानामपि च तान् तजनापापमोईनात्यन्त सेवनाराणां शमादि मावो विनाश इति । ता का ते शी स्थिीहेतवः, कथं वऽऽहारसधर्माण इति न चैतत्संगता दोषा अपरित्यक्तरेतैरभिन्ननिवन्धनत्वेन शक ने परिहतुम् । न खलु मुक्त्वा मोह कामानामनुपशमादीनां चान्यन्निमित्तमिति चिन्तयत चित्तेन । एवमवस्थिते सति 'नहि हरिणा विद्यन्ते इति यवा न प्रतिरियन्ते' एवमादि प्रहसनप्राय कामशास्त्रवचनन् । तस्मान्न कामफलयोधर्मार्थयोः पुरुषार्थता, अपि च मोक्षफलयोरेव । न चालौकिको मोक्षः, यतो विशिष्टमुनिलोकलोकितो रहितो जन्मादिभिः, वर्जित आबाधया, समामिः सर्वकार्याणाम् , प्रकर्षः सुखस्य । समाधिभावनाध्यानादयोऽपि न हि न धर्मस्वरूपाः, अपि च त एव भावधर्मः । इतरोऽपि निरीहस्य तत्फल एव भवति, अन्यथा 'गर्हिते इष्टापूर्ते' इति भावयि
Jain Education Notional
For Private & Personal use only
Glnelibrary.org
Page #261
--------------------------------------------------------------------------
________________
16
राइच्च'गरहियाणि इटापूयाणि' ति भावियव्यं सत्थवयणं । न य कामा अणिन्दिया, पयट्ट िपयईए पसिद्धा तिरियाणं पि मङगुला सरू
नवमो कहा। वेणं । ता किमेएसि सत्येण । जं पि भणियं 'बालासंपओओ पराहीणोति उवार्य अवेक्खः, उबायपडिबत्ती य कामसत्थाओ, भवो।
तिरियाणं तु अंगावरिया इथिजाई रिउकाले य नियमिया पवित्ती अबुद्धिपुयाय ति, एयं पि मोहपिसुणयं; जो उवाएया चेव ८७२॥ न हबन्ति कामा असुन्दरा पर्यईए विडम्बगा जणाण विसोवमा परिभोए वच्छला कुवेडियम त्ति दंसियं मए । अओ अदनादाणगहण- ४८७२॥ विसयसत्थकप्पं खु एवं ति । करेन्तसुणेन्तयाणमन्नाणपयासणपरं कामसत्थं । भणियं च सुद्धचित्तहि ।।
तं नाम होड सत्थं जं डियमत्थं जणस्स दंसेइ । जं पुण अहियं ति सया तं नणु कत्तोच्चयं सत्थं ॥ - अहिया तो पवित्तो होइ अज्जमि मन्दबुद्धीणं । असुहोवएसरूवं जत्तेण तयं पयहियच्वं ॥ तव्यं शास्त्रवचनम् । न च कामा अनिहिताः, प्रवर्तन्ने प्रकृत्या प्रसिद्धाः तिरश्चामपि मङ्गलाः (अशुभाः) स्वरूपेण । ततः किमेतेषां शास्त्रण । यदपि भणितं 'वालासंप्रयोगः पराधीन इत्युपायमपेक्षते, उपायप्रतिपत्तिश्च कामशास्त्राद्, तिरश्चां तु अनावृता स्त्रीजाति ऋतुकाले च नियमिता प्रवृत्तिरबुद्धिपूर्वा च' इति, एतदपि मोह पिश नकम् , यत उपादेया एव न भवन्ति कामा असुन्दराः प्रकृत्या विडम्बना जनानां विषोपमाः परिभोगे वत्सलाः कुचेष्टितस्येति दर्शितं मया । अतोऽदत्तादानग्रहणविषयशास्रकल्पं खल्वेतदिति । कुर्वच्छण्वतामज्ञानप्रकाशनपरं कामशास्त्रम् । भणितं च शुद्धचित्तः ।
तन्नाम भवति शास्त्रं यद् हितमर्य जनस्य दर्शयति । यत् पुनरहितमिति सदा तन्ननु कुतस्त्यं शास्त्रम् ॥
अहिता ततः प्रवृत्तिर्भवत्यकार्य मन्दबुद्धीनाम् । अशुभोपदेशरूपं रत्नेन तत् प्रहातव्यम् ।। । १ अणिवारिया पा. शा. Jain Education Sational
Visinelibrary.org
Page #262
--------------------------------------------------------------------------
________________
समराइच्चकइहा ।
||८७३ ॥
Jain Education
इंडरा पैज्जलइ च्चिय वम्मह जलगो जणस्स हियर्थमि। किं पुण अगत्यपण्डियन्त्रहविहोमिओ सन्तो ॥ ! ताजं कामुद्दीरणसमत्यमेत्थं न तं बुहजणेण । सुमिणे वि जंपियन्वं पसंसियव्वं च दुव्वयणं ॥ पसमाइभावजणयं हियमेगन्तेण सव्वसत्ताण । निउणेण जंपियव्वं पसंसियव्वं च सुविसुद्धं ॥ एवं चडिए समाणे अलं दुव्वयणसंगयाए कामसत्यचिन्ताए ति ।
एयं सोऊण विम्या असोयादी । चिन्तियं च णेहिं । अहो विवेगो कुमारस्स, अहो भावणा, अहो भवविराओ, अहो कयन्नुया । सान इस मुवि परिणामो होइ, किं तु फुडं पि जंवमाणो दूमेए एस अम्हे ति । चिन्तिऊण जंपियं अपोरण | कुमार, एवमेयं, किंतु सव्वमेव लोयमग्गाईयं जंपियं कुमारेण । ता अलमिमीए अइपरमत्यचिन्ताए । न अणासेविए लोयमग्गे इमीए वि
इतरथा प्रज्वलत्येव मन्मथज्वलनो जनस्य हृदये । किं पुनरनर्थपण्डितकुकाव्यहविर्हतः सन् ।।
ततो यत् कामोदीरणसमर्थमत्र न तद् बुधजनेन । स्वप्नेऽपि जल्पितत्र्यं प्रशंसितव्यं च दुर्वचनम् ॥ प्रशमादिभावजनकं हितमेकान्तेन सर्वसत्त्वानान् । निपुणेन जल्पितव्यं प्रशंसितव्यं च सुविशुद्धम् ॥ एवं च स्थिते सत्यलं दुर्वचनसंगतया कामशास्त्रचिन्तयेति ।
एतत् श्रुत्वा विस्मिता अशोकाश्यः । चिन्तितं च तैः । अहो विवेकः कुमारस्य, अहो भावना, अहो भवविरागः, अहो कृतज्ञता सर्वथा ने शो मुनिजनस्यापि परिणामो भवति, किन्तु स्पष्टमपि जल्पन् दुनोत्येपोऽस्मानिति । चिन्तयित्वा जल्पितमशोकेन । कुमार ! एवतद्, किन्तु सर्वमेव लोकमार्गातीतं जल्पितं कुमारेण । ततोऽलमनयाऽतिपरमार्थचिन्तया । नानासेविते लोकमार्गे अस्या अध्यधिकार ९ पज्जलिओमु पु. २ सिमिणे वि डे. ज्ञा. सुविणे वि पा. ज्ञा. ३ एवंवरि पा. ज्ञा. डे. ज्ञा.
ional
नवमो
कहा ।
॥ ८७३॥
nelibrary.org
Page #263
--------------------------------------------------------------------------
________________
समराइच्च-५
कहा।
नवमो
॥८७४॥
E
अहिगारो ति । तो लोयमग्गं पडुच्च किपरं पुणे कामसत्थं ति साहेउ कुमारो । कामकुरेण भणियं । सोहणं भणियं असोएण ललिय-1 पण भणिय । न असोओ असोहणं भणिउं जाणइ । कुमारेण भणियं । भद्द, अपरमत्थपिच्छो पाएण लोओ भिन्नई य । ता न भवो। तं मग्गेण इमस्स अहं किंपि परयं अवेमि । सबहा कन्दप्पियाण बालाणमविणोयविणोयपाय एयं, जो काममुहाई पि कम्मपरिणामनिबन्धणाई जीवाणं, विउणे य तमि न परमत्थेण इमिणा पओयणं ति । उत्तरपयाणासामत्थेण 'एवमेयं ति अब्भुवयं असोआईहिं । मा॥८७४॥ ___ अइकन्ता कइइ दियहा । आलोचियमणेहिं । तवस्सिप्पाओ कुमारो, कहं अम्हारिसेहिं विसएसु पयट्टाविउं तीरइ । तहावि अस्थि एक्को उवाओ । उवरोहसीलो खु एसो, पडिबन्ना य अम्हे इमेण मित्ता। ता अब्भत्थेम्ह एवं कलत्तसंगहमन्तरेण, कयाइ संपाडेइ अम्हाणं समीहियं ति । ठाविकण सिद्धन्तं समागए अवसरे भणिय असोएण । भो कुमार, पुच्छामि अहं भवन्तं, किमेत्थ जीवलोए इति । ततो लोकमार्ग प्रतीत्य किपरं पुनः कामशास्त्रमिति कथयतु कुमारः । कामाकुरेण भणितम् । शोभनं भणितमशोकेन । ललिताड्रेन भणितम् । नाशोकोऽशोभनं भणितुं जानाति । कुमारेण भणितम् । भद्र ! अपरमार्थप्रेक्षः प्रायेण लोको भिन्नरुचिश्च । ततो न तन्मार्गेणास्याहं किमपि परतां (तात्पर्यम् ) अवैमि । सर्वथा कान्दर्पिकानां बालानामविनो इविनोदप्रायमेतद्, यतः कामसुखान्यपि कर्मपरिणामनिबन्धनानि जीवानाम् , विगुणे च तस्मिन् न परमार्थेनानेन प्रयोजनमिति । उत्तरप्रदानासामर्थ्येन 'एवमेतद्' इत्यभ्युपगतमशोकादिभिः ।
अतिक्रान्ताः कतिचिद् दिवसाः । आलोचितमेभि । तपस्विःप्रायः कुमारः, कथमस्मादृशैर्विषयेषु प्रवर्तयितुं शक्यते । तथाऽप्यस्त्येक | उपायः । उपरोधशीलः खल्वेषः, प्रतिपन्नानि च वयमनेन मित्राणि । ततोऽभ्यर्थयामहे एतं कलत्रसंग्रहमन्तरेण, कदाचित् संपादयत्यस्माकं | समीहितमिति । स्थापयित्वा सिद्धान्त समागतेऽवसरे भणितमशोकेन । भो कुमार ! पृच्छाम्यहं भवन्तम्, किमत्र जीवलोके सुपुरुषेण
Jain Educatio
n
al
For Private & Personal use only
Sahelibrary.org
Page #264
--------------------------------------------------------------------------
________________
मराइच्च कहा।
नवमो
भवो।
1८७५॥
॥८७५॥
सुपुरिसेण मित्तवच्छलेण होयब्वं किंवा नहि । कुमारेण भणियं । भो साहु पुच्छिय, साहेमि भवओ। एत्य खलु तिविहो मित्तो हवइ । तं जहा । अहमो मज्झिमो उत्तिमो त्ति । जो खलु संजोइओ अप्पणा दिस्समागो अत्ताहियं अणुयत्तिजमाणो पयईए सेविजमाणो पइदिणं लालिजमाणो जत्तेण बिलोट्टए विहुरंमि, नावेक्खइ सुकयाई, न रक्खइ वयणिज्जं, परिच्चइ खणेण; एस एयारिसो अणुसमयसेवियपरिचाई नाम जहन्नमित्तो। जो उग जहाकहंचि संगओ दिस्समाणो अत्तबुद्धीए अणुयत्तिज्जमाणो अजत्तेण सेविजमाणों विभाए लालिज्जमाणो ऊसवाइएसु तक्खणं न विसंवयइ, विहुरे अवेक्खइ ईसि सुकयाई, रक्खइ मणागं वयणिज्ज, परिचयइ विलावपुव्वयं विलम्बेण: एस एयारिसोछणसेवियपरिच्चाई नाम मज्झिममित्तो। जो उण अजत्तेण दिवाभट्ठो बहु मन्नए सुकयं, उबागच्छए मेत्ति, पयट्टए उबयारे, मोयावए दुहाओ, जणेइ गोरवं, बड़ेइ माणं, करेइ संपयं, विहेइ सोक्खं, न परिचयइ आवयाए; एस एयारिसो जोमित्रवत्सलेन भवितव्यं किं वा नहि । कुमारेण भणितम् । भोः साधु पृष्टम् , कथयामि भवतः । अत्र खलु त्रिविधं मित्रं भवति । तद्यथा अधर्म मध्यम उत्तममिति । यः खलु संयोजित आत्मना दृश्यमान आत्माधिकमनुवृत्यमानः प्रकृत्या सेव्यमानः प्रतिदिवसं लाल्पमानो यत्नेन विलुटयति (परावर्तते) विधुरे, नापेक्षते सुकृतानि, न रक्षति वचनीयम् , परित्यजति क्षणेन, एष एतादृशोऽनुसमयसेवितपरित्यागी नाम जघन्यमित्रम् । यः पुनर्यथाकथंचित् संगतो दृश्यमान आत्मबुद्धयाऽनुवृत्यमानोऽयत्नेन सेव्यमानो विभागे लाल्यमान उत्सवादिषु तत्क्षणं न विसंव:ति, विधुरे अपेक्षते ईषत् सुकृतानि, रक्षति मनोग बचनीयम् , परित्यजति विलापपूर्वकं विलम्बेन; एष एतादृशः क्षणसेवितपरित्यागी नाम मध्यममित्रम् । यः पुनर यत्नेन दृष्टापृष्टो बहु मन्यते सुकृतम्, उपागच्छति मैत्रीम् , प्रवर्तते उपकारे, मोचयति दुःखात् , जनयति गौरवम्, वर्धयति मानम् , करोति संपदम् , विद्धाति सौख्यम् , न परित्यजत्यापदि, एष एतादृशो १ खु डे, शा. २ जोसक्कार-मु. पु.
Jain Educal
national
I
M
.jainelibrary.org
Page #265
--------------------------------------------------------------------------
________________
मराइच्चकहा।
नवमो भवो।
॥८७६॥
॥८७६॥
कारमेत्तेणे सेवियापरिच्चाई नाम उत्तिममित्तो ति । एवंघटिए समाणे सुपुरिसेणालोचिऊण नियमईए सव्वहा उत्तिममित्तवच्छलेण होयध्वं ति । कामकुरेण भणियं । भोको उण इहाहिप्पाओ। पसिद्धमेवेयं, जहन्नमज्झिमे चइऊण उत्तिमो सेविजइ । कुमारेण भणिय। नणु एवमेव एत्याहिप्पाओ, जं जहन्नमज्झिमे चइ ऊण उत्तिमो सेविज्जइ त्ति । ललियङ्गएण भणियं । भो न एयमुज्जुयं, गम्भीरं खु एयं न विसेसो अविवरियं जाणीयइ । ता विवरेहि संपयं, के उण इमे तिणि मित्ता । कुमारेण भणियं । भो जइ नावगयं तुम्हाणं, ता सुणह संपयं । एत्थ खलु परमत्यमित्ते पडुच्च पसिणो उत्तरं च जुज्जइ त्ति जंपियं मए । पसिद्धं तु लोइयं,को वा सचेयणो तयत्थं न याणइ । ता इमे मित्ता देइसवणधम्मा। तत्थ जहन्नमित्तो देहो, मज्झिमो सयणो, उत्तमो धम्मो त्ति । जेण देहो रहातहोवचरिजमाणो वि अणुसमयमेव दंसेइ वियारे, अडियाखसंगयं अणुयत्तइ जरं, चरिमावयाए य उज्झइ निरालम्बं ति; एस जहन्नमित्तो । सयणो जयकारमात्रेण सेवितापरित्यागी नामोत्तममित्रमिति । एवमवस्थिते सति सुपुरुषेणालोच्य निजमत्या सर्वथोत्तममित्रवत्सलेन भवितव्यमिति । कामाकुरेण मणितम् । भोः कः पुनरिहाभिप्रायः । प्रसिद्धमेवैतत् , यद् जघन्यमध्यमौ त्यक्त्वोत्तमः सेव्यते । कुमारेण भणितम् । नन्वेवमेवात्राभिप्रायः, यद् जघन्यमध्यमौ त्यक्त्वोत्तमः सेव्यते इति । ललिताङ्गेन भणितम् । भो ! नेतद् ऋजुकम् , गम्भीरं खल्वेतद्. न विशेषतोऽविवृतं ज्ञायते । ततो विवृणु साम्प्रतम् , कानि पुनरिमानि त्रीणि मित्राणि । कुमारेण भणितम् । भो ! यदि नावगतं युष्माकम् , ततः शृणुत साम्प्रतम् । अत्र खलु परमार्थमित्राणि प्रतीत्य प्रश्न उत्तरं च युज्यते इति जल्पितं मया । प्रसिद्धं तु लौकिकम्
को वा सचेतनस्तदर्थ न जाना। । तत इमानि मित्राणि देहस्वजनधर्माः । तत्र जघन्पमित्रं देहः, मध्यगं स्वजनः, उत्तम (मित्र) धर्म &ा इति । येन देहस्तथा तथोपर्थमाणोऽपि अनुसमयमेव दर्शयति विकारान् , अधिक पक्षसंगतमनुवर्तते जराम् , चरमापदि चोज्झति निरा
१ -णावि पा. ज्ञा. २ सेविज्जइ ति पा ज्ञा ३ एयं पसझं पा.शा.
SABAISASE
M
Jain Education
is tonal
Minelibrary.org
Page #266
--------------------------------------------------------------------------
________________
समराइचकहा।
नवमो
॥८७७॥
॥८७७॥
STEPSHISHIRAGHARTI
उण ममत्ताणुरूवं करेइ पडिममत्तं, किलिस्सइ गिलाणाइकज्जे, परिचयइ गयजीयसारं, सुमरइ य पत्थासु, एस मज्झिममित्तो त्ति। धम्मो उण संगओ जहाकहंचि वच्छलो एगन्तेण अविसाई भएसु निव्वाहए मित्तयं ति; एस उत्तमो । एवं च नाऊण अधुवे विसय- 20 सोक्खे असारे पयईए मोहणे परमत्थस्स दारुणे विवाए अबहीरिए धीरेहि, पाविए माणुसत्ते उत्तमे भवाण दुल्लहे भवाडवीए सुखेत्ते गुणधणाण साहए निब्याणस्स उज्झिऊण मोहं चिन्ति ऊणायई अचिन्तचिन्तामणिसन्निहे वीयरायप्पणीए उवादेए नियमेण होह वच्छला सप्पुरिससे विए उत्तममित्ते धम्मे त्ति ॥ एयं सुणमाणाण तहाभब्वयाए असोयाईण विचित्तयाए कम्मपरिणामस्स कुमारसन्निहाणसामत्थेण विसुद्धयाए जोयाण उक्कडयाए बीरियस्स वियम्भिओ कुसलपरिणामो, वियलिओ किलिकम्मरासी, अवगया मोहवासणा, तुट्टा असुहाणुबन्धा, जाओ कम्मगण्ठिभेओ, खओवसममुवगयं मिच्छत्तं, आविहओ सम्मत्तपरिणामो। तओ समुप्पन्नसंवेगेण जंपियं असोलम्बमिति, एतद् जघन्यमित्रम् । स्वजनः पुनर्भमत्वानुरूपं करोति प्रतिममत्वम् , क्लिश्यति ग्लानादिकार्ये, परित्यजति गतजीवितसारम् , स्मरति च प्रस्तावेषु, एतद् मध्यममित्रमिति । धर्मः पुनः संगतो यथाकचिद् वत्स एकान्तेनाविषादी भयेषु निर्वाहयति मित्रतामिति, एतद् उत्तमम् । एवं च ज्ञात्वाऽध्रुवाणि विषयसौख्यान्यसाराणि प्रकृत्या मोहनानि परमार्थस्य दारुणानि विपाकेऽवधीरितानि धीरैः, प्राप्ते मानुषत्वे उत्तमे भवानां दुर्लभे भवाटव्यां सुक्षेत्रे गुणधान्यानां साधके निर्वाणस्य उज्झित्वा मोहे चिन्तयित्वाऽऽयतिमचिन्त्यचिन्तामणिसन्निभे वीतरागप्रणीते उपादेये नियमेन भवत वत्सलाः सत्पुरुषसेविते उत्तममित्रे धर्म इति । एतच्छृण्वतां तथाभव्यतयाऽशोकादीनां विचित्रतया कर्मपरिणामस्य कुमारसन्निधानसामर्थन विशुद्धत या योगानामुत्कटतया वीर्यस्य विजम्भितः कुशलपरिणामः, विचलितः क्लिष्टकर्मराशिः, अपगता मोहवासना, त्रुटिता अशुभानुबन्धाः, जातः कर्मप्रन्थिभेदः, क्षयोपशममुपगतं मिथ्यात्वम्, आविर्भूतः सम्य१ विवायकलिए पा. शा. २ चउवण्णभित्तरत्तं साहए पा. शा.
ASSAGAR-RARY
सम०२४
education
Destional
P
inelibrary.org
Page #267
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
||८७८ ॥
1
एण कुमार, एवमेयं, न एत्थ संदेहो, सौहणं समाइटुं कुमारेणं । कामंकुरेण भणियं । सौहणाओ वि सोहणं । अहवा इयमेव एक्कं सोहणं, नत्थि अन्नं सोहणं ति । ललियङ्गरण भणियं । किं बहुगा, अन्नाणनिधावत्ता पडिवोहिया अम्हे कुमारेण, दंसियाई हे ओवादेयाई । ता पयट्टम्ह सहिए, संपाडेमो कुमारसासणं । असोषण भणियं । कुमार, साहु जंपियं ललियङ्गएण; ता समाइसउ कुमारो, जमम्हेहि कायव्वं ति । कुमारेण भणियं । भो संखेवओ ताव एयं । उज्झियन्त्रो विसयराओ, चिन्तियव्वं भवसरूवं, वज्जियच्या कुसंसग्गी, सेवियव्वा साहुणो; तओ जहासत्तीए दाणमीलत भावणा पहाणेहिं होयव्वं ति । असोयाईहिं भणियं । साहु कुमार साहु, पडिवन्नमिणम्हेहिं । कुमारेण भणियं । भो धना खु तुम्भे; पावियं तुम्हेहिं फलं मणुयजम्मस्स । तेहिं भणियं । कुमार साहु, एवमेय; धन्ना खु अम्हे, न खलु अहन्नाण कुमारदंसणं संपज्जइ । एवं चाहिणन्दिरुण कुमारं संपूइया विसे सेण कुमारेण उचियाए वेलाए गया सहाणाई क्त्वपरिणामः । ततः समुत्पन्न संवेगेन जल्पितमशोकेन । कुमार ! एतमेतद् नात्र संदेहः, शोभनं समादिरं कुमारेण । कामाङ्कुरेण भणितम् । शोभनादपि शोभनम् । अथवेदमेवैकं शोभनम् नास्त्यन्यद् शोभनमिति । ललिताङ्गेन भणितम् । किं बहुना, अज्ञाननिद्राप्रसुताः प्रतिबोधिता वयं कुमारेण, दर्शितानि हेयोपादेयानि । ततः प्रवर्तामहे स्वहिते, संपादयामः कुमारशासनम् । अशोकेन भणितम् । कुमार ! साधु जल्पितं ललिताङ्गेन, ततः समादिशतु कुमारो यस्माभिः कर्तव्यमिति । कुमारेण भणित र् भोः संक्षेपतस्तावदेतद् | उज्झितव्यो विषयरागः, चिन्तवितव्यं भवस्वरूपम्, वर्जयितव्यः कुसंसर्गः सेवितव्याः साधवः, ततो यथाशक्ति दानशीलतपोभावनाप्रधानैर्भवितव्यमिति । अशोकादिभिर्भणितम् । साधु कुमार ! साधु प्रतिपन्नमिदमस्माभिः । कुमारेण भणितम् । भो धन्याः खलु यूयम्, प्राप्तं युष्माभिः फलं मनुजजन्मनः । तैर्भणितम् । कुमार ! साधु एवमेतद्, धन्याः खलु वयम्, न खल्वधन्यानां कुमारदर्शनं संपद्यते । एवं चाभिनन्द्य कुमारं संपूजिता विशेषेणोचितायां वेलायां गताः स्वस्थानान्यशोकादयः । प्रारब्धं यथोचितमनुष्ठानमेतैः । अतिक्रान्ताः
,
Jain Educatornational
नवमो
भवो ।
1126211
ainelibrary.org
Page #268
--------------------------------------------------------------------------
________________
समराइचकहा।
नवमो भवो।
॥८७९॥
॥८७९॥
SECOEReck
असोयाई। पारद्धं जहोचियमणुटाणमेएहि । अइकन्ता कर दिया।
एत्थन्तरंमि समागओ महुसमओ, वियम्भिया वणसिरी, मञ्जरिश्रो चूयनियरो, कुसुमिया तिटयाई, उल्लसिया अइमुत्तया, पबत्तो मलयाणिलो, मइयं भमरजालं, पसरिओ परहुयारवः जहिं च मन मित्तर जमिम ति उत्तुगो कयत्थेइ बालवुई पि मयणो, सिसिरसत्तविगमेण विय वियसियकमन्वयणा कमलिणी,महुसमागममु हेण विय पणटुनमाओ जन्ति जामिणीओ, उउलच्छिदंसणपसत्ता विय तहा परिमन्थरगमणा वासरा; जाहिं च अग्धए नवरङ्गय, बहुमया पसभा, वहन्ति डोलाओ, सेविजन्ति काणणाई, मगहरो चन्दो, अहिमओ गेयविही, वट्टन्ति पेरणाई, पियाओ कामिणीओ; जहिं च विसे सुज्जलनेवच्छाई कीलन्ति तरुणवन्द्राई, भमन्ति महाविभूईए देवयाणं पि रहवरा, मयणवाहभएण बिय सरगाई अल्लियभि पिययमेसु पियाओ॥ एवं विहे य महुसमए राइगो पुरिससीकतिचिद् दिवसाः ॥ ___ अत्रान्तरे समागतः मधुसमयः, विजृम्भिता वनश्रीः, मजरित वूतनिकरः, कुसुमिताः तिलकात्यः, उल्लसिता अतिमुक्ताः, प्रवृत्तो मलयानिलः, मुदितं भ्रमरजालम् , प्रमृतः परभृतारवः, यत्र च मम मित्रराज्यमिइमिति 'दृप्तः कथयति बालवृद्धमपि मदनः, शिशिरशत्रुविगमेनेव विकसितकमलवदना कमलिनी, मधुसमागमसुखेनेव प्रनष्टतमसो यान्ति यामिन्यः, ऋतु लक्ष्मी दर्शनप्रसता इव तथा परिमन्थरगमना पासराः; यत्र च राजते नवरङ्गकम् , बहुमता प्रसन्ना, बहिन्त दोलाः, सेव्यन्ते काननानि, मनोहरश्चन्द्रः, अभिमतो गेयविधिः, वर्तन्ते प्रेक्षणकानि, प्रियाः कामिन्यः, यत्र च विशेषोज्ज्वलनेपथ्यानि क्रीडन्ति तरुणयन्द्राणि, भ्रमन्ति महाविभूत्या देवतानामपि रथवराः मदनव्याधभयेनेव शरणान्यालीयन्ते प्रियतमेषु प्रियाः । १ हवन्ति पा.शा. २ उत्तुगो दृप्तः “दरिए उत्तुण उम्मुह-उच्चुचु-च्छुच्छु-उत्तुरिद्धीओ" (देशी० १-९९)
-
%
E
Jain Educ
Mirainelibrary.org
a
tional
Page #269
--------------------------------------------------------------------------
________________
नवमो भवो।
॥८८०॥
समराइच-15 हस्स नयरिच्छणदंसणनिमित्तं समागया नयरिमहन्तया । विश्नत्तो णेडिं राया । देव, देवे नरवइंमि निच्चच्छणो नयरीए; तहावि समा- कहा । गओ महुसमओ त्ति विविहचच्चरीदसणेण देवपसायलालियाणं पयाणं छणाओ वि गस्यं छणन्तरं करेउ देवो नायरयाणं ति । राइणा
चिन्तियं । अहो सोहणमुवत्थियं, मयणमित्तो खु महुसमओ । ता कुमारं एत्थ निउञ्जामि, जेण तहा विचित्तसंसारवियारदसणेण ॥८८०॥४ संजायरसन्तरो संपाडेइ मे परियणस्स य समीहियाहियं सोक्खं ति । चिन्तिऊण भणिया महन्तया । भो संपाडिया मम तुम्भेहिं बहुसो X
नियविभूइदंसणेण निव्वुई, अहं पुण तुम्हाण कुमारदसणेण अहियं संपाडेमि । अन्नं च, संपर्य कुमारो एत्य कारणपुरिसो; ता तंमि
चेव बहुमाणो कायब्बो त्ति । महन्तएहि भणियं । जं देवो आणवेइ । अन्नं च, देवपसायाओ वि एस महापसाओ जहिं कुमारदसणं ति । निग्गया महन्तया । राइणा वि सदाविओ कुमारो, भणिो य सबहुमाणं । वच्छ, ठिई एमा इमीए नयरीए, जं मयणमहसवे ॥४ दद्वन्याओ नयरिचच्चरीओ राइणा, दिवाओ य मए अणेगसो । संपयं पुण अणुगन्तव्यो गुरुसमणुगो मग्गो त्ति तेणेव विहिणा तुम
एवंविधे च मधुसमये राज्ञः पुरुषसिंहस्य नगरीक्षणदर्शननिमित्तं समागता नगरीमहान्तः । विज्ञप्तस्तै राजा । देव! देवे नरपतौ नित्यक्षणो नगर्याः, तथापि समागतो मधुसमय इति विविधचर्चरीदर्शनेन देवप्रसादलालितानां प्रजानां क्षणादपि गुरुक क्षणान्तरं करोतु देवो नागरकानामिति । राज्ञा चिन्तितम् । अहो शोभन मुपस्थितम् , मदनमित्रः खलु मधुसमयः । ततः कुमारमत्र नियुजे, येन तथा विचित्रसंसारविकारदर्शनेन संजातरसान्तरः संपादयति मे परिजनस्य च समीहिताधिकं सौख्यमिति । चिन्तयित्वा भणिता महान्तः । भोः संपा दिता मम युष्माभिर्बहुशो निजविभूतिदर्शनेन निवृतिः, अहं पुनर्युष्माकं कुमारदर्शनेनाधिकं संपादयामि । अन्यच्च, साम्प्रतं कुमारोऽत्र कारणपुरुषः, ततस्तस्मिन्नेव बहुमानः कर्तव्य इति । महद्भिर्भणितम् । यदेव आज्ञापयति । अन्यच्च, देवप्रसादादप्येष महाप्रसादो यत्र कुमारदर्शनमिति । निर्गता महान्तः । राज्ञाऽपि शब्दायितः कुमारः, भणितश्च सबहुमानम् । वत्स ! स्थितिरेषा अस्या नगर्याः, यद् मदन
SHARESS RISHA
Jain Educati42 bational
N
inelibrary.org
Page #270
--------------------------------------------------------------------------
________________
मराइच कहा।
भवो।
-
SANSAR
||८८१॥
पि पेच्छाहि । एवं च कए समाणे ममं परियणस्त नायरयाण य महन्तो पमोओ हवइ । कुमारेण भणियं । जताओ आणवेइ । तो हरिनिओ राया, दिना समाणत्ती पडिहाराणं । हरे भणह मम वयणाओ नाणगब्भपमुहे पहाणसचिवे, जहा 'नयरिच्छणचचरीदसणसुहं संजत्तेह रहबराइयं कुमारस्स, मम वयणाओ नायरयाइपरिश्रोसनिमित्तं रायपयवत्तिणा गन्तव्यमजे णेणे छणचच्चरीदसणनिमित्तं ति । 'जं देवो आणवेइ त्ति' भणिऊण 'कुमारो अन्ज छणचच्चरीओ पेक्खिस्सइ, भवियव्यमम्हाणं पि कल्लाणेणं' ति हरिसियमणेहिं तुरियतुरियं निवेइया समाणत्ती पडिहारेहिं । 'अहो भवियबमेत्थ परमाणन्देणं'ति आणन्दिया सचिवा। भणियं च णेहिं । जं देवो आणवेइ । तयणन्तरं च सजिओ रहबरो, कया जन्तजोया, निवेसियं आयवत्तं, दिनाओ वेजयन्तीओ, निबद्धं किङ्किजीजालं, निविट्ठाई रयणदामाई, ओलम्बिया मुत्ताहारा, विरइयाओ मणितारयाओ, उवगप्पियं आसणं, लम्बिया चामरोऊला ।। एत्थमहोत्सवे द्रष्टव्या नगरचर्चों राज्ञा, दृष्टाश्च मयाऽनेकशः । साम्प्रतं पुनरनुगन्तव्यो गुरुसमनुगतो मार्ग इति तेनैव विधिना त्वमपि प्रेक्षस्व । एवं च कृते सति मम परिजनस्य नागरकानां च महान् प्रमोदो भवति । कुमारेण भणितम् । यत् तात आज्ञापयति । ततो हर्षितो राजा, दत्ता समाज्ञप्तिः प्रतीहाराणाम् । अरे भणत मम वचनाद् ज्ञानगर्भप्रमुखान् प्रधानसचिवान् , यथा 'नगरीक्षणचर्चरीदर्शनसुख संयात्र यत रथवरादिक कुमारस्य, मम वचनाद् नागरिकादिपरितोषनिमित्तं राजपवर्तिना गन्तव्यमद्यानेन क्षणचर्चरीदर्शननिमित्तम्' इसी । यद् देव आज्ञापयति' इति भणित्वा 'कुमारोऽद्य क्षणचर्चरीः प्रेक्षिष्यते, भवितव्यमस्माकमपि कल्याणेन' इति हर्षितमनोभिः त्वरितत्वरित निवेदिता समाज्ञप्तिः प्रतीहारैः । 'अहो भवितव्यमत्र परमानन्देन इत्यानन्दिताः सचिवाः । भणितं च तैः यद् देव आज्ञापयति । तदनन्तरं च सज्जितो रथवरः, कृता यन्त्रयोगाः, निवेशितमातपत्रम् , दत्ता वैजयन्त्यः, निबद्धं किङ्किणीजालम् , निविष्टानि रत्नदामानि,
१ -मुच्छ(ज्जा)णे छग-1. ज्ञा. २ जण पा. शा. ३-जोहा डे. ज्ञा.
ॐॐॐ
5A5%
११
Jain Educati
ainelibrary.org
Page #271
--------------------------------------------------------------------------
________________
SRA
नवमो
E
मराइच
लन्तरंमि इमं वइयरमवयच्छि ऊण विसेमुज्जल नेवच्छाई सहरिसं समागयाई पायमूलाई, कुङ्कुमखोयभरिएहिं कच्चोलेहिं वसन्तनेवच्छधारी कहा।
मण्डयन्तो विय छणं मिलिओ भुयङ्गलोओ, विचित्तजाणारूढा संगएणं परियणेणं पमोयवियपन्तलोयणं कुमारदंससुयत्तेण उत्थिया रायउत्ता, धवलहरनिज्जूहएहिं छगाइसयदंसणत्यं ओइसियथलनलिणिसोहाई विणिग्गयवयणकमलं ठियाई अन्तेउगई । एत्यन्तरंमि पवत्तो नयरीए उसयो। निवेइयं राणी पचिवेहिं । देव, संपाडियं कुमारमन्तरेण देवसासणं; संपर्य देवो पमाणं ति । हरिसिओ राया। भणिओ य णेण कुमारो । बच्छ, करेहि महाबुरिसकरणिज वड्रेहि ऊसर्व नायरयाणं । कुमारेण भणियं । जं ताओ आणवेइ । पणमिऊण सह असोयाइएहिं पयहो रहाहि पुहं अहिगन्दि जमाणो अन्तेउरेहिं पणमिज्जमाणो रायउत्तेहिं थुधमाणो भुयङ्गलोएण पुलइज्जमाणो पायमलेहिं पत्तो रहममीवं, आरूढो स्वरे, उवविट्ठो पहाणासणंमि । निवेसिया असोयाई जहाजोग्गजाणेमु । भणियं च णेण । अज्ज
अवलम्बिता मुक्ताहाराः, विरचिता मणि तारकाः, उपकल्पितमासनम् , लम्बिताश्चामरावचूलाः । अत्रान्तरे इमं व्यतिकरमवगम्य विशेषो| उज्वलनेपथ्यानि सहर्ष समागतानि पात्रमूलानि, कुङ्कमक्षोभृतैः कच्चोलैर्वसन्तनेपथ्यधारी मण्डयन्निव क्षण मिलितो भुजङ्गलोकः, विचि
त्रयानारूढाः संगतेन परिजनेन प्रमो:विकसलोचनं कुमारदर्शनोत्सुकत्वेनोपस्थिता राजपुत्राः, धवल गृहनियूहकेषु क्षणातिशयदर्शनार्थमुपहसितस्थलनलिनीशोभानि विनिर्गतवदनकमलं स्थितन्यन्तःपुराणि । अत्रान्तरे प्रवृत्तो नगर्यामुत्सवः । निवेदितं राज्ञः सचिवैः । देव ! संपादित कुमारमन्तरेण देवशासनम् , देवः प्रमाणनिति हर्षितो राजा । भतिश्च तेन कुमारः । वत्स ! कुरु महापुरुषकरणी यम् , वर्धस्त्रोत्सव नागरकानाम् । कुमारेण भणितम् । यत् तात आज्ञापयति । प्रणम्य सहाशोकादिभिः प्रवृत्तो रथाभिमुखमभिनन्द्यमानोऽन्तःपुरैः प्रणम्यमानो राजपुत्रैः सूयमानो गुजङ्गलोकेन प्रलोक्यमानः पात्रमूलैः प्राप्तो रथसमीपम् , आरूढो रथवरम् , उपविष्टः प्रधाना
१ असोयाईहिं पा. ज्ञा. डे. शा. २ अर्थ पाटो नास्ति डे. ज्ञा. तहाजोगजाणेहिं पा. शा.
%3A
%
2
- 1015%
Jain Educat
d
inelibrary.org
e
national
.
Page #272
--------------------------------------------------------------------------
________________
राइच
नयमो भवो।
॥८८३॥
८३॥
55250%A5%A5
साराह, चाएराह आहमयदसगमण पइ तुरङ्गमे । 'ज देवो आणवेइ'त्ति भणि ऊण चोइया तुरङ्गमा। एत्थन्तरंमि समुद्धाइओ जयजयारवो, पहयं गमणतुरं, चलिया रायउत्ता, पणच्चियाइ, पायमूलाई, उल्लसिया भुयङ्गा, खुहिओ पेच्छयजणो, पवत्ता केली, विम्भिओ कुङ्क. मरओ । एवं च महया विमदेण पेच्छमाणो सव्य मेयं संवेगभावियमई समोइगणो रायमग्गं कुमारो । पत्तो पेच्छिउं चच्चरीओ नाणाविहाओ रिद्धिविसेसलोहियाओ जुत्ता विय विभमेहिं तियसचच्चरीसमाओ संगयाओ हरिसेण वज्जन्तेहिं विविहतूरेहि मणराओ लोयस्त संवेगजणणीओ बुहाण । पेच्छमाणों 'अहो मोहसामत्थं, अहो अजधीरया, अहो पमायचेट्ठियं, अहो अदीदरिसिया, अहो अणालोयगतं, अहो असुहभाषणा, अहो अमितजोओ, अहो संसारबिलसियंतिचिन्तयन्तो परमाणे ग संवेएण वियारयन्तो कम्माई, भावयन्तो कुसल जोए विसुज्झमाणेण नाणेग पुलइ जमाणो चच्चरीहिं जणिन्तो तासि तोसं निरूवयन्तो पेरणाई 'देव पेच्छ पयं ति भणि जमाणो सारहिणा अइगो कंचि भूमिभाग ॥ सने । निवेशिता अशोकादयो चथायोग्ययानेषु । भणितं च तेन । आर्य सारथे ! चोयाभिमतदेशगमनं प्रति तुरङ्गमान् । 'यद् देव आज्ञापयति' इति भणित्वा चोदितास्तुरङ्गमाः । अत्रान्तरे समुद्धावितो जयजयारवः, प्रहतं गमनतूर्यम् , चलिता राजपुत्राः, प्रनर्तितानि पात्र. मूलनि, उल्लसिता भुजङ्गाः क्षुब्धः प्रेक्षकजनः, प्रवृत्ता केलिः, विजृम्भितं कुङ्कमरजः । एवं च महता विमर्दन प्रेक्षमाणः सर्वमेतत् संवेगनावितनतिः समवतीणों राजमार्ग कुमारः । प्रवृत्तः प्रेक्षितुं चर्चरी नाविधा ऋद्धिविशेषशोभिता युक्ता विदग्धविभ्रमैत्रिशचचरीस :: संगता हर्षेण वाद्यमानैर्विविधतूर्भ नोहरा लोकस्य संवेगजननी बुंधानाम् । पश्यन् 'अहो मोहसामर्थम् , अहो अकार्यधीरता अहो नादचेष्टितम् , अहो अतीप्रदर्शिता, अहो अनालोचकत्वम् अहो अशुभभावनाः, अहो अमित्रयोगः, अहो संसारविलसितम्' इति चिन्तयन् प्रवर्धमानेन संवेगेन विचारयन् कर्माणि, भावयन् कुशलयोगान् विशुद्धथमानेन ज्ञानेन दृश्यमानश्चर्चरीमिर्जनयन् तासां५
Jain Educa
t ional
Hainelibrary.org
Page #273
--------------------------------------------------------------------------
________________
.
मराइचकहा।
नवमो भवो।
दिवो य णेण देवउलपीढियाए अइबीहच्छदसणी असुइणा देहेण गलन्तभासुरवयणो संकुचिरहिं हत्थेहि उस्सूणचलणजुयलो पणठाए नासियाए विणिग्गयतम्बनयणो परिगओ मच्छियाहिं महावाहिगहिओ कोइ पुरिसो त्ति । तं च दटूण 'अहो कम्मपरिणइत्ति करुणापवनहियएण पडिबोहणनिमित्तं जणसमूहस्स भणिओ सारही। अज्ज सारहि, अह किं पुण इमं पेरणं ति । तेण भणियं । देव, न खलु एयं पेरणं, एसो खु वाहिगहिओ पुरिसो ति। कुमारेण भणियं । अन्ज, अह को उण इमो काही । सारहिणा भणियं । देव, जो सुन्दरं पि सरीरं अयालेण एवं विणा सेइ । कुमारेण भणियं । अन्ज, दुट्ठो खु एसो अहिओ लोयस्सः ता कीस ताओ ऐयं विसहइ । सारहिणा भणियं । कुमार, अवज्झो एस तायरस । कुमारेण भणियं । आ कहमवज्झो नाम । लोयपडिबोहणत्थं च मग्गियं खग्गं । 'अरे रे
॥८८४॥
८८४॥
तोष निरूपयन् प्रेरणानि (प्रेक्षणकानि) 'देव ! पश्यैतत्' इति भण्यमानः सारथिनाऽतिगतः कश्चिद् भूमिभागम् ॥
दृष्टश्च तेन देवकुलपीठिकायामतिबीमत्मदर्शनोऽशुचिना देहेन गलद्भासुरवदनः संकुचिताभ्यां हस्ताभ्यामुच्छूनचरणयुगलः प्रनष्टया नासिकया विनिर्गतताम्रनयनः परिगतो मक्षिकाभिर्महाव्याधिगृहीतः कोऽपि पुरुष इति । तं च दृष्ट्वा 'अहो कर्मपरिणतिः' इति करुणाप्रपन्नहइयेन प्रतिबोधननिमित्तं जनसमूहस्य भणितः सारथिः । आर्य सारथे ! अथ किं पुनरिद प्रेक्षणकमिति । तेन मणितम् ! देव ! न खल्वेतत् प्रेक्षणकम् , एष खलु व्याधिगृहीतः पुरुष इति । कुमारेण भणितम् । आर्य ! अथ कः पुनरयं व्याधिः । सारथिना भणितम् । देव ! यः सुन्दरमपि शरीरमकालेनैवं विनाशयति । कुमारेण भणितम् । आर्य! दुष्टः खल्वेषोऽहितो लोकस्य, ततः कस्माद् तात एतं विषहते । सारथिना भणितम् । कुमार ! अवध्य एष तातस्य ! कुमारेण भणितम् । आः कथमवध्यो नाम । लोकप्रतिबोधनार्थ च मागितं
१वाही नाम पा. शा. २ एवं उविक्ख विसहइ पा. ज्ञा.
Jain Educal
amnational
For Private & Personal use only
W
inelibrary.org
Page #274
--------------------------------------------------------------------------
________________
नवमो
समराइचकहा।
भवो।
ॐॐॐ
८८५॥
॥८८५॥
दुहवाहि, मुच्च, मुश्च, एयं ठेाहि वा जुज्झसजो' ति भणमाणो उढिो रहवराओ, पयट्टो तस्स संमुहं । 'हा किमयं ति उवसन्ताओ चच्चरीओ, मिलिया नायरया ।पयंपिओ सारही । देव, न खलु वाही नाम कोइ दुइपुरिसो निग्गहारिहो नरवईण, अवि य जीवाणमेव | सकम्मपरिणामजणिओ संकिलेसविसेसो । ता अप्पह एयस्स राइणो, साहारणो खु एसो सबजीवाण । कुमारेण भणियं । भो नायरया, किमेवमेयं । नायरएहिं भणियं देव, एंवमे । कुमारेग भणियं अज सारहि, एएण गहिओ वि एसो चइऊण नियवलं अमणोरमाए एयमवस्थाए कीस एवं चिट्ठइ । सारहिणा भणियं । देव, ईइसो, चेव एसो वाही; जेण एएण गहियस्स पणस्सइ बलं, असोहणा अवस्था, दुक्खफलं चेट्ठियं ति । कुमारेण भणियं अज्ज सारहि, कस्स उण एसो न पहवइ । सारहिणा भणियं देव, परमत्थेण धम्मपच्छ सेविणो अहम्मापच्छविरयस्स कस्सइ महाभागस्स । कुमारेण भणियं । अज्ज सारहि जइ एवं, ता को उण इह उवाओ । सारहिणा खङ्गम् । 'अरेरे दुष्टव्याधे ! मुश्च मुञ्चैतम् , तिष्ठ वा युद्धसज्जः' इति भणन् उत्थितो रथवरात् , प्रवृत्तस्तस्य संमुखम् । 'हा किमेतद्' इति उपशान्ताश्चर्यः, मिलिता नागरकाः । प्रजल्पितः सारथिः । देव ! न खलु व्याधिर्नाम कोऽपि दुष्टपुरुषो निग्रहा) नरपतीनाम् , अपि च जीवानामेव स्वकर्मपरिणामजनितः संक्लेशविशेषः । ततोऽप्रभव एतस्य राजानः, साधारणः खल्वेष सर्वजीवानाम् । कुमारेण भणितम् । भो नागरकाः ! किमेवमेतत् । नागरकैर्मणितम् ! देव ! एवमेतत् । कुमारेण भणितम् । आर्य सारथे ! एतेन गृहीतोऽपि एष त्यक्त्वा निज. बलमनोरमायामेतदवस्थायां कस्मादेवं तिष्ठति । सारथिना भणितम् । देव ! ईदृश एवैष व्याधिः, येनतेन गृहीतस्य प्रणश्यति बलम् , अशोभनाऽवस्था, दुःखफलं चेष्टितमिति । कुमारेण भणितम् । आर्य सारथे ! कस्य पुनरेष न प्रभवति । सारथिना भणितम् । देव ! परमार्थेन धर्मपथ्यसेविनोऽधर्मापथ्यविरतस्य कस्यचिद् महाभागस्य । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततः कः पुनरिहोपायः ।
१ थाहि पा. शा. डे. ज्ञा. । २ नायरा पा. शा. । ३ अपभू पा. ज्ञा. । ४ एवं डे. शा. । ५ सो डे. ज्ञा.।
७२
Jain Education B
onal
Matinelibrary.org
Page #275
--------------------------------------------------------------------------
________________
समराइचकहा।
नवमो
भवो।
॥८८६॥
॥८८६॥
क
भणियं । देव, खेत्तं वाहिणो पाणिणो, परमत्थेग नत्थि उवाओ मौत्तूणं धम्मतिगिच्छं । कुमारेण भणियं । भौ नायरया, किमेवमेयं । नायरएहि भणियं । देव, एवमेयं । कुमारेण भणियं । भो जइ एवं, ता सब्बसाहारणे पर्यईए अवयारए एगन्तेण विज्जमाणोवाए अचिन्तिऊण एवं अलमिमिणा नच्चिएण, उवाए चेव खलु जुत्तो जत्तो ति। नायरएहिं भणियं । देव, एवमेयं तहावि लोयटिई एसा
ता न जुत्तं देवस्स सयलनायरयाण पत्ते महसवे अत्याणे रसभङ्गकरणं । सारहिणा भणियं । देव, जुत्तं भणियमेएहि; ता विहिपेला रणाई ताव पेक्मउ देवो त्ति । कुमारेण भणियं अन्ज, एवं । तओ पवत्ताओ चच्चरीओ, पेच्छमाणो य कुमारो गओ कंचि भूमिभाग।।
दिटुं च णेण नियघरोवरिट्टियं निमण्णं सबङ्गएसु अच्चन्तसिढिलगत्तं पणटेहिं सिरोरुहेहिं पगलन्तलोयणं कम्पमाणेण देहेण वज्जियं दसणावलीए संगयं काससासेहिं परिहूयं परियणेण जरापरिणयं सेविमिहुणयं ति। तं च दद्रुण 'अहो असारया संसारस्स' त्ति सारथिना भणितम् । देव ! क्षेत्र व्याघेः प्राणिनः, परमार्थेन नास्युपायो मुक्त्वा धर्मचिकित्साम् । कुमारेण भणितम् । भो नागरकाः ! किमेवमेतद् । नागरकैर्भणितम् । देव ! एवमेतद् । कुमारेण भणितम् । भो यद्येवं ततः सर्वसाधारणे एतस्मिन् अशोभने प्रकृत्याऽपकारके एकान्तेन विद्यमानोपाये अचिन्तयित्वा एतमलमनेन नर्तितेन, उपाये एव खलु युक्तो यत्न इति । नागरकैर्भणितम् । देव ! एवमेतद्, तथापि लोकस्थितिरेषा, ततो न युक्त देवस्य सकलनागरकाणां प्रवृत्ते महोत्सवेऽस्थाने रसभङ्गकरणम् । सारथिना भणितम् । देव ! युक्तं भणितमेतैः, ततो विविधप्रेक्षणानि तावत् पश्यतु देव इति । कुमारेण भणितम् । आर्य ! एवम् । ततः प्रवृत्ताश्चर्यः । प्रेक्षमाणश्च कुमारो गतो कंचिद् भूमिभागम् ॥
दृष्टं च तेन निजगृहोपरिस्थितं निसन्न (क्लान्त) सर्वाङ्गकेषु अत्यन्तशिथिलगात्रं प्रनष्टैः प्रगलल्लोचनं कम्पमानेन देहेन, वर्जितं १ एवं डे. ज्ञा. । २ एस जुत्तो डे. शा. पा. ज्ञा. । ३ एवं हवउ, जइ तुभमणुबंधो पा, ज्ञा.
Jain Education
Lional
watanelibrary.org
Page #276
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
11622||
Jain Educatio
पत्र माणसंवेण पडिवोह निमित्तमेव भणिओ सारही । अज्ज सारहि, अह किं पुण इमं पेरणं ति । तेण भणियं । देव, न खलु एवं पेरणं, एयं खुजपीडियं सेट्ठिमिहुणयं ति । कुमारेण भणियं । अज्ज, अह का उण एसा जरा भण्णइ । सारहिणा भणियं । देव, जा to पि सरीरं काले एवं करेइ । कुपारेण भणियं । अज्ज, दुट्ठा खु एसा अहिया लोयस्स; ता कोस ताओ एवं उवेक्खइ । सारहिणा भणियं । कुमार, अणायत्ता खु एसा तायस्स । कुमारेण भणियं । आ कहमणायत्ता नाम । जणपडिवोहणत्थं च मग्गिऊण खग्गं 'आ पावे दुजरे, मुञ्च मुञ्च एयं सेट्ठिमिहुणयं इत्थिया तुमं, किमवरं भणियसि 'त्ति भणमाणो समुद्विओ रहवराओ, पयट्टो तयभिमुहं । 'हाकिमेयमवरं' ति उवसन्ताओ चच्चरीओ, मिलिया पुणो जणा । पभणिओ सारहिणा । देव, न हि जरा नाम काइ विग्गहवाई इत्थिया, जा एवमुवलम्भारिहा देवस्स, किं तु सत्ताणमेवोरालियसैरीरिगं कौलवसेण परिणई एसा । अओ न उबलम्भारिहा दशनावल्या, संगतं कासश्वासैः परिभूतं परिजनेन, जरापरिणतं श्रेष्ठिमिथुनकमिति । तच्च दृष्ट्वा 'अहो असारता संसारस्य' इति प्रवमानसंवेगेन प्रतिबोधननिमित्तमेव भणितः सारथिः । आर्य सारथे ! अथ किं पुनरिदं प्रेक्षणकमिति । तेन भणितम् । देव ! न खल्वेतत् प्रेक्षणकम् एतत् खलु जरापीडितं श्रेष्ठिमिथुनकमिति । कुमारेण भणितम् । आर्य! अथ का पुनरेषा जरा भण्यते । सारथिना भणितम् । देव ! याऽजीर्णमपि शरीरं कालेनैवं करोति । कुमारेण भणितम् । आर्य ! दुष्टा खल्वेषाऽहिता लोकस्य ततः कस्मात् एतामुपेक्षते । सारथिना भणितम् । कुमार! अनायत्ता खल्वेषा तातस्य । कुमारेण भणितम् । आः कथमनायत्ता नाम । जनप्रतिबोधनार्थं चमार्गदित्वा खड्गं आ पापे दुष्टजरे ! मुख मुञ्चैतत् श्रेष्ठिमिथुनकम्, स्त्री त्वम् किमपरं भण्यसे' इति भणन् समुत्थितो रथवरात्, प्रवृत्तस्तदभिमुखम् । 'हा किमेतदपरम्' इत्युपशान्ताश्चचैर्यः, मिलिताः पुनर्जनाः । प्रभणितः सारथिना । देव ! नहि जरा नाम काsपि १ पुणो वि जणवया पा. शा. । २ सरीराणं घ । ३ कालविसेससरीरपरिणई पा. ज्ञा. ।
ational
नवमो भवो ।
||८८७॥
ainelibrary.org
Page #277
--------------------------------------------------------------------------
________________
HECICS
नवमो
समराइचकहा।
॥८८८॥
जाजनक
॥८८८॥
देवस्स, पाहारणा य एसा एएसि देहीणं । कुमारेण भणियं । भो भो नयरिजणा, किमेवमेयं ति । तेहिं भणियं । देव, ने संदेहो ।। कुमारेण भणियं । अज्ज सारहि, अओ परं अवगओ मए इमीए भावत्यो अभवणविही य, ता भणामि अजं नयरिजणं च । न कायव्यो खेओ,किं जुत्तमेयाए पणासणीए पोरुसस्स अवयारिणीए धम्मत्थकामाण जणणीए परिहवस्स संबद्धणीएओहसणिज्जभावाण पहवन्तीए वि मोत्तूण धम्मरसायणं इयमेवंविहं असमञ्जसं चेट्ठियं ति । एयं च सोऊण 'अहो कुमारस्स विवेओ, अहो परमत्थदरिसिया न एत्थ किंचि अन्नारिसं, केवलं पहवइ महामोहो'त्ति चिन्तिऊण समं नयरिजणवरण संविग्गो सारही । भणियं च णेण । देव, साहु जंपियं | देवेण । तहावि अणादिभवन्मत्था मोहवासणा न तीरए चइउं ति । कुमारेण भणियं । अज्ज, एवं ववत्थिर अलं मोहवासणाए । दारुणविवाओ वाही रोदा य पावा जरा इवन्ति किलेसपायओ नियामेण पाणिणो; भणियमज्जेण, 'अस्थि य पडिवक्खो एयासि धम्मविग्रहवती स्त्री, या एवमुपलम्भारे देवस्य, किन्तु सत्त्वानामेवौदारिकशरीरिणां कालवशेन परिणतिरेषा, अतो नोपलम्भा देवस्य, साधारणा चैषा एतेषां देहिनाम् । कुमारेण भणितम् । भो भो नगरीजनाः! किमेवमेतदिति । तैभणितम् । देव ! न संदेहः। कुमारेण भणितम् । आर्य सारथे ! अतः परमवगतो मयाऽस्या भावार्थोऽभवनविधिश्च । ततो भणाम्यार्य नगरीजनं च । न कर्तव्यः खेदः, किं युक्त मेतस्यां प्रणाशन्यां पौरुषस्य अपकारिण्यां धर्मार्थकामानां जनन्यां परिभवस्य संवर्धिन्यामुपहसनीयभावानां प्रभवन्त्यामपि मुक्त्वा धर्मरसायनमिदमेवंविधमसमजसं चेष्टितमिति । एतच्च श्रुत्वा 'अहो कुमारस्य विवेकः, अहो परमार्थदर्शिता, नात्र किश्चिदन्यादृशम् , केवलं प्रभवति महामोहः' इति चिन्तयित्वा समं नगरीजनव्रजेन संविग्नः सारथिः । भणितं च तेन । देव ! साधु जल्पितं देवेन । तथाप्यनादिभवाभ्यस्ता मोहवासना न शक्यते त्यक्तमिति । कुमारेण भणितम् । आर्य ! एवं व्यवस्थितेऽलं मोहवासनया । दारुणविपाको
१न एत्य पा. शा. । २ संवद्धणीए कुगइमास्स पा. शा.। ३ -जाणवएण डे. झा. ४ किलेसाओ डे. शा. पा. ज्ञाः ।
IAS
Jain Education D
ational
Mawtainelibrary.org
Page #278
--------------------------------------------------------------------------
________________
मराइच्च
चरणं' ति । तो दिट्ठविवायाण वि न तंमि जत्तो त्ति अउन्धा मोहवासणा ॥ कहा। ___एत्यन्तरंमि दिट्ठो कुमारेण नाइदूरेण नीयमाणो समारोविओ जरखट्टाए समोत्थओ जुण्णवत्थेण उक्खि तो दीणपुरिसेहिं सदुक्ख
नवमो कइवयबन्धुसंगओ रुयमाणेण इत्थियाजणेण अक्कन्दमाणाए पत्तीए पुलोइज्जमाणो जण पश्चत्तमुवगओ दरिद्दपुरिसोति । तं च दद्रुण
भवो। १८८९॥ जैपियमणेण । अज्ज सारहि, अलं तात्र मोहवासणाचिन्ताए; साहेहि मज्झ, किं पुण इमं पेरणं ति । सारहिणा चिन्तियं । अहो निव्वेयकारणपरंपरा, अहो असारया संसारस्त । ता किमेत्य साहेमि । न य न-याणइ इमं पवञ्च पेसो। अगभिन्नस्स कहमीइसी वाणी।
18 |८८९॥ अम्हारिसजणविबोहणत्थं तु तकेमि एस एवं चेहइ । ता इमं एत्य पत्तयालं, साहेमि एयं जहटियं ति । चिन्तिऊण जंपियं सारहिणा । II देव, न खलु एयं पेरणं, एसो खु मच्चुपत्थो पुरिसो त्ति । कुमारेण भणियं । अज्ज, अह को उण इमो मच्चू । सारहिणा भणियं ।
व्याधिः, रौद्रा च पापा जरा भवन्ति क्लेशपाया नियमेन प्राणिनः, मणितमार्येण, 'अस्ति च प्रतिपक्ष एतासां धर्मचरणम्' इति । ततो दृष्टविपाकानामपि न तस्मिन् यत्न इत्यपूर्वा मोहवासना । ___ अत्रान्तरे दृष्टः कुमारेण नातिदूरेण नीयमानः समारोपितो जरत्खट्वायां समवस्तृतो जीर्णवस्त्रेणोरिक्षप्तो दीनपुरुषैः सदुःखकतिपयबन्धुसंगतो रुदता स्त्रीजनेन आक्रन्दन्त्या पल्या प्रलोक्यमानो जनेन पञ्चत्वमुपगतो दरिद्रपुरुष इति । तं च दृष्ट्वा जल्पितमनेन । आर्य सारथे ! अलं तावन्मोहवासनाचिन्तया, कथय मह्य, किं पुनरिदं प्रेक्षणकमिति । सारथिना चिन्तितम् । अहो निर्वेदकारणपरम्परा, अहो असारता संसारस्य । ततः किमत्र कथयामि । न च न जानातीमं प्रपश्चमेषः । अनभिज्ञस्य कथमीशी वाणी । अस्मादृशजनविबोधनार्थ
तु तर्कये एष एवं चेष्टते । तत इदमत्र प्राप्तकालम् , कथयाम्येतद् यथास्थितमिति । चिन्तयित्वा जल्पितं सारथिना । देव । न खल्वेतत् अम०२५ १ अहिययरअक-पा. ज्ञा. । २ जंपियं कुमारेण पा. ज्ञा. । ३ अज्ज, को वुण पा. शा. डे, शा. ।
SHAILERBA
CASSESA
KACE
७३
an Educatu
linelibrary.org
Page #279
--------------------------------------------------------------------------
________________
SEARSHASKAR
मराइच्च
14 देव, जेण घत्थो पुरिसो बन्धवेहि पि एवं परिचयइ । कुमारण भणियं । अज्ज, दुटो खु एसो अहिओ लौयस्सा ता कीस ताओ एयं तू नवमो कहा। न वहेइ । सारहिणा भणियं । कुमार, अवज्झो एस तायस्स । कुमारेण भणियं । आ कहमवज्झो नाम तायस्स । लोयपडिबोहणत्यं च भवो।
मग्गिय खगं । 'अरे रे दुट्टमच्चु, मुश्च मुश्च एयं ठाहि वा जुन्झसज्जो' ति भणमाणो उढिो रहवराओ, पयट्टो तस्स संमुह 1८९०॥ भणिओ य सारहिणा। देव, न खलु मच्चू नाम कोइ दुटपुरिसो निग्गहारिहोराईणं, अवि य जीवाणमेव सकम्मपरिणामजणिओ देह
॥८९०॥ परिच्चायधम्मो । ता अप्पहू एयस्स रायाणो, साहारणो खु एसो सबजीवाण। कुमारेण भणियं । भो नायरया, किमेवमेयं । नायरएहिं भणियं । देव, एवं । कुमारेण भणियं । अज्ज सारहि, एएण घत्थ पि कीस एए बन्धवा एवं परिच्चयन्ति । सारहिणा भणियं । देव, किमेइणा संपयं, गओ खु एसो एत्थ कारणभूओ। कडेवरमिणं केवलं चिट्ठमाणमगाराए । कुमारेण भणियं । अज्ज सारहि, जई एवं, प्रेक्षणकम् , एष खलु मृत्युग्रस्तः पुरुष इति । कुमारेण भणितम् । आर्य ! अथ कः पुनरयं मृत्युः । सारथिना भणितम् । देव ! येन प्रस्तः पुरुषो बान्धवैरप्येवं परित्यज्यते । कुमारेण भणितम् । आर्य ! दुष्टः खल्वेषोऽहितो लोकस्य; ततः कस्मात् तात एतं न घातयति । सारथिना भणितम् । कुमार ! अवध्य एष तातस्य । कुमारेण भणितम् । आः कथमवध्यो नाम तातस्य । लोकप्रतिबोधनार्थं च मार्गित खड्गम् । 'अरेरे दुष्टमृत्यो ! मुश्च मुञ्चैतम् , तिष्ठ वा युद्धसज्जः' इति भणन् उत्थितो रथवरात् , प्रवृत्तस्तस्य संमुखम् । भणितश्च सारथिना । देव ! न खलु मृत्यु म कोऽपि दुष्टपुरुषो निग्रहाह) राज्ञाम् , अपि च जीवानामेव स्वकर्मपरिणामजनितो देहपरित्यागधर्मः । ततोऽप्रभव एतस्य राजानः, साधारणः खल्वेष सर्वजीवानाम् । कुमारेण भणितम् । भो नागरकाः ! किमेवमेतद् । नागरकर्भणितम् । देव ! एवम् । कुमारेण भणितम् । आर्य सारथे ! एतेन प्रस्तमपि कस्माद् एते बान्धवा एतं परित्यजन्ति । सारथिना भणितम् । देव ! किमेतेन साम्प्रतम् ,
१ कारणपरिसो पा. ना. | २-मवगाराय पा. मा. डे.ना.।
RAKESED SNE
A
Jain Educatie
n
a tional
IMilnelibrary.org
Page #280
--------------------------------------------------------------------------
________________
राइच्च
नवमो
हा।
भवो।
||८९१॥
माता कीस एए बन्धवा विलवन्ति । सारहिणा भणियं । कुमार, पिओ खु एसो एएसिं गओ दीहजताए अदंसणमियाणि । एएण सरि
ऊण सुकयाई सोयभरपीडिया अचयन्ता निरुम्भिउं अविज्जमाणोवायन्तरा य एवं विलवन्ति । कुमारेण भणियं अज सारहि, जइ पिओ, कीस इमं नाणुगच्छन्ति । सारहिणा भणियं । देव, असकमेयं न कहेइ गच्छन्तो, नावेक्खए सिणेहं, न दीसइ अप्पणा, न नजए थाम, विचित्ता कम्मपरिणई, अणवटिया संजोया, न ईइसो अणुबन्धो; अओ नाणुगच्छन्ति । कुमारेण भणियं । अज्ज सारहि, जइ एवं, ता निरत्थया तंमि पिई । सारहिणा भणियं । देव, परमत्थओ एवं । कुमारेण भणियं । अज सारहि, जइ एवं, ता को उण इहोवाओ। सारहिणा भणियं । देव, जोगिगम्मो उवाओ, न अम्हारिसेहिं नज्जइ । कुमारेण भणियं । भो नायरया, किमेवमेयं । नायरएहि भणियं। देव, एयं । कुमारेण भणियं । भो जइ एवं, ता सव्वसाहारणे एयंमि असोहणे पयईए अवयारए एगन्तेण विज्जमाणोगतः खल्वेषोऽत्र कारणभूतः । कलेवरमिदं केवलं तिष्ठदपकाराय । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततः कस्मादेते बान्धवा विल| पन्ति । सारथिना भणितम् । कुमार ! प्रियः खल्वेष एतेषां गतो दीर्घयात्रया, अदर्शनमिदानीम् । एतेन स्मृत्वा सुकृतानि शोकभरपीडिता अशक्नुवन्तो निरोधुमविद्यमानोपायान्तराश्चैवं विलपन्ति । कुमारेण भणितम् । आर्य सारथे ! यदि प्रियः, कस्मादिमं नानुगच्छन्ति । सारथिना भणितम् । देव ! अशक्यमेतद्, न कथयति गच्छन् , नापेक्षते स्नेहम् , न दृश्यते आत्मना, न ज्ञायते स्थानम् , विचित्रा कर्मपरिणतिः, अनवस्थिताः संयोगाः, नेहशोऽनुबन्धः, अतो नानुगच्छन्ति । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततो निरर्थका तस्मिन् प्रीतिः । सारथिना भणितम् । देव, परमार्थत एवम् । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततः किं पुनरिहोपायः । सारथिना भणितम् । देव ! योगिगम्य उपायः, नास्मादृशैर्जायते । कुमारेण भणितम् । भो नागरकाः! नागरकर्भणितम् । देव । एवम् । कुमारेण भणितम् । भो यद्येवम् , ततः सर्वसाधारणे एतस्मिन्नशोभने प्रकृत्याऽपकारके एकान्जेन विद्यमानोपायेऽचिन्तयित्वै.
Selecerlege See
Jain Educati
e mational
Golainelibrary.org
Page #281
--------------------------------------------------------------------------
________________
राइच्च
नवमो
भयो ।
८९२॥
KASAMICROREAUCRACK
वाए अचिन्ति ऊण एवं अलमिमिणा नच्चिएण, एओवाए चेव खलु एस जुत्तो जत्तो ति । एयमायण्णिऊण संविग्गा नायरया, पवना केइ मागं, निबद्धाई बोहिबीयाई। अवेक्खिऊण कुमारस्स महाणुभावयं विम्हिया चित्तेण पडिबद्धा कुमारे, उवरया नच्चियवाओ, वावडा साहुवाए, पयट्टा होचियं करणिजं ॥
पत्थन्तरंमि देवसेणमाहणाओ इमं वइयरमायणिऊग अहिययरभीएण राइणा कुमाराहवणनिमित्तं पेसिओ पडिहारो। समागओ एसो, भणियं च णेण । कुमार, महाराओ आणवेइ, जहा कुमारेण सिग्घमागन्तव्वं ति । कुमारेण भणियं । जं गुरू आणवेइ । भणिओ य सारही । अज्ज सारहि, नियत्तेहि रहवरं । 'जं कुमारो आणवेइ' ति नियत्तिओ सारहिणा रहवरो । गओ नरवइसमीवं । पणमिओ णेण राया । उबविट्ठो तयन्तिए, भणिओ य णेण । कुमार, भणिस्सामि किं चि अहं कुमार; ता अवस्समेव तं कायव्वं कुमारेण । तमलमनेन नर्तितेन, एतदुपाये एव खल्वेष युक्तो यत्न इति । एवमाकर्ण्य संविग्ना नागरकाः, प्रपन्नाः केऽपि मार्गम् , निबद्धानि बोधिबीजानि । अवेक्ष्य कुमारस्य महानुभावतां विस्मिताश्चित्तेन प्रतिबद्धाः कुमारे, उपरता नर्तितव्याद्, व्यापृताः साधुवादे, प्रवृत्ता यथोचितं करणीयम् ।।
अत्रान्तरे देवसेनब्राह्मणादिमं व्यतिकरमाकर्ष्याधिकतरभीतेन राज्ञा कुमारावाननिमित्तं प्रेषितः प्रतीहारः। समागत एषः, भणितं च तेन । कुमार ! महाराज आज्ञापयति, यथा कुमारेण शीत्रमागन्तव्यमिति । कुमारेण भणितम् । यद् गुरुराज्ञापयति । भणितश्च सारथिः । आर्य सारथे ! निवर्तय रथवरम् । 'यत् कुमार आज्ञापयति' इति निवर्तितः सारथिना रथवरः । गतो नरपतिसमीपम् । प्रणतस्तेन राजा। उपविष्टस्तदन्ति के, भणितश्च तेन । कुमार ! भणिष्यामि किञ्चिदहं कुमारम् , ततोऽवश्यमेव तत् कर्तव्यमेव कुमारेण । कुमारेण भणि
१ कुमार पइ साहुवाए पा.हा. । २ जहोचिए करणिजे पा.हा. जहोचियं हे. शा. ।
Jain Education
national
D
nelibrary.org
Page #282
--------------------------------------------------------------------------
________________
समराइच्च
नवमो भवो।
कहा।
SHARAAA
॥८९३॥
॥८९३॥
कुमारेण भणियं । ताय, अटणीयवयणा गुरखो, न एवं सन्ततभारारोवणे कारणमवगच्छामि । अहवा किं ममेइणा, अमीमंसा गुरू; सव्वहा जं तुम्भे आण वेह । राइणा भणियं । वच्छ, एरिसो चेव तुमं ति, केवलं मम नेहो अरज्झइ । ता भणिस्सं अवसरेण संपयं करेहि उचियं करणिज्जं । कुमारेण भणियं । जंगुरू आणवेइ त्ति । पणमिऊण सविणयं निग्गयो कुमारो, गओ निययगेहं, कयं उचियकरणिज्ज । अइकन्ता कइइ दियहा ॥
अनया समं असोयाईहिं धम्मकहावावडस्स नियभवणसेविणो विसुद्धभावस्स समागओ पडिहारो। भणियं च ण । कुमार, महाराओ आणवेइ, जहा 'आगया एत्य तुह माउलसयासाओ केणावि पओयणेण अमहिया महन्तया; ता कुमारेण सिग्घमागन्तव्वं ति । 'जं गुरू आणवेइ' त्ति भणिऊण उढिओ कुमारो, गओ सह असोयाई हिं रायसमीवं । दिट्ठो राया। पणमिऊण उवविट्ठो तम् । तात ! अलङ्घनीयवचना गुरवः, न एवं सन्ततभारारोपणे कारणमवगच्छामि । अथवा किं ममतेन, अमीमांस्या गुरवः, सर्वथा यद् यूयमाज्ञापयत । राज्ञा भणितम् । वत्स ! ईदृश एव त्वमिति, केवलं मम स्नेहोऽपराध्यति । ततो भणिष्याम्यवसरेण, साम्प्रतं कुरूचित करणीयम् । कुमारेण भणितम् । यद् गुरुराज्ञापयतीति । प्रणम्य सविनयं निर्गतः कुमार, गतो निजगेहम् , कृतमुचितकरणीयम् । अतिक्रान्ताः कतिचिद् दिवसाः ।
अन्यदा सममशोकादिभिर्धर्मकथाव्याप्तस्य निजभवनसेविनो विशुद्धभावस्य समागतः प्रतिहारः । भणितं च तेन । कुमार ! महाराज आज्ञापयति, यथा 'आगता अत्र तव मातुलसकाशात् केनापि प्रयोजनेनाभ्यधिका महान्तः, ततः कुमारेण शीघ्रमागन्तव्यम्'इति । 'यद् गुरुराज्ञापयति' इति भणित्वोत्थितः कुमारः । गतः सहाशोकादिभी राजसमीपम् । दृष्टो राजा । प्रणम्योपविष्टस्तदन्तिके । भणितश्च
१ -भावारोहणे डे. ज्ञा. । २ असोआईएहिं डे. ज्ञाः । ३ अभइया पा. शा. ।
ACHI
नवन
७४ Jain Education
nal
For Private & Personal use only
Rabelibrary.org
Page #283
--------------------------------------------------------------------------
________________
RECRe
नवमो भवो।
कहा।
॥८९४||
||८९४॥
-
तयन्तिए । भणिओ य राइणा । वच्छ, पेसियाओ तुह मामएणं महारायखग्गसेणेणं सबहुमाणं आसत्तवेणि(य)विसुद्धाओ नियमुयाओ विन्भमवइकामलयाहिहाणाओ जीवियाओ वि ईयराओ सयंवराओ दुवे कन्नयाओ। एयाओ य बहुमाणेण तस्स राइणो अणुवत्तमाणेण | विसिट्टलोयमग्गं अणुराएण कनयाणं आणाए गुरुयणस्स अवस्सं कुमारेण ईत्यसंपत्तीए आणन्दियन्याओ । एवं च कर समाणे तस्स राइणो विसिट्टलोयस्स कन्नयाणं गुरुसयणस्स य नियमेण निव्वुई संजायइ। एयेमायणिऊण चिन्तियं कुमारेण । अहो न सोहणमिणं। दुक्खहेयवो संजोया, निओयवयणं च एवं, अभत्थिओ य पुचि, तं पि मन्ने इमं चेव । अलक्षणीया गुरवो, 'इट्टत्यसंपत्तीए नियमेण निव्वुइ' त्ति सोहणा य वाणी, न यावि भावओ गुरुआणापराण संजायए असोहणं । एवमभिचिन्तयन्तो सासङ्केण विय भणिो महाराएण । वच्छ, अलमेत्थ चिन्ताए, सुमरेहि मम पत्यणं । ता सा चेव एसा । न एत्य भवओ कल्लाणपरंपरं मोतूण अन्नारिसो राज्ञा । वत्स ! प्रेषिते तव मामकेन महाराजखड्ग सेनेन सबहुमानमासक्तवचनीयविशुद्धे निजसुते विभ्रमवतीकामलताभिधाने जीवितादपीष्टतरे स्वयंवरे द्वे कन्यके । एते बहुमानेन तस्य राज्ञोऽनुवर्तमानेन विशिष्टलोकमार्गमनुरागण कन्ययोराज्ञया गुरुजनस्यावश्यं कुमारेणेदार्थसंपत्त्याऽऽनन्दयितव्ये । एवं च कृते सति तस्य राज्ञो विशिष्टलोकस्य कन्ययोर्गुरुजनस्य च नियमेन निवृतिः संजायते । एवमाकर्ण्य चिन्तितं कुमारेण | अहो न शोभनमिदम् । दुःखहेतवः संयोगाः, नियोगवचनं चैतद्, अभ्यर्थितश्च पूर्वम् , तदपि मन्ये इद| मेव । अलनीया गुरवः, 'इष्टार्थसंपत्त्या नियमेन निवृतिः' इति शोभना च वाणी, न चापि भावतो गुर्वाज्ञापराणां संजायतेऽशोभनम् । एवमभिचिन्तयन् साशङ्कनेव भणितो महाराजेन । वत्स ! अलमत्र चिन्तया, स्मर मम प्रार्थनाम् । ततः सैवैषा । नात्र भवतः कल्याण
१ भणियं च पा.शा. । २ आसत्तम्वेणि-डे. शा. आसत्तवेणिमु-पा. शा. । ३ इट्टयरीओ ठिइ त्ति काउण पा.शा.। ४ अहिलसियत्थ-1५ -मायनिय पा. शा. । ६ गुरुवयणपरायणस्स । ७ वेणियं (दे) वचनीयम् । “वयगिडजे वेणियवेसणा य” देशी. (व. २ श्लो. ७५) लग्नलोकापवादविशुद्धे इत्यर्थः ।
CMOME
Jain Education
M
onal
Page #284
--------------------------------------------------------------------------
________________
पराइच्चकहा
८९५||
Jain Educatio
परिणामो । अओ अवमेव कायव्वं एवं कुमारेण । तओ एयमायण्णिय 'अहो सोहणयरा वाणि' त्ति हरिसियम णेण जंपियं कुमारेण । ताय, जंतुब्भे आणवेह । एयं सोऊण हरिसिओ राया। भणियं च णेण । साहु वच्छ साहु, उचिओ ते विवेभ, सोहणा गुरुभत्ती, भायणं तुमं कल्लाणाणं । अन्नं च, जाणामि अहं भवओ विसुद्ध धम्मपक्खवायं, जुत्तो य एसो संयाण । असारो संसारो, नियाणं निव्वेयसः तहावि कुसले अणुयत्तियन्त्रो लोयधम्मो, कायव्वा कुसलसंतती, जइयन्वं परोवयारे, अणुयत्तियन्त्रो कुलकमो । एवं च road लोम्मे परिणए एगन्तेण निप्फन्ने पोरुसे पइट्टिए वंसंमि जाणिए लोयसारे परिणए वयंमि अवग एर्हि उवदवेहिं गुणभाय
ए अपने जुत्तं विसुद्धधम्मासेवणं । ता सोहणम गुचिट्ठियं कुमारेण । एवमेव भवओ परिणामसुन्दरं भविस्स || एत्यन्तरंमि कच्छन्तरगरण हरिसविसेसओ महया सण जंपियं सिद्धत्थपुरोहिण । भो अलं संदेहेण, अवस्समेत्र भविस्सर । अणन्तरं च त्रियपरम्परां मुक्त्वाऽन्यादृशः परिणामः । अतोऽवश्यमेव कर्तव्यमेतत् । तत एतदाकये 'अहो शोभनतरा वाणी' इति हर्षितमनसा जल्पितं कुमारेण । तात ! यद् यूयमाज्ञापयत । एवं श्रुत्वा हर्षितो राजा । भणितं च तेन । साधु वत्स ! साधु, उचितस्ते विवेकः, शोभना गुरुभक्तिः, भाजनं त्वं कल्याणानाम् । अन्यच्च जानाम्यहं भवतो विशुद्धधर्मपक्षपातम् युक्तश्चैष सताम् । असारः संसारः, निदानं निर्वेदस्य, तथापि कुशलेनानुवर्तितव्यो लोकधर्मः, कर्तव्या कुशलसन्ततिः यतितव्यं परोपकारे, अनुवर्तितव्यः कुलक्रमः । एवं चाभ्यस्ते लोकध परिणने एकान्तेन निष्पन्ने पौरुषे प्रतिष्ठिते वंशे ज्ञाते लोकसारे परिणते वयसि अपगतैरुपद्रवैर्गुणभाजनीकृते आत्मनि युक्तं विशुद्धधर्मासेवनम् । ततः शोभनमनुष्ठितं कुमारेण । एवमेव भवतः परिणामसुन्दरं भविष्यति । अत्रान्तरे कक्षान्तरगतेन हर्षविशेषतो महता शब्देन जपि सिद्धार्थपुरोहितेन । भो अलं संदेहेन, अवश्यमेव भविष्यति । अनन्तरं च विजृम्भितो मङ्गलतूर्यशब्दः, गुलगुलितं मत्तहस्तिना
१ सयणाण पा. श.
ational
नवमो भवो ।
॥८९५॥
nelibrary.org
Page #285
--------------------------------------------------------------------------
________________
मराइच्चकहा ।
॥८९६ ॥
Jain Educatio
भिओ मङ्गलतूरसहो, गुलगुलिये मत्तहत्यिणा, उग्घुट्टो जयजयारो बन्दिलोएण | 'अणुगूलो सउणसंघाओ' त्ति हरिसिओ • राया । भणियं च णेण कुमार, अवस्समेत्र एवं एवं हविस्सह, अणुगूलो सउणसंघाओ । अन्नं च वियुद्धधम्मो विय कारणं चैव तुम परमसुन्दराण | गहियस उणत्यो हरिसिओ कुमारी । भणियं च णेण । नत्थि तायासीसाणमसज्यं । एत्यन्तरंमि पढियं कालनिवेयरण । निष्णासिऊण तिमिरं मोहं च जणस्स संपयं सूरो । नहमज्झत्थो वेट्टाए धम्मकिरियं पवत्तेह || मज्जन्ति जणा केई देवाण करेन्ति केइ पूयाओ । दाणाइ देन्ति केई गुरुमुसापरा केई ॥ मोक्षण झाणजोयं मुणओ वि जणस्सऽणुग्गहट्टाए । पिण्डगहणत्थमन्नं जोयन्तरमो पवज्जन्ति ॥ इय नयरीए नराहिव जणसमुदाओ विसुद्धकिरियाए । तुह मणुयजम्मसारं परमं सूएइ कल्लाणं ।।
उद्धुष्टो जयजयारो बन्दिलोकेन । 'अनुकूलः शकुन संघातः' इति हर्षितो राजा । भणितं च तेन । कुमार ! अवश्यमेवैतद् एवं भविष्यति, अनुकूलः शकुनसंघातः । अन्यच्च विशुद्धधर्म इव कारणमेव त्वं परमसुन्दराणाम् । गृहीतशकुनार्थी हर्षितः कुमारः । भणितं च तेन । नास्ति ताताशिषामसाध्यम् । अत्रान्तरे पठितं कालनिवेदकेन ।
निर्नाश्य तिमिरं मोहं च जनस्य साम्प्रतं सूरः । नभोमध्यस्थश्चेष्टया धर्मक्रियां प्रवर्तयति ॥
tional
मज्जन्ति जनाः केऽपि देवानां कुर्वन्ति केऽपि पूजाः । दानादि ददति केऽपि गुरुशुश्रूषापराः केऽपि ॥ मुक्त्वा ध्यानयोगं मुनयोऽपि जनस्यानुग्रहार्थम् । पिण्डग्रहणार्थमन्यद् योगान्तरं प्रपद्यन्ते ॥ इति नगया नराधिप ! जनसमुदायो विशुद्धक्रियया । तव मनुजजन्मसारं परमं सूचयति कल्याणम् ॥
१ चेट्ठइ डे. ज्ञा. ।
नवमो भवो ।
॥८९६ ॥
nelibrary.org
Page #286
--------------------------------------------------------------------------
________________
न
समराइच्चकहा।
नवमो
भवो।
॥८९७॥
॥८९७||
तओ एयमायण्णिय 'अए कहं मज्झण्हसमओ' त्ति जंपियं राइणा । कुमारो, संपाडेहि उचियकरणिज्ज । जं ताओ आणवेई' त्ति पणमिऊण निग्गओ कुमारो । भणियं च राइगा। भो भो अमच्चा, करावेह तुम्भे समन्तभो कुमारविद्धिरिसं वद्धावणाइ । अमच्चेहिं भणियं । जं देवो आणवेइ । पारद्धं च णेहिं, दवावियं महादाणं, कराविया नयरिसोहा, पूइयाओ देवयाओ, निवेइयं पउराण, सद्दावियाई पायमूलाई, दवाविया आणन्दभेरी, पूराविया हरिससङ्घा, विनत्तमन्तेउराण, समाहृया राइणो, निउत्ताई पेच्छणयाई । तओ थेववेलाए चेव पहपउरकलयलरवं पणच्चन्ते हिं पायमलेहिं वजन्तपुण्णाहतूरं गम्भीरबन्दिमङ्गलरवेण पवत्तपिट्ठाययरयं सोहियं सिन्दूरधूलीए आउलं अन्तेउरेहिं मिलन्तरायलोयं महया विमद्देण विसेसियतिय सलोयं जायं महावद्धावणयं । परिउट्ठो राया । गणाविओ वारेजदियहो । साहिओ जोइसिएहिं । देव, अज्जेव पञ्चमीए सोहणो त्ति । राइणा भणियं । सुख सोहणो। समाइट्टा अमच्चा। करेह
तत एवमाकर्ण्य 'अरे कथं मध्याहनसमयः' इति जल्पितं राज्ञा । कुमार, संपादय उचितकरणीयम् । 'यत् तात आज्ञापयति' इति प्रणम्य निर्गतः कुमारः । भणितं च राज्ञा । भो अमात्याः ! कारयत यूयं समन्ततः कुमारवृद्धिसदृशं वर्धापनादि । अमात्यर्भणितम् । यद् देव आज्ञापयति । प्रारब्धं च तैः, दापितं महादानम् , कारिता नगरीशोभा, पूजिता देवताः, निवेदितं पौराणाम् , शब्दायितानि पात्रमूलानि, दापिताऽऽनन्दभेरी, पूरिता हर्षशङ्खाः, विज्ञप्तमन्तःपुराणाम् । समाहूता राजानः, नियुक्तानि प्रेक्षणकानि । ततः स्तोकवेलायामेव प्रहृष्टपौरकलकलरवं प्रनृत्यद्भिः पात्रमूलैर्वाद्यमानपुण्याहतूर्य गम्भीरबन्दिमङ्गलरवेण प्रवृत्तपिष्टातकरजः शोभितं सिन्दूरधूल्याऽऽकुलमन्तःपुरै मिलराजलोकं महता विमर्दन विशेपितत्रिदशलोकं जातं महावर्धापनकम् । परितुष्टो राजा । गणितो विवाहदिवसः । कथितो ज्योतिषिकैः । देव, अधव पश्चम्यां शोभन इति । राज्ञा भणितम् । सुष्ठु शोभनः । समादिष्टा अमात्याः । कुरुत विवाहसंयात्रां कुमारस्य ।
१-मायन्निउण जाओ कहं पा. ज्ञा. । २-रिद्धि-पा. ज्ञा. । ३ वद्धावणाइयं उचियकरणिज्जं पा. शा. । ४ पंचमी सोहणा डे. ज्ञा. । ५ सोहणा डे.शा.।
AASAEKASA
७५ Jain Educatio
n
al
WEinelibrary.org
Page #287
--------------------------------------------------------------------------
________________
नवमो
समराइच्च
कहा।
भवो।
CRECTOR
॥८९८॥
॥८९८॥
विवाहसंजत्तिं कुमारस्स। तेहि भणियं । देव, धन्नो कुमारी, कया चेव संजत्ती। किमेत्यमवरं कायव्वं ।तहावि जं देवो आणवेइ । आइट्ठो णेहि भण्डारिओ। भद्द, रयणायर, निरूवेहि पहाणमुहपन्तीओ, समप्पेहि देवीण, नीणेहि नाणाहरणं, निउ हिदायए। तेण भणियं । जं अमच्चा आणवेन्ति, न एत्थ मे विलम्बो। भणिओ चेलभण्डारिओ। भद देवङ्गनिहि, पैयडेहि देवगाई, संपाडेहि परियणस्स, संजत्तेहि | रायदेवीण जोग्गाई, कारावेहि उल्लोयं । तेण भणियं जं अमचा आणति, सव्वं सजमेयं । भणिओ महाउहबई। भद्द महामायलि, निरूवेहि महापहाणाउहाई, समप्पेहि नरकेसरीणं नीणेहि रहवरे, निउञ्जेहि विविहसोहाए। तेण भणियं । जं अमचा आणवेन्ति, संपन्नमेवेयं । भणिओ महापीलवई । भद्द गयचिन्तामणि, पयडेहि वेयण्डे, संपाडेहि परियणस्स, संजत्तेहि वारुयाओ, करावेहि तैर्भणितम् । देव ! धन्यः कुमारः, कृतैव संयात्रा । किमत्रापरं कर्तव्यम् । तथापि यद् देव आज्ञापयति । आदिष्टस्तैर्भाण्डागारिकः । भद्र रत्नाकर ! निरूपय प्रधानमुखपंक्तीः (प्रधानशुभसामग्रीः १), समर्पय देवीनाम् , नय (निष्कासय) नानाभरणम् , नियुक्ष्व दायकान् , तेन भणितम् । यदमात्या आज्ञापयन्ति, नात्र मे विलम्बः । भगितश्चेलभाण्डागारिकः भद्र ! देवाङ्गनिधे ! प्रकटय देवदूष्याणि, संपादय परिजनस्य, संयात्रय राजदेवीना योग्यानि, कारयोल्लोचम् । तेन भणितम् । यदमात्या आज्ञापयन्ति; सर्व सज्जमेतत् भणितो महायुधपतिः । भद्र महामातले ! निरूपय महाप्रधानायुधानि, समर्पय नरकेसरिणाम् , नय (निष्कासय) रथवरान् , नियुङ्व विविधशोभया (सुभटानाम् ?) । तेन भणितम् । यदमात्या आज्ञापयन्ति, संपन्नमेवैतद् । भणितो महापिलुपतिः (महाहस्तिपकः) । भद्र गजचिन्तामणे ! प्रकटय गजान् , संपादय परिजनस्य, संयात्रय वारुकाः (हस्तीनीः), कारय सर्वमुचितम् । तेन भणितम् । यदमात्या आज्ञापयन्ति, नात्र विक्षेपः
१ -सुहयत्तीओ पा.शा. । २ नाणाहरणाई पा.का.। ३ संजत्तेहि पा. ज्ञा.। ४ न एत्थ पमाओ अम्हाण पा.शा. । ५ गरकेसरिपमुहाणं तलवग्गियाणं पा. शा. ६ कयलिया सब्जीकरिक्रण पयहि पा. ज्ञाः ।
୧୪୪
O
HEM
Jain Education Tntemational
Page #288
--------------------------------------------------------------------------
________________
समराइच्च-
॥८९९॥
सव्यमुचियं । तेण भणियं । ज अमचा आणवेन्ति, न एत्थ विक्खयो । भणिो महासबई । भह केकाणधूलि, गच्छ निरूवेहि वन्दुराओ, IP नवमी भूसे हि तैरए, पेसेहि उचियाण, ठावेहि नरिन्दगोयरे । तेण भणियं । जं अमच्चा आणवेन्ति, सिद्धमेवेयं ॥ एवं च आएससमणन्तरं जाव एयं संपज्जइ, ताव अवरेहि महया रिद्धिसमुदएण वहुयाजन्नावासे संपाडियं उचियकरणिज्ज, निव्वत्तिओ महाउल्लोवो, असियाई मणितोरणाई, निबद्धा कश्चणधया, ठविया कणयवेई, कया कञ्चणमङ्गलकलसा, संजोइयं ण्हवणयं, पउत्तो कुलविही, पहावियाओ वहुयाओ, पूयावियाओ मयणं, करावियाओति, भूसावियाओ मणहरं ।। एत्थन्तरंमि 'आसन्नं पसत्यं लग्गति पहाणजोइसियवयणाश्रो संपाडियसयलकुलविही पूजिऊण कुलदेवयाओ वन्दिऊण गुरुयणं संमाणिऊण मित्ते पेच्छि ऊण मङ्गलाणि विवाहगमणनिमित्तं समं असोयाईहिं समारूढो रहवरं कुमारो। उढिओ आणन्दकलयलो, पहयाई मङ्गलतूराई, पणचियाओ वारविलासिणीभो, पगाइयाई (विलम्बः,) । भणितो महाश्वपतिः, भद्र केकाणधूले ! (अश्वच्डामणे ?) गच्छ, निरूपय मन्दुराः (वाजिशालाः) भूषय तुरगान् , प्रेषयोचितानाम् , स्थापय नरेन्द्रगोचरान् । तेन भणितन् । यदमात्या आज्ञापयन्ति, सिद्धमेवैतद् । एवं चादेशसमनन्तरं यावदेतत् संपद्यते, तावदपरमहता ऋद्धिसमुदयेन वधुकाजन्यावासे संपादितमुक्तिकरणीयम् । निर्वर्तितो महोलोचः, उत्सितानि (बद्धानि) मणितोरणानि, निबद्धाः काञ्च- | नध्वजाः, स्थापिता कनकवेदिः, कृताः काञ्चनमङ्गलकलशाः, संयोजितं स्नपनकम् , प्रयुक्तः कुलविधिः, स्नपिते वधुके, पूजिते मदनम् , कारिते रतिम् , भूषिते मनोहरम् ।। अत्रान्तरे 'आसन्न प्रशस्तं लग्नम् इति प्रधानज्योतिषिकवचनाद् संपादितसकलकुलविधिः पूजयित्वा कुल देवता वन्दित्वा गुरुजनं सन्मान्य मित्राणि प्रेक्ष्य मङ्गलानि विवाहगमननिमित्तं सममशोकादिभिः समारूढो रथवरं कुमारः। उत्थित आनन्दकलकलः, प्रहतानि मङ्गलतूर्याणि, प्रनर्तिता वारविलासिन्यः, प्रगीतानि मङ्गलमन्तःपुराणि, चलिता महाराजाः, प्रविम्भितो भुजङ्गलोकः,
१ गच्छाहि पा. शा. । २ पहाणतुरयसाहणं पा. ज्ञा. ३ नरिन्दगोयरभूमिए पा. शा. । ४ तस्स संनिहियरई पा. शा.
RASHASAN
-SECASSAGARUA
C
Page #289
--------------------------------------------------------------------------
________________
समराइच्च
कहा।
नवमो भवो।
॥९००॥
॥९०
मङ्गलमन्ते उराई, चलिया महारायाणो, पवियम्भिओ भुयालोओ, आणन्दिया नगरी, हरिसिओ राया। तो महया विमद्देण संवेगमावियमई चिन्तयन्तो भवसरूवं थुन्यमाणो बन्दीहिं पसंसिज्जमाणो लोएण पत्तो विवाहभवणं, ओइण्णोरहवराओ, संपाडिओ से | विही, कियमणेणोचियं दिवाओ वहूओ अइसुन्दराओ रूवेग । तत्थ विन्भमबई कणयावदाया, कामलया उण सामला, सिणिद्धदंस| णाओ य दो वि नियवण्णेहिं । विब्भमबई गयदन्तमई विय धीउल्लिया कुङ्कुमकयङ्गराया अच्चन्तं विरायए, कामलया उण धोइन्दणीलमणिमई विय सरसहरियन्दणविलेवण त्ति । ताओ य दण चिन्तियं कुमारेण । अहो एयासिं कल्लाणा आगिई, पसत्थाई अङ्गाई, निक्कलई लायणं, विमुद्धो आभोओ, उबसन्ता मुत्ती, सुन्दराई लक्खणाई, अणहा धीरया, उचिओ विणयमग्गो; अओ भवियव्यमेयाहिं पत्तभूयाहिं ॥ एत्थन्तरंमि वत्तो हत्थग्गहो, जालिओ अग्गी, कयं जहोचियं, भमियाई मण्डलाई, संपाडिया जणोवयारा, दिनं आनन्दिता नगरी, हर्षितो राजा । ततो महता विमर्दन संवेगभावितमतिश्चिन्तयन् भवस्वरूपं स्तूयमानो बन्दिभिः प्रशस्यमानो लोकेन प्राप्तो | विवाहभवनम् , अवतीर्णो रथवरात् , संपादितस्तस्य विधिः, कृतमनेनोचितम् । दृष्टे वधौ अतिसुन्दरे रूपेण । तत्र विभ्रमवती कनकावदाता, कामलता पुनः श्यामला, स्निग्धदर्शने च द्वे अपि निजवणः । विभ्रमवती गजदन्तमयीव पुत्रिका कुङ्कमकृताङ्गरागाऽत्यन्तं विराजते, कामलता पुनधौतेन्द्रनीलमणिमयीव सरसहरिचन्दनविलेपनेति । ते च दृष्ट्वा चिन्तितं कुमारेण । अहो एतयोः कल्याणाऽऽकृतिः, प्रशस्तान्यङ्गानि, निष्कलङ्क लावण्यम् , विशुद्ध आभोगः, उपशान्ता मूर्तिः, सुन्दराणि लक्षणानि, अनघा धीरता, उचितो विनयमार्गः, अतो भवितव्यमेताभ्यां पात्रभूताभ्याम् ॥ अत्रान्तरे वृत्तो हस्तग्रहः, ज्वालितोऽग्निः, कृतं यथोचितम् , भ्रान्तानि मण्डलानि, संपारिता जनोपचाराः, दत्तं महादानम् , घोषिता वरवरिका, वृत्तो विवाहयज्ञः, संपादिता शरीरस्थितिः । परिणतो वासरः, शीतलीभूतं रविबिम्बम् ,
१ उइन्नो पा. ज्ञा. । २ धीउल्लिया (दे.) पुत्तलिका ।
Jain Education Mem.onal
Jimmitalihelibrary.org
Page #290
--------------------------------------------------------------------------
________________
समराइचकहा।
नवमो भवो।
N
॥९०१॥
॥९०१॥
%DESHBAS99RSHRISHAIL
महादाणं, घोसिया वरवरिया, वत्तो विवाहजनो, संपाडिया सरीरहिई। परिणओवासरो, सीयलीहूयं रविबिम्ब, संहरिओ किरणनियरो, समागया संज्ञा, कणयरसरज्जियं पिव जायं नहङ्गणं, वियम्भिया पुबदिसा, समुग्गओ चन्दो, उल्लसिया नहसिरी, उवारूढो पोसो॥ ___एत्थन्तरंमि समं असोयाईहिं विरायन्तमणिपदीवं संगयं कुसुमोधयारेण सेवियं भमरावलीए पलम्बमाणचम्पयदामं वासियं पडवासेहिं संगयं पवरसंयणीएण वियम्भमाणसुरहिधुवं विहैसियं सपरिवाराहि वहूहि वासभवणमइयओ कुमारो । ससंभमाहिं अब्भुडिओ बहुहिं । निसण्णो सयणीए । जहारुहं च निसण्णा असोयाई वयंसया । उवविट्ठा संसयपोट्टसन्निहे चित्तावडिमसरयंमि विभमवई कामलया य। कुन्दलयामाणिणीपमुहो तेसिं सहियणो जहारुहं । नवरं विन्भमवईए कुन्दलया कामलयाए य माणिणी सनिहाणे उवविहाओ । इङ्गियागारकुसलाहिं मुणियकालकायव्ययाहिं उवणीयमेयाहिं कुमारस्स तम्बोलं, समप्पिया य कुन्दलयाए बउलकुसुममाला । संहृतः किरणनिकरः, समागता सन्ध्या, कनकरसरञ्जितमिव जातं नभोङ्गणम् , विजृम्भिता पूर्वदिक्, समुद्गतश्चन्द्रः, उल्लसिता नभःश्रीः उपारूढः प्रदोषः ॥ ___ अत्रान्तरे सममशोकादिभिर्विराजमणिप्रदीपं संगतं कुपुमोपचारेण सेवितं भ्रमरावल्या, प्रलम्बमानचम्पकदाम वासितं पटवासैः संगत प्रवरशयनीयेन विजृम्भमाणसुरभिधूपं विभूषितं सपरिवाराभ्यां वधूभ्यां वासभवनं गतः कुमारः । ससंभ्रमाभ्यामभ्युस्थितो वधूभ्याम् । निषण्णः शयनीये । यथाई च निषण्णा अशोकादयो वयस्याः । उपविष्टा शशकोदरसन्निमे चित्रपटीमसूरके विभ्रमवती कामलता च । कुन्दलतामानिनीप्रमुखस्तयोः सखीजनो यथार्हम् । नवरं विभ्रमवत्याः कुन्दलता कामलतायाश्च मानिनी सन्निधाने उपविष्टे । इङ्गिताकारकुशलाभ्यां
१ उदयमारूढो पा.शा.। २-सयणीए हिं डे. ज्ञा.। ३ विहूसिअंडे.ना.। ४-मइगओ पा.शा.। ५ सयपोट्ट-डे. ज्ञा.। ६ सहिययणो पा. शा.। ७-कुसुम(मा)ण मुंडमाला पा. शा. ।
ॐकन
सम०२६
Educati
onal
inelibrary.org
Page #291
--------------------------------------------------------------------------
________________
समराइचकहा।
PURE
नवमो
भवो।
॥९०२॥
॥९०२॥
565
भणिय च णाए। कुमार, अच्चन्ताणुरायओ सहत्थगुत्था खु एसा तुह पिययमाए ति । भणिऊण समप्पिया कुमारस्स । पडिच्छिया य तेणं । माणिणीए वि उवणीयं माहवीकुमुमदामं । भणियं च गाए। कुमार, एयं पि एवं चेत्र ता निहेउ एयाई जहाजोयं कुमारो, करेउ एयासि सफलमणुरायं ति। कुमारेण भणियं । भोईओ, ममोवरि एयासिमणुराओ ति चिन्तियत्वं । कुन्दलयाए भणियं । चिन्तियमिणं ति । सुणेउ कुमारो । जयप्पभीइमेव बन्दिणा समुग्धोसिज्जमाणं सुयं कुमारनामयं रायधूयाहि, तैयप्पभीइमेव गहियाओ पमोएण विसाएण य थुणन्ति रायकन्नयाजम्मं निन्दन्ति य, अब्भसन्ति कलाकलावं चयन्ति य, कुणन्ति कुमारसंकह न कुणन्ति र्य, झिजन्ति
विब्भमेहिं, मुच्चन्ति कज्जाए, पेप्पन्ति उव्वेवएण । एयं च पेच्छि ऊण 'किमेय' ति विसणो राया। निउणज्ञातकालकर्तव्याभ्यामुपनीतमेताभ्यां कुमारस्य ताम्बूलम् , समर्पिता च कुन्दलतया बकुलकुसुममाला । भणितं च तया । कुमार ! अत्यन्तानुरागतः स्वहस्तप्रथिता खल्वेषा तव प्रियतमयेति । भणित्वा समर्पिता कुमारस्य । प्रतीप्सिता च तेन । मानिन्याऽपि उपनीतं माधवीकुसुमदाम । भणितं च तया । कुमार । एतदप्येवमेव, ततो निदधातु एते यथायोगं कुमारः, करोत्वेतयोः सफलमनुरागमिति । कुमारेण भणितम् । भवत्यौ ! ममोपर्येतयोरनुराग इति चिन्तयितव्यम् । कुन्दलतया भणितम् । चिन्तितमिदमिति । शृणोतु कुमारः। यत्प्रभृत्येव बन्दिना समुद्घोष्यमाणं श्रुतं कुमारनामकं राजदुहितृभ्यां तत्प्रभृत्येव गृहीते प्रमोदेन विषादेन च स्तुतो राजकन्यकाजन्म निन्दितश्च, अभ्यस्यतः कलाकलापं त्यजतश्च, कुरुतः कुमारसंकथां न कुरुतश्च, क्षीयेते देहेन, वर्धते विभ्रमैः, मुच्येते लज्जया, गृह्यते उद्वेगेन । एतच्च प्रेक्ष्य 'किमेतद्' इति विषण्णो राजा । निपुणसखीजनाच निश्रुत एष व्यतिकरः । ततः 'स्थानेऽभिलाषः' इति हर्षनिर्भरेण प्रेषिते
)
१ सुणाउ पा.शा । २ जयप्पहुइ-डे. शा. जयपहूइ-पा.शा.। ३ तप्पहूइ-डे. शा तप्पभुइ-पण शा.। ४ चर्षति अनाओ संकहाओ पा.शा.।
५ -संकहं अणवरायं पा. शा. । ६ कुमारकहं सहियणमञ्झे लज्जाइसएण व पा. ज्ञा. । ७ वटुंति डे. शा. ।
Page #292
--------------------------------------------------------------------------
________________
नवमो भवो।
समराइच-ला सहियायणाओ य निसुओ एस वइयरो। तो 'थाणे अहिलासो' ति हरिसनिब्भरेण पेसियाओ इहं । आगच्छमाणीओ य 'संपन्नम
म्हाण समीहियभहियं' ति मयणगोयेरादीयपियारसुहसमेयाओ पवड्रमाणेण सुहाइसरण इह संपत्ताओ त्ति । चिन्तियं च एयासिम
णुरायमन्तरेण । कुमारेण चिन्तियं । हन्त अत्थि एयासिं ममोवरिमणुरामओ, अणुरता य पाणिणो आयई न गणेन्ति, आयण्णन्ति ॥९०३॥ वैयणं, गेहन्ति निबियप्पं, पयन्ति भावेण, संपाडेनि किरियाए । ता इमं एत्थ पत्तयालं । करेमि एयासि धम्मदेसणं ति। चिन्ति
ऊण जंपियं कुमारेण । भोईओ, किमेवमेयं, अत्यि तुम्हाण ममोपरि अणुराओ त्ति। एयमायण्णि ऊण हरिसविसायसारं 'हन्त किमेयमतिगम्भीरं मन्तियंति चिन्तिऊण वामचलणङगुट्टयालिहियमणिकोट्टिमं सविसेसबन्धुराहि न जंपियमिमीहिं । कुन्दलयाए भणियं । कुमार, अभणमाणीहिपि वायाए साहियमिमीहिं कुमारस्स अहिप्पेयमिमिणा संभमेण दिव्यबुद्धीए अवहारेउ कुमारो। कुमारेण भणियं ।
॥९०३॥
इह । आगच्छन्त्यौ च "संपन्नमावयोः समीहिताभ्यधिकम्' इति मदनगोचरादिकविकारसुखसमेते प्रवर्धमानेन सुखातिशयेनेह संप्राप्ते इति । चिन्तितं चैतयोरनुरागस्यान्तरेण । कुमारेण चिन्तितम् । हन्त अस्त्येतयोर्ममोपर्यनुरागः, अनुरक्ताश्च प्राणिन आयति न गणयन्ति, आकर्णयन्ति वचनम् , गृह्णन्ति निर्विकल्पम् , प्रवर्तन्ते भावेन, संपादयन्ति क्रियया । तत इदमत्र प्राप्तकालम् । करोम्येतयोधर्मदेशनामिति । चिन्तयित्वा जल्पितं कुमारेण । भवत्यौ ! किमेवमेतद्, अस्ति युवयोममोपर्यनुराग इति । एतदाकर्ण्य हर्षविषादसारं 'हन्त किमेतदति गम्भीरं मन्त्रितम्' इति चिन्तयित्वा वामचरणाङ्गुष्ठलिखितमणिकुट्टिम सविशेषबन्धुराभ्यां न जल्पितमाभ्याम् । कुन्दलतया भणितम् । कुमार! अभणन्तीभ्यामपि वाचा कथितमाभ्यां कुमारस्याभिप्रेतमनेन संभ्रमेण, दिव्यबुद्धयाऽवधारयतु कुमारः । कुमारेण भणितम् ।
E-CA
१ -गोयरिगयाओ पा. शा. । २ नो वयणं डे, शा.
Jain Educat
ational
For Private & Personal use only
withinelibrary.org
Page #293
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
॥९०४॥
Jain Educatio
भोईओ, जह एवं, ता सुणेह जस्स जं पर अहियपवत्तणिच्छा, तस्स तं पड़ की इसो अनुराओ ति । माणिणीए भणियं । कुमार, कमियमहियं ति नावगच्छामि । कुमारेण भणियं । भोइ, सुण एत्थ नायं ।
For area मयणउरं नाम नगरं । तत्थ पेज्जुन्नाहिहाणो राया । रई नाम से भारिया । ताणं च विसयसुहमणुहवन्ताण अन्तो कोइ कालो | अन्नया य गओ राया आसवाहणियाए । रईए य वित्तनिज्जूहट्टियाए दिसावलोयण समयंमि दिट्ठो रायमग्गबत्ती देवयायणपत्थिओ विमलमइसत्यवाहपुत्ती सुहंकरो नाम सेट्ठी जुवाणओ त्ति । तं च ददद्रूण अविवेयसामत्थओ अन्भत्थयाए गामधम्माण समुपनो तीए तस्सोवरि अहिलासो । पुलइओ सविन्भमं । एसा विय समागया तस्स दिट्ठिगोयरं, मोहदेसेण निरूविया, अज्झोववन्नो तीए । अहो चित्तन्नुओ ति परिउट्ठा रई । ठिओ सो एगदेसे मोहदो सेण, दुन्निवारणीओ मयणपसरो त्ति । 'हला, भवत्यौ ! यद्येवं ततः शृणुतम् । यस्य यं प्रत्यहितप्रवर्तनेच्छा तस्य तं प्रति कीदृशोऽनुराग इति । मानिन्या भणितम् । कुमार ! कथमिदमहितमिति नावगच्छामि । कुमारेण भणितम् । भवति ! शृण्वत्र ज्ञातम् ।
अस्ति कामरूपविषये मदनपुरं नाम नगरम् । तत्र प्रद्युम्नाभिधानो राजा । रतिर्नाम तस्य भार्या । तयोश्च विषयसुखमनुभवतो रतिक्रान्तः कोऽपि कालः । अन्यदा च गतो राजाऽश्ववाहनिकया । रत्या च विचित्रनिर्यूह स्थितया दिगवलोकनसमये दृष्टो राजमार्गवर्ती देवतायतनप्रस्थितो विमलमतिसार्थवाहपुत्रः शुभंकरो नाम श्रेष्ठी युवेति । तं च दृष्ट्वाऽविवेकसामर्थ्यतोऽभ्यस्ततया ग्राम्यधर्माणां समुत्पन्नस्तस्यास्तस्योपर्यभिलाषः । दृष्टः सविभ्रमम् । एषाऽपि च समागता तस्य दृष्टिगोचरम् । मोहदोषेण निरूपिता, अभ्युपपन्नस्तस्याम् । 'अहो चित्तज्ञः' इति परितुष्टा रतिः । स्थितः स एकदेशे मोहदोषेण, दुर्निवारणीयो मदनप्रसर इति । 'हुला (सखि !) आनयेत युवतिजनमनः १ पज्जुन्तो नाम पा. ज्ञा. । २ विचित्तनिज्जूहय-पा. शा.
३ यतण पा. डा. । ४ सेडिजुवा
ational
नवमो
भवो ।
॥९०४॥
anelibrary.org
Page #294
--------------------------------------------------------------------------
________________
समराइच
नवमो
भवो।
॥९०५॥
|॥९०५॥
ISEASIERRASSAGAR
आणेहि एयं सुबइजणमणसुहं जुवाणयंति भणिऊण पेसिया रईए अभिन्नरहस्सा जालिणी नाम चेडी। 'सुबुज्ज्ञाव(वि)याणि एत्थ वइयरे कामिहिययाई ति पयारिऊणमाणिओ य णाए, पेसिओ वासहरे, उपविट्ठो पल्लङ्के । पणामियं से रईए तम्बोलं, अद्धगहियमणेण । एत्यन्तरंमि सुओ बन्दिकलयलो । 'समागओ राय' त्ति भीया रई । 'न एत्थ अन्नो उवाओ' ति पेसिओ वच्चहरएँ । पविट्ठो राया, उवविठ्ठो पल्लङ्के, ठिो कवि वेलं । भणियं च णेण । अरे सद्दावेह वॉरियं, पविसामो पविक्खालयं ति । सद्दिी वारिओ। सुयमिणं मुहंकरेण । 'नियमओ वावाइज्जामि त्ति अञ्चन्तभीएण जीवियाभिलासिणा अगाहे वञ्चकूवे निचन्धयारंमि अञ्चन्तदुरहिगन्धे निवासे किमिउलाण पवाहिओ अप्पा निवडिओ बच्चहरयाओ कण्ठए, भरिओ असुइपण, विधिओ किमीहि, निरुद्धो दिटिपसरो, संकोडियं सुख युवानम्' इति भणित्वा प्रेषिता रत्याऽभिन्नरहस्य। जालिनी नाम चेटी । 'सुबोधितानि अत्र व्यतिकरे कामिहृदयानिइति प्रतार्यानीतश्वानया, प्रेषितो वासगृहे, उपविष्टः पल्यङ्के । अर्पितं तस्य रत्या ताम्बूलम् , अर्धगृहीतमनेन । अत्रान्तरे श्रुतो बन्दिकल कलः । 'समागतो राजा' इति भीता रतिः । 'नात्रान्य उपायः' इति प्रेषितो वोंगृहे । प्रविष्टो राजा, उपविष्टः पल्यङ्के, स्थितः काश्चिद् वेलाम् । भणितं चानेन । अरे शब्दाययत नापितम् । प्रविशामः पायुक्षालकमिति । शब्दायितो नापितः । श्रुतमिदं शुभंकरेण । 'नियमतो व्यापाद्ये' इति अत्यन्तभीतेन जीविताभिलाषिणा अगाधे वर्चःकूपे नित्यान्धकारेऽत्यन्तदुरभिगन्धे निवासे कृमिकुलानां प्रवाहित आत्मा । निपतितो व]गृहात् कण्ठके, भृतोऽशुचिना, विद्धः कृमिभिः; निरुद्धो दृष्टिप्रसरः, संकोटितमङ्गम् , उदीर्णा वेदना, आकुलीभूतो दृढम् , गृहीतः
१ जुबइजणमणणिरिक्खणं पा. शा. । २ भिन्न-डे. शा. पा. ज्ञा. । ३ वासहरं डे. शा. । ४ हरे पा. शा. । ५ वारियमियं डे. ज्ञा. । ६ सरीरठिइएत्ति पा. शा. । ७ सद्दाविओ पा. शा.। ८ निरंधवारंमि डे. ज्ञा. निरयसमंधयारंमि पा. ज्ञः । ९ केणुए पा. ज्ञा. १० धाविओ मापा. मा. पाविओ मु. ११ संकडिअं डे, ज्ञा. ।
७७
Jain Education mentional
Muhamelibrary.org
Page #295
--------------------------------------------------------------------------
________________
नवमो
कम
समराइच- अङ्ग, उइण्णा वेयणा, आउलीहुओ दद, गहिओ संमोहेण । इओ य सो राया पच्चुवेक्खियं अङ्गरक्खेहिं पविट्ठो वच्चहरयं । कया सरी- कहा। रहिई । निग्गी बच्चहराओ, ठिओ रईए सह 'चित्तविणोएण। क्वन्तो वासरो। ठिो अस्थाइयाए । एन्थन्तरंमि निरूवाविओ सुहं
करो रईए । ने दिट्ठो य तहियं । भणियं च णाए । हला जालिणि, केहं पुण सो भविस्सइ । तीए भणियं । देवि, भयाहिएओ नूर्ण ॥९०६॥
पवाहिऊण अप्पाणयं वच्चकूवे मओ भविस्सइ । ईए भणियं । एवमेयं, कहमनहा अदंसणं ति अवगया तच्चिन्ता । इओ य सो सुहकरो तमि वच्चकूवे तहादुक्खपीडिओ भवियव्ययानिओरण विइत्तकम्मवसवत्ती असुचिरसपाणभोयणो गमिऊण कंचि कालं विसोहणनिमित्तं फोडिए वच्चहरए असुइनिग्गमणमग्गेण वायनदेहच्छवी पणट्ठनहरोमो निग्गओ रयणीए । पक्खालिओ कहंचि अप्पा । महया परिकिले सेण गओ निययभवणं । 'को एसो अमाणुसो' त्ति भीओ से परियणो। भणियं सुहकरेण । मा बीहेह, सुहंकरो अहं । विमलसंमोहेन । इतश्च स राजा प्रत्युपेक्षित(शोधित) अङ्गरक्षकैः प्रविष्टो वोंगृहम् । कृता शरीरस्थितिः । निर्गतो वक़गृहात् , स्थितो रत्या सह चित्रविनोदेन । अतिक्रान्तो वासरः । स्थित आस्थानिकायाम् । अत्रान्तरे निरूपितः शुभंकरो रत्या । न दृष्टश्च तत्र । भणितं च तया । हला जालिनि ! कथं पुनः स भविष्यति । तया भणितम् । देवि ! भयाभिभूतो नूनं प्रवाह्यात्मानं वर्चःकूपे मृतो भविष्यति । रत्या भणितम् । एवमेतत् , कथमन्यथाऽदर्शनमिति । अपगता तच्चिन्ता । इतश्च स शुभंकरस्तस्मिन् वर्चःकूपे तथादुःखपीडितो भवितव्यतानि योगेन विचित्रकर्मवशवी अशुचिरसपानभोजनो गनयित्वा कंचित् कालं विशोधननिमित्तं स्फोटिते वक़गृहेऽशुचिनिर्गमनमार्गेण व्यापनदेहच्छविः प्रनष्टनखरोमा निर्गतो रजन्याम् । प्रभालितः कथंचिदात्मा । महता परिक्लेशेन गतो निजभवनम् । 'क एषोऽमानुषः'
इति भीतस्तस्य परिजनः । भणितं शुभंकरेग । मा बिभीत, शुभंकरोऽहम् । विमलमतिना भणितम् । पुत्र ! किं त्वया कृतम् , येनेदृशो ना १विचित्त डे. शा. २ न वि डे.शा. ३ कहिं डे. ज्ञा. पा. ज्ञा.
EARSAGARCANCIES
Lat
Jain Educatio
n
al
P
anelibrary.org
Page #296
--------------------------------------------------------------------------
________________
नवमो
समराइच कहा।
भवो।
॥९०७||
॥९०७॥
%
मइणा भणियं । पुत्त, किं तए कयं, जेण ईइसो जाओ; किंवा तुज्झ विमोक्खणं कीरउ । मुहंकरेण भणियं । ताय, अलं मम मरणासङ्काए । सो च्चे अहं । तं च कयं, जेण ईइमो जानो म्हि तं साहेमि मन्दभग्गो तायस्स । किंतु विवित्तमाइसउ ताओ । अबगओ परियणो । 'न एत्य अन्नो उचाओ, जहटिय मेव साहेमि'त्ति चिन्तिऊण साहियपणेण (वेसाइनिग्गमणपज्जवसाणं निययवु. तन्त) । 'अहो अकज्जासेवणसंकप्पफलं' ति संविग्गो से पिया । पेसिओ णेण गेहं । को निवायथामे, संतप्पिओ सहस्सपागाईहिं, कालपरियारण समागो पुवावत्यं । उचियसमएण पयट्टो देवयाययणं, आइण्णो रायमग्गे, दिट्ठो रईए । तहेव सामपुव्वयं पेसिया से जालिणी । मोहदोसेण समागओ सुहकरो। आगयमेत्ते य समागओ राया। तहेव जायाई बच्चकूवे पडणनिगममणाई। पुणो पउणो पुणो दिट्ठो, पुणो पेसिया पुणो वि हम्पिओ । एवं पुणो बहुसो ति ॥ जातः, किंवा तव विमोक्षणं क्रियताम् । शुभंकरेण भणितम् । तात ! अलं मम मरणाशङ्कया । स एवाहम् । तच्च कृतं येनेदृशो जातो ऽस्मि, तत् कथयामि मन्दभाग्यस्तातस्य किन्तु विविक्तमादिशतु तातः । अपगतः परिजनः । 'नाबान्य उपायः, यथास्थितमेव कथयामि' इति चिन्तयित्वा कथितोऽनेन (प्रवेशादिनिर्गमनपर्यवसानो निजवृत्तान्तः) । 'अहो अकार्या सेवनसंकल्पफलम्' इति संविन्नरतस्य पिता । प्रेषितस्तेन गेहम् । कृतो निवातस्थाने, संतर्पितः सहस्रपाकादिभिः, कालपर्यायेण समागतः पूर्वावस्थाम् । उचितसमयेन प्रवृत्तो देवतायतनम् , अवतीर्णो राजमार्गे, दृष्टो रत्या । तथैव सामपूर्वकं प्रेषिता तस्य जालिनी । मोहदोषेण समागतः शुभंकरः । आगतमात्रे च स.. गो राजा । तथैव जातानि वर्चःकूपे पतननिर्गमनानि । पुनः प्रगुणः पुनः दृष्टः, पुनः प्रेषिता, पुनरपि गतः । एवं पुनर्बहुश इति ।
%AF%E0
%A5%8
१ अर्ब कोष्ठान्तर्गतः पाठो नास्ति पा. शा.।
0
Jain Educational ational
nelibrary.org
Page #297
--------------------------------------------------------------------------
________________
नवमो
समराइचकहा।
भवो।
॥९०८॥
तो पुच्छामि तुम्भे, किं तीए रईए तंमि मुहंकरे अणुराओ अस्थि किं वा नत्थि त्ति । माणिणीए भणियं । कुमार, परमत्थओ नत्थि । बुद्धिरहिया य सा रई जेण न निरूवेइ वत्थु, न निहालए नियभावं, न पेच्छए सपरतन्तयं, न चिन्तेइ तस्सायई ति । कुमारेण भणियं । भोइ, जइ एवं ता ममंमि वि नत्थि एयासिमणुराओ, बुद्धिरहियाभो य एयाओ । जेण असुंदरे पयईए निबन्धणे इस्सा-18 ईणं चञ्चले सरूवेण इच्छन्ति तुच्छभोए त्ति; अओ न निरूवेन्ति वत्थु । तहा सव्वुत्तमं माणुसत्तं दुल्लहं भवसमुद्दे पसाहणं नेव्याणस्स न निउब्जेन्ति धम्मे त्ति; अओ न निहालेन्ति नियमावं । तहा भुवणडामरो मच्चु अइकूरो पयईए, गोवरे तस्स एयाओ न चिन्तयन्ति अत्तयं ति; अओ न पेच्छन्ति सपरतन्तयं । तहाऽसुन्दरं विसयविसं अइमोहणं जीवाणं हेऊ गम्भनिरयस्स, निउञ्जन्ति मं तत्थ | | त्ति; अओ न चिन्तेन्ति मज्झायई । ता एवं ववस्थिए अहियपवत्तणेण भण कहं एयासि परमत्यओ ममोवरि अणुराओ त्ति । एयमा___ ततः पृच्छामि युवाम् , किं तस्या रत्यास्तस्मिन् शुभंकरेऽनुरागोऽस्ति किं वा नास्तीति । मानिन्या भणितम् । कुमार ! परमार्थतो नास्ति । बुद्धिरहिता च सा रतिः, येन न निरूपयति वस्तु, न निभालयति निजभावम् , न प्रेक्षते स्वपरतन्त्रताम् , न चिन्तरति तस्यायतिमिति । कुमारेण भणितम् । भवति ! यद्येवम् , ततो मय्यपि नास्त्येतयोरनुरागः, बुद्धिरहिते चैते । येनासुन्दरान् प्रकृत्या निबन्धनानीp दीनां चञ्चलान् स्वरूपेणेच्छतस्तुच्छभोगानिति, अतो न निरूपयतो वस्तु । तथा सर्वोत्तम मानुषत्वं दुर्लभं भवसमुद्र प्रसाधनं निर्वाणस्य न नियोजयतो धर्मे इति, अतो न निभालयतो निजभवम् तथा भुवन इमगे(-भयंकरो) मृत्युरतिकरः प्रकृत्या, गोचरे तस्यैते न चिन्त यत आत्मानमिति, अतो न पश्यति स्वपरतन्त्रताम् । तथाऽसुन्दरं विषयविषमतिमोहनं जीवानां हेतुर्गर्भनिरयस्य, नियोजयतो मां तत्रेति, अतो न चिन्तयतो ममायतिम् । तत एवं व्यवस्थिते अहितप्रवर्तनेन भण कथमेतयोः परमार्थतो ममोपर्यनुराग इति एतदाकर्ण्य संविग्ने १तयं ति डे. शा. ।
Jain Education
a
l
Vagelibrary.org
Page #298
--------------------------------------------------------------------------
________________
समराइचकहा ।
॥ ९०९ ॥
G
Jain Education
यणऊण संविग्गाओ बहूओ, जाया विसुद्ध भावणा, खविओ कम्मरासी, पावियं देसचरणं । तय सद्भाइसरण सबहुमाणं पणमिऊण कुमारचलणजुयलं जंपियमिमीहिं । अज्जउत्त, एवमेयं, न एत्य किंचि अन्नारिसं । विग्भमवईए भणियं । अज्जउत्त, मम उण इमं सोऊण ears for मोहो, समुपपन्नमिव सम्मं नाणं, नियत्तो विय विसयराओ, संजायमिव भवभयं ति । कामलयाए भणियं । अज्जउत्त, ममावि सव्वमेयं तुल्लं । ता एवं ववस्थिए अङ्गीकयजणोचियं सरिसं नियाणुरायस्स आणवेउ अज्जउत्तो, जमम्हेहिं कायन्त्रं तिं । कुमारेण भयं । साहु भोईओ साहु, उचिओ विवेओ, मुलद्धं तुम्हाण मणुयत्तं, जेण ईइसी कुसलबुद्धि त्ति । ता इमं एत्थ जुत्तं । एए खुसिया मोहणिया मोहयवो मोहसरूवा मोहाणुबन्धा, संकिलेसजणिया संकिलेस हेयको संकिले सरूवा संकिलेसाणुबन्ध त्ति परिच्चयह जावज्जीवं, छड्डेह मोहचेट्टियाई, अङ्गीकरेह पसमं, भावेह कुसल बुद्धिं निरूवेह भववियारे, आलोचेह चिंत्तेण, संतप्पेह गुरूणं, उज्जमेह asaौ, जाता विशुद्धभावना, क्षपितः कर्मराशिः, प्राप्तं देशचरणम् । ततः श्रद्धातिशयेन सबहुमानं प्रणम्य कुमारचरणयुगलं जल्पितमाभ्याम् । आर्यपुत्र ! एवमेतद्, नात्र किञ्चिन्यादृशम् । विभ्रमवत्या भणितम् । आर्यपुत्र ! मम पुनरिदं श्रुत्वाऽपगत इव मोहः समुत्पन्नमिव सम्यग् ज्ञानम्, निवृत्त इव विषयरागः, संजातमिव भवभयमिति । कामलतया भणितम् । आर्यपुत्र ! ममापि सर्वमेतत् । तुल्यम् । तत एवं व्यवस्थितेऽङ्गीकृतजनोचितं सदृशं निजानुरागस्याज्ञापयत्वार्थपुत्रः, यदावाभ्यां कर्तव्यमिति । कुमारेण भणितम् । साधु भवत्यौ । साधु, उचितो विवेकः, सुलब्धं युवयोर्मनुजत्वम्, येनेदृशी कुशलबुद्धिरिति । तत इदमन्त्र युक्तम् । एते खलु विषया मोहजनिता माहtaar मोहस्वरूपा मोहानुबन्धाः संक्लेशजनिताः संक्लेशहेतवः संक्लेशस्वरूपाः संक्लेशानुबन्धा इति परित्यजतं यावज्जीवम्, मुश्चतं मोहचेष्टितानि, अङ्गीकुरुतं प्रशमम् भावयतं कुशलबुद्धिम्, निरूपयतं भवविकारान्, आलोचयतं चित्तेन, संतर्पयतं गुरून्, उद्यच्छ१ पुण डे. ज्ञा. । २ चित्तेण विसयहपरमत्थं । पा० शा. |
नवमं
भवो
॥९०
elibrary.org
Page #299
--------------------------------------------------------------------------
________________
समराइच- कहा।
॥९१०॥
AA-CA
धम्मे त्ति । एयमायण्णिऊण विसुद्धयरपरिणामाहिं निव्वडियभावसारं जंपियमिमीहिं । जं अजउत्तो आणवेइ । परिचत्ता जावज्जीवमेव अम्हेहिं अज्जउत्त तुम्हाणुमईए विसया, सेसे उ सत्ती पमाणं । एयमायणिऊण हरिसिओ कुमारो । चिन्तियं च णेण । अहो एयासि धन्नया, अहो सुधीरत्तणं, अहो निरवेक्खया इहलोयं पइ, अहो समुयायारो, अहो हलुयकम्मया, अहो उबसमो, अहो परमत्थन्नुया, अहो वयणविनासो अहो महत्थत्तणं अहो गम्भीरय त्ति । चिन्तिऊण जंपियमणेण । साहु भोईओ साहु, कयत्था खु तुब्भे, अणुमय ममेयं तुम्भ कुसलाणुट्ठाणं । परिचत्ता मए वि जाव जीवं विसया, अङ्गीकयं बम्भचेरं । 'अहो सोहणं अहो सोहणं' ति जंपियं असोया
कुसलपरिणामो । अहासन्निहियदेवयाए निओएण निवडिया कुसुमवुटी। आणन्दिया सव्वे । एत्थन्तरंमि 'अहो धन्नया एयासिं, अहो ममोवरि मुहित्तणं' ति पवडमाणमुहपरिणामस्स तयावरणकम्मखओवसमओ वडमाणयं समुप्पन्नमोहिनाणं कुमारस्स । | तं धर्मे इति । एतदाकर्ण्य विशुद्धतरपरिणामाभ्यां निवृत्तभावसारं जल्पितमाभ्याम् । यदार्यपुत्र आज्ञापयति । परित्यक्ता यावज्जीवमेववाभ्यां आर्यपुत्र ! युष्माकमनुमत्या विषयाः, शेषे तु शक्तिः प्रमाणम् । एतदाकर्ण्य हर्षितः कुमारः । चिन्तितं च तेन । अहो एतयोर्धन्यता, अहो सुधीरत्वम् , अहो निरपेक्षतेहलोकं प्रति, अहो समुदाचारः, अहो लघुकर्मता, अहो उपशमः, अहो परमार्थज्ञता, अहो वचनविन्यासः, अहो महार्थत्वम् , अहो गम्भीरतेति । चिन्तयित्वा जल्पितमनेन । साधु भवत्यौ ! साधु, कृतार्थे खलु युवाम् , अनुमतं ममैतद् युवयोः कुशलानुष्ठानम् । परित्यक्ता मयाऽपि यावज्जीवं विषयाः, अङ्गीकृतं ब्रह्मचर्यम् । अहो 'शोभनम्' इति जल्पितमशोकादिभिः । वर्धितः कुशलपरिणामः । यथासन्निहितदेवताया नियोगेन निपतिता कुसुमवृष्टिः । आनन्दिताः सर्वे । अत्रान्तरे 'अहो धन्यतै तयोः, अहो ममोपरि सुहृत्त्वम्' इति प्रवर्धमानशुभपरिणामस्य तदावरणकर्मक्षयोपशमतो वर्धमानकं समुत्पन्नमवधिज्ञानं कुमारस्य ।
१ सेसेसु उ डे ज्ञाः । २ जहासत्ती पा. ज्ञाः । ३ परिचत्ता य डे. शाः। ४ वढिओ तेति पिपा. झा.। ५ -देवयाए निवाडिया पा. शा.।
4%
Jain Education Internal
For Private & Personal use only
W
elibrary.org
Page #300
--------------------------------------------------------------------------
________________
समराइचकहा।
॥९११॥
पविक्खिो तीयाइभावो । संविग्गो इसरण । मुओ एस वइयरो आणन्दपडिहाराओ राइणा देवीए य। विसण्णो राया। भणियं च गेण । हा हा अजुत्तमणुचिट्ठियं कुपारेण । देवीए भणियं । हा जाय, परिचत्तं भवसुई।
एत्यन्तरंमि गहियखग्गरयणा दिपमाणेण मउडेणं कुण्डलालयविहसियमुही एकावलीविराइयसिरोहरा हारलयासंगएणं थैणजुएणं मणिकडयजुत्तबाइलयारोमावलीसणाहेणं मज्झेण रसणादामसंगयनियम्बा परिहिएणं देवसेगं मणिनेउरसणाहचलणा चच्चिा हरियन्दणेण सुरतरुकुसुमधारिणी महया आभोएण परिहवन्ती मणिपदी वे अञ्चन्तसोमदंसणा समागया तत्थ देवया । 'अहो किमेयमच्छरीयं ति विम्हियमणेहिं हरिसविसायगम्भिणं पणमिया एएहिं । भणियं च णाए। महाराय, अलमलं विसाएण। जुत्तमणुचिट्टियं कुमारेण । परिवत्तं विसं, गहियममय उज्झिया किलीवया, पैयडियं पोरुस; अवहत्थिया खुईया, अङ्गीकयमुयार छिन्नो भवो, संधिओ प्रवीक्षितोऽतीतादिभावः । संविग्नोऽतिशयेन । श्रुत एष व्यतिकर आनन्दप्रतीहाराद् राजा देव्या च । विषण्णो राजा । भणितं च तेन । हा हा अयुक्तमनुष्ठितं कुमारेण । देव्या भणितम् । हा जात ! परित्यक्तं भवसुखम् ।।
अत्रान्तरे गृहीतखङ्गरत्ना दीप्यमानेन मुकुटेन कुण्डलालकविभूषितमुखी एकावलीविराजितशिरोधरा हारलतासंगतेन स्तनयुगेन मणिकटकयुक्त बाहुलता रोमावलिसनाथेन मध्येन रसनादामसंगतनितम्बा परिहितेन देवदूष्येण मणिनुपूरसनाथचरणा चर्चिता हरिचन्दनेन सुरतरुकुसुमधारिणी महताऽऽभोगेन परिभवन्ती मणिप्रीपान् अत्यन्तसौम्यदर्शना समागता तत्र देवता । 'अहो किमेतदाश्चर्यम्' इति विस्मितमनोभ्यां हर्षविषादगर्भितं प्रणता एताभ्याम् । भणितं च तया । महाराज ! अलमलं विषादेन । युक्तमनुष्ठितं कुमारेण । परित्यक्तं
१ ता कीस जाएण अइदुकर ववसि पा.हा. । २ मुत्तावलि- पा. ज्ञा.। ३ थणजुयलेण पा. शाः । ४ संगएण नितंबेण पा. ज्ञा. । | ५ पायडिय पा. शा. । ६ खुड्डया मु.
Jain Education
Eational
hinelibrary.org
Page #301
--------------------------------------------------------------------------
________________
समराइचकहा ।
॥९१२॥
Jain Education
मोक्खो ति । ता कयत्थी कुमारो। देवि ! तुमं पिछड्डेहि सोयं, असोयणिज्जो कुमारो, परिचत्तमणेण भवदुक्खं, अङ्गीकयं सासय सुह तुमपि धन्ना, जीए ईइस सुआ समुप्पन्नो । निबन्धणं एस बैहुयाण निव्वुईए । ता परिच्चय विसायं, आलोचेहि कज्जं ति । राइणा भणियं । भयवइ, का तुमं । देवयाए भणियं । महाराय, खम्गपहरणोवलक्खिया सुंदरिसणा नाम देवया अहं, तुह पुत्तगुणाणुराइणी इह भवणे परिवसामि । राइणा चिन्तियं । अहो पुत्तस्स गुणा, जेण देवयाओ वि अणुरायं करेन्ति । हरिसिया देवी । भणियं च णाए महाराय, ईइसो कुमारस्स पहावो, जेण देवयाओ वि एवं मन्तेन्ति । ता एहि, गच्छम्ह तस्स अन्तियं, पेच्छामो धम्मपिण्डं, करेमो तणुचिट्ठियं सव्वा जुत्तमेयं ति । राइणा भणियं । एहि, एवं करेम्ह । तओ पणमिऊण देवयं विसृज्झमाणपरिणामाईं गयाई कुमारसमी । मुणियं कुमारेण, अधुट्टियाई सहरिसं, पणमियाई विणरण, निविट्ठाई आसणाई, कओ आसण परिग्गहो । पणमिऊण जंपियं विषम् गृहीतममृतम्, उज्झिता क्लीवता, प्रकटितं पौरुषम्, अपहरितता क्षुद्रता, अङ्गीकृतमुदारत्वम्, छिन्नो भवः, सन्धितो मोक्ष इति । ततः कृतार्थः कुमारः । देवि ! त्वमपि मुच शोकम्, अशोचनीयः कुमारः, परित्यक्तमनेन भवदुःखम् अङ्गीकृतं शाश्वतसुखम् । त्वमपि धन्या, यस्या ईदृशः सुतः समुत्पन्नः । निबन्धनमेष बहूनां निवृतेः । ततः परित्यज विषादम्, आलोचय कार्यमिति । राज्ञा भणितम् । भगवति ! का त्वम् | देवतया भणितम् । महाराज ! खड्गप्रहरणोपलक्षिता सुदर्शना नाम देवताऽहम् तव पुत्रगुणानुरागिणीह परिवसामि । राज्ञा चिन्तितम् । अहो पुत्रस्य गुणाः, येन देवता अध्यनुरागं कुर्वन्ति । हर्षिता देवी । भणितं च तया । महाराज ! ईदृशः कुमारस्य प्रभावः, येन देवता अप्येवं मन्त्रयन्ति । तत एहि, गच्छावस्तस्यान्तिकम् पश्यावो धर्मपिण्डम, कुर्वस्तदनुष्ठितम्, सर्वथा युक्तमेतदिति । राज्ञा भणितम् । एहि, एवं कुर्वः । ततः प्रणम्य देवतां विशुध्यमानपरिणामौ गतौ कुमारसमीपम् । ज्ञातं कुमारेण, अभ्युत्थितौ १ बहुमाण (णं) डे. ज्ञा. पा. ज्ञा. । २ सुदंसणा पा. ज्ञा. । ३ वि एवं डे. ज्ञा.
"
नवम
भवो
॥९१
library.org
Page #302
--------------------------------------------------------------------------
________________
समराइच्चकहा।
नवमो भवो।
18
EESEEGA
॥९१३॥
॥९१३॥
कुमारेण । ताय, किमयमणुचियमिवाणुचिट्ठियं, अम्बाए वि, कीस न सहाविओ अहं । राइणा भणियं । कुमार,नेयमणुचियं । साहिओ देवयावुत्तनो। देवीए भणियं । कुमार, गुणपगरिसो तुमं, अणरुहो आएसस्स । कुमारेण भणियं । अम्ब, मा एवं भण । गुरखो खु तुम्भे, गुरुआएससपाडणमेव कारणं गुणपगरिसस्स । राइणा भणियं । कुमार, अइदुक्करं कयं तए । कुमारेण भणियं । ताय, किमिह दुकरं । मुंणाउ तओ।
अत्थि खलु केइ चत्तारि पुरिसा । ताणं दुवे अच्चन्तमत्थगिद्धा अवरे विसयलोलुया। पवना एगमद्धाणं । दिट्ठा य णेहिं कहिंचि उद्देसे मणिरयणसुवण्ण पुण्णा दवे महानिही तियससुन्दरिसमाओ य दो चेव इत्थियाओ। पावियं जं पापियव्वं ति पहटा चित्तेण,धाविया अहिमुहं । सुओ य णेहिं कुओइ सहो । भो भो पुरिसा, मा साहसं मा साहसं ति । निरूवेह उवरि हुत्तं, निवडइ तुम्हाण उवरि महासहर्षम् । प्रणतो विनयेन, निविष्टे आसने, कृत आसनपरिग्रहः । प्रणम्य जल्पितं कुमारेण । तात ! किमेतदनुचितमिवानुष्ठितम् , अम्बयाऽपि, कस्मान्न शब्दायितोऽहम् । राज्ञा भणितम् । कुमार ! नेदमनुचितम् । कथितो देवतावृत्तान्तः । देव्या भणितम् ।।४ कुमार ! गुणप्रकर्षरत्वमनह आदेशस्त्र । कुनारेण भणितम् । अम्ब ! मैवं भण । गुरवः खलु यूयम् , गुर्वा देशसंपादनमेव कारणं गुणप्रकर्षस्य । राज्ञा भणितम् । कुमार । अतिदुष्करं कृतं त्वया । कुमारेण भंणितम् । तात ! किमिह दुष्करम् । शृणोतु तातः ।
सन्ति खलु केऽपि चत्वारः पुरुषाः । तेषां द्वावत्यन्तर्थगृद्धौ अपरौ विषयलोलुपौ । प्रपन्ना एकमध्वानम् । दृष्टाश्च तैः कथंचिदुद्देशे मणिरत्नस्वर्णपूर्जी द्वौ महानिधी त्रिदशसुन्दरीसमे च द्वे एव त्रियो । प्राप्तं यत् प्राप्तव्यमिति प्रहृषिताश्चित्तेन । धाविता अभिमुखम् । श्रुतश्च तैः कुतश्चित् शब्दः । भो भोः पुरुषा! मा साहसं मा साहसमिति । निरूपयतोपरिसंमुखम् , निपतति युष्माकमुपरि महापर्वतः,
१ अम्ब कीस पा. ज्ञा. । अम्बाए डे. शा. । २ सुणउ पा. बा. । ३ उवरिहुत्ता डे. शा. ।
CHEESE
सम०२७
७८ Jain Educatio
n
al
helibrary.org
Page #303
--------------------------------------------------------------------------
________________
संमराहच्च कहा।
AR
नवमो भवो।
॥९१४॥
॥९१४॥
पव्वओ, एयगोयरगयाणं च अलमेइणा चेट्टिएण। तो निरूवियमणेहिं । दिवो य नाइदूरे समद्धासियनहङ्गणो रोद्दो दसणेन अक्क-1 मन्तो जहासनजीवे अणिवारणिज्जो सुगणं पि सामत्येण दुयं निवडमाणो पचओ ति। तओपियमणेहिं । भो एवं ववत्थिए को उणइह उवाओ । आयण्णियं कुओइ । न खलु संपयं उवाओ। किंतु इच्छन्ति जे अत्यविसए, ते संपत्तेहिं असंपत्तेहिं वा जहासन्नयाए अबटभन्ति एएण तहा अवट्ठद्धा य पावेन्ति पुणो पुणो एवमेवावे?हणं ति । जे उण निरीहा अत्यविसरसु भावेन्ति तयसारयं, ते वि जहासन्नयाए अवटुब्भन्ति एएण तहा अबढद्धा य न पावेन्ति पुणो पुणो एवमेवावट्ठहणं ति, अवि य मुच्चन्ति कालेण इमाओ उवद्दवाओ। तो एगेहिं चिन्तियं । किमम्हाणमिमीए दीहचिन्ताए । सचहा पयट्टम्ह अत्थविसएम, होउ तं होउ ति । संपहारिऊण पयट्टा सहरिसं । अन्ने उ 'हा हा एवं परिपन्थिए एयंमि नियमनस्सरेहिं असुन्दरेहिं विवाए किमेत्थ अत्यविसएहि ति चिन्तिऊण एतद्गोचरगतानां चालमेतेन चेष्टितेन । ततो निरूपितमेभिः । दृष्टश्च नातिदूरे समध्यासितनभोङ्गणो रौद्रो दर्शनेनाक्रामन् यथाऽसन्नजीवान् अनिवारणीयः सुराणामपि सामर्थन द्रुतं निपतन् पर्वत इति । ततो जल्पितमेभिः । भो! एवं व्यवस्थिते कः पुनरिहोपायः आकर्णितं कुतश्चित् न खलु साम्प्रतमुपायः । किन्तु इच्छन्ति येऽर्थविषयान् ते संप्राप्तैरसंप्राप्तैर्वा यथान्नतयाऽवष्टभ्यन्ते एतेन, तथाऽवष्टब्धाश्च प्राप्नुवन्ति पुनः पुनरेवमेवाष्टम्भनमिति । ये पुनर्निरीहा अर्थविषयेषु भावयन्ति तदसारताम् , तेऽपि यथासन्नतयाऽवष्टभ्यन्ते एतेन तथाऽवष्टब्धाश्च न प्राप्नुवन्ति पुनः पुनरेवमेवावष्टम्भनमिति, अपि च मुच्यन्ते कालेनास्मादुपद्रवान् । तत एकैश्चिन्तितम् । किमस्माकमनया दीर्घचिन्तया । सर्वथा प्रवर्तामहेऽर्थविषयेषु, यद् भवतु तद् भवत्विति । संप्रधार्य प्रवृत्ताः सहर्षम् । अन्ये तु 'हा हा एवं परिप| न्थिनि एतस्मिन् नियमनश्वरैरसुन्दरैर्विपाके किमत्र अर्थविषयः' इति चिन्तयित्वा निवृत्ता अर्थविषयाभ्याम् , भावयन्ति तदसारताम् ,
१-वढ्भणं ति पा. ज्ञा. । २ किमत्थविसएहि डे, शा. ।
Jain Education
ational
For Private & Personal use only
nelibrary.org
Page #304
--------------------------------------------------------------------------
________________
मराइच कहा।
ल नवमो
| भयो।
।९१५॥
Bा नियत्ता अत्थविसयाहि, भावेन्ति तयसारय, जुग्जन्ति नियनियफलेहिं ।
ता एवं ववत्थिए निरूवेउ ताओ, के एत्य दुक्करकारया के वा नहि। राइणा चिन्तियं । जे पयन्ति अत्थविसएम, ते दुक्करकारया; जओ तहा परिपन्थिए पचए नियमणस्परेहिं असुन्दरेहिं विवाए किमत्थ विसएहिकीइसी वा तहाभए पवत्ती ? अणालोचयत्तमेगन्तेण किंवा तीए तहादट्ठाज्जन्ताए उपहासटेणियाए अत्थविसर्थपत्यणाए ? परमत्थेण निवेयकारणमेयं सयाणं ति । चिन्ति ऊण
४९१५॥ जंपियं राइणा । कुमार, जे पयट्टन्ति, ते दुक्करकारया; अपवत्तणं तु जुत्तिजुत्तमेव, किमेत्थ दुकरं ति । कुमारेण भणियं । ताय, जइ एवं, ता पडन्ते मच्चुपचए वायए तिहुयणस्स अइभीसणे पयईए दुजए पयारन्तरेण अविभाविज्जमाणसरूवे विओजए इट्ठभावाण सया पडणसंगए कारए असमञ्जसाण किलेसायासकारगा अत्थविसया विसविवायसरिसा यः विसयचाओ य अव्वाबाहो पयईए कारणं अमयुज्यन्ते निजनिजफलैः ।। तत एवं व्यवस्थिते निरूपयतु तातः, केऽत्र दुष्करकारकाः के वा नहि । राज्ञा चिन्तितम् । ये प्रवर्ततन्तेऽर्थविषयेषु ते दुष्करकारकाः, यतस्तथा परिपन्थिनि पर्वते नियमनश्वरैर्विपाके किमर्थविषयः, कीदृशी वा तथाभये प्रवृत्तिः । अनालोचकत्वमेकान्तेन, किं वा तया तथादृष्टपर्यन्तया उपहासस्थानयाऽर्थविषयप्रार्थनया, परमार्थन निर्वेदकारणमेतत् सतामिति । चिन्तयित्वा जल्पितं राज्ञा । कुमार ! ये प्रवर्तन्ते ते दुष्करकारकाः, अप्रवर्तनं तु युक्तियुक्तमेव, किमत्रं दुष्करमिति । कुमारेण भणितम् । तात ! यद्यत्र ततः पतति मृत्युपर्वते व्यापादके त्रिभुवनस्यातिभीषणे प्रकृत्या दुर्जये प्रकारान्तरेणाविभाव्यमानस्वरूपे वियोजके इष्टभावानां सदापतनसंगते कारकेऽसमञ्जसानां क्लेशायासकारको अर्थविषयौ विषविपाकसदृशौ च, विषयत्यागश्चाव्याबाधः प्रकृत्या कारणममृतभावस्य श्लाघ
१ -ट्ठाणचिन्ताए डे.शा.। २ -विसयइच्छाए मु. । ३ जुत्तमेव पा.शा.।
Page #305
--------------------------------------------------------------------------
________________
नवमो
कहा।
UAE
भवो।
॥९१६॥
॥९१६॥
USTRALGAOक्त
यभावस्स सलाहणिज्जो सयाण अकिलेससेकणिज्जो सेविज त्ति किमेत्थ दुकरं। कहं वा एवं विहे जीवलोए न दुक्करं अत्थविसयाणुवत्तणं ति । राइणा भणियं । वच्छ, एवमेयं, जया सम्मालोइज्जइ । कुमारेण भणियं । ताय, असम्मालोचणं पुण न होइ आलोचणं । राइणा भणियं । वच्छ, एवमेयं, किंतु दुरन्तो महामोहो त्ति । कुमारेण भणियं । ताय, ईइसो ऐस दुरन्तो, जेण एयसामत्थेण पाणिणो एवंविहे जीक्लोर पहवन्ते वि उद्दाममच्चुमि पेच्छमाणा वि एयसामत्थं गोयरगया वि एयस्स घेप्पमाणा वि जराए विउज्जमाणा वि इटेहिं परिगलन्ते वि वीरिए चोइज्जमाणा वि धीरेहिं 'न अम्हाण वि एवमेयं परिणमइ, अन्नो व अम्ह चिन्तओ, जं किश्चि वा एयं, अचिन्तणीयं च धीराणं, अस्थि वा आयत्तमुवायन्तरं, मोहववसायसझं वा इम, अवहीरणा वा उवाभो, अच्चन्तिया वा अत्थविसय' त्ति अगणिऊण जराइदोसजालं सव्वावत्थासु बाला काऊण गयनिमीलियं परिचइय सव्वमनं कुसलपक्खचेट्ठियं महया पयत्तेण निव्वडियनीयः सतामक्लेशसेवनीयः सेव्यते इति किमत्र दुष्करम् । कथं वैविधे जीवलोके न दुष्करमर्थविषयानुवर्तनमिति । राज्ञा भणितम् । वत्स ! एवमेतद्, यदा सम्यगालोच्यते । कुमारेण भणितम् । तात ! असम्यगालोचनं पुनर्न भवत्यालोचनम् । राज्ञा भणितम् । वत्स ! एवमेतत् , किन्तु दुरन्तो महामोह इति । कुमारेण भणितम् । तात ! ईदश एष दुरन्तः, येनैतत्सामयन प्राणिन एवंविधे जीव लोके प्रभवत्यपि उद्दाममृत्यौ प्रेक्षमाणा अपि एतत्सामय गोचरगता अप्येतस्य गृह्यमाणा अपि जरया वियुज्यमाना अपीष्टैः परिगलत्यपि वीर्ये चोद्यमाना अपि धीरैः 'नास्माकमप्येवमेतत् परिणमति, अन्यो वाऽस्माकं चिन्तकः, यत् किंचिद् वैतद्, अचिन्तनीयं च धीराणाम् , अस्ति वाऽऽयत्तमुपायान्तरम् , मोहव्यवसायसाध्यं वेदम् , अवधीरणा वोपायः, आत्यन्तिका वाऽर्थविषयाः' इत्यगणयित्वा जरादिदोष
१ चेव पा. ज्ञा.। २ न अम्ह चिंतओ वा अन्नो विज्जइ जो एवं चिंतिऊण अवणेइ अम्हं किलसाओ । अहवा जं किंचि पा. ज्ञा. । P३ -मुवायतरं सम्वन्नुपणीयं सम्वविरइसव्यसंगपरिच्चायमाइयं जेण मोह-पा. शा. ।
Jain Educati
r
ational
For Private & Personal use only
D
ainelibrary.org
Page #306
--------------------------------------------------------------------------
________________
समराइच्च
कहा ।
॥९१७॥
८०
Jain Education
भावसारं पयट्टन्ति अत्यविसएसु, न पयट्टन्ति जराइदोसनिग्धायणसमत्थे हिए सव्वजीवाण अचिन्तचिन्तामणिसन्निहे साहए नेव्वा
स वीरागदेसिए धम्मेति । एयमावणिऊण संजायसुहयर परिणामेण जंपियं राइणा । वच्छ, एवमेयं, न एत्थ किंचि अन्नह त्ति । देवी भणियं । वच्छ, सव्वमेवमेयं मोहनिदाविगमेण परिणयप्पायमम्हाणं । किं तु न संपन्नं बालागै अहिलसियं ति उन्त्रिग्गा विय म्हि । कुमारेण भणियं । अम्ब, अलर्भुव्वे एण; संपन्नपायमेयार्सि अहिलसियं । धन्नाओ इमाओ, सफलं माणुसत्तणमेयाणं, संगयाओ मक्खीण । तओ देवीए पुलोइयं तासिं वयणं । पणमिऊण गुरुयणं जंपियमिमी । अम्ब, नेहमेत्तनिमित्तो खु उब्वेवो अम्बाए । अन्ना जहा वह मज्जउत्तेण, तहेव एयं सफलं माणुसत्तमम्हाण, पाविओ अज्जउत्तघरिणिसदो गुरुयणाणुहावेण तयणुरुवं च सेसं पि । ता संपन्नमम्हाण अलिसियाहियं ति, परिच्चयउ उब्वेवमम्बा । तओ देवीए चिन्तियं । अहो एयासिं रूवं, अहो उवसमो, अहो परजालं सर्वावस्थासु बालाः कृत्वा गजनिमीलिकां परित्यज्य सर्वमन्यत् कुशलपक्षचेष्टितं महता प्रयत्नेन निष्पन्नभावसार प्रवर्तन्तेऽर्थविष ये न प्रवर्तन्ते जरादिदोषनिर्घातनसमर्थे हिते सर्वजीवानां अचिन्त्यचिन्तामणिसन्निभे साधके निर्वाणस्य वीतरागदेशिते धर्मे इति । एताकर्ण्य संजातशुभतर परिणामेन जल्पितं राज्ञा । वत्स ! एममेतद्, नात्र किञ्चिदन्यथेति । देव्या भणितम् । वत्स ! सर्वमेवमेतद् मोहनिद्राविगमेन परिणतप्रायमस्माकम् । किन्तु न संपन्न वालयोरभिलपितमित्युद्विग्नेवास्मि । कुमारेण भणितम् । अम्ब ! अलमुद्वेगेन, संपन्नप्रायमेतयोरभिलषितम् । धन्ये इमे सफलं मानुपत्वमेतयोः, संगते मोक्षबीजेन । ततो देव्या प्रलोकितं तयोर्वदनम् । प्रणम्य गुरुजनं जल्पितमाभ्याम् | अम्ब ! स्नेहमात्रनिभितः खलुगोऽम्बायाः । अन्यथा यथोपदिष्टमार्यपुत्रेण, तथैवैतत् सफलं मानुषत्वमावयोः, प्राप्त आर्यपुत्रगृहिणीशब्दो गुरुजनानुभावेन तदनुरूपं च शेषमपि । ततः संपन्नमावयोरभिलषिताधिकमिति, परित्यजतूद्वेगमम्बा । ततो देव्या १ सासए साहए पा. शा. । २-णमभिलसियं पा. शा. ३ एएण कारणेणं उ-पा. ज्ञा. । ४ मुब्वेवएण डे. ज्ञा. । ५ गुरुवयणामिमुहं पा. शा. ।
नवमो भवो ।
॥९१७
elibrary.org
Page #307
--------------------------------------------------------------------------
________________
नवमी
समराइच्च
कहा।
भवो
।।९१८॥
।
ORAKARESH
भत्यन्नुया, अहो वयणविन्नासो, अहो गुरुभत्ती, अहो महत्थत्तणं, अहो गम्भीरया, ओ समुयायारो नि । चिन्ति ऊण जंपियमि-6 मीए । उचियमेयं खग्ग सेणधृयाण, जमेवं गुरुयणो अणुवत्तीयइ ॥ __-पत्थन्तरंमि नाइहरे पुरन्दर भट्टगेहमि समुद्धाइओ अक्फन्दो पवित्थरिओ भरेण । 'हा किमेयं ति' संभन्तो राया। भणियं च णेण ।।
अरे वियाणह, किमेयं ति । कुमारेण भणियं । ताय, अलं कस्सइ गमणखेएण, वियाणियमिणं । र इणा भणियं । वच्छ, किमयं ति । कुमारेण भणिय ताय, संसारबिलसियं । राइणा भणियं । वच्छ, न विसेसओऽवगच्छामि । कुमारेण भणियं । सुणाउ ताओ । अद्धउवरओ पुरन्दरभट्टो त्ति तन्निमित्तं पबत्तो तस्स गेहे अक्कन्दो । राइणा भणियं । वच्छ, सो अज्जेव दिट्ठो मए । कुमारेण भणियं । ताय अकारणमिणं मरणधम्मीणं । राइणा भणियं । वच्छ, न कोइ एयस्स वाही अहेसि; ता कहं पुण एस उपरओ । कुमारेण भणियं । ताय, चिन्तितम् । अहो एतयो रूपम् , अहो उपशमः, अहो परमार्थज्ञता, अहो वचनविन्यासः, अहो गुरुभक्तिः, अहो महार्थत्वम् , अहो गम्भीरता, अहो समुदाचार इति । चिन्तयित्वा जल्पितमनया । उचितमेतत् खड्नसेनदुहित्रोः, यदेवं गुरुजनोऽनुवर्त्यते । ___अत्रान्तरे नातिदुरे पुरन्दरभट्टगेहे समुद्धावित आक्रन्दः प्रविस्तृतो भरेण । 'हा किमेतद्'इति संभ्रान्तो राजा । भणितं च तेन । अरे विजानीत, किमेतदिति । कुमारेण भणितम् । तात ! अलं कस्यचिद्, गमनखेदेन, विज्ञातमिदम् । राज्ञा भणितम् । वत्स ! किमेतदिति । कुमारेण भणितम् । तात ! संसारविलसितम् । राज्ञा भणितम् । वत्स ! न विशेषतोऽवगच्छामि । कुमारेण भणितम् । शृणोतु तातः । अझैपरतः पुरन्दरभट्ट इति तन्निमित्तं प्रवृत्तस्तस्य गेहे आक्रन्दः । राज्ञा भणितम् । वत्स ! सोऽयव दृष्टो मया । कुमारेण भणितम् । | तात ! अकारणमिदं मरणधर्माणाम् । राज्ञा भणितम् । वत्स! न कोऽप्येतस्य व्याधिरासीत् , ततः कथं पुनरेष उपरतः । कुमारेण भणि
१ अणुवती यति डे. शा. । २ नाइदूरेण पा. शा. । ३ हरे पा. ज्ञा. । ४ मरणधम्माणं डे. ज्ञाः ।
.CCESGAR
NCE
Jain Education
tonal
M
anelibrary.org
Page #308
--------------------------------------------------------------------------
________________
समराइच्च कहा।
॥९१९ ॥
Jain Education
अव एस इयरो गरहिओ एगन्तेणे । राइणा भणियं । वच्छ, ईइसो एस संसारो, किमेत्य अगरहियं नाम । महन्तं च मे कोउति साहेउ वच्छो न य एत्थ कोइ असज्जणो । सज्जणकहियं च गैरहियं न वित्थरइ पापण; संपयं वच्छो पमाणं ति | कुमारेण भणियं । ताय, मा एवमाणवेह, जइ एवं निब्बन्धो, ता सुणाउ ताओ। अद्धवावाइजो ऐस नियमहिलियाए नम्मयाभिsture विसप्पओएण । ता पेसेहि ताव एत्थ विसनिग्धायणसमत्थे वेज्जे, जीवह तओ 'ओसहपओएण । अन्नं च । तग्गेहपओलिदक्खिणावर दिसाभार इमिणा चैव विसप्पओएण तीए दरघाइओ कुक्कुरो । तस्स विइमो चेत्र ओसविही पउञ्जियन्त्रो; जी विस्सइ सो इमिणा । राणा चिन्तिये । अहो नाणाइसओ कुमारस्स । जहा भणियमाइसिऊण पेसिया वेजा, भणियं च राइणा | कुमार, किं पुण तीए इमस्स असव्यवसायस्स निमित्तं । कुमारेण भणियं । ताय, अविवेओ निमित्तं; तहवि पुण विसेसओ इमं ॥
तम् । तात ! अवक्तव्य एष व्यतिकरो गर्हित एकान्तेन । राज्ञा भणितम् । वत्स ! ईदृश एष संसारः, किमत्रागर्हितं नाम । महत्व मे कौतु कमिति कथयतु वत्सः । न चात्र कोऽप्यसज्जनः । सज्जनकथितं च गर्हितं न विस्तीर्यते प्रायेण, साम्प्रतं वत्सः प्रमाणमिति । कुमारेण भणितम् । तात ! मैवमाज्ञापयतः यद्येवं निर्बन्धः, ततः शृणोतु तातः । अर्धव्यापादित एप निजमहिलया नर्मदाभिधानया विषप्रयोगेण । ततः प्रेषय तावत् तत्र विप्रनिर्घातनसमर्थान् वैद्यान् जीवति तत औषधप्रयोगेण । अन्यच्च तद्गेहप्रतोलिदक्षिणा पर दिग्भागेऽनेनैव विषप्रयोगेण तया दरघातितः कुर्कुरः । तस्याप्ययमेवौषधविधिः प्रयोक्तव्यः, जीविष्यति सोऽप्यनेन । राज्ञा चिन्तितम् । अहो ज्ञानातिशयः कुमारस्य । यथाभणितमादिश्य प्रेषिता वैद्याः, भणितं च राज्ञा । कुमार ! किं पुनस्तस्या अस्यासद्व्यवसायस्य निमित्तम् । कुमारेण भणितम् । तात ! अविवेको निमित्तम् ; तथापि पुनर्विशेषत इदम् ॥
१ इहपरलोए य पा. शा. । २ गरहियं वि पा. ज्ञा. । ३ एस पुरंदरभट्ट पा. ज्ञा. । ४ ओसहि-मु. । ५ जो पुरंदरभहरुस । जीविस्सइ पा. वा.
tional
नवमो भवो ।
॥९१९|
pelibrary.org
Page #309
--------------------------------------------------------------------------
________________
समराइच्च-५ कहा।
नवमो
भवो।
॥९२०॥
१९२०
वल्लहा सा पुरन्दरस्स मोहदोसेण पसत्ता अज्जुणाभिहाणे नियदासे । मुयमणेण सवणपरंपराए, न सहहियं सिणेहओ। अइक्वन्तो कोइ कालो । अन्नया य'मा संताणविणासो हवउ' ति साहियं से जणणीए। पुत्त, न सुन्दर ते महिलिया ता मा उवेक्खसु त्ति। चिन्तियं पुरन्दरेण । न खलु एयमेवं भवइ । अभिन्नचित्ता मे पिययमा, अम्बा य एवं वाहर । निबद्ध वेराओ य पायं सासुयावहओ। अमच्छरिणी य अम्बा, पिययमा उण पगरिसो गुणाण । चवलाओ य इत्थियाओ त्ति रिसिवयणं, न य अन्नहा हवइ । विसमा य मयणबाणा । ता परिक्खामि ताव एयं ति । चिन्ति ऊण पइरिकमि भणिया नम्मया। सुन्दरि, रायासेणं गावं मए माहेसरं, आगन्तव्यं च सिग्यमेव । ता सुन्दरीए कइवि दियहे सम्ममासियव्वं ति । नम्मयाए भणियं । अजउत्त, अहं वि गच्छामिः की इस मैम तए विणा सम्म ति भणमाणी परुझ्या एसा । भणिया य पुरन्दरेण । सुन्दरि, अलं सिणेहकायरयाए, न मम तत्थ खेवो त्ति । नम्मयाए
बल्लभा सा पुरन्दरस्य मोहदोषेण प्रसक्ताऽर्जुनाभिधाने निजदासे । श्रुतमनेन श्रवणपरम्परया, न द्धितं स्नेहतः । अतिक्रान्तः कोऽपि कालः । अन्यदा च 'मा सन्तानविनाशो भवतु' इति कथितं तस्य जनन्या । पुत्र ! न सुन्दरा ते महिला, ततो मोपेक्षस्वेति । चिन्तित पुरन्दरेण । न खल्वेतदेवं भवति । अभिन्नन्दित्ता मे प्रियतमा, अम्बा चैवं व्याहरति । निबद्धौरे च प्रायः श्वभूबध्यौ । अमत्सरिणी चाम्बा, प्रियतमा पुनः प्रकर्षों गुणानाम् , चपलाश्च स्त्रिय इति ऋषिवचनम् , न चान्यथा भवति । विपमाश्च मदनबाणाः। ततः परीक्षे तावदेतामिति । चिन्तयित्वा प्रतिरिक्त भणिता नर्मदा । सुन रि ! राजादेशेन गन्तव्यं मया माहेश्वरम् , आगन्तव्यं च शीत्रमेय । ततः सुन्दा कत्यपि दिवसान् सम्यगासितव्यमिति । नर्भदपा झणितम् । आर्यपुत्र ! अहमपि गच्छामि, कीदृशं मम त्वया विना सम्यगिति भणन्ती प्ररुदितैषा । भणिता च पुरन्दरेण । सुन्दरि ! अलं स्नेहकातरतया, न मम तत्र क्षेप (विलम्ब) इति । नर्भदया मणितम् । आर्यपुत्रः प्रमाण
१ सम्वसत्तेसु, ण एत्तिय कालं सासुयसुण्हाण बइयरो लक्खिओ (क.) पा.शा.। २ मे डे. शा. पा. ज्ञाः ।
Jain Education
Kapelibrary.org
Page #310
--------------------------------------------------------------------------
________________
3
समराइच्च
0
र भयो।
-
॥९२१॥
॥९२१॥
%
%
भाणयं । अजउत्तो पमाणं ति । बिइयदियहे य निग्गओ पुरन्दरो, गो मायापओएण । अइवाहिऊग कहिचि वासरं पविट्ठो रयणीए। गओ अद्धरत्तसमए निययभवणं, पविट्ठो वासगेहं । दिवा य णेण मुरयायासखेयसुहपमुत्ता समं अज्जुणएण नम्भया । कुविओ
खु एसो, पणट्ठा विवेयवासणा । चिन्तियं च णेण । सुहाहारतुल्लाओ इत्थियाओ, जत्तेण एतासिं भोओ पालणं च । दुट्ठो य दुरायारो अज्जुणओ, जो मे कलत्तं अहिलसइ ता एयं वावाएमि ति । चिन्तिऊण सुहपसुत्तो वावाइओ णेण अज्जुणओ। वावाइऊण य निग्गओ वासगेहाओ। चिन्तियं च ण । पेच्छामि, कि मे पिययमा करेइ त्ति । डिओ एगदेसे । तहाविहरुहिरफंसेण विउद्धा नम्मया । दिट्ठो य णाए दीहनिदापसुत्तो अज्जुणओ । चिन्तियं च णाए । हा हा विवन्नो मे पिययमो, हा इय म्हि मन्दभाइणी । अह केण उण एवं ववसिय; कूरो खु सो पावो । कीस वा अहं न वावाइया, किं वा ममं जीवइ (जीविएण) अवणीयं हिययबन्धणं । मिति । द्वितीय दिवसे च निर्गतः पुरन्दरः, गतो मायाप्रयोगेण । अतिवाह्य कुत्रचिद् वासरं प्रविष्टो रजन्याम् । गतोऽर्धरात्रसमये निजभ- || | वनम् , प्रविष्टो वासगेहम् । दृष्टा च तेन सुरतायासखेदसुखप्रसुप्ता सममर्जुनेन नर्मदा । कुपितः खल्वेषः, प्रनष्टा विवेकवासना । चिन्तितं च तेन । सुधाहारतुल्याः स्त्रियः, यत्नेनैतासां भोगः पालनं च । दुष्टश्च दुगचारोऽर्जुनः, यो मे कलत्रमभिलषति, तत एतं व्यापादयामीति । चिन्तयित्वा सुखप्रसुप्तो व्यापादितस्तेनार्जुनः । व्यापाद्य च निर्गतो वासगेहात् । चिन्तितं च तेन । पश्यामि, किं मे प्रियतमा करोतीति । स्थित एकदेशे । तथाविधरुधिरस्पर्शेन विबुद्धा नर्मदा । दृष्टश्च तया दीर्घनिद्राप्रसुप्तोऽर्जुनः । चिन्तितं च तया । हा हा विपन्नो मे प्रियतमः, हा हताऽस्मि मन्दभागिनी । अथ केन पुनरेवं व्यवसितम् , क्रूरः खलु स पापः । कस्माद् वाऽहं न व्यापादिता, किं वा मम जीवितेन, अपनीतं हृदयबन्धम् । निवृत्ता रतिसुखकथा । सर्वथेदश एष संसार इति । चिन्तयित्वा वासगेहभित्तिमूले
%
।
१ खलु कोइ एस पायो पा.हा.।
Jain Education
Malibrary.org
Page #311
--------------------------------------------------------------------------
________________
समराइच्चकहा।
॥९२२ ॥
Jain Education
1
नियत्ता रइमुहकहा । सव्वहा इइसो एस संसारो ति । चिन्तिऊण वासगे भित्तिमूले खया दीहखड्डा, निहओ तर्हि अज्जुणओ । एमवलोइऊण अवन्तो पुरन्दरी, गओ अहिमयपएसं । कया य णीए तहिं परसे थलहिया, कप्पिया तस्स बोन्दी, पूएइ पइदिणं, करे बैल, निts नेहदीवं, आलिङ्गइ सिणेहमोहेण । उचियसमएणं च आगो पुरन्दरो । न दंसिओ तेण वियारो, न लक्खिओ नम्मयाए । अइकन्ता कइइ दियहा । दिट्ठा पुरन्दरेण थलहियासुस्तूसा । चिन्तियं च णेण । अहो से मूढया, अहो अणुराओ । real rastrत्थो इसो चेव इत्थियायणो होइ । किं ममेइणा । सुहाहारतुल्लाओ इत्थियाओ त्ति रिसिवयगं । ता करेउ एसा जं से पडिहायइ । पुचि व तीए सह विसयहमवन्तस्स अकन्ता दुवाससंच्छरा । इओ य अईयपञ्चमदिणे पत्थुयाए rase after विवदियभोयणे अभुत्तेसुं दिएसुं समासन्नाए भोयणवेलाए दिट्ठा पुरन्दरेण तीए थलहियाए पिण्डविहाणखाता दीर्घगर्ता, निखातस्तत्रार्जुनः । एवमवलोक्यापक्रान्तः पुरन्दरः, गतोऽभिमतप्रदेशम् । कृता च तया तत्र प्रदेशे स्थलिका, कल्पिता च तर बोन्दिः, पूजयति प्रतिदीनम् करोति बलिविधिम् निदधाति स्नेहदीपम्, आलिङ्गति स्नेहमोहेन । उचितसमयेन चागतः पुरन्दरः । न दर्शितस्तेन विकारः, न लक्षितो नर्मदया । अतिक्रान्ताः कत्यपि दिवसाः । दृष्टा पुरन्दरेण स्थलिका शुश्रूषा | चिन्तितं च तेन । अहो तस्या मूढता, अहो अनुरागः । अथवाऽनधीतशास्त्र ईदृश एव स्त्रीजनो भवति । किं ममैतेन । सुधाहारतुल्या स्त्रिय इति ऋषिवचनम् । ततः करोत्वेषा, यत् तस्याः प्रतिभाति । पूर्वमिव तया सह विषयसुखमनुभवतोऽतिक्रान्ता द्वादश संवत्सराः । इतश्वातीतपञ्चमदिने प्रस्तुतायां पक्षादिकायामुपकल्पिते विविधद्विजभोजनेऽभुक्तेषु द्विजेषु समासन्नायां भोजनवेलायां दृष्टा पुरन्दरेण तस्यां स्थलि -
१ पुरंदर भट्टो पा० शा. । २ नम्मयाए पा. ज्ञा. । ३ अज्जुगयस्स पा. ज्ञा. । ४ अग्गउराइहिं । ५ विविपयारेहिं बलिविहाणं पा. वा. । ६ पुरंदरभद्वैण अज्जुणयनिहियपदे से थलहिया कीरमाणी य तीए सुस्सूमा पा. ज्ञा. । ७ से अणुराओ पा. शा. । ८ न एत्थ अच्छरीअं पा.शा. । ९ इत्थियाण नेहो पा. ज्ञा. । १० पवणिक्खइयाण डे. ज्ञा. ।
नवमो
भवो ।
॥ ९२२ ॥
elibrary.org
Page #312
--------------------------------------------------------------------------
________________
नवमो भवो।
कहा।
ARTHA-%
॥९२३॥
॥९२३॥
मुवगप्पयन्ती नम्मया। तओ ईसि विहसिऊण गियरणेण । हला, किमणेण अजावि । एयमायण्णिय भिन्नमिमीए हिययं । चिन्तियं च णाए । हन्त एएण मे पिययमो वावाइओ, अन्नहा कहं एस एवं जंपइ । अहो से कूरहिययया । ता इमं पत्थ पत्तयालं; वावाएमि एवं हिययनन्दणसत्तुं, करेपि वेरनिजायणं । एसो य एत्थुवाओ, देमि से विसभोयणं ति । चिन्तिऊण आणावियं विसं । अवसरो त्ति कयमज्ज विसभोपणं पउत्तं च णाए । एम एत्थ वइयरो । राइणा भणियं । वच्छ, कुक्कुरवइयरो कहं ति । कुमारेण भणियं । ताय, तस्स वि इमीए चेत्र थलहिगासंणिविट्ठपिययमोवदवगारी इमो ति तं चेव विसभोयणं पउत्तं । अवि य ।
तन्नेहमोहियाए तस्सोबद्दवनिमित्तमेयाए । सो चेव सत्त वारे एस हो अज्जुणो ताय ।। कायां पिण्डविधानमुपकल्पयन्ती नर्मदा । तत ईषद् विहस्य जल्पितमनेन । हला! किमनेजाद्यापि । एतदाकर्ण्य भिन्नमस्या हृदयम् । चिन्तितं च तया । हन्त एतेन मे प्रियतमो व्यापादितः, अन्यथा कथमेष एवं जल्पति । अहो तस्य क्रूरहृदयता । तत इदमत्र प्राप्तकालम् , व्यापादयाम्येतं हृदयनन्दनशत्रुम् , करोमि वैरनिर्यातनम् । एष चात्रोपायः, ददामि तस्य विषभोजनमिति । चिन्तयित्वाऽऽनायितं विषम् । अवसर इति कृतमद्य विषभोजनम् , प्रयुक्त च तया । एषोऽत्र व्यतिकरः । राज्ञा भणितम् । वत्स ! कुर्कुरव्यतिकरः कब मिति । कुमारेण भणितम् । तात ! तस्यायनव स्थलिकासंनिविष्टप्रियतमोपद्रवकारी अयमिति तदेव विषभोजनं प्रयुक्तम् । अपि च ।
तत्स्नेहमोहितया तस्योपद्रवनिमित्तमेतया । स एव सप्त वारान् एष हतोऽर्जुनस्तात ! ।। १ णाए छलेग पा. ज्ञा. | थलहियाए निवसइ एस साणो, तं निवसमाणं दठूण पिय-पा. शा. । २ सो उण अज्जुणओ य तकम्मदोसेण एत्येव गेहे अज्जुणयजम्मवदियाए कोइलाभिहाणाए किण्हसुणहीए कुम्छिसि उवज्जमाणो अहेसि, ताव जाब इह जम्मपज्जवसाणो । अवि य एयाए चेव नम्मयाए अन्नाण| दोसेण इमिणा चेव पओएण जम्मे तन्नेहमोहियमईए तस्सोद्दवकारित्ति एयाए सो चेव सत्त वारे सुणहजाईए दुल्वतीए हओ अज्जुणओ पा. शा. ।
AAAAAAGAR
A4
Jain Education usational
S
ainelibrary.org
Page #313
--------------------------------------------------------------------------
________________
समराइच्चकहा।
नवमो भवो।
BASSASSASSES
॥९२४॥
॥९२४॥
'ज सो मरिऊण तहा अचिन्तसामथकम्मदोसेण । एत्थेव सत्त वारे उववन्नो हीणजम्मेसु ॥ किमिगिहकोइलम्सयभेगालससप्पसाणभावेण । नियमरणथामपडिबन्धदोसओ पाविओ मरणं ।। धी संसारो जहियं जुवाणओ परमरूवगवियो । मरिऊण जायइ किमी तत्थेव कलेवरे नियए ।
घाइजई मृढेणं मूढो तन्नेहमोहियमणेण । जहियं तहिं चेव रई ऐयं पि हु मोहसामत्थं ॥ ता एस कुक्कुरवइयरो ति । एयमायणिऊण संविग्गो राया। चिन्तियं च गेण । अहो दारुणया संसारस्स, अहो विचित्तया कम्मपरिणईए, अहो विसयलोलुयत्तं जीवाणं, अहो अपरमत्थन्नुयाः सव्वहा महागहणमेयं ति ॥
यत् स मृत्वा तथाऽचिन्त्यसामर्थकर्मदोषेण । अत्रैव सप्त वारान् उपपन्नो हीनजन्मसु । कृमिगृहकोकिलमूषकमेकालससर्पश्वानभावेन ! निजमरणस्थानप्रतिबन्धदोषतः प्राप्तो मरणम् ।। धिक् संसारं यत्र युवा परमरूपगर्वितः । मृत्वा जायते कृमिस्तत्रैव कलेवरे निजके ।।
घात्यते मूढेन मूढस्तत्स्नेहमोहितमनसा । यत्र तत्रैव रतिरेतदपि खलु मोहसामर्थ्यम् । तत एष कुर्कुरव्यतिकर इति । एतदाकर्ण्य संविग्नो राजा । चिन्तितं च तेन । अहो दारुणता संसारस्य, अहो विचित्रता कर्मपरिणतेः, अहो विषयलोलुपत्वं जीवानाम् , अहो अपरमार्यज्ञता, सर्वथा महागहनमेतदिति ।
१ एयं मरिऊण तहा अचिंतसामथकम्मदोसेग । एत्येव सत्तवारे उवबन्नो णहहीण)कुच्छीए ॥ एवं (सु)णहजम्मे सुकुमारियो णम्मयाए सो दइओ ।। छज्जम्मे उण य जह मओ तहा निसामेहि । २ कडेवरे पा. शा. । ३ एयं अइमोहसामत्थं पा. शा. ।
Jain Education
anal
M
anelibrary.org
Page #314
--------------------------------------------------------------------------
________________
मराइचकहा।
१९२५
PEASAHALISAARESH
एत्थन्तरंमि समागया वेज्जा । भणियं च णेहिं । देव, देवपसारण जीवाविओ पुरन्दरभट्टो कुक्कुरो य । एयमायण्णिय हरि- नवमो सिओ राया। भणियं च णेण । कह जीवाविओ ति । वेजेहिं भणियं । देव, दाऊण छड्डावणाई छड्डाविओविसं, तओ जीवाविओत्ति। भवो। ___ एत्थन्तरंमि बालायवसरिसो पयासयन्तो नैयरिं वियम्भिओ उज्जोओ, पॅवज्जियाओ देवदुन्दुहीओ, पसरिओ पारियायामोओ, II मुव्वए दिब्बगेयं, वडिओ हरिसविसेसो। राइणा भणियं । वच्छ, किमेयं ति । कुमारेण भणियं । ताय, देवुप्पाओ। राइणा भणिय । वच्छ ॥९२५॥
को ऊण एस देवो, किंनिमित्तं वा अयण्डे उप्पाओ । कुमारेण भणियं । ताय, एस खलु गुणधम्मसेटिपुत्तो जिणधम्मो नाम से टिकु| मारो अज्जेव देवत्तमणुपत्तो। मित्तभारियाविवोहणत्थं च आगओ इहासि । पडिबोहियाणि य ताणि । तओ देवलोयगमणनिमित्तं
'दंसेमि एयासिं निययरिद्धिति उप्पइओ इयाणि । राइणा भणियं । वच्छ, कहं पुण एस अज्जेव देवचमणुप्पत्तो कहं वा विबोहिओ | अत्रान्तरे समागता वैद्याः, भणितं च तैः । देव ! देवप्रसादेन जीवितः पुरन्दरभट्टः कुकुरश्च । एतदाकर्ण्य हर्षितो राजा । भणितं | च तेन । कथं जीवित इति । वैद्यैर्भणितम् । देव ! दत्वा छईनानि छ तो विषं ततो जीवित इति ॥ । अत्रान्तरे बालातपसदृशः प्रकाशयन् नगरी विजृम्भित उद्द्योतः, प्रवादिता देवदुन्दुभयः, प्रसृतः पारिजातामोदः, श्रूयते दिव्यगेयम् वर्धितो हर्षविशेषः । राज्ञा भणितन् । वत्स ! किमेतदिति । कुमारेण भणितम् । तात! देवोत्पातः । राज्ञा भणितम् । वत्स ! कः पुनरेष देवः, किंनिमित्तं वाऽकाण्डे उत्पातः । कुमारेण भणितम् । तात ! एष खलु गुणधर्मश्रेष्ठिपुत्रो जिनधर्मो नाम श्रेष्ठिकुमारोऽद्यैव देवत्वमनुप्राप्तः । मित्रभार्याविबोधनार्थ चागत इहासीत् । प्रतिबोधिते च ते । ततो देवलोकगमननिमित्तं 'दर्शयाम्येतयोनिजऋद्धिम्' इति उत्पतित इदानीम् । राज्ञा भणितम् । वत्स ! कथं पुनरेषोऽद्यैव देवत्वमनुप्राप्तः, कथं वा विबोधितं तेन मित्रं भार्या च । कुमारेण भणितम् । तात !
१ देव, छाविओ विसं डे. ज्ञा. । २ नयरं डे. शा. । ३ पवज्जिया देवदुंदुही पा. शा. । ४ पारियायामोओ पा. शा. डे. शा.।
%A-ॐॐॐॐॐॐ
सम०२८
Jail Educale
national
My ainelibrary.org
Page #315
--------------------------------------------------------------------------
________________
समराइचकहा ।
१९२६॥
Jain Educat
ण मित्तो भारिया ये । कुमारेण भणियं । ताय, एसो वि वइयरो कम्मपरतन्तसत्तचेद्वाणुरूवो; तहावि तारण पुच्छिओ ति साहीयइ । अन्नदा कह इइसमेव इहलोयपरलोयविरुद्धं साहिउं पारीयइ । राइणा भणियं । वच्छ, ईईसी एस संसारो, किमेत्थ नोक्खयं ति । कुमारेण भणियं । ताय, जइ एवं, ता सुण ।
एस खलु जिणधम्मो जिणवयणभावियमई विरत्तो संसारवासाओ निरीहो विसएसुं भावए कुसलपक्खं । मित्तो य से धणयत्तो नाम, भारिया बन्धुला । सा उण अविवेयसामत्थय संगया घणयत्तेण । अइकन्तो कोइ कालो । अज्ज उग जिणधम्मो निरवेक्खयाएइहलोयं पइ असाहिऊणं परियणस्स नियगेहासन्नगेहे ठिओ सत्रराइयं पडिमं । न याणिओ बन्धुलाए । एसा वि विइण्णघणयत्तसंकेया घेतून लोहखीलयसणाहपायं पल्लङ्कं गया तं सुन्नगेहं । अन्धयारदोसेण जिणधम्मपाओवरि ठाविओ पल्लङ्को । विद्धो तओ एषोऽपि व्यतिकरः कर्मपरतन्त्र सत्त्वचेष्टानुरूपः, तथापि तातेन पृष्ट इति कथ्यते । अन्यथा कथमिदृशमेव इहलोक परलोकविरुद्धं कथयितुं पार्यते । राज्ञा भणितम् । वत्स ! ईदृश एप संसारः, किमत्र अपूर्वमिति । कुमारेण भणितम् । तात ! यद्येवम्, ततः शृणु ।
एष खलु जिनधर्मो जिनवचनभावितमतिर्विरक्तो संसारवासाद् निरीहो विषयेषु भावयति कुशलपक्षम् । मित्रं च तस्य धनदत्तो नाम, भार्या बन्धुला (लता) । सा पुनरविवेकसामर्थ्यतः संगता धनदत्तेन । अतिक्रान्तः कोऽपि कालः । अद्य पुनर्जिनधर्मो निरपेक्षतये हलोकं प्रत्यकथयित्वा परिजनस्य निजगेहासन्नशून्यगेहे स्थितः सर्वरात्रिकी प्रतिमाम् । न ज्ञातो बन्धुल (त)या । एषाऽपि वितीर्णधनदत्तसंकेता गृहीत्वा लोहकीलकसनाथपादं पल्यङ्कं गता तत् शून्यगेहम् । अन्धकारदोषेण जिनधर्मपादोपरि स्थापितः पल्यङ्कः । विद्धस्ततः कीलकेन ।
१ णेण य नियमित्तो पा. ज्ञा. । २ ईइसी एसा संसारद्विती पा ज्ञा. । ३ अच्चन्भुयं ति पा. शा. । ४ एवं ते निब्बंधो ता सुणउ ताओ पा. शा. । ५ नाम बीयहिययभ्रओ पा. ज्ञा. । ६ बन्धुला नाम पा. शा. ७ एवमइक्कंतो पा. शा. । ८ लोहखीलिय-डे. ज्ञा. । * नोक्खय (दे.) अपूर्वम् ।
national
नवमो
भवो ।
॥९२६ ॥
ainelibrary.org
Page #316
--------------------------------------------------------------------------
________________
उमराइश्च्चकहा ।
॥९२७॥
खीलण । समागओ धणदत्तो, निवन्नो पल्लङ्के, निसण्णा बन्धुला आलिङ्गिया धणयत्तेण, पत्रत्तं मोहणं । भारायासेण पीलिओ खीलओ ताव जाव पायतलं त्रिभिन्दिऊण निमिओ धराए । वेयणाइसएण मुच्छिओ जिणधम्मो, ओयल्लो भित्तिकोणे, न लक्खओ ईयरेहिं । समागया चेयणा, आभोइओ वइयरो, बड्डिया कुसलबुद्धी । चिन्तियं च णेण । अहो खलु ईइसा इमे विसया मोहेन्ति कुसल बुद्धिं, नासेन्ति सीलरयणं, पाडेन्ति दुग्गईए, सव्वा दुच्चिमिच्छा एए जीवाण भाववाहिणो । ता धन्ना महामुणी तहोवसमलद्धिजुत्ता तिहुयणेकगुरवो भयवन्तो तित्यणाहा, जेसिं सन्निहाणओ वि जोग्गदेसीवत्थियाणं अविसेसेग पायं न होइ पावबुद्धी पाणि ति । अहं पुण अधनो अच्चन्तसंगयाण पयत्तेण वि सव्वा न चएमि भावोजयारं काउं मित्तभारियाणं पि, किमङ्ग पुण अन्नेसिं । अहो मे अप्पंमरित्तणं, अहो दुक्खहेउया, अहाँ अकयत्यत्तणं, अहो कम्मपरिणई, जेण मए वि संगयाणं एएसई:स किलिड वेट्ठिय उबसमागतो धनदत्तः, निपनः पल्यङ्के, निषण्णा बन्धुला (लता), आलिङ्गिता धनदत्तेन, प्रवृत्तं मोहनम् । भारायासेन पीडितः कीलकस्तावत् यावत् पादतलं विभिद्य न्यस्तो ( प्रविष्टः ) धरायाम् । वेदनातिशयेन मूच्छितो जिनधर्मः, +पर्यस्तो भित्तिकोणे, न लक्षित इतराभ्याम् । समागता चेतना, आभोगितो व्यतिकरः, वर्द्धिता कुशलबुद्धिः । चिन्तितं च तेन । अहो खलु ईदृशा इमे विषया मोहयन्ति कुशल - द्विम्, नाशयन्ति शीलरत्नम् पातयन्ति दुर्गतौ, सर्वथा दुश्चिकित्स्या एते जीवानां भावव्याधयः । ततो धन्या महामुनयस्तथोपशमलब्धियुक्तास्त्रिभुवनैकगुरवो भगवन्तस्तीर्थनाथाः येषां सन्निधानतोऽपि योग्यदेशावस्थितानामविशेषेण प्रायो न भवति पापबुद्धिः प्राणिनामिति । अहं पुनरन्योऽत्यन्तसंगतयोः प्रयत्नेनापि सर्वथा न शक्नोमि भावोपकारं कर्तुं मित्रभार्ययोरपि किमङ्ग पुनरन्येषाम् | अ
१ य णेहिं पा. ज्ञा. । २ दुब्बिचिगिच्छा पा. ज्ञा. । ३ -देससंठियाण पा ज्ञा. ४ एयासि डे. ज्ञा. + ओयल्ल (दे.) पर्यस्तः । " ओअल्लो पल्हत्थप्यकंपगोबाडलंच माणेसु" । (दे. ना. व. १ श्लो. १६५) ओअल्लो पर्यस्तः प्रकम्पो गोवाटो लम्बमानश्चेति चतुरर्थः ॥
Jain Education national
नवमो
मो ।
॥९२७॥
ainelibrary.org
Page #317
--------------------------------------------------------------------------
________________
मराइच
नवमो
कहा ।
भवो।
१२८॥
४॥९२८॥
SHRASAॐॐ
हासपायं लोए निबन्धणं कुगइवासस्स । सबहा विराहिय मए सुहासियरयणं, जमे सुणीयइ, 'न खलु निष्फलो कल्लाणमित्तजोओ' त्ति । कीइसी वा मम कल्लाणया, जेण एवमेयं हवइ । ऐयाणमुवरि मम पक्खवाओ । इमं पुण भयवन्तो केवली वियाणन्ति सव्वहा परममन्तसुमरणे करेमि पयतं ति । तमेव चिन्तिउमाढत्तो । नमो वीयरायाणं नमो गुरुयणस्स त्ति । एवं भावसारं चिन्तयन्तो विमुक्को जीविएणं, उप्पन्नो बम्भलोए । दिन्नो अणेणोवओओ।
कोऽहमिमो किं दाणं का दिक्खा को व मे तवो चिण्णो । जेण अहं कयपुण्णो उप्पन्नो देवलोगंमि ॥ एवं चिन्तयन्तेण ओहिणा आभोइयं सव्वं । अकाऊण देव किच्चं पहाणकरुणासंगओ विबोहणनिमित्तं मित्तभारियाण सयराहमेव समागओ इहई । न एवं विहाण अईवरायडिबद्धाणं विणिवायदंसणमन्तरेण संभवइ बोहो त्ति पउत्ता देवमाया, कया बन्धुलाए विमूमे आत्मभरित्वम् , अहो दुःखहेतुता, अहो अकृतार्थत्वम् , अहो कर्मपरिणतिः, येन मयाऽपि संगतयोरेतयोरीदृशं क्लिष्टचेष्टितमुपहासप्राय लोके निबन्धनं कुगतिवासस्य । सर्वथा विराधितं मया सुभाषितरत्नम् , यदेवं श्रूयते 'न खलु निष्फलः कल्याणमित्रयोगः' इति । कीदृशी
वा मम कल्याणता, येनैवमेतद् भवति । अस्त्येतयोरुपरि मम पक्षपातः । इदं पुनर्भगवन्तः केवलिनो विजानन्ति । सर्वथा परममन्त्रस्मरणे 3 करोमि प्रयत्नमिति । तदेव चिन्तयितुमारब्धः । नमो वीतरागेभ्यः, नमो गुरुजनायेति । एवं भावसारं चिन्तयन् विमुक्तो जीवितेन, उत्पन्नो ब्रह्मलोके । दत्तोऽनेनोपयोगः ।।
कोऽहमयं किं दानं का दीक्षा किं वा मया तपश्चीर्णम् । येनाहं कृतपुण्य उत्पन्नो देवलोके ॥ एवं चिन्तयताऽवधिनाऽभोगितं सर्वम् । अकृत्वा देवकृत्यं प्रधानकरुणासंगतो विबोधननिमित्तं मित्रभार्ययोः शीघ्रमेव समागत इह । १ इमंमि पक्खवाओ डे. ज्ञा.। २ जाव पदम होइ मंगलं चिंतयंतो पा.शा. । ३ जीएण पा.शा.। ४-पडिवन्नाणं डे.शा.। ५ विणिवाइय-डे.शा.
ॐॐॐ
Jain Education international
For Private & Personal use only
Page #318
--------------------------------------------------------------------------
________________
समराइचकहा।
॥९२९॥
43
Jain Education
या । गहिया महावेयणाए, वेउन्त्रियं असुइजम्वालं अइचिकणं फासेण परिद्वदुरहिगन्धं अमणोरमं असुइभक्खणरयाणं पि । सव्वा ते एवंविण भिन्ना उभयपासओ । हा हा । मरामि ति अवलम्बए घणयत्तं । भिज्जए पुणो पुणो घणयत्तो वि तेण पावेण विय लिप्पमाणो जम्बालेण । गहिओ सोयवेयणाहिं जाया महाअरई । चिन्तियं च णेण । अहो की इस जाये ति । उच्विग्गो मणागं ओसर इ - बन्धुलाओ । तीए चिन्तियं । अहो एयस्स नेहो, संपयं चैव उब्वियह। भणियं च णाए । हा हा मरामि त्ति, महई मे वेयणा, भज्जन्ति अङ्गाई । तेण भणियं । किमहमेत्थ करेमि, असज्झं खु एयं । तीए भणियं । संवाहेहि मे अङ्गं । लग्गो संवाहिउं उत्ररोहमेत्तेण । सिया. हत्था, न चएइ वैवारिडं । तओ चिन्तियमणेण । अहो किंपि एवं अइटपुव्यमम्हेहिं मुत्तिमन्तं विय पावं, पगरिसो असुन्दराणं । भणियं च सकरुणं । पिए, किमहमेत्थ करेमि, न वहन्ति मे हत्था । गहिओ य अरईए, सव्वहा पात्रविलसिग्रमिणं । बन्धुलयाए नैवंविधानामतीवरागप्रतिबद्धानां विनिपातदर्शनमन्तरेण संभवति बोध इति प्रयुक्ता देवमाया, कृता बन्धुलाया ( लतायाः) विसूचिका । गृहीता महावेदनया, विकुर्वितमशुचिजम्बालमतिचिक्कणं स्पर्शेन प्रकृष्टदुरभिगन्धममनोरममशुचिभक्षणरतानामपि । सर्वथा तेनैवंविधेन भिन्ना उभयपाश्रुतः । हा हा म्रिये इत्यवलम्बते धनदत्तम् । भिद्यते पुनः पुनर्धनदत्तोऽपि तेन पापेनेव लिप्यमानो जम्बालेन । गृहीतः शोकवेदनाभिः, जाता महाऽरतिः । चिन्तितं च तेन । अहो कीदृशं जातमिति । उद्विग्नो मनागपसरति बन्धुलायाः ( लतायाः) । तथा चिन्तितम् । अहो एतस्य स्नेहः, साम्प्रतमेव उद्वेवेति । भणितं च तया । हा हा म्रिये इति, महती मे वेदना, भज्यन्तेऽङ्गानि । तेन भणितम् । किमहमत्र करोमि, असाध्यं खल्वेतत् । तथा भणितम् । संवाहय मेऽङ्गम् | लग्नः संवाहयितुमुपरोधमात्रेण । श्लेषितौ हस्तौ न शक्नोति व्यापारयितुम् । ततश्चिन्तितमनेन । अहो किमप्येतदृष्टपूर्वमावाभ्यां मूर्तिमदिव पापं प्रकर्षोऽसुन्दराणाम् । भणितं च सकरुणम् । प्रिये ! किमहमत्र करोमि, न वहतो १ ओसरिउमादत्त पा. ज्ञा. । २ वावराविडं डे. ज्ञा. ।
ational
नवमो भवों ।
॥९२९॥
nelibrary.org
Page #319
--------------------------------------------------------------------------
________________
समराइचकहा ।
॥९३०॥
चिन्तियं । एवमेयं न अन्ना । महन्तमेवेमं पावं, जं परमदेवयाकप्पो सिणेहालू वञ्चिओ भत्तारो, कयमिणं उभयलोयविरुद्धं । समागया संवेयं, 'है। अज्जउत्त' शेविडं पयत्ता । धणदत्तेण चिन्तियं । हा अणज्ज घणयत्त, एवंविहे जीवलोर एद्दहमेत्ते असारे सरीरंमि सोपवणं जीविऊण तापसाए किमियमुचियं ति । एवंविहाण चेट्ठियाण ईइसा चैव परिणइ त्ति । हा पियवयंस, ढो मैं तुमं ति । चिन्तिऊण संवेगसार सुवगओ मोहं । एत्यन्तरंमि एस एत्थ पडिवोहणसमओ त्ति जाणि ऊण ओहिणा तेसिं विप्पलोहणेण दिव्वख्वधारिणा संवेगवुड्डनिमित्तं सवपूणाववए सेण दिन्नं दरिसणं । निव्वत्तिया सवपूया । अवहरिया ती से वेयगा इथरस य सोयालो। दिट्ठो तेहिं देवो । वन्दिओ भावेण । चिन्तियं च णेहिं । अहो णे एयपहावेण अवगा वेयणया, अहो से सत्ती, अहो रूवं, अहो • दित्ती, अहो कन्ती । विहि एहिं पणमिओ सविषयं । भणियं च णेहिं । भयवं, को तुमं, किं निमित्तं वा इहागओ सि । तेण भणियं । मे हस्तौ । गृहीतश्चारत्या, सर्वथा पापविलसितमिदम् । बन्धुल (त) या चिन्तितम् । एवमेतद् नान्यथा । महदेवैतम् पापम्, यत् परमदेवताकल्पः स्नेहालुर्ववतो भर्ता कृतमिदमुभय लोकविरुद्धम् । समागता संवेगम् ' हा आर्यपुत्र' इति रोदितुं प्रवृत्ता । धनदत्तेन चिन्तितम् । हा अनार्य धनदत्त ! एवंविधे जीवलोके एतावन्मात्रेऽसारे शरीरे श्रुत्वा प्रियवयस्यवचनमुपजीत्र्य तत्प्रसादान् किमिदमुचितिमिति । एवंविधानां चेष्टितानामीदृश्येव परिणतिरिति । हा प्रियवयस्य ! दूढो मया त्वमिति । चिन्तयित्वा संवेगसारमुपगतो मोहम् । अत्रान्तरे एषोऽत्र प्रतिबोधनसमय इति ज्ञात्वाञ्वधिना तयोर्विप्रलोभनेन दिव्यरूपधारिणा संवेगवृद्धिनिमित्तं शवपूजनव्यपदेशेन दत्तं दर्शनम् । निर्व शवपूजा | अपहृता तस्या वेदना इतरस्य च शोकानलः । दृष्टस्ताभ्यां देवः । वन्दितो भावेन । चिन्तितं च ताभ्याम् । अहो आवयोरेतत्प्रभावेणापगता वेदना; अहो तस्य शक्तिः, अहो रूपम्, अहो दीप्तिः, अहो कान्तिः । विस्मिताभ्यां प्रणतः सविनयम् । भणितं च ताभ्याम् १ हा अज्जउत्त हा अज्जउत्त त्ति डे. ज्ञा. २ मए मंदभारण पा. ज्ञा. ।
Jain Educationational
नवमो भवो ।
॥९३०॥
ginelibrary.org
Page #320
--------------------------------------------------------------------------
________________
समराइचकहा।
नवमो | भयो।
॥९३१॥
॥९३१॥
देवो अहं जिणधम्मपडिमायणत्थं समागमो म्हि । तेहि भणियं । कहिं जिणधम्मपडिमा। दसिया देवेण 'एसा पडिम'ति । दिवा य णेहिं । जिणधम्मविवनपडिमा विय दीसह त्ति संखुद्धाणि हियएण । भणियं च णेहिं । भयवं, विगयजीवा विय एसा लक्खीयइ, ता को एत्थ परमत्थो, साहेउ भयवं ति । भणमाणाई निवडियाई चलणेसु । भणियं च णेहिं । कहिं जिणधम्मो । देवेण भणियं । देवत्तीहओ। तो निस्वमाणेहि दिट्ठो मञ्चखील वेहो। 'हा कयमकजमम्हे हि' भणमाणाणि उवगयाणि मोहं । समासासियाणि देवेण । लज्जाइसरण समारद्वाणि अत्ताणयं वावाइउं । निवारियाणि देवेण । भणियं च णेण । भो भो किं निमित्तं तब्भे अत्ताणयं वावाएह । तेहिं भणियं । भयवं, अलमम्हाण निमित्तसवणेण दिव्यनाणनयणो भयवं किंवा न याणइ । ता इमं चेव अम्हाण पत्तयालं देवेण भणियं । अलं मरणमेत्तेण, तदुवएसपालणं तुम्ह पत्तयालं । तेहिं भणियं । भयवं, अओग्गाणि अम्हे त दुवएसस्स, गओ य सो भयवं भगवन् ! कस्त्वम् , किं निमित्तं वेहागतोऽसि । तेन भणितम् । देवोऽहं जिनधर्मप्रतिमापूजनार्थ समागतोऽस्मि । तामा मणितम् । कुत्र जिनधर्मप्रतिमा । दर्शिता देवेन, 'एषा प्रतिमा' इति । दृष्टा च ताभ्याम् । हा जिनधर्मविपन्नप्रतिमेव दृश्यते इति संक्षुब्धौ हत्येन । भणितं च ताभ्याम् । भगवन् ! विगतजीवेव एपा लक्ष्यते, ततः कोऽत्र परमार्थः, कथय तु भगवानिति । भणन्तौ निपतितौ चरणयोः । भणितं च ताभ्याम् । कुत्र जिनधर्मः । देवेन भणितम् । देवत्वीभूतः । ततो निरूपयद्भ्यां दृष्टो मञ्चकीलकवेधः 'हा कृतमकार्यमावा. भ्याम' भणन्तापगतौ मोहम् । समाश्वासितौ देवेन । लज्जातिशयेन समारब्धावात्मानं व्यापादयितुम् । निवारितौ देवेन । भणितं च देनाको भोः किं निमित्तं युवामात्मानं व्यापादयथः । ताभ्यां भणितम् । भगवन् ! अलमावयोनिमित्तश्रवणेन । दिव्यज्ञाननयनो भगवान किंवा न जानाति । तत इदमेवावयोः प्राप्तकालम् । देवेन भणितम् । अलं मरणमात्रेण; तदुपदेशपालन युवयोः प्राप्तकालम् । ताभ्यां
१देवीहओ हे. शा. पा. ज्ञा. २ निवारियं पा. शा. ।
Jain Education n
ational
P
ainelibrary.org
Page #321
--------------------------------------------------------------------------
________________
समराइचकहा ।
॥९३२॥
अम्हाणमदंसणी मत्थं ति । देवेण भणियं । ता जोग्गाणि तुम्हे, जेणेवं परितप्यह । न खलु किलिकम्माण आसेविए वि अकज्जे काइ पच्छायाचो होइ, सुन्दरो य एसो, पक्खालणं पावमलस्स । न यावि सो गओ तुम्हाणमदंसणीयमवत्थं ति, जओ सो चेव अहयं ति । न खिज्जियन्त्रं च तुम्भेहिं । ईइसी एसा कम्मपरिणई, दारुणं मोहचेद्वियं, रोद्दा विसयवत्तणी सव्वहा, किमेणा । संपयं पि धम्ममेत्तसरणाई होह, परिचयह सव्वमन्नं । तेहि भणियं । जं भयवं आइसइ । किं तु अवस्समेव उज्झियव्या अम्हेहिं पाणा, न म अकारणकलङ्कदूसिये बोन्दि तुह वयणाओ जणियपच्छायाबाई संपयं खणमवि धारेउं । एवं ववत्थिए समाइसउ भयवं ति । साहिओ देवेण धम्मो, परिणओ भावेण । कया सव्चविरई, पञ्चक्खायमणसणं, जाओ विसुद्धपरिणामो, निन्दियाई पुण्यदुक्कडाई, पण संवेओ, भावि भवसरूवं, पडिबुद्धाणि त्ति । कयकिच्चभावेण पक्खिविय नियकडेवरं उप्पइओ देवो त्ति ।।
भणितम् । भगवन् ! अयोग्यौ आवां तदुपदेशस्य, गतश्च स भगवान् आवयोरदर्शनीयामवस्थामिति । देवेन भणितम् । ततो यौग्यौ युवाम् येनैवं परितप्येथे । न खलु क्लिष्टकर्मणामासेवितेऽपि अकार्ये कदाचित् पश्चात्तापो भवति, सुन्दरषः, प्रक्षालनं पापमलस्य । न चापि स गतो युवयोरदर्शनीयामवस्थामिति, यतः स एवाहमिति । न खेत्तव्यं च युत्राभ्याम् । ईदृशी एषा कर्मपरिणतिः, दारुणं मोहचेष्टितम्, रौद्रा विषयवर्तनी सर्वथा, किमेतेन । साम्प्रतमपि धर्ममात्रशरणौ भवतम् परित्यजतं सर्वमन्यत् । ताभ्यां भणितम् । यद् भगवान् आदिशति । किन्त्ववश्यमेव उज्झितच्या आवाभ्यां प्राणाः, न शक्नुवोऽकार्याचरणकलङ्कदूषितां बोन्दि ( शरीरं ) तव वचनाद् जनितपश्चात्ताप साम्प्रतं क्षणमपि धारयितुम् । एवं व्यवस्थिते समादिशतु भगवानिति । कथितो देवेन धर्मः परिभवे । सर्वविरतिः, प्रत्याख्यात्मनशनम्, जातो विशुद्धपरिणामः निन्दितानि पूर्वदुष्कृतानि, परिणतः संवेगः, भावितं भवस्वरूपम्, प्रतिद्धाविति । कृतकृत्यभावेन प्रक्षिप्य निजकलेवरमुत्पतितो देव इति ॥
किमतीए डे. शा. । २ चश्मो डे. शा. । ३ सम्बन्नुमासिओ धम्मो पा, ज्ञा.
Jain Education rational
नवमो
भवो ।
॥९३२॥
elibrary.org
Page #322
--------------------------------------------------------------------------
________________
समराइच- एयमायणि कण संविग्गो राया। भणियं च णेण । अहो न किंचि एयं, माइन्दजालसरिसं भवचेद्वियं । दुल्लहो खलु इहं कल्लाणमिकहा। [A] तजोओ, हिओ एगन्तेण न इओ किंचि हिययरं, जेग एयाण वि एवं पहाणगुणलाहो त्ति । सव्वेहिं भणियं । महाराय, एवमेयं ।।
संविग्गाणि सव्याणि, विरत्ताणि भवाओ । राइणा भणियं । वच्छ, कहिं पुण एयाण उपवाभो भविस्सइ । कुमारेण भणियं । ताय, ॥९३३॥ सोहम्मे । राइणा भणियं । विरुद्धयारीणि एयाणि । कुमारेण भणियं । ताय, सच्चमेयं विरुद्धयारीणि, किंतु पडिवन मेएहिं पच्छाया
वओ धम्मचरणं, जाया भावो विरइपरिणई । तीए य एवं विहं चेव सामत्थं, जमविराहियाए पडिवत्तिकालओ न दोग्गई पाविज्जइ । राइणा भणियं । तंहावि विरुद्धयारीणि पयाणि, कह देवलोयसंपत्ती एयाण जुज्जइ त्ति । कुमारेण भणियं । ताय, सुन्दरा विरइपरिणई संगया अप्पमारण छेदणी दुक्खाण जणणी सुहपरंपराए । इमीए संगया पाणिणो नस्थि तं कल्लाणं जं न पाउणन्ति । राइणा भणियं ।
एतदाकी संविग्नो राजा । भणितं च तेन । अहो न किञ्चिदेतद्, मायेन्द्रजालसदृशं भवचेष्टितम् । दुर्लभः खलु इह कल्याणमित्रयोगः हित एकान्तेन; न इतः किञ्चिदेतद् हिततरम् , येन एतयोरपि एवं प्रधानगुणलाभ इति । सवैभणितम् । महाराज ! एवमेतत् । संविग्नाः सर्वे, विरक्ता भवात् । राज्ञा भणितम् । वत्स ! कुत्र पुनरेतयोरुपपातो भविष्यति । कुमारेण भणितम् । तात ! सौधर्मे । राज्ञा भणितम् । विरुद्धकारिणौ एतौ । कुमारेण भणितम् । तात ! सत्यमेतद्, विरुद्धकारिणौ, किन्तु प्रतिपन्नमताभ्यां पश्चात्तापतो धर्मचरणम् , जाता भावतो विरतिपरिणतिः । तस्याश्चैवंविधमेव सामर्थ्यम् , यदविराधितया प्रतिपत्तिकालतो न दुर्गतिः प्राप्यते । | राज्ञा भणितम् । तथापि विरुद्धकारिणावेतौ, कथं देवलोकसंप्राप्तिरेतयोयुज्यते इति कुमारेण भणितम् । तात ! सुन्दरा विरति
१ एयरहावेणं गुण-पा. शा. । २ भावओ पा. शा. । ३ जभो अविरुद्धयारीणि न किंतु विरुद्धयारीणि वि पडि-डे. शा.। ४ जाया विरतिपरिणती डे. शा.। ५ किमेवमेयं, कुमारेण डे. शा.। ६ छायणी दुकडाण पा. शा. ।
82-ARIAS
Jain Educati
o
nal
nelibrary.org
Page #323
--------------------------------------------------------------------------
________________
नवमो भवो।
-RECRUS
॥९३४॥
॥९३४॥
समाचल वच्छ, इयमेव कहमेयारिसाणं संजायइ, कहं वा इमीए पडिवत्तिजोगा ऐवंविहेसु अकुसलेसु पयन्ति । कुमारेण भणियं । ताय, वि- 1
चित्ता कम्मपरिणई। किं तु न एएसि अइसंकिलेससारा अकुसलपवित्ती तहाविहकम्मपरिणामओ पवित्तिमेत रहिया अणुबन्धेण, कुसलपक्खे उ अच्चन्तभावसारा रहिया अइयारेहिं संगया आगमेण निरवेक्खा भवपवळचे त्ति । राइणा भणियं । वच्छ, एवमेयं, कैहमनहा ईइसी पवित्ती भवं छिन्दइ । कुमारेण भणियं । ताय, एवमेयं, सम्ममवहारियं तारण । अन्नं च । विनवेमि तायं । न खलु मे रई
एयंमि नडपेडओवमे असुन्दरे पयईए अणवट्ठियसिणेहविन्भमे निहाणभूए सव्वावयाणं महाघोरसंसारंमि । ता इच्छामि तायाणुनाओ | का एयमन्तरेण जइउं । संसिज्झन्ति नियमेण पाणिणो गुरुसमाइट्ठाई विहिणा पवत्तमाणस्स कुसलसमीहियाई । ता करेउ ताओ पसायं,
परिणतिः संगताऽप्रमादेन छेदनी दुःखानां जननी सुख(शुभ)परम्परायाः । अनया संगताः प्राणिनो नास्ति तत् कल्याणं यन्न प्राप्नुवन्ति । राज्ञा मणितम् । वत्स ! इयमेव कथमेतादृशयोः संजायते, कथं वाऽस्याः प्रतिपत्तियोग्या एवंविधेष्वकुशलेषु प्रवर्तन्ते । कुमारेण भणितम् । तात ! विचित्रा कर्मपरिणतिः, किन्तु नैतयोरतिसक्लेशसारा अकुशलप्रवृत्तिस्तथाविधकर्मपरिणामतः प्रवृत्तिमात्रं रहिताऽनुबन्धेन, कुशलपक्षे त्वत्यन्तभावसारा रहिताऽतिचारैः संगता आगमेन निरपेक्षा भवप्रपञ्चे इति । राज्ञा भणितम् । वत्स! एवमेतत्, करमन्यथा ईदृशी प्रवृत्तिर्भवं छिनत्ति । कुमारेण भणितम् । तात ! एवमेतत् , सम्यगवधारितं तातेन । अन्यच्च, विज्ञपयामि तातम् । न खलु मे रतिरेतस्मिन् नटपेटकोपमेऽसुन्दरे प्रकृत्या अनवस्थितस्नेहविभ्रमे निधानभूते सर्वापदां महाघोरसंसारे । तत इच्छामि तातानुज्ञात एतत्संबन्धेन यतितुम् । संसिध्यन्ति नियमेन प्राणिनो गुरुसमादिष्टानि विधिना प्रवर्तमानस्य कुशलसमीहितानि । ततः करोतु तातः
१-जग्गा हविऊण पा. शा.। २ एवंविहेसु परिणामे(सु) पा. शा. । ३ अईवसंकिलेस-पा. शा. । ४ रहियमणुबंधेणं पा.शा. ५ कह अणिईसी डे. शा.। D६ -संसारमहासमुदमि पा. शा. । ७ गुरुसमाइठविहिणा पा. शा.
RSHASHA
AR-MS
Jain Education
national
nelibrary.org
Page #324
--------------------------------------------------------------------------
________________
समराइच
नवमो भवो।
अणुजाणउ मं एयवइयरंमि । भणमाणो निवडियो चलणेसु । राइणा भणियं । वच्छ, नणु सव्वेसिमेव अम्हाणमैयं निच्छओ, ता अणुजाणिओ मए । अहवा तुमं चेव अम्हाण विमलनाणभावओ भावोवयारसंपायणेण कारणपुरिसयाए गुरू, किमेवं पुच्छसि । ता करेहि कारवेहि य एत्थ उचियं ति । कुमारेण भणियं । ताय, महापसाओ; उचियं च ववसिय तारण ॥ ___ एत्यन्तरंमि गलियपाया रयणी, पहयाई पाहाउयाई तूराई, वियम्भिो बन्दिसदो, पवाइया पच्चूसपवणा, उल्लसिओ अरुणो, पणहमन्धयारं, समागया दिवसलच्छी, विउद्धं नलिणिसण्डं, मिलियाई चक्कवायाई । पविट्ठा अमच्चा । साहियं तेसि कुमारचरियं, जाणाविओ निययाहिप्पाओ। बहमओ अमच्चाण । भणियं च तेहिं । देव, जुत्तमेयं, सिज्झइ य एवं देवस्स । अचिन्तचिन्तामणिभूभी
॥॥९३५॥
॥९३५|
CACAECER
प्रसादम् , अनुजानातु मामेतद्व्यतिकरे । भणन् निपतितश्चरणयोः । राज्ञा भणितम् । वत्स ! ननु सर्वेषामेवास्माकमयं निश्चयः, ततोऽनुज्ञातो मया । अथवा त्वमेवास्माकं विमलज्ञानभावतो भावोपकारसंपादनेन कारणपुरुषतया गुरुः, किमेवं पृच्छसि । ततः कुरु कारय च यत्रोचित्रतमिति । कुमारेण भणितम् । तात ! महाप्रसादः, उचितं च व्यवसितं तातेन ॥
अत्रान्तरे गलितप्राया रजनी, प्रहतानि प्राभातिकानि तूर्याणि, विजम्भितो बन्दिशब्दः, प्रवाताः प्रत्यूषपवनाः, उल्हसितोऽरुणः, प्रनष्टमन्धकारम् , समागता दिवसलक्ष्मीः, विबुद्धं नलिनीषण्डम् , मिलिताश्चक्रवाकाः । प्रविष्टा अमात्याः । कभितं तेषां कुमारचरितम् , ज्ञापितो निजाभिप्रायः । बहुमतोऽमात्यानाम् , भणितं च तैः । देव ! युक्तमेतद्, सिध्यति चैतद् देवस्य । अचिन्त्यचिन्तामणिभूतः कुमारोऽत्र
१ त भो उच्चाइऊणं सिरं दोहिं वि करेहि भणिय राइणा पा. शा. । २ -मेयंमि ति पा. शा. । ३ साहिओ कुमाररयणिवुत्ततो पा. ज्ञा. ४ राइणा कुमाराणुभावओ बहु-पा.शा.। ५ भूए कुमारंमि पा. ज्ञा. ।
Jain Educatie
ational
R
ainelibrary.org
Page #325
--------------------------------------------------------------------------
________________
362
समराइचकहा।
॥९३६॥
॥९३६॥
कुमारो एत्थ मङ्गलं । राइणा भणियं । अन्जा, एवमेयं; ना करेहे उचियकरणिज, अलं विलम्बेण । अमच्चेहि भणियं । ज देवो आणवेइ । घोसाविया वरवरिया, पयट्टियं महादाणं, कराविया सव्वाययणपूया, संमाणिो पउरजणवओ, पूजिया वन्दिमादी, संमाणिया सामन्ता, पूजिया गुरवो, ठाविओ रज्जमि नियभाइणेओ पसत्थजोएण उचिओ खत्तियवंसस्स मुणिचन्दकुमारो त्ति । तओ य पसत्थे तिहिकरणमुहुत्तजोए समं गुरुयणेण मित्तवन्द्रेग धम्मपत्नीहि अमच्चलोएण पहाणसामन्तेहि पुरन्दरेण उयत्तसेट्ठीहिं उचियनायरेहि महया रिद्धिसमुदएण समारूढो दिवमिवियं वजन्तेहिं मङ्गलतूरेहिं नच्चन्तेहिं पायमू लेहिं थुब्वमाणो बन्दीहिं पूरन्तो य पणइमणोरहे संगओरायलोएण अणुहवन्तो कुसलकम्मं पुलइ जमाणो नायरएहिं जणेन्तो तेसिं विम्हयं वड्डयन्तो संवेगं विहिन्तो बोहिबीयाई विसु. ज्झमाणपरिणामो खवेन्तो कम्मजालं महया विमदेण निग्गओ नयीओ गयो पुष्फकरण्डयं उज्जाणं ॥ एत्थन्तरंमि समागया देवा, मङ्गलम् । राज्ञा भणितम् । आर्या ! एमेवतद्, ततः कुरुतोचितकरणीयम् , अलं विलम्बेन । अमात्यैर्भणितम् । यद् देव आज्ञापयति । घोषिता वरवरिका, प्रवर्तितं महादानम् , कारिता सर्वायतनपूजा, सन्मानितः पौरजनत्रजः, पूजिता बन्द्यादयः, संमानिताः सामन्ताः, पूजिता गुरवः, स्थापितो राज्ये निजभागिनेयः प्रशस्तयोगेन उचितः क्षत्रियवंशस्य मुनिचन्द्रकुमार इति । ततश्च प्रशस्ते तिथिकरणमुहूर्तयोगे समं गुरुजनेन मित्रवन्द्रेण धर्मपत्नीभ्याममात्यलोकेन प्रधानसामन्तैः पुरन्दरेण उदात्तश्रेष्ठिभिरुचितनागरैर्महता ऋद्धिसमुदायेन समारूढो दिव्यशिबिकाम् , वाद्यमानैर्मङ्गलतूयैर्नृत्यद्भिः पात्रमूलैः स्तूयमानो बन्दिभिः पूरयंश्च प्रणयिमनोरथान् संगतो राजलोकेनानुभवन् कुशलकर्म दृश्यमानो नागरकैर्जनयन् तेषां विस्मयं वर्धयन् संवेगं विदधद् बोधिबीजानि विशुध्यमानपरिणामः क्षपयन् कर्मजालं महता विम
१ अज्ज पा. शा. डे. ज्ञाः । २ करेह तुम्भे पा. शा. । ३ कयं चेव देवस्स कुमारस्स य नियपुण्णसंभारेण के अम्हे कायध्वस्स । तहा वि जं देवो पा. ज्ञा. ४ भणिऊण घोसाविया पा ज्ञा. । ५ सम्घाययणेसु पूया पा. ज्ञा. ६ ठाविओ राइणा पा. ज्ञा. । ७ पुरजणे डे. शा. ।
97545कमजकल
Jain Education L
ational
Mainelibrary.org
Page #326
--------------------------------------------------------------------------
________________
B९३७॥
पमराइच्च- पत्थुयं पूयाकम्मं, जाओ महब्भुयओ, आणन्दिया नयरी । गो य भयवओ सीलङ्गरयणायरस्म चनाणधारिणो पहासायरियस्स कहा। पायमूले, जहुत्तसिद्धन्नविहिणा पवनो पव्वज ति । वन्दिओ देवराईहिं, पूजिओ मुणिचन्देण । कराविया णेण नयरीए
जिणाययणेस अट्टाहिया, घोसाविया अमारी । हरिसिया जणवया, पयट्टा धम्ममग्गे ॥ ॥९३७॥
इमिणा वइयरेण मिओ गिरिसेणो, गहिओ कसाएहिं । चिन्तियं च ण । अहो मूहया जगस्त, जमेयस्सि अपण्डियरायउत्ते एवंविहो बहुमाणो। अवणेमि एएसिं बहुमाणभायणं, वावाएमि एवं दुरायारं । समागओ इयाणिं एस अम्हारिसाणं पि दसणगोयरं । ता निव्ववेमि चिरयालपलित्तं एयमन्तरेण हिययं । पयट्टो छिद्दन्नेसणे ॥
भयवं च समराइच्चो जहुत्तसंजमपरिवालणरई भयवओ पहासायरियस्स पायमूले परिवसइ ॥ अइक्वन्तो कोइ कालो। रणे निर्गतो नगर्या गतः पुष्पकरण्डकमुद्यानम् ।। अत्रान्तरे समागता देवाः, प्रस्तुतं पूजाकर्म, जातो महाभ्युदयः, आनन्दिता नगरी । गतश्च भगवतः शीलाङ्गरत्नाकरस्य चतुर्ज्ञानधारिणः प्रभासाचार्यस्य पादमूले, यथोक्तसिद्धान्तविधिना प्रपन्नः प्रव्रज्यामिति । वन्दितो देवराजैः, पूजितो मुनिचन्द्रेण । कारिता तेन नग। जिनायतनेषु अष्टाहिका, घोषिताऽमारी, हर्षिता जनजाः, प्रवृत्ता धर्ममार्गे ॥ __अनेन व्यतिकरेण दूनो गिरिषेणः, गृहीतः कषायैः । चिन्तितं च तेन । अहो मूढता जनस्य, यदेतस्मिन् अपण्डितराजपुत्रे एवं
विधो बहुमानः । अपनयाम्येतेषां बहुमानभाजनम् , व्यापादयाम्येतं दुराचारम् । समागत इदानीमेषोऽस्मादृशानामपि दर्शनगोचरम् । ततो IWI निर्वापयामि चिरकालप्रदीप्तमेतद्विषये हृदयम् । प्रवृत्तछिद्रान्वेषणे ।।।
भगवांश्च समरादित्यो यथोक्तसंयमपरिपालनरतिभगवतः प्रभासाचार्यस्य पादमूले परिवसति । अतिक्रान्तः कोऽपि कालः । पूर्वभवा१ नयरीए अट्ठाहिया डे. ज्ञा० । २ नयरिजणवया पा. शा. ।
कनकवलाल
R-55-नवर
सम०२९
Jan Educati
Dational
M
ainelibrary.org
Page #327
--------------------------------------------------------------------------
________________
समराइच्च
कहा ।
॥९३८॥
Jain Educatio
पुव्यभवन्भासजोएण विसिद्वखओवसमभावओ येवयालेणैवाहिज्जियं दुबालसङ्ग, आसेविओ किरियाकलावो, ठाविओ वायगपए ॥ अनया य सीसगणसंपरिवुडो विहरमाणो अहाकप्पेण विवोहयन्तो भवियारविन्दे गओ अओज्झाउरिं, तत्थ वि य वन्दणनिमित्तं साहुसावगसमेओ रिसभदेवसंगयं महाविभूईए सकावणारं नाम चेइयं ।
दिहं च तेण तहियं विडं उज्जाणमज्झभायंमि । आहरणं नयरीए आययणं भुवणनाहस्स ॥ सिसङ्घकुमुयगोखीरहारसरयन्भकुन्दचन्दनिह । कप्पतरुनियर परिययमुप्पेहडधयवडाइणं ॥ मरयम यर (म्म) =भडम ऊहलसिरोरुतोरणसणाई । उत्तुङ्गं सुरलोए तियसाहिववरविमाणं व ॥ वित्थिष्णमरगय सिलासंचयसंजणियवियडदढपीढं । रयणसयलोढविरइयनिम्मलमणिको हिमाभोयं ॥ भ्यासयोगेन विशिष्टक्षयोपशमभावतः स्तोककालेनैवाधीतं द्वादशाङ्गम्, आसेवितः क्रियाकलापः, स्थापितो वाचकपदे । अन्यदा च शिष्यगणसं परिवृतो विहरन् यथाकल्पं विबोधयन् भविकारविन्दानि गतोऽयोध्यापुरीम्, तत्रापि च वन्दननिमित्तं साधु श्रावकसमेत ऋषभदेवसंगत महाविभूत्या शक्रावतारं नाम चैत्यम् ।
दृष्टं च तेन तत्र विकटमुद्यानमध्यभागे । आभरणं नगर्या आयतनं भुवननाथस्य || सितशङ्खकुमुदगोक्षी रहा र शरदकुन्दचन्द्रनिभम् । कल्पतरुनिकर परिगत- 'मुद्भटध्वज पटाकीर्णम् ॥ मरकतमयरम्योद्भटमयूखलस दुरुतोरणसनाथम् । उत्तुङ्ग सुरलोके त्रिदशाधिपवरविमानमिव ॥ विस्तीर्णमरकतशिलासंचयसंजनितविकटदृढपीठम् । रत्नसकलौघविरचितनिर्मलमणिकुट्टिमाभोगम् ॥
१-महुम्भड डे. ज्ञा. । २ उप्पेहड (दे.) उद्भटः । “उप्पेहड - उल्हसिया उम्मच्छवियं च उभडए || ” ( देशी. व. १ ० ११६)
tional
नवमो भवो ।
॥९३८ ॥
nelibrary.org
Page #328
--------------------------------------------------------------------------
________________
नमराइच्चकहा ।
॥९३९॥
Jain Educatio
ational
विलसन्तसालिहजियमणिमयथम्मालिनिमियसो हिल्लं । कच्छन्तरोरुमणहर परिलम्बियमोत्तिओऊलं ॥ गन्भहर भित्तिविरइयजलन्तरयणोहदीवयसणाहं । तियसतरुकुसुम जलरुहपयरच्चियमणियडुच्छ || सेवागयसुरचारणवर विलयारमहुरसंगीयं । उज्झन्तागरुपरिमलघणवासियदिसिवहाभोयं ॥ विविहतवते यदि पन्तमुणिय परमत्थसुद्धभावाणं । चारणमुणीण थुहर निसुणण संमुइयसिद्धयणं ॥ arranger भओ तियसनाहनमियस्स । मुणिवइणो पडिमाए विहूसियं उसहसामिस्स ॥ तं पेच्छिक सम्मं मणिमय मोवाणविमलपन्तीए । आरुहिऊण सतोसं भुवणगुरू वन्दिओ तेण ॥ दिऊणय निसणी एगदे से । समागया तत्थ चारणर्मुणी विज्झाहरा सिद्धा य । वन्दिओ णेहिं भयवं । एत्थन्तरंमि मुणियस
विलसच्छालभञ्जिकामणिमयस्तम्भालिनिर्मितशोभावद् । कक्षान्तरोरुमनोहर परिलम्बितमौकिकावचूलम् ॥ गर्भगृहभित्तिविरचितज्वलद्रत्नौघदीपकसनाथम् । त्रिइ तरुकुसुम जलरुहप्रकरार्चितमणितटोत्सङ्गम् ॥ सेवागतसुरचारणवरवनितारव्यमधुर संगीतम् । दह्यमानः गुरुपरिमलघनवासित दिक्पथाभोगम् ॥ विविधतपःतेजोदीप्यमानज्ञातपरमार्थशुद्धभावानाम् । चारणमुनीनां स्तुतिरवनिःश्रवणसं मुदितसिद्धजनम् ॥ धर्मवचक्रवर्तिनो भगवतस्त्रिदशनाथनतस्य । मुनिपतेः प्रतिमया विभूषितं ऋषभस्वामिनः ॥ तद् दृष्ट्वा सम्यग् मणिमयसोपानविमलपङ्क्त्या । आरुह्य सतोषं भुवनगुरुर्वन्दितस्तेन ॥ वन्दित्वा च निषण्ण एकदेशे । समागतास्तत्र चारणमुनयो विद्याधराः सिद्धाश्च । वन्दितस्तैर्भगवान् । अत्रान्तरे ज्ञातसमरादित्यागमनः
१ - सोमाण डे. ज्ञा. । २ -मुणि- डे. ज्ञा.
नवमो भवो ।
॥९३९॥
nelibrary.org
Page #329
--------------------------------------------------------------------------
________________
नवमो भवी।
मराइच्च-दा
मराइचागमणो समं परियणेण पमोयविलसन्तलोयणो भयवओ वन्दणनिमित्तं अोज्झानयरिसामी समागओ पसन्नचन्दो। कया कहा। भयवओ पूया । तो वन्दिऊण चेइए समराइचवायगं च उबक्ट्ठिो तस्स पुरओ। भणियं च ण । भयवं, एस एत्य नाहिनन्दणो
पढमधम्मचक्कवट्टी सुणीयइ । ता किं परेणं नासि धम्मो; अहं आप्ति, कहमेस पढमधम्मचकवटि त्ति । भयवया भणियं । सोम्म, १९४०॥
सुण । इह भर हवासे इमीए ओसप्पिणीए एस भयवं पढमधम्मचकवट्टी । न उण परेण नासि धम्मो, किं तु अणाइमन्ता तित्थयरा, तप्परूविओ य धम्मो अणाइमं चेव । राइणा भणियं । भयवं, किमेसा ओसप्पिणी सव्वत्थ हवइ, भयवया भणियं । सोम्म, नहि अवि य पञ्चसु भरहेमुं पञ्चसु य एरवएम, विदेहेसु पुण अवढिओ कालो। तेसु सव्वकालमेव हवन्ति धम्मनायगा तित्थयरा चक्कचट्टिणो वासुदेवा बलदेवा य, तहा सिज्झन्ति पाणिणो । भरहेरखएमु अणवडिओ कालो, न सम्वकालमेव एयमेवं हवइ, किंतु
RECE%
॥९४०॥
RECACARECARE
%
समं परिजनेन प्रमो, विलसद्लोचनो भगवतो वन्दननिमित्तमयोध्यानगरीस्वामी समागतः प्रसन्नचन्द्रः । कृता भगवतः पूजा । ततो वन्दित्रा चैत्यानि समरादित्यवाचकं चोपविष्टस्तस्य पुरतः । भणितं च तेन । भगवन् ! एषोऽत्र नाभिनन्दनः प्रथमधर्मचक्रवर्ती श्रयते, ततः किं परेण नासीद् धर्मः, अथासीद्, कथमेष प्रथमधर्मचक्रवर्तीति । भगवता भणितम् । सौम्य ! शृणु। इह भरतवर्षेऽस्यामवसर्पिण्यामेष भगवान् प्रथमधर्मचक्रवर्ती । न पुनः परेण नासीद् धर्मः, किन्तु अगदिमन्तस्तीर्थकराः, तन्प्ररूपितश्च धर्मोऽनादिमानेव । राज्ञा भणितम् । भगवन् ! किमेषाऽवसर्पिणी सर्वत्र भवति । भगवता भणितम् । सौम्य ! नहि अपि च पञ्चसु भरतेषु पञ्चसु चैरवतेषु, विदेहेषु पुनरवस्थितः कालः । तेषु सर्वकालमेव भवन्ति धर्म नायकास्तीर्थकराश्चक्रवर्तिनो वासुदेवा बलदेवाश्च, तथा सिध्यन्ति प्राणिनः । भरतैरवतेषु अन वस्थितः कालः, न सर्वकालमेव एतदेवं भवति, किन्तु प्रवर्तते कालचक्रम् । तत् पुनः प्रमाणतो विंशतिसागरोपमकोटाकोटीमानम्
Jain Educati
n ational
-wivayainelibrary.org
Page #330
--------------------------------------------------------------------------
________________
समराइच्च
पवत्तए कालचक्कं । तं पुण पमाणओ वीससागरोवमकोडाकोडिमाणं । एत्थ ओसप्पिणी :उस्सप्पिणी य। एक्केकाए छबिहा कालपरूवणा । तं जहा । सुसमभुपमा सुपमा सुसमदुस्समा दुस्समसुसमा दुस्समा दुस्समदुस्सम त्ति । एयाओ य ऐयपमाणाओ हवन्ति । मुसमसुसमा पवाहरूवेण चत्तारि सागरोक्मकोडाकोडीओ, सुसमा तिण्णि, सुसमदुस्समा दोन्नि, दुस्समसुसमा एगा सागरोवमकोडाकोडी ऊणा बायालीसेहिं वरिससहस्सेहि। इगवीसवरिससहस्समाणा दुस्समा, इगवीसवरिससहस्समाणा चेव दुस्समदुस्सम त्ति । तत्थ मुसमसुसमाए पारम्भसमयंमि तिपलिओवमाउया लोया, पमाणेण तिणि गव्वृयाणि ।
उवभोगपरीभोगा जम्मन्तरमुकयबीयजायाओ। कप्पतरुसम्हाओ होन्ति किलेसं विणा तेसिं॥ ते पुण दसप्पगारा कप्पतरू समणसमयके ऊहिं । धीरेहि विणिहिट्ठा मणोरहापूरगा एए॥
॥९४१।।
HALASAADIOMASHAL
अत्रावसर्पिणी उत्सर्पिणी च एकैकस्याः षविधा कालप्ररूपणा । तद् यथा-सुषमसुषमा, सुषमा, सुषमदुःषमा, दुःषमसुषमा, दुषमा, दुःषमदुषमेति । एताश्चैतत्प्रमाणा भवन्ति । सुषमसुषमा प्रवाहरूपेण चतस्रः सागरोपमकोटाकोटयः, सुषमा तिस्रः, सुषमदुःषमा द्वे दुःषमसुषमा एका सागरोपमकोटाकोटी ऊना द्विचत्वारिंशद्भिर्वर्षसहस्रैः । एकविंशतिवर्षसहस्रमाना दुःषमा, एकविंशतिवर्षसहस्रमानैव दुःषमदुःषमेति । तत्र सुषमसुषमायाः प्रारम्भसमये त्रिपल्योपमायुष्का लोकाः, प्रमाणेन त्रीणि गव्यूतानि ।
उपभोगपरिभोगा जन्मान्तरसुकृतबीजजातात् । कल्पतरुसमूहाद् भवन्ति क्लेशं विना तेषाम् ।।
ते पुनर्दशप्रकाराः कल्पतरवः श्रमणसमयकेतुभिः । धीरैर्विनिर्दिष्टा मनोरथापूरका एते ॥ १ एवंपमाणाओ ति डे. शा. । पा. ज्ञा. । २ तिन्नि चेव गाउयाणि पा. शा. ।
Jain Education
AllMelibrary.org
Page #331
--------------------------------------------------------------------------
________________
समराइच्चकहा।
नवमो भवो।
॥९४२॥
॥९४२
SARASHRESTHA
मत्तगया य भिङ्गा तुडियङ्गा दीवजोइचित्तङ्गा । चित्तरसा मणियङ्गा गेहागारा अणियणा य । मत्तङ्गएम मज्जं मुहपेज्जं भायणाणि भिङ्गम् । तुडियङ्गेमु य संगयतुडियाणि बहुप्पगाराणि || दीवसिहा जोइसनामया य 'निच्चं करेन्ति उज्जोयं । चित्तङ्गेसु य मल्लं चित्तरसा भोयणटाए ॥ मणियम य भूमणवराणि भवणाणि भवणरुक्खेमु । आइण्णेसु य पत्थिव वत्थाणि बहप्पगाराणि ॥
एएमु य अन्नेसु य नरनारिगणाण ताणमुवभोगो । भविया पुणब्भवरहिया इय सबन्नू जिणा बेन्ति ।। न खलु एयाण विसिट्ठा धमाधम्मसना । खीयमाणाणि य आउयपमाणाणि हवन्ति जीव सुसमारम्भकालो। मुसमारम्भकाले उण दपलिओवमाउया. पमाणेण दोन्नि गाउयाणि । उपभोगपरिभोगा वि जणा(काला)णुहावेण ऊणाणुहावा । न खलु एयाण वि विसिट्ठा
मत्तङ्गकाश्च भृङ्गाः तूर्याङ्गा दीपज्योतिश्चित्राङ्गाः । चित्ररसा भणिताङ्गा गेहाकारा 'अनग्नाश्च ।। मत्तङ्गकेषु मद्यं सुखपेयं भाजनानि भृङ्गेषु । तूर्याङ्गेषु च संगततूर्याणि बहुप्रकाराणि ।। दीपशिखा ज्योतिर्नामकाश्च नित्यं कुर्वन्ति उद्योतम् । चित्राङ्गेषु च माल्यं चित्ररसा भोजनार्थम् ॥ भणिताङ्गेषु च भूषणबराणि भवनानि झवनवृशेषु । आकीर्णेषु च पार्थिव ! वस्त्राणि बहुप्रकाराणि ॥
एतेषु चान्येषु च नरनारीगणानां तेषामुपभोगः । भविकाः ! पुनर्भवरहिता इति सर्वज्ञा जिना वन्ति ॥ न खल्वेतेषां विशिष्टा धर्माधर्मसंज्ञा । क्षीयमाणानि चायुःप्रमाणानि भवन्ति यावत् सुषमारम्भकालः । सुषमारम्भकाले पुनर्द्विपल्यो१य आइपणा पा.मा.। २ दिवं पा.शा.। ३ तह अणियगेम धणिय (प्रवचन०प०३१४-२) ४ भविष पुण-डे. शा.। ५ खीणमाणाणि पा.हा.। ६ जाव | सुसमारम्भकाले उण डे.शा.। ७ तिमु चेव तरुमु किंतु जणाणुभावेण पा. ज्ञा.1८ अणियणा अणिगणा अनग्ना:-अविद्यमाना नग्ना येभ्यस्ते. विविधवनदायित्वात् ।
Jain Education
Conal
W
elibrary.org
Page #332
--------------------------------------------------------------------------
________________
समराइच्चे
कहा ।
॥ ९४३ ॥
Jain Educatio
धमाधम्मसन्ना । खीयमाणाणि य आउयपमाणाणि हवन्ति जाव सुसमदुस्समारम्भकालो । सुसमदुस्समारम्भकाले उण एगपलिओ - माया, पमाणेण एगं गव्यं हवइ । उवभोगपरिभोगा वि जंणा (काल) णुभावेण ऊणाणुभावा । न खलु एयाण वि विसिट्ठा धम्माधम्मसाहव । खीणपाया य इमीए ओयरइ एत्थ भयवं पढमपुहड्वई सयलकलासिप्पदेसओ वन्द णिज्जो सुरासुराण × जयगुरू तेलोकबन्धू अन्नाण तिमिरनासनो भवियकुमुयायरससी X पढमधम्मच कवट्टी आदितित्थगरो त्ति । तओ पवत्तए वारेज्जाइकिरिया दानसी तवभावणामओ य विसिद्वधम्मो । खीयमाणाणि य आउयपमाणाणि हवन्ति जाय दुस्समसुसमारम्भकालो । दुस्समसुसमारम्भकाले उण चउरासीपुच्वलक्खाउ, पमाणेण पञ्चधणुसयाणि । उपभोगपरिभोगा उण जैणा (काला) णुहावेण ऊँणाणुहावा । अइक्कमड़ पमायुष्काः, प्रमाणेन द्वे गव्यूते । उपभोगपरिभोगा अपि जना (काला) नुभावेन ऊनानुभावाः । न खल्वेतेषामपि विशिष्टा धर्माधर्मसंज्ञा । श्रीयमाणानि चायुः प्रमाणानि भवन्ति यावद् सुषमदुःपमारम्भकालः । सुषमदुःषमारम्भकाले पुनरेकपल्योपमायुष्काः प्रमाणेन एक गव्यूनं भवति । उपभोगपरिभोगा अपि जना (काला) नुभावेन ऊनानुभावाः । न खल्वेतेषामपि विशिष्टा धर्माधर्मसंज्ञा भवति । क्षीणप्रायायां चास्यामवतरत्यत्र भगवान् प्रथमपृथिवीपतिः सकलकलाशिल्पदेशको वन्दनीयः सुरासुराणां जगद्गुरुत्रैलोक्यबन्धुरज्ञानतिमिरनाशनो भविक कुमुदाकरशशी प्रथमधर्मचक्रवर्ती आदितीर्थकर इति । ततः प्रवर्तते विवाहादिक्रिया दानशीलतपोभावनामयश्च विशिष्टधर्मः । क्षीयमाणानि चायुः प्रमाणानि भवन्ति यावद् दुःषमसुषमारम्भकालः । दुःषमसुषमारम्भकाले पुनश्चतुरशीतिपूर्वलक्षायुष्काः प्रमाणेन पश्च धनुःशानि । उपभोगपरिभोगाः पुनर्जना (काला) नुभावेन ऊनानुभावाः । अतिक्रामति कल्पतरुकल्पः अपि च प्रवरौषध्यादिकेभ्यो भवन्ति
१ आउपमाणाणि डे. ज्ञा. । २ एवं उव-डे. ज्ञा. । X एतच्चिह्नान्तर्गतः पाठो नास्ति डे. शा. । ३ आउमाणाणि डे. ज्ञा. । इश्यधिकः पा. शा. । ५ नास्ति डे, डा. । ६ जणाणुहावा य डे. ज्ञा. ।
४ 'हवति'
tional
नवमो भवो ।
॥९४३
elibrary.org
Page #333
--------------------------------------------------------------------------
________________
समराहच्च-४ कहा।
नवमो भवो।
॥९४४॥
॥९४४
कप्पतरुकप्पो, अवि य पवरोसहिमाइए हिंतो हवन्ति ऊणाणुहावा य । हवइ य विसिद्धा धम्माधम्मसन्ना, जओ इमीए हवन्ति तित्थयरा चकवट्टिणो वासुदेवा बलदेवा य । खीयमाणाणि य आउप्पमाणाणि हवन्ति जाव दुस्समारम्भकालो । दुस्समारम्भकाले य पायं वाससयाउया, पमाणेण सत्तहत्या । उवभोगपरिभोगा य ओसहिमाइएहितो हवन्ति ऊणाणुहावा य । हवइ तहा य हीयमाणा विसिट्ठा धम्माधम्मसन्ना, जो इमीए वि अणुवत्तए तित्थं, पहबन्ति य मिच्छत्तकोहमाणम. यालोहा। खीयमाणाणि य आउपमाणाणि हवन्ति जाव दुस्समदुस्समारम्भकालो । दुस्समदुस्समारम्भकाले वीसवरिसाउया पाएण दुहत्यपमाणेण पजन्ते य सोलसवरिसाउया पमाणेणं एगहत्था । उवभोगपरिभोगा उ अमणोरमेहि मंसमाईहितो हवन्ति ऊणाणुहावा य, धणियं न हवइ य विसिट्टा धम्माधम्मसन्ना । एवमेसा ओसप्पिणी । उस्सप्पिणी वि पच्छाणुपुबीए एवंविहा चेव हवइ । एवमेयं पवत्तए कालचक्कं । एवं च इह ऊनानुभावाश्च । भवति च विशिष्टा धर्माधर्मसंज्ञा, यतोऽस्यां भवन्ति तीर्थकराश्चक्रवर्तिनो वासुदेवा बलदेवाश्च । क्षीयमाणानि चायु:प्रमाणानि भवन्ति यावद् दुःषमारम्भकालः । दुःषमारम्भकाले च प्रायो वर्षशतायुष्काः प्रमाणेन सप्तहस्ताः । उपभोगपरिभोगाश्च ओषध्यादिफेभ्यो भवन्ति ऊनानुभावाश्च । भवति तथा च हीयमाना विशिष्टा धर्माधर्मसंज्ञा, यतोऽस्यामप्यनुवर्तते तीर्थम् , प्रभवन्ति च मिथ्यात्वक्रोधमानमायालोमाः । क्षीरमाणानि चायुःप्रमाणानि भवन्ति यावद् दुःषमदुःषमारम्भकालः । दुःषमदुःपमारम्भकाले विंशतिवर्षायुष्काःप्रायेण द्विहस्तप्रमाणेन पर्यन्ते च षोडशवर्षायुष्काः प्रमाणेनैकहस्ताः । उपभोगपरिभोगास्तु अमनोरमैमासादिभिर्भवन्ति ऊनानुभावाश्च, गाढं न भवति च विशिष्टा धर्माधर्मसंज्ञा । एवमेषाऽवसर्पिणी । उत्सपिण्यपि पश्चानुपूर्ध्या एवंविधैव भवति । एवमेतत् प्रवर्तते कालचक्रम् । एवं चेह भरतवर्षेऽस्यामवसर्पिण्यामेष भगवान् प्रथमधर्मचक्रवर्ती, न पुनः परेण नासीद् धर्म इति । राज्ञा भणितम् ।
१ विसिट्ठोसहि-पा. ज्ञा. । २-लोहमावा पा.हा. | ३ मणार्ग पि पा. शा.।
Jain Education relational
For Private & Personal use only
Clipelibrary.org
Page #334
--------------------------------------------------------------------------
________________
राइञ्चसमकहा।
नवमो भवो।
॥९४५॥
भरहवासे इमीए ओसप्पिणीए एस भयवं पढमधम्मचकवट्टी, न उण परेण नासि धम्मो ति ॥ राइणा भणियं एवमेयं, अवणीओ अम्हाण मोहो; भयवया अणुग्गिहीओ अहं इच्छामि अणुसहि ॥ ___एत्थन्तरंमि समागओ तत्थ अच्चन्तमज्झत्यो संगओ बुद्धीए परलोय भीरू परिणओ वओवत्थाए इन्दसम्माहिहाणो माहणोत्ति । वन्दिऊण भयवन्तं गुरुं च उवविट्ठो गुरुसमीवे । भणियं च णेण । भयवं, जमेयं तुम्ह समए नाणावरणिज्जाइलक्खणं अटप्पगारं कम्ममुत्तं, एयं विसेसओ कहमेस जीवो बन्धति । भयवया भणियं । सोम, सुण । एवं सैमए पढिज्जइ । नाणपडिणीययाए नाणनिण्हवणयाए नाणन्तराएणं नाणपओसेणं नाणञ्चासायणाए नाणविसंवायणजोएणं नाणावरणिज कम्मं बन्धइ। एवं दंसणपडिणीययाए जाव दंसणविसंवायणजोपणं दसणावरणिज्जं कम्बन्ध । पाणाणुकम्पणयाए भूयाणुकम्पणयाए जीवाणुकम्पणयाए सत्ताणुकम्पणयाए बहूर्ण
॥९४५॥
भगवन् ! एवमेतद् , अपनीतोऽस्माकं मोहः, भगवताऽनुगृहीतोऽहमिच्छाम्यनुशास्तिम् ।
अत्रान्तरे समागतस्तत्रात्यन्तमध्यस्थः संगतो बुद्धथा परलोकभीरुः परिणतो वयोऽवस्थया इन्द्रशर्माभिधानो ब्राह्मण इति । वन्दित्वा भगवन्तं गुरुं चोपविष्टो गुरुसमीपे । भणितं च तेन । भगवन् ! यदेतद् युष्माकं समये ज्ञानावरणीयादिलक्षणमष्टप्रकारं कर्मोक्तम् , एतद् विशेषतः कथमेष जीवो बध्नाति । भगवता मणितम् । सौम्य ! शृणु एवं समये पठयते । ज्ञानप्रत्यनीकतया, ज्ञाननिहूनवतया, ज्ञानान्तरायण, ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादनयोगेन ज्ञानावरणीय कर्म वध्नाति । एवं दर्शनप्रत्यनीकतया, यावद् दर्शनविसंवादनयोगेन दर्शनावरणीयं कर्म बध्नाति । प्राणानुकम्पनतया, भूतानुकम्पनतया, जीवानुकम्पनतया, सत्त्वानुकम्पनतया बहूनां प्राणानां भूतानां जीवानां
उन्नावरकरु
बा
१ तुम्हाण पा.शा.।२ अम्ह समए पा.शा.। ३ मुणिउजइ डे. ज्ञा.। ४-पडणीययाए दे.शा.। ५ नाणस्सा-पा.शा.। ६-पडणीययाए डे.शा.।
८७ Jain Education
ellonal
For Private & Personal use only
[widelibrary.org
Page #335
--------------------------------------------------------------------------
________________
समराइच्च-५
कहा।
नवमो
भवो।
॥९४६॥
९४६॥
Aऊऊस
पाणाणं भूयाणं जीवाणं सत्ताणं अदुक्खणयाएँ असोयणयाएं अकॅरणयाए अपरियावणयाएं सायावेयणिज्ज कम्मं बन्धइ । परदुक्खणयाए जाव परियावणयाए असायावेयणिज्ज कम्म बन्धः । तिव्वकोहयाए तिब्बमाणयाए तिव्यमाययाए तिव्वलोहयाए तिव्वदंसणमोहणिजयार तिव्वचरित्तमोहणिज्जयाए मोहणिज्ज कम्मं बन्धइ । महारम्भयाए महापरिग्गहयाए पश्चेन्दियवहेणं कुणिमाहारेणं जीवो निरयाउयं कम्मं बन्धइ । माइल्लयाए अलियवयणेणं कूडतुलकूडमाणेणं तिरिक्खजोणियाउयं कम्मं बन्धइ। पगइविणीययाए साणुकोस- याए अमच्छरिययाए मणुस्साउयं कम्मं बन्धइ । सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिज्जराए देवाउयं कम्म बन्धइ । कायउज्जुययाए भावुज्जुययाए भामुज्जुययाए अविसंवायणजोएणं सुहनामं कम्मं बन्धइ । कायअणुज्जुययाए जाव विसंवायण नोएणं असुहनामं ति । जाइकुलरूवतवसुयललाभइस्सरियामएणं उच्चागोयं कम्मं बन्धइ। जाइमएणं जाव इस्सरियमएणं नीयागोयं कम्मं बन्धइ । दाणलाभभोगउवभोगवीरियन्तराएणं अन्तरायं कम्मं बन्धइ । एवं भो देशणुप्पिया, एयं विसेसओ एस जीवो सत्त्वानामदुःखनतयाऽशोचनतयाऽखेदनतयाऽपरितापनत या सातवेदनीय कर्म बध्नाति । परदुःखनतया यावत् परितापनतयाऽसातवेदनीयं कर्म बध्नाति । तीव्रक्रोधतया तीवमानतया तीव्रमायतया तीव्रलोभतया तीब्रदर्शनमोहनीयतया तीव्रचारित्रमोहनीयतया मोहनीयं कर्म बध्नाति । महारम्भतया महापरिग्रहतया पञ्चन्द्रियवधेन मांसाहारेण जीवो निरयायुःकम बध्नाति । मायिकतया अलीकवचनेन कूटतुलाकूटमानेन तिर्यग्योनिकायुः कर्म बध्नाति । प्रकृतिविनीततया सानुक्रोशत याऽमत्सरिकतया मनुष्यायुः कर्म बध्नाति । सरागसंयमेन संयमासंयमेन बालतपःकर्मणाऽकामनिर्जरया देवायुः कर्म बध्नाति । कायऋजुकत या भावऋजुकतया भाषऋजुकतयाऽविसंवादनयोगेन शुभनाम कर्म बध्नाति । कायानृजुकतया यावद् विसंवादनयोगेनाशुभनामेति । जातिकुलरूपतपःश्रुतबललाभैश्वर्यामदेनोच्चगोत्रं कर्म बध्नाति । जातिमदेन यावद्
१ अतिप्पणयाए अपिट्टणयाए इत्यधिकः पा. ज्ञा.। २ अमच्छरियाए डे. शा. । tional
W
Jain Education
For Private & Personal use only
anelibrary.org
Page #336
--------------------------------------------------------------------------
________________
समसइच्चकहा ।
1188011
Jain Education
अट्ठष्पगारं क्रम्मं बन्धइ ॥ इन्दसम्मेण भणियं । भयवं, एवमेयं । अह एवं ववत्थिए किं पुण मोक्खबीयं, कहं वा तयं पाविज्जइ । भयवया भणियं । सोम, सुण | मोक्खबीयं ताव एयं । पारम्भो मुहस्स पसमसंवेगाइलिङ्गं उच्छायणं कम्मपरिणईए पावणं एगन्ते कम्मिन्धणस्स सुहाय परिणाम लवणं अचिन्तचिन्तामणिसन्निहं सम्मत्तं । एवं च एवं पाविज्जइ वीयरागाइदंसणेण विसुद्धधम्मसेवाए गुणाहियसंगमेणं पक्खवाएणं गुणेसु तहाभव्ययानिओरण अणुगम्पाइ भावणाए विसिद्वकम्मखओवसमेणं ति || इन्द्रसम्मेण भणियं । भयवं, एवमेयं । अह एवं ववत्थिए एगन्तमुहरू मोक्खो कहं दुक्ख सेवणारुवाओ संजमाणुद्वाणाओ र्त्ति । भयवया भणियं । सोम, सुण । जहा चिगच्छा सेवणाओ सुहसरूवा आरोग्गया, तहा संजमाणुडाणाओ एगन्तसुहसरूवो मोखो त्ति । न यावि परमत्थओ दुक्ख सेवणारूवं संजमामुद्वाणं परमसुहपरिणामजोग यो विसुद्धले साणुभावओ य । एवं च समए पढिज्जइ । अवि य ऐश्वर्यमदेन नीचगोत्रं कर्म बध्नाति । दानलाभभोगोपभोगवीर्यान्तरायेणान्तरायं कर्म वध्नाति । एवं भो देवानुप्रिय ! एतद् विशेषत एष जीवोऽष्टप्रकारं कर्म बध्नाति ॥ इन्द्रर्मणा भणितम् । भगवन् ! एवमेतद् । अथैवं व्यवस्थिते किं पुनर्मोक्षवीजम्, कथं वा तत् प्राप्यते । भगवता भणितम् । सौम्य ! शृणु । मोक्षबीजं तावदेतत् । प्रारम्भः सुखस्य प्रशमसंवेगादिलिङ्गमुच्छादनं कर्मपरिणतेः पावनमेकान्तेन कर्मेन्थनस्य शुभात्म परिणाम लक्षणमचिन्त्यचिन्तामणिसन्निभं सम्यक्त्वम् । एतच्चैवं प्राप्यते वीतरागादिदर्शनेन विशुद्धधर्मश्रवणेन गुणाधिकसंगमेन पक्षपातेन गुणेषु तथाभव्यतानियोगेनानुकम्पादिभावनया विशिष्ट कर्मक्षयोपशमेनेति । इन्द्रशर्मणा भणितम् । भगवन् ! एवमेतत् । अथैवं व्यवस्थिते एकान्तसुखस्वरूपो मोक्षः कथं दुःखासेवनरूपात् संयमानुष्ठानादिति । भगवता भणितम् । सौम्य ! श्रृणु 1 यथा चिकित्सासेवनात् सुखस्वरूपाऽरोगता, तथा संयमानुष्ठानाद् एकान्तसुखस्वरूपो मोक्ष इति । न चापि परमार्थतो दुःखसेवनारूपं १-सवणेण पा. शा. । २ तहाभवियन्वया-पा. शा. । ३ पाविजइत्ति पा. शा. ।
tional
नवमो
भवो ।
॥९४७॥
nelibrary.org
Page #337
--------------------------------------------------------------------------
________________
समराइच्च
कहा ।
॥९४८ ||
नवि अस्थि रायरायस्स तं सुहं नेय देवरायस्स । जं सुहमिहेव साहो (हुस्स) लोयव्वावाररहियस्स ||
अन्नं च । जे इमे अज्जत्ताए समणा निग्गन्था, एए णं कस्स तेउलेसं वीइवयन्ति ? मासपरियाए समणे निग्गन्ये वाणमन्तराण देवri dadi asars, एवं दुमासपरियाए समणे निम्गन्थे असुरिन्दवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीइवयइ, तिमासपरियाए समणे निग्गन्थे असुर (रिंद) कुमाराणं देवानं तेउलेसं वीइवयइ, चउमासपरियाए समणे निग्गन्थे गहगणनक्खत्ततारारूवाणं जोड़सियाणं उस वीas, पञ्चमासपरियाए समणे निग्गन्थे चन्दिमसूरियाणं जोइसिन्दाणं जोइसरातीणं तेउलेसं वीइवयई, छम्मासपरियाए समणे निग्गन्थे सोहम्मीसाणाणं देवाणं तेओलेसं वीइवयइ, सत्तमा परियाए समणे निग्गन्थे सर्णकुमारमाहिन्दाणं देवाणं तेउवीवर, अट्ठमासपरियाए समणे निग्गन्थे बम्भलोगलन्ताणं देवाणं तेओलेसं वीइवयर, नत्रमासपरियाए समणे निग्गन्थे महासंयमानुष्ठानं परमशुभ परिणामयोगतो विशुद्धलेश्यानुभावतश्च । एवं च समये पयते । अपिच
नाप्यस्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ।।
अन्यञ्च ये इमेऽद्यतया श्रमणा निर्मन्थाः, एते कस्य तेजोलेश्यां व्यतित्रजन्ति । मासपर्यायः श्रमणो निर्ग्रन्थो वानमन्तराणां देवानां तेजोलेश्यां व्यतिव्रजति । एवं द्विमासपर्यायः श्रमणो निर्ग्रन्थोऽसुरेन्द्रवर्जितानां भवनवासिनां देवानां तेजोलेश्यां व्यतिव्रजति । त्रिमासप र्याय: श्रमणो निर्ग्रन्थोऽसुरेन्द्रकुमाराणां देवानां तेजोलेश्यां व्यतिव्रजति । चतुर्मासपर्यायः श्रमणो निर्ग्रन्थो ग्रहगणनक्षत्रतारारूपाणां ज्योतिष्काणां तेजोलेश्यां व्यतिव्रजति । पचमासपर्यायः श्रमणो निर्ब्रन्थश्चन्द्रसूर्याणां ज्योतिष्केन्द्राणां ज्योतिष्कराजानां तेजोलेश्यां व्यतिव्रजति । षण्मासपर्यायः श्रमणो निर्ग्रन्थः सौवर्मेशानानां देवानां तेजोलेश्यां व्यतिव्रजति । सप्तमासपर्यायः श्रमणो निर्ग्रन्थः सनत्कुमारमाहेन्द्राणां देवानां तेजोलेश्यां व्यतिव्रजति । अष्टमासपर्यायः श्रमणो निर्ग्रन्थो ब्रह्मलोकलान्तकानां देवानां तेजोलेश्यां व्यतिव्रजति ।
नवमो भवो ।
॥९४८॥
Page #338
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
१९४९॥
म० ३०
८८
Educat
सुक्क हस्साराणं देवाणं तेउलेसं वीइवयइ, दसमासपरियाए समणे निम्गन्थे आरणच्चुयाणं देवाणं तेउलेसं वीइवयइ, एकारसमासपरियाए समणे निग्गन्थे गेवेज्जाणं देवाणं तेउलेसं वीइवयइ, बारसमासपरियाए समणे निग्गन्थे अणुत्तरोत्रवाइयाणं देवाणं तेउले सं वीsas; तेणं परं सुक्के सुकाभिजाई भवित्ता सिज्झइ बुज्झइ मुच्च सव्वदुक्खाणमन्तं करेइ ॥ एवं भो देवाणुपिया, न यावि परमत्थओ दुक्ख से शुरूवं संजमाणुद्वाणं ति । इन्दसम्मेण भणियं । भयवं, एवमेयं, इच्छामि अणुसद्धिं ॥
एत्थन्तरंमि पुब्वागएव पणामपुव्वयं भणियं चित्तङ्गरण । भयवं, के पुण पाणिणो किं कइप्पगारं किंठिइयं वा कम्मं बन्धन्ति । भयवया भणियं । सोम, सुण ।
विबन्धा होति पाणिणो आउवज्जगाणं तु । तह सुहुमसंपराया छव्विहबन्धा मुणेयव्त्रा ॥
नवमासपर्यायः श्रमणो निर्ग्रन्थो महाशुकसहस्राराणां देवानां तेजोलेश्यां वव्रिजति । दशमासपर्यायः श्रमणो निर्ग्रन्थ आरणाच्युतानां देवानां तेजोलेश्यां व्यतिव्रजति । एकादशमासपर्यायः श्रमणो निर्मन्थो मैत्रेयकानां देवानां तेजोलेश्यां व्यतिव्रजति । द्वादशमासं पर्यायः श्रमणो निर्ग्रन्थोऽनुत्तरोपपातिकानां देवानां तेजोलेश्यां व्यतिव्रजति । ततः परं शुकः शुक्लाभिजातिर्भूत्वा सिध्यति बुध्यते मुच्यते सर्वदुःखानामन्तं करोति || एवं भो देवानुप्रिय ! न चापि परमार्थतो दुःखसेवनानुरूपं संयमानुष्ठानमिति । इन्द्रशर्मणा भणितम् । भगवन् ! एवमेतद्, इच्छाभ्यनुशास्तिम् ॥
अत्रान्तरे पूर्वागतेनैव प्रणामपूर्वकं भणितं चित्राङ्गदेन । भगवन् ! के पुनः प्राणिनः किं कतिप्रकारं किंस्थितिकं वा कर्म बध्नन्ति । भगवता भणितम् । सौम्य ! शृणु ।
सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु । तथा सूक्ष्मसंपरायाः षडविधबन्धा ज्ञातव्याः ||
national
नवमो भवो ।
॥९४९॥
Page #339
--------------------------------------------------------------------------
________________
समराइचकहा ।
॥ ९५० ॥
Jain Education rational
1
महायज्जा पगडी ते उं बन्धंगा भणिया । उवसन्तखीणमोहा केवलियो एगविहबन्ध || उण दुसमयसि बन्धया न उण संपरायस्स । सेलेसीपडिवन्ना अवन्धया होन्ति विन्नेया ॥ अपम संजाणं बन्धठिई होइ अट्ठ उ मुहुत्ता । उक्कोसेण जहन्ना भिन्नमुहुत्तं तु विन्नेया ॥ पण उट्टिया बंन्धन्ति तेर्सि बन्धठिई । संवच्छराई अटु उक्कोसियरा मुहुत्तन्तो ॥ सम्म पहु गठिन कयाइ बोलए बन्धो । मिच्छद्दिद्वीणं पुण उकोसो सुत्तभणिओ उ ॥ चित्तङ्गएण भणियं । भयवं, एवमेय; अत्रणीओ अम्हाण मोहो; भयवया अणुग्गिहीओ दर्द इच्छामि अणुस || एत्थन्तरंमि समागया कालवेला, अवगया नरिन्दाई, कयं भयवया उचियकरणिज्जं । बिइयदियहे य तंमि चेव चेहए अवद्वियस्स
महायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः । उपशान्तक्षीणमोहाः केवलिन एकविधबन्धाः ॥
ते पुनर्द्विसमयस्थितिकस्य बन्धका न पुनः संपरायस्य । शैलेशीप्रतिपन्ना अबन्धका भवन्ति विज्ञेयाः || अप्रमत्तसंयतानां वन्धस्थितिर्भवत्यष्ट मुहूर्ताः । उत्कर्षेण जघन्या भिन्नमुहूर्तं तु विज्ञेया ॥
येsपि प्रमत्ता अनाकुवा बध्नन्ति तेषां बन्धस्थितिः । संवत्सराण्यष्ट उत्कृष्टा इतरा मुहूर्त्तान्तः ||
सम्यग्दृष्टीनामपि खलु ग्रन्थि न कदाचिद् व्यतिक्रामति बन्धः । मिध्यादृष्टिनां पुनरुत्कृष्टः सूत्रभणितस्तु ॥ चित्राङ्गदेन भणितम् । भगवन् ! एवमेतद्, अपनीतोऽस्माकं मोहः, भगवताऽनुगृहीतो दृढभिच्छाम्यनुशास्तिम् ॥ अत्रान्तरे समागता कालवेला, अपगता नरेन्द्रादयः कृतं भगवतोचितकरणीयम् । द्वितीय दिवसे च तस्मिन्नेव चैत्येऽवस्थितस्य
१ पगतीर्ण पा. ज्ञा । २ हि(हिं) संति पा. ज्ञा. ।
नवमो भवो ।
॥ ९५०॥
nelibrary.org
Page #340
--------------------------------------------------------------------------
________________
समराइच्च कहा ।
॥९५१ ॥
ras समागओ अभूई णाम माहणो । वन्दिऊग भयवन्तमाइ देवं समराइच्चचायगं च उपविट्ठो तयन्तिए । सविनयं जंपियमणेण । भय, साहेहि मज्झ देवयाविसेसं तदुवासणाविहिं उवासणाफलं च । भयवया भणियं । सोम, सुग । देवयाविसेसो तात्र सो बीयरागो | वज्जिओ दोसेण परमनाणी पूजिओ सुरासुरेहिं परमत्यदेसगो हिओ सव्वजीवाण अचिन्तमाहप्पो रहिओ जम्ममरणेहिं कयकिचो परमप्प ति । तदुवासणाविही उण जहासत्तीए निरीहेण चित्तेण अच्चन्त भावसारं उचिएणं कमेणं रहियमइयारेहिं तदुवएससारं
ari दास पालणं विरईए आसेवणं तवस्स भावणं भावणाणं ति । उवासगाफलं पुण सुन्दरं देवत्तं महाविमाणाई अच्छरसाओ दिव्या कामभोया कुलपच्चाइयाई सुन्दरं रूवं विसिट्ठा भोया त्रियक्खणत्तं धम्मपडिवत्ती परमपयगमणं ति । एयमायण्णिऊण हरिसिओ अग्गिभूई । भणियं च णेण । भयवं, जो वीयरागो, सो परममज्झत्थयाए न कस्स उवयारं करेइ 'मा अन्नेसिं पीडा
भगवतः समागतोऽग्निभूतिर्नाम ब्राह्मणः । वन्दित्वा भगवन्तमादिदेवं समर (दित्यवाचकं चोपविष्टस्तदन्तिके । सविनयं जल्पितमनेन । भगवन् ! कथय मम देवताविशेषं तदुपासना विधिमुपासनाफलं च । भगवता भणितम् । सौम्य ! शृणु । देवताविशेषस्तावत् स वीतरागो वर्जितो दोषेण परमज्ञानी पूजितः सुरासुरैः परमार्थदेशको हितः सर्वजीवानामचिन्त्यमाहात्म्यो रहितो जन्ममरणाभ्यां कृतकृत्यः परमात्मेति । तदुपासनाविधिः पुनर्यथाशक्ति निरीहेण चित्तेनात्यन्तभावसारमुचितेन क्रमेण रहितमतिचारैस्तदुपदेश सारमनुष्ठानं दानस्य पालनं विरत्या आसेवनं तपसो भावनं भावनानामिति । उपासनाफलं पुनः सुन्दरं देवत्वं महाविमानानि अप्सरसो दिव्याः कामभोगाः सुकुलप्रत्यागतादिः सुन्दरं रूपं विशिष्टा भोगा विचक्षणत्वं धर्मप्रतिपत्तिः परमपद्गमनमिति । एतदाकर्ण्य हर्षितोऽग्निभूतिः । भणितं
१ परमत्यदेखणा पा. शा. । २ परमपयपत्त त्ति पा. ज्ञा. ३ पुण हविस्सइ मु. पु. ४ अच्छरसा गइ पा. ज्ञा. । ५ सुकुलपुच्चप्रे आदि पा. ज्ञा. ।
Jain Educatioernational
नवमो भयो ।
॥९५१ ॥
ainelibrary.org
Page #341
--------------------------------------------------------------------------
________________
अमराइच्चकहा ।
।९५२।।
Jain Educat
1
भविस्स' त्ति; अकरेन्तो य तं 'हिओ सन्यजीवाणं' ति को एत्थ हेऊ । भयवया भणियं । सोम, गुंण । न खलु परमत्थ देसणाओ महामोहनसणेण अन्नो कोइ उवयारो । करेइ य तं भयवं अन्नपीडाचाणं ति । एसेव एत्थ हेऊ । अग्गिभ्रूणा भणियं । भयवं एवमुवास गाएको तस्स उबयारो, अविज्जमाणे य तंमि कहं भणियफलसिद्धी, कहं वा सा तओ त्ति । भयवया भणियं । सोम, सुण । न खलु तदुबगाराओं एत्थ फलसिद्धी, किं तु तदुवासणाओ । दिट्ठा य एसा तदुवगाराभावे वि विडिओ वासणाओ चिन्तामणिमन्तजळणेहिं न य ते तेहिं तिपन्ति, किं तु तदणुसरण जेवणासेवणेण अहिप्पेयत्थस्स होइ संपत्ती, न य सा न तेहिंतो चि । माणिऊण पडिबुद्धो अग्निभूई । भणियं च णेण । अहो भयवया सम्ममावेइयं, अवगओ मोहो, इच्छामि अनुसासणं ति । एत्थन्तरंमि अहिणवसावगो संगएणं वेसेणं सपरियणो समागओ धणरिद्धि सेट्ठी । कया भयवओ पूया । तओ वन्दिऊण भयवन्तं चानेन । भगवन् ! यो वीतरागः स परममध्यस्थतया न कस्यचिदुपकारं करोति 'माऽन्येषां पीडा भविष्यति' इति, अकुर्वश्वतं 'हितः सर्वजीवानाम्' इति कोऽत्र हेतुः । भगवता भणितम् । सौम्य ! शृणु । न खलु परमार्थदेशनाया महामोहनाशनेनान्यः कोऽप्युपकारः । करोति च तं भगवान् अन्यपीडात्यागेनेति । एष एवात्र हेतुः । अग्निभूतिना भणितम् । भगवन् ! एवमुपासनया कस्तस्योपकारः, अविद्यमाने च तस्मिन् कथं भणितफलसिद्धिः कथं वा सा तत इति । भगवता भणितम् । सौम्य ! शृणु । न खलु तदुपकारादत्र फलसिद्धिः, किन्तु तदुपासनया । दृष्टा चैषा तदुपकाराभावेऽपि विहितोपासनाया चिन्तामणिमन्त्रज्वलनैः, न च ते तः तृप्यन्ति, किन्तु तदनुसरणजपनासेवनेनाभिप्रेतार्थस्य भवति संप्राप्तिः न च सा न तेभ्य इति । एतदाकर्ण्य प्रतिबुद्धोऽग्निभूतिः । भणितं च तेन । अहो भगवता सम्यगावेदितम्, अपगतो मोहः, इच्छाम्यनुशासनमिति ||
१ सुट्ट्टु पुच्छि सुण पा. ज्ञा. । २ नासणाओ डे. ज्ञा. । ३-जवणेण पा. शा. जयणा - डे. ज्ञा. ।
mational
नवमो भवो ।
॥९५२॥
Minelibrary.org
Page #342
--------------------------------------------------------------------------
________________
समराइच- कहा।
नवमो
भवो।
॥९५३॥
॥९५३॥
54ऊऊब
वायगं च उवविट्ठो तदन्तिए । भणियं च णेण । भयवं, साहूण कयकारणाणुमईभेयभिन्ना सावज्जजोयविरई ता कहमेतेसिं सावयाण धृलगपाणाइवायादिरूवाणुव्वयप्पयाणे इयरंमि अणुमई न होइ । भयवया भणियं सोम, अविहिगा होइ न उ विहिप्पयाणेण । सेटिणा भणिय । भयवं, केरिसं विहिप्पयाणं । भयवया भणियं । सोम, सुण । संसिऊण संवेगसारं जहाविहिणा भवसरूवं अणवट्ठियं एगन्तेण कारणं दुक्खपरंपराए, तन्निग्घायणसमत्थं च अञ्चन्तियरसायणं जीवलोए अक्खेवेण साहगं मोक्खस्स जहट्ठियं साहुधम्म, जणिऊण सुद्धभावपरिणई वडिऊण संवेगं तहाविहकम्मोदएण अडिवज्जमाणेसुतं सावएसु उज्जएसु अणुब्धयगहणंमि मज्झत्थस्स मुणिणो पसस्थ खेत्ताइंमि आगाराइपरिसुद्धं पयच्छन्तस्स विहिप्पयाणं ति । सेटिणा भणियं । भयवं, एवं पि कहं तस्स इयरंमि अणुमई न होइ। भयवया भणियं । सोम, सुण । गाहावइचोर(पुत्त)ग्गहणविमोक्खणयाए एत्थ दिद्वन्तो । अस्थि इह वसन्तउरं नयरं, जियसत्तू राया, धारिणी
अत्रान्तरेऽभिनवश्रावकः संगतेन वेषेण सपरिजनः समागतो धनऋद्धिश्रेष्ठी । कृता भगतः पूजा । ततो वन्दित्वा भगवन्तं वाचक चोपविष्टस्तदन्तिके । भणितं च तेन । भगवन् ! साधूनां कृतकारणानुमतिभेदभिन्ना सावद्ययोगविरतिः, ततः कथमेतेषां श्रावकाणां स्थू लप्राणातिपातादिरूपाणुव्रतप्रदाने इतरस्मिन् अनुमतिन भवति । भगवता भणितम् । सौम्य ! अविधिना भवति, न तु विधिप्रदानेन । श्रेष्ठिना भणितम् । भगवन् ! कीदृशं विधिप्रदानन् । भगवता भणितम् । सौम्य ! शृणु । शंसित्वा संवेगसारं यथाविधि भवस्वरूपमनवस्थितमेकान्तेन कारणं दुःखपरम्परायाः, तन्निर्घातनसमर्थं चात्यन्तिकरसायनं जीवलोकेऽक्षेपेण साधकं मोक्षस्य यथास्थितं साधुधर्मम् , जनयित्वा शुद्धभावपरिणतिं वर्धित्वा संवेगं तथाविधकर्मोदयेनाप्रतिपद्यमानेषु तं श्रावकेद्यतेषु अणुव्रतग्रहणे मध्यस्थस्य मुनेः प्रशस्तक्षेत्रादिके आकारादिपरिशुद्धं प्रयच्छतो विधिप्रदानमिति । श्रेष्ठिना भणितम् । भगवन् ! एवमपि कथं तस्येतरस्मिन् अनुमतिनं भवति । भगवता भणितम् । सौम्य ! शृणु । गृहपतिचौर(पुत्र)ग्रहणविमोक्षणतया अत्र दृष्टान्तः ॥ अस्ति इह वसन्तपुरं नगरम् , जितशत्रु राजा, धारिणी
Jain Education
Pational
MMinelibrary.org
Page #343
--------------------------------------------------------------------------
________________
नवमो
भवो।
।.९५४॥
समराइच-15 देवी । नहाइसरण परिउट्ठो से भत्ता । भणिया य णेण । भण, किं ते पियं करीयउ। तीए भणियं । अज्ज उत्त, कोमुईए अन्तेउराण जहिकहा।
च्छापयारेण ऊसवपसाओ त्ति । पडिस्सुयमणेण । समागो सो दियहो । करावियं राइणा घोसणं, जहा 'जो अज्ज एत्य पुरिसो वसिहिइ,
तस्स मए सारीरो निग्गहो काययो' । उग्गदण्डो राय त्ति निग्गया सव्वपुरिसा, नवरं एगस्स से द्विणो छस्सुया संववहारवावडयाए ॥९५४॥ लहुं न निग्गया । ढकियाओ पोलीओ। भएण तत्थेव निलुक्का । वत्तो रयणीए ऊसवो । बिइयदियहे राइणा पउत्ताचारिगा। हरे
गवेसहा को एत्थ न निग्ग भो त्ति । तेहिं निउणबुद्धीए गवेसिऊण साहियं रन्नो । महाराय, अमुगसेहिस्स छस्सुया न निग्गय त्ति । कुविओ राया । भणियं च तेण । वावाएह ते दुरायारे । गहिया रायपुरिसेहि, उवणीया वज्झथामं । एयमायण्णिऊण भीओ तेसिं पिया । समागओ नरवइसमीवं । चिन्नत्तो राया। देव, खमसु ममेक्कमवराहं मुयह एकवारमेए । 'मा अन्ने वि एवं करेस्प्तन्ति' तिन मेल्लेइ राया। पुणो पुणो भण्णमाणेण 'मा कुलखो भाउ' त्ति मुक्को से जेट्टपुत्तो । बहुमन्निओ सेट्ठिणा। बावाइया इयरे । न य देवी । नाटयातिशयेन परितुष्टस्तस्या भर्ता । भणिता च तेन । भग, किं ते प्रिय क्रियताम् । तया भणितम् । आर्यपुत्र ! कौमुद्यमान्तःपुराणां यथेच्छाप्रकारेणोत्सवप्रसाद इति । प्रतिश्रुतमनेन । समागतः स दिवसः । कारितं राज्ञा घोषणम् , यथा 'योऽयात्र पुरुषो वस्यति तस्य मया शारीरो निग्रहः कर्तव्यः' । उपदण्डो राजेति निर्गताः सर्वपुरुषाः, नवरमेकस्य श्रेष्ठिनः षद् सुताः संव्यवहारव्यापृततया लघु न निर्गताः । स्थगिताः प्रतोल्यः । भयेन तत्रैव गुप्ताः । वृत्तो रजन्यामुत्सवः । द्वितीयदिवसे राज्ञा प्रयुक्ताश्चारिकाः । अरे गवेषयत, कोऽत्र न निर्गत इति । तैनिपुणबुद्धचा गवेषयित्वा कथितं राज्ञः । । हाराज ! अमुकश्रेष्ठिनः षट् सुता न निर्गता इति । कुपितो राजा । भणितं च तेन । व्यापादयत तान् दुराचारान् । गृहीता राजपुरुषः, उपनीता वध्यस्थानम् । एतदाकर्ण्य भीतस्तेषां पिता । समागतो नरपति समीपम् । विज्ञप्तो राजा । देव ! क्षमस्व ममैकम पराधम् , मुञ्चतैकवारमेतान् । 'माऽन्येऽप्येवं करिष्यन्ति' इति न मुश्चति राजा । पुनः
BARSASALARA
Jain Education
D
o nal
d
inelibrary.org
त
Page #344
--------------------------------------------------------------------------
________________
नवमो
भवो।
॥९५५||
समराइच-9|| समभावस्स सव्वेसु एगबहुमन्नणे अणुमई सेसेसु त्ति । एस दिद्वन्तो, इमो इमस्स उवणओ । रायतुल्लो सावओ, बावाइजमाणवाकहा। णियगसुयतुल्ला जीवनिकाया वाणियगतुल्लो साहू, विन्नवणतुल्ला अणुब्धयगहणकाले साहुधम्मदेसणा । एवं च मुहुमजीवनिकाय
अमुयणे वि सावयस्स न तेसु साहुणो अणुमई, इयरहा होइ अविहिनिप्फन्ना । एवं सदस्य अविहिनिप्फन्नो दोसो। अओ चेव भय॥९५५॥ वया भणियं । पढमं नाणं तओ दय त्ति । नाणपुव्वयं सबमेव सम्माणुट्ठाणं ति । एयमायण्णिऊग हरिसिओ धणरिद्धी । भणियं च A ण । भयवं, एवमेयं, अहो मुदिट्ठो भयवन्तेहि धम्मो ॥
एत्थन्तरंमि पुवागरणेव पणमिऊण भयवन्तं भणियं असोयचन्देण । भयवं, जे खलु ईइ थेवस्स वि पमायचेटियस्स दारुणविवागा सुणीयन्ति, ते किं तहेव उदाहु अन्नहा । भयवया भणियं । सोम, मुण । जे आगमभणिया ते तहेवः जओन अन्नहावाइणो | पुनर्भण्यमानेन ‘मा कुलक्षयो भवतु' इति मुक्तस्तस्य ज्येष्ठपुत्रः । बहुमानितः श्रेष्ठिना । व्यापादिता इतरे । न च समभावस्य सर्वेष्वेकबहुमाननेऽनुमतिः शेषेविति ॥ एष दृष्टान्तः । अयमस्योपनयः । राजतुल्यः श्रावकः, व्यापाद्यमानवाणिजकसुततुल्या जीवनिकायाः, काणिजकतुल्यः साधुः, विज्ञापनतुल्या अणुव्रतग्रहणकाले साधुधर्मदेशना । एवं च सूक्ष्मजीवनिकायामोचनेऽपि श्रावकस्य न तेषु साधोरनुमतिः, इनरथा भवत्यविधिनिष्पन्ना । एवं सर्वत्राविधिनिष्पन्नो दोषः । अत एव भगवता भणितम् । प्रथमं ज्ञानं ततो दयेति । ज्ञानपूर्वक सर्वमेव सम्यगनुष्ठानमिति । एतदाकर्ण्य हर्षितो धनऋद्धिः । भणितं च तेन । भगवन् ! एवमेतद्, अहो सुदृष्टो भगवद्भिर्धर्मः ।।
अत्रान्तरे पूर्वागतेनैव प्रणम्य भगवन्तं भणितमशोकचन्द्रेण । भगवन् ! ये खल्विह स्तोकस्यापि प्रमादचेष्टितस्य दारुणविपाकाः श्रूयन्ते, ते किं तथैव उताहो अन्यथा । भगवता भणितम् । सौम्य ! शृणु । ये आगमभणितास्ते तथैव, यतो नान्यथावादिनो जिनाः । ये पुन
१ एयस्स पा. मा. । २ इव डे. शा. । ३ दारुणो विवाओ सुणीअइ पा. शा. । ४ कुओ पा. शा. ।
ESSAROKAR
Jain Educati
o
nal
Hainelibrary.org
Page #345
--------------------------------------------------------------------------
________________
मराइच-14
नवमो भवो।
कहा।
१९५६॥
X॥९५६॥
HIRA
जिणा। जे उण आगमबाहिरा, तेसुइच्छत्ति । असोयचन्देण भणियं । भयवं, जइ एवं, ता कीस केसिंचि पाणवहाइकिरियापवत्ताण अञ्चन्तविरुद्धकारीण वि इटुत्थसंपत्ती विउला भोगा दी हमाउयं अतुट्टो य तयणुबंधो; अन्नेसिं च थेवे वि अबराहे सव्वविवज्जो ति । भयवया भणियं । सोम, सुण । विचित्ता कम्मपरिणई । जे खलु अकुसलाणुबन्धिकम्मजुत्ता संसाराहिणन्दिणो खुद्दसत्ता दोग्गइगामिणो कल्लाणपरंमुहा भायणं अणत्थाणं, तेसिं खलु अकुपलपवत्तीए पावभरसंपूरणत्थं इट्टत्थसंपत्ताइ संजायए, विवरीयाणं तु भणियभावविवरीयभावओ सव्वविवज्जओ त्ति । असोयचन्देण भणियं । भयवं, एवमेयं । अहो मे अवणोओ मोहो भयवया ॥
पत्थन्तरंमि पुव्वागएणेव पण मिऊण भयवन्तं भणियं तिलोयणेण । भयवं, अभयदाणोवढम्भदाणाण ओघओ किं पहाणयरं ति। भयवया भणियं । सोम, सुण । अभयदाणं । रायपत्तिचोरग्गहणविमोक्खणयार एत्थ दिद्वन्तो। अत्थि इहेव बम्भउरंरागमबाह्यास्तेषु यहच्छेति । अशोकवन्द्रेण भणितम् । भगवन् ! यद्येवम् , ततः कस्मात् वेषांचित् प्राणवधादिक्रियाप्रवृत्तानामत्यन्तविरुद्धकारिणामपि इप्टार्थसंप्राप्तिविपुला भोगा दीर्घमायुरत्रुटितश्च तदनुबन्धः, अन्येषां च स्तोकेऽध्यपराधे सर्वविपर्यय इति । भगवता भणितम् । सौम्य ! शणु । विचित्रा कर्मपरिणतिः । ये खल्वकुशलानुबन्धिकर्मयुक्ताः संसाराभिनन्दिनः क्षुद्रसत्त्वा दुर्गतिगामिनः कल्याणपराङ्मुखा भाजनमनानाम् , तेषां खल्वकुशलप्रवृत्त्या पापभरसंपूरणार्थमिष्टार्थसंप्राप्त्यादि संजायते, विपरीतानां तु भणितभावविपरीतभावतः सर्वविपर्यय इति । अशोकचन्द्रेण भणितम् । भगवन् ! एवमेतद् । अहो मेऽपनीतो मोहो भगवता ॥ ___अत्रान्तरे पूर्वागतेनैव प्रणम्य भगवन्तं भणितं त्रिलोचनेन । भगवन् ! अभयदानोपष्टम्भदानयोरोघतः किं प्रधानतरमिति । भगवता भणितम् । सौम्य ! शृणु । अभयदानम् । राजपत्नीचोरग्रहणविमोक्षणतयाऽत्र दृष्टान्तः । अस्तीहैव ब्रह्मपुरं नगरम् , कुशध्वजो राजा, कम- १ जइइच्छंति पा. शा. । २ अन्नेहिं च डे. शा. । ३ प.वभव-पा. ज्ञा. डे. ज्ञाः । ४ इट्टत्थसंपराइ पा. शा.।
ॐॐॐॐॐॐ
%
%
Jain Educa
t ional
Krjainelibrary.org
Page #346
--------------------------------------------------------------------------
________________
समराइचकहा।
नवमो
भवो।
EASAREER
१९५७॥
||९५७॥
नयरं, कुसद्धओ राया, कमलुया महादेवी, तारावलिप्पमुहाओ अन्नदेवीओ। अन्नया य राया वायायणोपविट्ठो समं कमलुयापमुहाहिं *चउहिं अग्गमहिसीहिं अक्खजयविणोपण चिट्ठइ, जाव अणेयकसाघायदमियदेहो बद्धो +पयंडरज्जूए दण्डवासिएण आणीओ तक्करो। भणियं च णेण । देव, कयमणेण परदब्याहरणं ति । राइणा भणियं । वावाएहि एयं । पयट्टाविओ देण्डवासिएण वैज्झभूमि । तओ पाणवल्लहयाए अवलोइऊण दीणक्यणेण दिसाओ अक्कन्दियमणेण । अहो पढमचोरकारी असंपत्तमणोरहो वावाइ जामि अहन्नो | त्ति । एयमायण्णिऊण सोगियाओ देवीओ। विनत्तो ताहिं राया। अजउत्त, मा असंपत्तमणोरहो वावाइज्जउ, अन्ज उत्तपसाएण करेमो किंपि एयरस । अणुमयं राइणा, भणिय 'करेह'। तो ऍगाए मोयाविऊण अब्भङ्गाविओ सहस्सपागेण, महाविओ सप्पओयंहावाविओ गन्धोयगाईहि, दिन खोमजुयलं । लग्गा दस सहस्सा । भणिओ य तीए । एत्तियगो मे विहवो त्ति । अन्नाए कराविओ आसवपाणं, लुका महादेवी, तारावलीप्रमुखा अन्यदेव्यः । अन्यदा च राजा वातायतनोपविष्टः समं कमलुकाप्रमुखाभिश्चतसृभिरग्रहमहिषीभिरक्षदात. विनोदेन तिष्ठति, यावदनेककशाघातदूनदेहो बद्धः प्रचण्डरज्ज्वा दण्डपाशिकेनानीतस्तस्करः । भणितं च तेन । देव ! कृतमनेन परद्रव्यापहरणमिति । राज्ञा भणितम् । व्यापादयतम् । प्रवर्तितो दण्डपाशिकेन वध्यभूमिम् । ततः प्राणवल्लभतयाऽवलोक्य दीनवदनेन दिश आक्र न्दितमनेन । अहो प्रथमचौर्यकारी असंप्राप्तमनोरथो व्यापाद्येऽधन्य इति । एतदाकर्ण्य शोकिता देव्यः । विज्ञप्तस्ताभी राजा । आर्यपुत्र ! मा असंप्राप्तमनोरथो व्यापाद्यताम् , आर्यपुत्रप्रसादेन कुर्मः किमप्येतस्य । अनुमतं राज्ञा, भणितं 'कुरुत' । तत एकया मोचयित्वाऽभ्यङ्गिन्तः सहस्रपाकेन, मर्दितः सप्रयोगम् , स्नपितो गन्धोदकादिभिः, दत्तं क्षौमयुगलम् । लग्नानि दश सहस्राणि । भणितश्च तया । एतावान् मे विभव इति । अन्यया कारित आसवपानम् , भक्षितो विलंकान् (भोजनानि १), विलेपितो यक्षकर्दमेन, दत्तं कटिसूत्रकम् । परित्यागो विंशतिः
* नास्ति पाठः डे. शा. पा. शा. । + पथड-मु.पु.। १ डंड-डे. शा. । २ नास्ति डे. शा. । ३ एगीए डे. ज्ञा-। ४ हवाविओ पा. ज्ञा. ।
REARS
PC
Jain Education
a
n
al
Minelibrary.org
Page #347
--------------------------------------------------------------------------
________________
समराइचकहा ।
॥ ९५८ ॥
Jain Education
भक्खाविओ बिलंके, विलिम्पाविओ जक्खकद्दमेणं, दिन्नं कडिमुत्तमं । परिचाओ वीसं सहस्साई । भणिओ य तीए । एत्तियगो मे विवोति । अनार भुञ्जाविओ कामियं, पायाविओ दक्खापाणगाई, भूसाविओ दिव्याहरणेहिं, दिन्नं तम्बोलं । लग्गो एत्थ लक्खो । भणिओ य तीए । एत्तियगो मे विहवशे त्ति । मउलिया कमलुया, भणिया नरिन्देण । न देसि तुमं किंचि । तीए भणियं । अज्जउत्त, नत्थि मे विवो एयस्स सुन्दरयरदाणे । राइणा भणियं । जीवळोयसारभूया मे तुमं, पहवसि ममं पाणाणं पि; ता कहं नत्थि । तीए भणियं । अज्जउत्त, महापसाओ; जइ एवं, ता देमि किंचि अहं अज्जउत्ताणुमईए । राइणा भणियं । एवं करेहि । भणिओ य तीए चोरो । भद्द, दिट्ठो तर अजबीयत रुकुसुमुग्गमो । तेण भणियं । सामिणि, सुठु दिट्ठो, अओ चैव संजायपच्छायावो विरभ अहं जावज्जीवमेवाकारणस्स । देवी भणियं । जइ एवं, ता दिन्नं मए इमस्स अभयं । राइणा भणियं । सुदिन्नं ति । हरिसिओ चोरो, मोईयं सहस्राणि । भणितश्च तया । एतावान् मे विभव इति । अन्यया भोजितः कामितम्, पायितो द्राक्षापानकानि, भूषितो दिव्याभरणैः, दत्तं ताम्बूलम् | लग्नोऽत्र लक्षः । भणितश्च तया । एतावान् मे विभव इति । मुकुलिता कमलुका, भणिता नरेन्द्रेण । न ददासि त्वं कचित् । तथा भणितम् || आर्यपुत्र ! नास्ति मे विभव एतस्य सुन्दरतरदाने । राज्ञा भणितम् । जीवलोकसारभूता मे त्वम् प्रभवसि मम प्राणानामपि ततः कथं नास्ति । तथा भणितम् । आर्यपुत्र ! महाप्रसादः, यद्येवं ततो ददामि किचि :हमार्यपुत्रानुमत्या । राज्ञा भणितम् । एवं कुरु । भणितश्च तया चौरः । भद्र ! दृष्टस्त्रया कार्यबीजतरुकुसुमोद्गमः । तेन भणितम् । स्वामिनि ! सुष्ठु दृष्टः, अत एव संजातपश्चात्तापो विरतोऽहं यावज्जीवमेवाकार्याचरणात् । देव्या भणितम् । यद्येवं ततो दत्तं मयाऽस्याभयम् । राज्ञा भण तम् । सुत्तमिति । हर्षितचौरः, मोदितं सुन्दरतरमिति । परितुष्टा कमलुका । हसितं शेषदेवीभिः । महादेव्या भणितम् । किमनेन
१ परिच्च (व)ओ पा. शा. । २ जीवलोयसारा पा. शा. । ३ मन्नियं पा. शा. ।
Sentional
नवमो
भवो ।
॥ ९५८ ॥
ainelibrary.org
Page #348
--------------------------------------------------------------------------
________________
सनराइच
नवमो
।
॥९५९॥
HM सुन्दरयरं ति । परितुट्टा कमलुया। हसियं सेस देवी हिं । महादेवीए भणियं । किमिमिणा हसिएण; एवं चेव पुच्छह, किमेत्थ सुन्दरयरं
भवो। ति । पुच्छिओ चोरो । भणियं च ण । मरणभयाहिभूएण न नायं मए सेसं ति न याणामि विसेसं । संपयं पुण मुहिओ मिह । एवमेयं ति पडिवन्न सेसदेवीहि । एसेव एत्युवणओ ति ॥ हरिसिओ तिलोयणो, भणियं च णेण । भयवं, एवमेयं ।। ___एत्यन्तरंमि समागया कालवेला, गओ सावयजणो, पारदं भयवया उचियकरणिज । एवं च नाणादेसेसु सफलं विहरमाणस्स K९५९॥ अईओ कोइ कालो । अन्नया य समागओ अवन्तिजणवयं । जाया सिस्सनिष्फत्ति त्ति विसिट्ठजोय राहणत्थं भावणाविहाणंमि रफवाहसन्निसाओ नाइदूरंमि चेव विवित्ते असोयउज्जाणे ठिओ समराइच्चवायगो पडिमं ति । दिट्ठो य किलिट्ठकम्मसंगरण गिरि सेणेण, : 'बहूयं कालं हिण्डाविओ' ति अच्चन्तकुविएण रोदज्झाणवत्तिणा चिन्तियं च णेण । एस एत्थ पत्थावो, न पुण एयारिसो संजायइ; ता वावाएमि एयं दुरायारं, पूरेमि अत्तणो मणोरहे; तहा य वावाएमि, जहा महन्तं दुक्खमणुहबइ पायो ति । तो सिग्धमेव कुओइ हसितेन, एतमेव पृच्छत, किमत्र सुन्दरतरमिति । पृष्टश्चौरः । भणितं च तेन । मरणभयाभिभूतेन न ज्ञातं मया शेषमिति न जानामि | विशेषम् । साम्प्रतं पुनः सुखितोऽस्मि । एवमेतदिति प्रतिपन्नं शेषदेवीभिः । एष एवात्रोपनय इति । हर्षितत्रिलोचनः, भणितं च तेन । भगवन् ! एवमेतद् ॥ ____ अत्रान्तरे समागता कालवेला, गतः श्रावकजना, प्रारब्धं भगवतोचितकरणीयम् । एवं च नानादेशेषु सफलं विहरतोऽतीतः कोऽपि कालः । अन्यदा च समागतोऽवन्तीजनपदम् । जाता शिष्यनिष्पत्तिरिति विशिष्टयोगाराधनार्थ भावनाविधाने रफवाहसन्निवेशाद् नातिदूरे एवं विदिक्तेऽशोकोद्याने स्थितः समरादित्यवाचकः प्रतिमायामिति । दृष्टश्च क्लिष्टकर्मसंगतेन गिरिषेणेन, 'प्रभूतं कालं हिण्डितः' इत्यत्यन्तकुपितेन रौद्रध्यानवर्तिना चिन्तितं च तेन । एषोऽत्र प्रस्तावो (अवसरः) न पुनरेतादृशः संजायते, ततो व्यापादयाम्येतं दुराचारम् ,
Jain Education
national
Aww.jainelibrary.org
Page #349
--------------------------------------------------------------------------
________________
समराइच्चकहा ।
॥९६०॥
I
आणिऊण वेढिओ जरचीरेहिं, सित्तो अयसितेल्लेगं, लाइओ अग्गी । भयवया पवडुमाणजोयाइसएण न वेइयं सव्वमेयं । पवत्ते दाहे जाओ झाणसंकमो । चिन्तियं च णेण । हन्त किमेयं ति । अहो दारुणो भावो । पडिवन्नो कस्सइ अहं अणत्थभावं । अलमिमिणा चिन्तिएणं । सामाइयं एत्थ पवरं । नियत्तिया चिन्ता, ठिओ विसृद्धज्झाणे, परिणओ जोओ, जायं महासामाइयं, पवत्तमउच्चकरणं, उल्लसिया खवगसेढी, वियम्भियं जीववीरियं निहया केम्मसत्ती, वडिओ झाणाणलो, मोहिन्धणं, पावियाओ लीओ, जायं जोगमाहप्पं, विसोहिओ अप्पा, ठाविओ परमजोर, खवियं घाइकम्मं, उप्पाडियं केवनाणं ति ॥ एत्थरंमि भयवओ पहावेण अहासन्नखेत्तवत्ती चलियासणो समाणो आहोइऊण ओहिणा वेत्तूण कुसुमनियरं जइणयरीए गईए अगदेवयारियरिओ महया पमोएण आगओ वेलन्धरो । पणमिओ भयवं, पाडिया कुसुमबुट्टी, विज्झविओ हुयासणो, अवणीयाई पूरयाम्यात्मनो मनोरथान्, तथा च व्यापादयामि, यथा महद् दुःखमनुभवति पाप इति । ततः शीघ्रमेव कुतश्चिदानीय वेष्टितो जरचीवरैः, सिक्तोऽतसीतैलेन, लगितोऽग्निः । भगवता प्रवर्धमानयोगातिशयेन न वेदितं सर्वमेतद् । प्रवृत्ते च दाहे जातो ध्यानसंक्रमः । चिन्तितं च तेन । हन्त किमेतदिति । अहो दारुणो भावः । प्रतिपन्नः कस्यचिदहमनर्थहेतुभावम् । अथवा अलमनेन चिन्तितेन । सामायिकमत्र प्रवरम् । निवर्तिता चिन्ता, स्थितो विशुद्धध्याने, परिणतो योगः, जातं महासामायिकम् प्रवृत्तमपूर्वकरणम्, उल्लसिता क्षपकश्रेणिः, विजृम्भितं जीववीर्यम्, निहता कर्मशक्ति, वर्धितो ध्यानानलः, दग्धं मोहेन्धनम् प्राप्ता लब्धयः, जातं योगमाहात्म्यम्, विशोधित आत्मा, स्थापितः परमयोगे, क्षपितं घातिकर्म, उत्पादितं केवलज्ञानमिति ॥
अत्रान्तरे भगवतः प्रभावेण यथासन्नक्षेत्रवर्ती चलितासनः सन् आभोग्यावधिना गृहीत्वा कुसुमनिकरं जवनतर्या गत्याऽनेकदेवता१ कम्मसत्तू पा. शा. । २ विमोईओ पा. शा. । ३ परियओ डे. शा. ।
Jain Educationational
नवमो भवो ।
॥९६०॥
ainelibrary.org
Page #350
--------------------------------------------------------------------------
________________
मराइच्चकहा ।
॥९६९॥
सम० ३१
Educatio
चीराई । हन्त किमेयं ति संखुद्धो गिरिसेणो । भणिओ वेलन्धरेण । अरे रे दुरायार महापावकम्म अणज्ज पुरिसाहम अदट्ठन्व सोयणिज्ज, किं तर इमं ववसि ॥ एत्थन्तरंमि य तओ नाइदूरदेसवत्ती समागओ मुणिचन्दराया नम्मयापमुहाओ देवीओ महासामन्ता य। दिट्ठो य हिं भयवं वन्दिओ परमभत्तीए । पुच्छिओ वेदन्धरो । अज्ज, किमेयं ति । वेलन्धरेण भणियं । महाराय, अप्पणी saगाराय इमिणा अणज्जेण अजायसत्तुणो अमयभूयस्त भयवओ एवं जलणदाणपओपण पाणन्तियं अज्झवसियं । राइणा भणियं । अहह अहो मोहसामत्थं, अज्ज, अइदारुणमज्झसियं । अह किं पुण इमस्स अज्झवसायस्स कारणं । चन्दसोमलेसो भयवं वच्छलो सजीवाण निवन्ध पोयस्स अणुष्पायओ पीडाए ति । वेलन्धरेण भणियं । महाराय, न खलु अहमेत्थ कारणमवगच्छामि,
पुण तक्केमि । अहकम्मोदयओ अणेयदुक्ख हेऊ कुगइनिवास बन्धवो अणन्तसंसारकारणं एयस्स । अन्नहा कहमी समज्झपरीवृतो महता प्रमोदेनागतो वेलन्धरः । प्रणतो भगवान्, पातिता कुसुमॠष्टिः, विंध्यापितो हुताशनः, अपनीतानि चीवराणि । हन्त किमेतदिति संक्षुब्धो गिरिषेणः । भणितो वेलन्धरेण । अरेरे दुराचार ! महापापकर्मन् ! अनार्थ ! पुरुषाधम ! अद्रष्टव्य ! शोचनीय ! किं त्वयेदं व्यवसितम् । अत्रान्तरे च ततो नातिदूरदेशवर्ती समागतो मुनिचन्द्रराजो नर्मदाप्रमुखा देव्यो महासामन्ताश्च । दृष्टश्च तैर्भगवान्, वन्दितः परमभक्त्या । पृष्टो वेलन्धरः । आर्य ! किमेतदिति । वेलन्वरेण भणितम् । महाराज ! आत्मनोऽपकारायानेनानायण अजातशत्रोरमृतभूतस्य भगवत एवं ज्वलनदानप्रयोगेण प्राणान्तिकमध्ययसितम् । राज्ञा भणितम् । अहह अहो मोहसामर्थ्यम्, आर्य ! अतिदारुणमध्यवसितम् । अथ किं पुनरस्याध्यवसायस्य कारणम् । चन्द्रसौम्यलेइयो भगवान् वत्सलः सर्वजीवानां निबन्धनं प्रमोदस्यानुत्पादकः पीडाया इति । वेलन्धरेण भणितम् । महाराज ! न खलु अहमत्र कारणमवगच्छामि, एतावत् पुनः तर्कये । अशुभकर्मोदयो
१ अज्झवसाणस्स पा. ज्ञा. ।
national
नवमो भवो ।
॥९६९॥
ainelibrary.org
Page #351
--------------------------------------------------------------------------
________________
राइच्चकहा ।
९६२॥
वसई । राइणा भणियं । अज्ज, एमेय; तहावि भयवन्तं पुच्छम्ह । वेलन्धरेण भणियं । महारांय, एवं ॥
एत्थन्तरंमि भयवओ केवलमहिमानिमित्तं महया देवैवन्द्रेण एरावणारूढो वज्जन्तेणं दिव्वतूरेणं गायन्तेहिं किन्नरेहिं नञ्चन्ते अच्छरालोएणं महापमोयसंगओ आगओ देवराया | सोहियं धरणिपीढं, संपाडिया समया, सित्तं गन्धोदपणं, कओ कुसुमोवयारो निवि कणयपरमं, आणन्दिया देवा, हरिसियाओ देवीओ । उपविट्ठो भयवं । वन्दिओ देवराइणा । भणियं च । कयत्यो सि ari, aaaओ ते मोहो, नियत्ता संकिलेसा, विणिज्जिओ कम्मसत्तू, पाविया केवलसिरी, उवगियं भवियाण, तोडिया भववल्ली पाव वयं ति । एवं संधुओ भावसारं । एयमायण्णिय 'अहो भगवओ सिद्धमहिलसियं' ति आनन्दिओ मुणिचन्दो देवीओ सामन्ता य । वन्दिओ य णेहिं पुणो पुणो भत्तिबहुमाणसारं । एत्थन्तरंमि पगाइया किन्नरा, पणच्चियाओ अच्छराओ, पवत्ता ऽनेकदुःखहेतुः कुगतिनिवासबन्धवोऽनन्तसंसारकारणमेतस्य । अन्यथा कथमीदृशमध्यवस्यति । राज्ञा भणितम् । आर्य ! एवमेतद्, तथापि भगवन्तं पृच्छामः । वेलन्धरेण भणितम् । महाराज एवम् ॥
1
"
अत्रान्तरे भगवतः केवलमहिमा निमित्तं महता देववन्द्रेण ऐरावणारूढो वाद्यमानेन दिव्यतूर्येण गायद्भिः किन्नरैनृत्यताऽप्सरोलो. केन महाप्रमोदसंगत आगतो देवराजः । शोधितं धरणीपीठम्, संपादिता समता, सिक्त गन्धोदकेन, कृतः कुसुमोपचारः, निविष्टं कनकपद्मम् आनन्दिता देवाः, हर्षिता देव्यः । उपविष्टो भगवान् । वन्दितो देवराजेन, भणितं च । कृतार्थोऽसि भगवन् ! व्यपगतस्ते मोहः, निवृत्ताः संक्लेशाः, विनिर्जितः कर्मशत्रुः, प्राप्ता केवलश्री, उपकृतं भविकानाम्, त्रोटिता भववही, प्राप्तं शिवपदमिति ॥ एवं संस्तुतो भावसारम् । एतदाकर्ण्य 'अहो भगवतः सिद्धमभिलषितम्' इत्यानन्दितो मुनिचन्द्रो देव्यः सामन्ताश्च । वन्दितश्च तैः पुनः १ देवविंदेश पा. ज्ञा. । २ धरणिवीढं पा. शा. । ३ जिओ पा. ज्ञा. ।
Jain Education national
नवमी
भवो ।
॥९६२॥
jainelibrary.org
Page #352
--------------------------------------------------------------------------
________________
इच्च
TI
६३॥
Jain Educati
* केवलमहिमा, जाओ महापमोओ, समागया जणवया ||
एत्थन्तरंमि 'अहो महाणुभावया एयस्स, असोहणं च मए कयं' ति चिन्तिऊण अक्खिविय कुसलपक्खचीयं अवगओ गिरिसेणपाणो । एस समओ ति पत्थुया धम्मदेसणा । भणियं च भयवया । भो भो देवाणुप्पिया, अणाइमं एस जीवो कञ्चणोवलो व्व संगओ कम्ममण, तद्दोसओ पावेइ चित्तवियारे, उप्पज्जइ बहुजोणीसु, कयत्थिज्जइ जरामरणेहिं, वेएइ अमुहवेदणं, दूमिज्जए संजोयविओएहि, वाज्जिए मोहेण, सनिवाइओ विय न याणइ हियाहियं, बहु मन्नए अपच्छं, परिहरइ हियाई, पात्रइ महावयाओ । एवं dare परिचय मूढयं, निरूवेह तत्तं, पूएह गुरुदेवए, देह विहिदाणं, उज्झेह किच्छाई, अङ्गीकरेह मेति, पवज्जह सीलं, अब्भसह तवजोए, भावेह भावणाओ, छड्डेह अग्गहं, झाएह सुहज्झाणाई, अवणेह कम्ममलं ति । एवं भो देवाणुपिया, पुनर्भक्तिबहुमानसम् ।। अत्रान्तरे प्रगीताः किन्नराः, प्रनर्तिताः अप्सरसः, प्रवृत्तः केवलमहिमा, जातो महाप्रमोदः समागता जनत्रजाः ।
अत्रान्तरे 'अहो महानुभावता एतस्य, अशोभनं च मया कृतम्' इति चिन्तयित्वा आक्षिप्य कुशलपक्षबीजमपगतो गिरिषेणप्राणः । एष समय इति प्रस्तुता धर्मदेशना । भणितं च भगवता । भो भो देवानुप्रियाः ! अनादिमानेष जीवः काञ्चनोपल इव संगतः कर्मम| लेन, तद्दोषतः प्राप्नोति चित्रविकारान् उत्पद्यते बहुयोनिषु, कदर्थ्यते जरामरणाभ्याम्, वेदयत्यशुभवेदनाम्, दूयते संयोगवियोगाभ्याम्, बाध्यते मोहेन, सान्निपातिक इव न जानाति हिताहितम्, बहु मन्यतेऽपथ्यम्, परिहरति हितानि प्राप्नोति महापदः । तत एवं व्यवस्थिते परित्यजत मूढताम्, निरूपयत तत्त्वम् पूजयत गुरुदेवते, दत्त विधिदानम्, उज्झत कृच्छ्राणि, अङ्गीकुरुत मैत्रीम्, प्रपद्यधुं शीलम् अभ्यस्यत तपोयोगान् भावयत भावनाः, मुञ्चताग्रहम्, ध्यायत शुभध्यानानि, अपनयत कर्ममलमिति । एवं भो देवानुप्रिया !
"
१ अणत्थं पा.शा. । २ कुच्छियाई पा. शा. । ३ अगहे पा. ज्ञा. । * केवलिमहिमा पा. ज्ञा. ।
national
नवमो भवो ।
॥९६३॥
jainelibrary.org
Page #353
--------------------------------------------------------------------------
________________
मराइचकहा।
पत्रक्रिया विचारा, हो क्षेत्रवतियं परमसोबतं त्रि।।
नवमो भवो।
॥९६४॥
॥९६४॥
ARCACASS ECSRUSEUSESe
अवणीए कम्ममलंमि कल्लाणीहए जीवे विसुद्धे एगन्तेण न होन्ति केइ दुक्यजणिया वियारा, होइ अचंतियं परमसोवखं ति । ता जहासत्तीए करेह उज्जम उवइटगुणेसु ॥ एयमायण्णिय संविग्गा परिसा। भणियं च णाए । भयवं, एवमेयं ति । पडिवना गुणन्तरं । पूजिऊण भयवन्तं गओ देवराया ॥
जंपियं मुणिचन्देण । भयवं, किं पुण तस्स पुरिसाहमस्स भयवओ वि उवसग्गकरणे निमित्तं । भयवया भणियं । सोम, सुण गुरुओ अकुसलाणुबन्धो, सो य एवं संजाओ त्ति । साहियं गुणसेणग्गिसम्माइकहाणयं । एयं च सोऊण संविग्गो राया देवीओ वेलन्धरो सामन्ता य । चिन्तियं च णेहिं । अहो न किंचि एय, सव्वहा दारुणं अनाणं ति । वेलन्धरेण भणियं । भयवं, कीइसो इमस्स परिणामो भविस्सइ । भयवया भणियं । अनन्तरं निरयगमणं तिब्याओ वेयणाओ, परंपरेण उ अणन्तो संसारो ति ॥ अपनीते कर्ममले कल्याणीभूते जीवे विशुद्ध एकान्तेन न भवन्ति केऽपि दुष्कृतजनिता विकाराः, भवति आत्यन्तिकं परमसौख्यमिति ।। तो यथाशक्ति कुरुतोद्यममुपदिष्टगुणेषु ॥ एवमाकर्ण्य संविग्ना परिषद् । भणितं च तया । भगवन् ! एवमेतदिति । प्रतिपन्ना गुणातन्तरम् । पूजयित्वा भगवन्तं गतो देवगजः ।।
जल्पितं मुनिचन्द्रेण । भगवन् ! किं पुनस्तस्य पुरुषाधमस्य भगवतोऽप्युपसर्गकरणे निमित्तम् । भगवता भणितम् । सौम्य शृणु । गुरुकोऽकुशलानुबन्धः, स च एवं संजात इति । कथितं गुणसेनाग्निशर्मादिकथानकम् । एतच्च श्रुत्वा संविग्नो राजा देव्यो वेलन्धरः सामन्ताश्च । चिन्तितं च तैः । अहो न किञ्चिदेतत् , सर्वथा दारुणमज्ञानमिति । वेलन्धरेण भणितम् । भगवन् ! कीदृशोऽस्य परिणामो भविष्यति । भगवता भणितम् । अनन्तरं निरगमनं तीव्रा वेदनाः, परम्परेण त्वनन्तः संसार इति ।।
१ चिंतियं डे. शा.।
PERS
Jain Educate national
Pawjainelibrary.org
Page #354
--------------------------------------------------------------------------
________________
राइच्चसम
नवमो
भवो।
॥९६५॥
॥९६५॥
C%%
नम्मयार भणियं । भयवं, केरिसा उण नरया हवन्ति, केरिसा नारया कीइसीओ वा तत्य वेयणाओ हवन्ति । भयच्या भणियं ।। धम्मसीले, सुण । ते णं नरया अन्तो वट्टा बाहिं चउरंसा अहे खुरुप्पसंठाणसंठिया निवन्धयारतमसा वेगयगहचन्दसूरनक्खतजोइसपहा मेयवसारे हिरपूयपडलचिक्खल्ललिताणुलेवणतला असुई विस्सा परमदुरभिगन्धा काउअगणिवण्णाभा कक्खडफासा दुरहियासा असुभा नरया । अवि य थिमिथिमेन्तखारोदया चलचलेन्तहिमसकरा घरघरेन्तवसकद्दमा फिणिफिणेन्तपूयाउला घोग्घएन्तरुहिरोज्झरा सिमिसिमिन्तकिमिवित्यरा जलजलेन्त उक्काउला कणकणेन्तअसिपायवा पुफुएन्तभीमोरगा सुंसुएन्तखरमारुया धगधगेन्तदित्ताणला करकरेन्तजन्ताउला । अवि य ।
आयसमुतिक्खगोखुरुयकण्टयाइण्णविसमपहमग्गा । असिसत्तिचक्कर्कप्पणिकुन्तमूलाइदुप्पेच्छा ॥ नर्मदया भणितम् । भगवन् । कीदृशाः पुनर्नरका भवन्ति, कीदृशा नारकाः कीदृश्यो वा तत्र वेदना भवन्ति । भगवता भणितम् । धर्मशीले ! शृणु । ते नरका अन्तो घृत्ता वहिश्चतुरस्रा अधः क्षुरप्रसंस्थानसंस्थिता नित्यान्धकारतमसो व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योति:प्रभा मेदवसारुधिरपूयपटलकर्दमानुलेपनलिप्ततला अशु वयो विस्राः परमदुरभिगन्धाः कापोताग्निवर्णाभाः कर्कशस्पर्शा दुरध्यासा(दुःसहाः) अशुभा नरकाः । अपि च-श्चिमिथिमक्षारोदकाः चल वलहिमशर्करा घरघरद्वसाकमाः फिणिफिणत्पूयाकुला घोग्यदुधिरनिर्झराः सिमिसिमत्कृमिविस्तरा जलजलदुल्काकुलाः कणकणदसिपादपाः पुप्फुयभीमोरगाः सुंसुरत्खरमारुता धगधगद्दीप्तानलाः, करकरयन्त्रा- | कुलाः । अपि च -
आयससुतीक्ष्णगोक्षुरककण्टकाकीर्णविषमपथमार्गाः । असिशक्तिचक्रकल्पनीकुन्तत्रिशूलादिदुष्पेक्षाः ।। १ ववगयचन्द-डे. शा. । २ पूथपडलरुहिरमांसचि-प्रज्ञा. प. २ । ३ चिकित्यल्ल-पा.शा.। ४ कोउअगणि-डे. ज्ञा. ५ फुफुएन्त-पा. ज्ञा.।६-कुप्पिणि-मु.पु. ।
-RECE
AUCREAMPCG
SAMRO
८२
Jain Education
Lional
Maginelibrary.org
Page #355
--------------------------------------------------------------------------
________________
समराइच्च
कहा ।
॥९६६॥
Jain Education
दुब्वण्णा दुग्गन्धा दुरसा दुप्फास दुसद्दजुया । घौरा नरयावासा जत्थुपज्जन्ति नेरइया ॥
नेरइया उण काला कालोहासा गम्भीरलोमहरिसा भीमा उत्तासणया परमकिव्हा वण्णेग । ते णं तत्थ निच्चं भीया निच्च तत्था निच्चं तसिया निच्चं उच्चिग्गा निच्च परमासुहसंबद्धा निरयभत्रं पच्चणुहवमाणा चिद्वन्ति । वेयणाओ उ इह विचित्तकमणियाओ विचित्ता हवन्ति दारुगा उत्तिमङ्गच्छेया करवत्तदारणं मूलवेहणाणि विसमजीहारोगा असन्धिच्छेयणाणि तत्ततम्बाइपाणं भक्खणं वज्ज तुण्डेहिं अङ्गवलिकरणाणि दरियसावयभयं अत्थिउद्धरणाणि घोरनिक्खुडपवेसा पलित्तलोहित्थियाङ्गिणाणि सवओ सत्यजोगो जलन्तसिलापडणाणि मोहपरायत्तय त्ति एवमाइयाओ महन्तीओ वेयणाओ । निरुवमा य साहाविगी उन्हसीयवेयण त्ति ।। सुलसमञ्जरीए मणियं । भयवं, केरिसाणि सुरविमाणाणि, केरिसा देवा, कीइसी वा तत्थ सायावेयणाओ । भयवया भणियं ।
दुर्वर्णा दुर्गन्धा दूरमा दुःस्पर्शदुष्टशब्दयुताः । घोरा नरकावासा यत्रोत्पद्यन्ते नैरयिकाः ||
नैरयिकाः पुनः कालाः कालावभासा गम्भीरलोमहर्षा भीमा उत्रासनकाः परमकृष्णा वर्णेन । ते तत्र नित्यं भीता नित्यं त्रस्ता नित्यं त्रासिता नित्यमुद्विग्ना नित्यं परभाशुभसंबद्धा निरयभवं प्रत्यनुभवन्तस्तिष्ठन्ति । वेदनास्तु इह विचित्रकर्मजनिता विचित्रा भवन्ति दारुणा उत्तमाङ्गच्छेदाः करपत्रदारणं शूलवेधनानि विषमजिह्वारोगा असन्धिच्छेदनानि तप्तताम्रादिपानं भक्षणं वज्रतुण्डैरङ्गबलिकरणानि दृतश्वापद्भयमस्थ्युद्धरणानि घोरनिष्कुटप्रवेशाः प्रदीप्तलोहरुयालिङ्गनानि सर्वतः शस्त्रयोगो ज्वलच्छिला पतनानि मोहपरायत्ततेति एवमादिका महत्यो वेदनाः । निरुपमा च स्वाभाविकी उष्णसितवेदनेति ॥
सुलसमञ्जर्या भणितम् । भगवन् ! कीदृशानि सुरविमानानि, कीदृशा देवाः कीदृशी वा तत्र सातवेदना । भगवता भणितम् । १ विचित्ताओ पा. शा. । २ सहावओ पा. शा. । ३ सारा डे. शा. ।
tional
नवमो भवो ।
॥९६६॥
inelibrary.org
Page #356
--------------------------------------------------------------------------
________________
समराइच्च
कहा ।
॥९६७॥
Jain Education
धम्मसीले, सुण । ते ण विमाणा विचित्तसंठाणा सव्वश्यणामया अच्छा सण्हा लण्हा घट्टा मट्टा नीरया निम्मला निष्पङ्का निकङ्कडछाया सप्पा समिरीया सउज्जोवा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा खेमा सिवा 'किंकर अमर दण्डोवरक्खिया लाउल्लोवि (इ) महिया गोसीससरस ( रत्त) चन्दणदद्दरदिम्भपञ्चङ्गुलितला उवचियचन्दणकलसा चन्दणघड सुकयतोरणपडिदुवार देभागा आसतोसत विउलवट्टत्रग्वारियमल्लदाम कलावा पञ्चवण्णसरससुरभिमुकपुष्पपुञ्जयारकलिया कालागुरुपवरकु दुरुक्कतुरुकवैमघमवेन्तग न्याभिरामा सुगन्धर्वैरगन्धगन्धिया गन्धवट्टिभूया अच्छरगण सङ्घसं (वि) किण्णा दिव्वतुडियसद संपन्न (इय) त्ति । देवा उण मणहरविचितचिन्धा मुख्या महिडिया महज्जुइया महायसा महब्चला महाणुभावा महासोक्खा हारविगड्यत्रच्छा कडयतुडियथम्भियभुया धर्मशीले! शणु । तानि विमानानि विचित्रसंस्थानानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि २ (मसृणानि ) घृट्टानि मृष्टानि तीरजांसि निर्मलानि निष्पक्ङ्कानि निष्कङ्कटच्छायानि सप्रभाणि, समरीचीनि सोद्योतानि प्रासादीयानि दर्शनी शनि, अभिरूपाणि प्रतिरूपाणि क्षेमाणि शिवानि किंकरामरदण्डोपरक्षितानि x लेपितधवलितमहितानि गोशीर्षसरसरक्तचन्दन दर्द २६ त्तपञ्चाङ्गुलितलानि उपचितचन्दनकलशानि चन्दनपटसुकृततोरणप्रतिद्वार देशभागानि आसक् तोत्सक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि पश्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलितानि कालागुरुप्रबरकुन्द रुतुरुष्क धूपमघायमानगन्धोद्धूताभिरामाणि सुगन्धवरगन्धगन्धितानि गन्धवर्तिभूतानि अप्सरोगणसंगसं(वि) कीर्णानि दिव्यत्रुटितशब्दसंपन्ना (प्रणदित ) नीति । देवाः पुनर्मनोहरविचित्रचिह्नाः सुरूपा महर्द्धिका महाद्युतिका महायशसो महाबला महानुभावा महासौख्या हार विराजितवक्षसः कटकत्रुटितस्तम्भितभुजा अङ्गदकुण्डलमृष्टगण्डतलकर्णपीठधारिणो विचित्रहस्ताभरणा विचित्र
१ ससिरीइया डे. ज्ञा. । ससिरीया मु. पु. २ अमर डे. शा. ३ धूम-डे. ज्ञा. ४ - वरगन्धिया डे. शा. । * लाइवं लेपितम्, उल्लोइयं धवलितं ताभ्यां महितानि ।
tional
नवमो भवो ।
॥९६७॥
linelibrary.org
Page #357
--------------------------------------------------------------------------
________________
मिराइच्चकहा ।
॥९६८॥
Jain Educatio
अंगे कुण्डलमगण्ड यलकण्णपीढधारी वित्तहत्थाहरणा विचित्तमालामउली कलाणगपवरवत्थपरिहिया कलाणगपवरमल्लाणुलेवणधरा भासुरवन्दी लम्बवणमालाधरा दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्are जुईए दिव्याए पहाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पहाँसेमाणा महानगी यवाइयतन्तीतलतालतु डियघण मुङ्गपडपडह ( प ) वाइयरवेण दिव्वाई भोगभोगाई सुखमाणा विहरन्ति । अधिय । सुरही पण विमलं नहङ्गणं निच्चकालमुज्जोओ | अविरहियपङ्कयाई जलाइ सइ पुफिया वपा (च्छा ) | अव्वायावच्चीस कंसतालयविवञ्चिकंचीणं ( 2 ) । वरमुरवाणं च वो नेव य गेयस्स वोच्छिती ॥ इट्ठा इन्दियविसया सद्दफरिसरसख्वगन्धड्डा । संघियधणू अणङ्गो सुसंगयाओ य देवीओ ||
मालामौलयः कल्याणकप्रवरवस्त्र परिहिताः कल्यणकप्रवरमाल्यानुलेपनधरा भासुरशरीराः प्रलम्बवनमालाधरा दिव्येन वर्णेन दिव्येन गन्धेन दिव्येन स्पर्शेन दिव्येन संहननेन दिव्येन संस्थानेन दिव्यया ऋद्धया दिव्यया द्युत्या दिव्यया प्रभया दिव्यचा छायया दिव्यया अर्चिषा दिव्येन तेजसा दिव्यया लेश्यया दश दिश उद्योतयन्तः प्रभासयन्तो महताऽहतनाट्यगीतवादित्रतन्त्रीतलतालत्रुटितघनमृदङ्गपटुपट (प्र)वादितरवेण दिव्यान् भोग्यभोगान् भुञ्जाना विहरन्ति । अपि च
सुरभिः पवनो त्रिमले नभोङ्गणं नित्यकालमुद्योतः । अविरहितपङ्कजानि जलानि सदा पुष्पिता वृक्षाः ॥ अव्याहृतविविधवंशकांस्यतालकविपञ्चिकाञ्चीनाम् ( ? ) । वरमुरजानां च रवो नैव च गेयस्य व्युच्छित्तिः ॥ इष्टा इन्द्रियविषयाः शब्दस्पर्शरसरूपगन्धायाः । संहितधनूरनङ्गः सुसङ्गताच देव्यः ||
१ संगय-पा. ज्ञा. । २ 'अव्वायविविहवस' इति पाठ: संभाव्यते । अन्यायावन्विभवंस पा. ज्ञा. ।
ational
नवमो भवो ।
॥९६८॥
ainelibrary.org
Page #358
--------------------------------------------------------------------------
________________
नवमो
मराइच्चकहा।
भवो।
॥९६९॥
॥९६९॥
FAGAR-SAIRAGALAG
निच्चं च ताहि सहिया सिङ्गारागारचारुरूवाहिं । नगुणगीयवाइयनिउणाहि मणाहिरामाहि ॥
कीलन्ता सविलासं रइरसचउराहि जणियपरिओसं । रइसागरावगाढा गयं पि कालं न याणन्ति ॥ सुलोयणाए भणियं । भयवं, देवा देवसुहं च एवं भयवया सुन्दरमावेइयं ता कि इओ वि सुन्दरयरा सिद्धा सिद्धमुहं च । भयवया भणियं । धम्मसीले, अइमहन्तं खु एत्थ अन्तरं । किं देवाण सुन्दरतं, जाणं जोओ अधुवसरीरेण, दारुणं कम्मबन्धपारतन्तं, उक्कडा कसाया, पहबइ महामोहो, अवसाणिन्दियाणि, गरुई विसयतण्हा, विचित्ता उक्करिसावगरिसा, उद्दामं माणसं, अणिवारिओ मच्चू , विरसमवसाणं ति । कीइसं वा एवं विहाणं मुहं । गन्धव्वाइजोगो वि परमत्थओ दुक्खमेव । जओ
"सव्वं गीयं विलवियं, सव्वं न विडम्बियं । सव्वे आहरणा भारा, सव्वे कामा दुहावहा" ॥ नित्यं च ताभिः सहिताः शृङ्गाराकारचारुरूपाभिः । नाट्यगुणगीतवादित्रनिपुणाभिर्भनोऽभिरामाभिः ।।
क्रीडन्तः सविलासं रतिरसचतुराभिर्जनितपरितोषम् । रतिसागरावगाढा गतमपि कालं न जानन्ति ॥ सुलोचनया भणितम् । भगवन् ! देवा देवसुख चैतद् भगवता सुन्दरमावेदितम् , ततः किमितोऽपि सुन्दरतराः सिद्धाः सिद्धसुखं च । भगवता भणितम् । धर्मशीले ! अतिमहत् खल्वत्रान्तरम् । किं देवानां सुन्दरत्वम् , येषां योगोऽध्रुवशरीरेण, दारुणं कर्मबन्धपारतन्त्र्यम् , उत्कटाः कषायाः, प्रभवति महामोहः, अवशानीन्द्रियाणि, गुर्वी विषयतृष्णा, विचित्रा उत्कर्षापकर्षाः, सद्दाम मानसम् , अनिका वारितो मृत्युः, विरसमवसानमिति । कीदृशं वैवंविधानां सुखम् । गान्धर्वादियोगोऽपि परमार्थतो दुःखमेव । यतः
"सर्व गीतं विलपितं सर्व नाटयं विडम्बितम् । सर्वे आभरणा भाराः सर्वे कामा दुःखावहाः" ।।
AASARGAHARACATEGORIES
HALGAESS
Jain Education
Unal
annelibrary.org
Page #359
--------------------------------------------------------------------------
________________
मराहच्च-४ कहा।
नवमो
भवो।
ASANSARSA
॥९७०॥
॥९७०॥
सुन्दरा, धम्मसीले, परमत्थो सिद्धा, मुहं पि तेसिमेव; जेण ते ठिया णियसरूवे मुक्का कम्मबन्धणेण परिणिद्वियपओयणा वज्जिया मणोरहेहिं खीणभवसत्ती जाणन्ति सव्वभावे पेच्छन्ति परमत्थेण अपरोवयाविणो नेव्वाणकारणं बुहाणं विरहिया जम्ममरणेहिं ति । किं वा न ईइसाणं मुहं, जो नियत्ता सच्चाबाहाओ परमाणन्दजोएण । अवि य ।
सिद्धस्स मुंहोरासी सव्वद्धापिण्डिओ जइ हवेज्जा । सोऽणन्तवग्गभइओ सव्वागासे न माएज्जा॥
न वि अस्थि माणुसाणं तं सोवखं न वि य सव्वदेवागं । जं सिद्धाणं सोक्खं अव्वावाहं उवगयाणं ॥ अन्न पि । अत्थि नायं, तं सुणउ धम्मसीला । सुलोयणाए भणियं । ता अणुग्गहेउ भयवं अम्हे । भयवया भणियं । अस्थि खिइप्पइट्ठियं नाम नयरं,, जं उत्तुङ्गहिं भवण देउलेहिं पायालमुवगएणं फरिहाबन्धेणं गयणयलविलग्गेणं पायारेणं विसेसिया सुन्दरा धर्मशीले ! परमार्थतः सिद्धाः' सुखमपि तेषामेव; येन ते स्थिता निजस्वरूपे मुक्ताः कर्मबन्धनेन परिनिष्ठितप्रयोजना वर्जिता मनोरथः क्षीणभवशक्तयो जानन्ति सर्वभावान् पश्यन्ति परमार्थेन अपरोपतापिनो निर्वाणकारणं बुधानां विरहिता जन्ममरणाभ्यामिति । किं वा नेदृशानां सुखम् , यतो निवृत्ताः सर्वाबाधातः परमानन्दयोगेन । अपि च
सिद्धस्य सुखराशिः सर्वाद्धापिण्डितो यदि भवेत् । सोऽनन्तवर्गभक्तः सर्वाकाशे न मायात् ।
नाप्यस्ति मानुषाणां तन् सौख्यं नापि च सर्वदेवानाम् । यत् सिद्धानां सौख्यमव्याबाधामुपगतानाम् ॥ अन्यदपि । अस्ति ज्ञातम्, तच्छृणोतु धर्मशीला । सुलोचनया भणितम् । ततोऽनुगृह्णातु भगवान् अस्मान् । भगवता भणितम् । अस्ति क्षितिप्रतिष्ठितं नाम नगरम् , यद् उत्तुङ्गैर्भवनदेवकुलैः पातालमुपगतेन परिखाबन्धेन गगनतलविलग्नेन प्राकारेण विशिष्य
१ वियाणियनियसरूवा मु. पु.। २ अवाहा डे. ज्ञा.। ३ सुहरासी पा.शा.।
GAR
Jain Education S
ional
For Private & Personal use only
MINEnelibrary.org
Page #360
--------------------------------------------------------------------------
________________
समराइच्च-
IN
EOS
नवमो
भवो।
॥९७१॥
%
|॥९७१॥
E
धणयपुरि इदिए भवणेहि य सुरिन्दभवणाई ॥ तमि य जियसत्तु नाम नरवई होत्था ।
अन्तेउरप्पहाणा देवी नामेण जयसिरी अस्थि । सो तीए समं राया मोए भुजे मुरतल्ले ॥ अह अन्नया कयाई पारद्धिनिमित्तनिग्गाओ राया । चडियो पवरतुरङ्गे जाए वलहियदेसंमि ॥ वत्ते वि य जीववहे अबहरिओ तेण वाऊ वेगेण । छूढो य महागहणे विझगिरिकन्दरे राया ॥
तो तंमि विसमदेसे खलिओ आसस्स अइवेगो। एस्थन्तरंमि सन्नद्धबद्धकवरण दिट्ठो सवरेण सो राया। तेण य 'महाणुभावो कोइ एस पुरिओ पडिओ भीममहाडवीए, ता करेमि सम्ममुचिओवयारं' ति चिन्तिऊण काऊण तस्स पणामं गहिओ आसो खलीणमि, नीओ जलसमीवं । उत्तिणो नरवई, उप्पल्लाजिओ तुरओमजिओ राया, हविओ सबरेण आसो दावि(म)ऊण मुक्को पउर(दुरु)व्यापएसे । तओ सुगन्धीणि सुपायाणि कयलयजधनदपुरी ऋद्धया भवनैश्च सुरेन्द्रभवनानि । तस्मिंश्च जितशत्रुर्नाम नरपतिरभवत् ।।
अन्तःपुरप्रधाना देवी नाम्ना जयश्रीरस्ति । स तया समं राजा भोगान् भुङ्क्ते सुरतुल्यान् । अथान्यदा कदाचित् पापद्धिनि मेत्तं निर्गतो राजा । आरूढः प्रवरतुरंगे जाते वाल्हिकदेशे ॥ वृत्तेऽपि च जीवववे अपहृतस्तेन वायुवेगेन | क्षितश्च महागड्ने विन्ध्यगिरेकन्दरे राजा ।।
ततस्तस्मिन् विषमदेशे स्खलितोऽश्वस्यातिवेगः ।। ___अत्रान्तरे सन्नद्धबद्धकवचेन दृष्टः शबरेण स राजा । तेन च 'महानुभावः कोऽप्येष पुरुषः पतितो भीममहाटव्याम् , ततः करोमि सम्यगुचितोपचारम्' इति चिन्तयित्वा कृत्वा तस्य प्रणामं गृहीतोऽश्वः खलीने, नीतो जलसमीपम् । उत्तीर्णो नरपतिः, उत्पल्याणित
FOURISEASANSAR
% A
4
Jain Educationala dional
Mainelibrary.org
Page #361
--------------------------------------------------------------------------
________________
समराइच्च
कहा ।
॥ ९७२ ॥
Jain Education
म्बीरफणसाईणि उवऊण फैलाणि निवडिओ चलनेसु । भणियं च णेण । करेउ पसायं देवो ममाणुग्गहट्टाए आहारगहणेणं । राहणा 'चिन्ति । अहो एस्स अकारणवच्छलया, अहो विणओ अहो वयणविघ्नासो, अहो ममोवरि भत्तिबहुमाणो, अहो महापुरिस चेहकायन्वुज्जत्तया, अहो सज्जणपगरिसो त्ति ता करेमि एयस्स अहं आहारगहणेण धिरं । मा से वहमणस्सं संभाविस्सइति । पडिस्यं राइणा । महापसाओ त्ति काऊण पुणो । पडिओ पाएस सबरो । उवत्ताई फलाई राइणा । एत्थन्तरंमि परिणओ वासरो, अत्यमुवगओ सूरो, जाओ सञ्झाकालो, कयं उचियकरणिज्जं राइणा । संपाडिओ से सबरेण वरतूलि अइसयन्तो कुसुमसत्थरो । संजमिऊण तूणीरयं कोदण्डवग्गहत्थो समागओ नरवइसमीवं । 'देव सुवसु वीसत्थो' त्ति भणिऊण पारद्धं पासेसु भमिउं । काऊण गुरुदे वया नमोकारं पत्तो राया चिन्तयन्तो सवरमहानुभावयं । तओ परिणया सव्वरी, उइओ अंसुमाली ॥
स्तुरगः, मज्जितो राजा, स्नपितः शबरेणाश्वो वामयित्वा मुक्तः प्रचुरदूर्वाप्रदेशे । ततः सुगन्धीनि सुस्वादानि कदलजम्बीर पनसादीन्युपनीय फलानि निपतितश्चरणयोः । भणितं च तेन । करोतु प्रसादं देवो ममानुग्रहार्थमाहारग्रहणेन । राज्ञा चिन्तितम् । अहो एतस्याकारणवत्सलता, अहो विनयः, अहो वचनविन्यासः, अहो ममोपरि भक्ति बहुमानः, अहो महापुरुषचेष्टितकर्तव्योद्युक्तता, अहो सज्जनप्रकर्ष इति । ततः करोम्येतस्याहमाहारग्रहणेन धृतिम् । मा अस्य वैमनस्यं संभावयिष्यति इति । प्रतिश्रुतं राज्ञा । महाप्रसाद इति कृत्वा पुनरपि पतितः पादयोः शबरः । उपभुक्तानि फलानि राज्ञा । अत्रान्तरे परिणतो वासरः, अस्तमुपगतः सूर्यः, जातः सन्ध्याकालः, कृतमुचितं करणीयं राज्ञा । संपादितस्तस्य शबरेण वरतूलिकामतिशयानः कुसुमस्रस्तरः । संयम्य तूणीरकं कोदण्डव्यग्रहस्तः समागतो नरपतिसमीपम् । ‘देव ! स्वपिहि विश्वस्तः' इति भणित्या प्रारब्धं पार्श्वयोर्भ्रमितुम् । कृत्वा गुरुदेवतानमस्कारं प्रसुप्तो राजा चिन्तयन् शवर१ फलाई डे. ज्ञा. ।
tional
नवमो भवो ।
॥ ९७२ ॥
inelibrary.org
Page #362
--------------------------------------------------------------------------
________________
९७३॥
समराइच्च
एत्यन्तरंमि तुरयपयमग्गेणं समागयं रायसेन्नं । विउद्धोराया बन्दिबोलेण । तओ ढोइओ महासवाणा पश्चवल्लहाण पहाणो तुरुकहा। कतुरओ। आरूढो तंमिराया। चडाविऊण वल्हीए सवरनाई गओ सनयरं । पविट्ठो महावद्धावणएहिं । मजिओ नरवई सह पल्लिनाहेण ।
कयं गुरुदेवयाणं उचियकरणिज्ज। तो अग्गासणे निवेसिऊण पल्लिनाहं भुत्तं राइणा । भुत्तत्तरवेलाए सहत्थेण विलिम्पिऊण सवरनाई ॥९७३॥ परिहाविऊण देवगर्जुयलं दिन्नं से अणग्धेयं समत्थं नियमाहरणं । एत्यन्तरंमि समागया अत्यावेला । सूइयं कालनिवेयएण राइणो।
उपविट्ठो अस्थाइयामण्डवे सह सबरनाहेण । तओ पुच्छिओ अमञ्चसामन्तेहिं । देव साहेहि, को एस पुरिसो, जो एवं देवेण संपूइओ त्ति । तओ साहिओ राइणा आसावहाराइओ पसुत्तदरिसणपज्जवसाणो पल्लिणाहचेट्ठियवुत्तन्तो । तओ अत्याइयपुरिसेहिं पसंसिओ | एस बहुपगारं । ठिया कंचि कालं नाडयपेक्खणयविणोएणं । समप्पिओ राइगा रायसुन्दरीए पहाणलक्खियाए। तज्जिया(भणिया) महानुभावताम् । ततः परिणता शर्वरी, उद्गतोऽशुमाली ।
अत्रान्तरे तुरगपदमार्गेण समागतं राजसन्यम् । विबुद्धो राजा बन्दिशब्देन । ततो ढौकितो महाश्वपतिना पञ्चवल्लभानां प्रधानस्तुरुष्कतुरगः । आरूढस्तस्मिन् राजा । आरोप्य वाल्हीके शबरनाथं गतः स्वनगरम् । प्रविष्टो महावर्धापनकैः । मज्जितो नरपतिः सह पल्लिनाथेन । कृतं गुरुदेवतानामुचितकरणीयम् । ततोऽग्रासने निवेश्य पल्लिनाथं भुक्तं राज्ञा । भुक्तोत्तरवेलायां स्वहस्तेन विलिप्य शबरनाथं परिधाप्य देवदूष्ययुगलं दत्तं तस्यानय समस्तं निजमाभरणम् । अत्रान्तरे समागतः भास्थानिकावेला । सूचितं कालनिवेदकेन राज्ञः । उपविष्ट आस्थानिकामण्डपे सह शबरनाथेन । ततः पृष्टोऽमात्यसामन्तैः देव ! कथय, क एष पुरुषः, य एवं देवेन संपूजित
इति । ततः कथितो राज्ञा अश्वापहारादिकः प्रसुप्तदर्शनपर्यवसानः पल्लिनाथचेष्टितवृत्तान्तः । तत आस्थानिकापुरुषैः प्रशंसित एष बहुसम०३२४
१ -जुवलयं डे. शा. । २ साहेह डे.शा.। ३ पहाणालक्खियाए डे. शा.।
AAAAA
RAHASRANADA
Jain Education
Mahelibrary.org
Page #363
--------------------------------------------------------------------------
________________
नवमो
समराइच्चकहा।
णेण । अहो रायसुन्दरि, उवचरियन्यो तए एस सम्भावसारं मम पाणदायगो। तीए भणियं । जं देवो आणवेइ। गहेऊण य पल्लिणाहं करंमि गया नियभवणं एसा। आरूढा सत्तमवा(चा)उक्खम्भंमि रइहरे । तं च सोउल्लोइयं देवगाइवत्थपूयाए सचित्त-है| भवो । कम्मुज्जलं बर्तण वैरचित्ताडियचन्दोदएणं ओलम्बिएहिं पञ्चवणियसुरहिकुसुमदामेहिं पजलियाहिं मणिप्पदीवियाहिं धुव्वन्तीहिं अणवरयधुबमाणकालागरुकप्पूरपउराहिं धूवघडियाहिं गण्डोवहाणयालिङ्गणिसमेयाए तूलियाए सोविओ दन्तमयपल्लङ्के । कओ ॥९७४॥ उचिओवयारो । पाइओ महुमाहवाइपवरासवाई । एवं च पञ्चविहं विसयमुहमणुहवन्तस्स अइक्वन्तो कोइ कालो । अन्नया च विघ्नत्तो अणेण राया। देव, गच्छामि । राइणा भणियं । जं रोयइ देवाणुप्पियस्स। तओ दारुणमणग्वेयं दविणजाय चेलाइयं च महम्घमुल्लं
॥९७४॥
प्रकारम् । स्थितौ कंचित् कालं नाटकप्रेक्षणकविनोदैन । समर्पितो राज्ञा राजसुन्दर्याः प्रधानलक्षितायाः । तर्जिता (भणिता) च तेन । अहो राजसुन्दरि ! उपचरितव्यस्त्वया एष सद्भावसारं मम प्राणदायकः । तया भणितम् । यद् देव आज्ञापयति ।। गृहीत्वा च पल्लीनाथं करे गता निजभवनमेषा । आरूढौ सप्तमवायु(चतुः) स्तम्भे रतिगृहे । तच(तस्मिंश्च)लेपितधवलितं(ते) देवाङ्गादिवत्रपूजया सचित्रकर्म (णि) उज्ज्वलीले) बद्धेन वरचित्रापतितचन्द्रोदयेन अवलम्बितैः पञ्चवर्णिकसुरभिकुसुमदामभिः प्रज्वलिताभिमणिप्रदीपिकाभिधूयमानाभिरनवरतधूप्यमानकालागुरुकपूरप्रचुराभिधूपघटिकाभिगण्डोपधानालिङ्गनीसमेतायां तूलिकायां स्वापितो दन्तमयपल्यई । कृत उचितोपचारः । पायितो मधुमाधवादिप्रवरासवानि । एवं च पञ्चविधं विषयसुखमनुभवतोऽतिक्रान्तः कोऽपि कालः । अन्यदा विज्ञप्तोऽनेन राजा । देव ! गच्छामि । राज्ञा भणितम् । यद् रोचते देवानुप्रियस्य । ततो दत्त्वाऽनय द्रविणजात चेलादिकं च महाघमूल्य दत्तास्तस्य सहायाः प्रत्ययितपुरुषाः । भणितास्ते राज्ञा ।
१ मोउल्लोइयं मु. पु. । 'लाउल्ले इथे' इति पाठः संभाव्यते लेपितधवलितमित्यर्थः । २-कम्मउनलं डे. शा.। ३ वरचित्तवरिचंदोदएण डे. ज्ञा.। ४ ओलंबिहिं डे. शा.।
-NCRC461
Jain Education
a l onal
nelibrary.org
Page #364
--------------------------------------------------------------------------
________________
समराइचकहा।
नवमो
भवो।
॥९७५॥
४॥९७५॥
दिना से सहाया पञ्चायपुरिसा । भणिया ते राइणा । हरे पल्लिबई पल्लिपएसे मोनणागच्छह त्ति । तेहिं भणियं । जं देवो आणवेइ । तओ पणमिण नरवई गओ सबरगाहो पत्तो कइवयदियहेहि नियपल्लि । विसज्जिया रायपुरिसा । पविट्ठो नियगेहे । समागओ तस्स समीवं सबरलोओ। पुच्छिओ जेहिं । कत्थ तुमं गओ सि, कर्हि वा ठिओ सि एत्तियं कालं, किं वा तए लद्धं । तओ साहिो तेण रायदरिसणाइओ पल्लिावेसपज्जवसाणो निगवुत्तन्तो । तओ अहिययरं सको उहल्लो पुच्छइ तं जणसमूहो ।
केरिसओ सोराया की इसरूवं च होइ तन्नयरं । केरिसओ तत्थ जणो किंविस्सिट्ठो य परिभोगो ॥ सो साहिउंन सकइ उवमारहियमि तत्थ रणमि । ते दिन्ति तत्थ उवमा पत्थरगुहरुक्खमालेसु ॥
भक्खाणं च फलाई जुबईसु पुलिन्दयाण जुबईओ । आभरणेसु य गुञ्जा विलेवणं गेरुयाईसु ॥ अरे पल्लीपतिं पल्लीप्रदेशे मुक्त्वाऽऽगच्छतेति । तैर्भणितम् । यद् देव आज्ञापयति । ततः प्रणम्य नरपतिं गतः शबरनाथः प्राप्तः कतिपयदिवसैनिजपल्लीम् । विसर्जिता राजपुरुषाः । प्रविष्टो निजगेहे । समागतस्तस्य समीपं शवरलोकः । पृष्टस्तैः । कुत्र त्वं गतोऽसि,
कुत्र वा स्थितोऽसि एतावन्तं कालम् , किं वा त्वया लब्धम् । ततः कथितस्तेन राजर्शनादिकः पल्लीप्रवेशपर्यवसानो निजवृत्तान्तः । P ततोऽधिकतरं सकुतूहलः पृच्छति तं जनसमूहः ।
कीदृशः स राजा कीदृशरूपं च भवति तन्नगरम् । कीदृशस्तत्र जनः किंविशिष्टश्च परिभोगः ॥ स कथयितुं न शक्नोति उपमारहिते तत्रारण्ये । तान् ददाति तत्रोपमाः प्रस्तरगुहावृक्षमालेषु ।। भक्ष्याणां च फलानि युवतिषु पुलिन्द्राणां युवतयः । आभरणेषु गुञ्जा विलेपनं गैरकादिषु ॥
86-57-ARSHASABASANG
___ JainEducation
l! nebrary.org
NI
Page #365
--------------------------------------------------------------------------
________________
नवमो
RECORRECA
भवो।
॥९७६॥
समराइच्च-G
सो साहेउं वंफइ नयरस्स गुणे जहटिए तेसिं । निधाएऊण मुहं पुणो वि तुहिकओ ठाइ ॥ कहा।
एवं उवमारहिओ न तीरए एत्थ साहिउं मोक्खो। नवरं सदहियव्यो न अन्नहा भणइ सव्वन्नू ।।
न वि अस्थि माणुसाणं तं सोक्खं न वि य सव्वदेवाणं । जं सिद्धाणं सोक्ख अव्वाबाई उवगयाणं ॥ ॥९७६॥ एयं आयण्णिऊण 'एवमेयं ति संविग्गा सव्वे । वेलन्धरेण भणियं । भयवं, कोइस पुण सरुवं सिद्धस्स । भयवया भणियं ।
सोम, सुण। से न दीहे न रह(ह)स्से न बट्टे न तसे न चउरंसे न परिमण्डले वण्णेण न किण्हे न नीले न लोहिए न हालिद्दे न सुकिले; गन्धेणं न सुरहिगन्धे न दुरभिगन्धे रसेणं न तित्ते न कडुए न कसाए न अम्बिले ने लवणे न महुरे फंसेण न कक्खडे न मउएन गरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे न सलेन रुहे न काउ न इत्थीन पुरिसे न अन्नहा । परिघा सना उवमा चेव न
स कथयितुं काङ्क्षति नगरस्य गुणान् यथास्थितान् तेषाम् । निर्वाच्य मुखं पुनरपि तूष्णीकस्तिष्ठति ॥ एवमुपमारहितो न शक्यतेऽत्र कथयितुं मोक्षः । नवरं श्रद्धातव्यो नान्यथा भणति सर्वज्ञः ।।
नाप्यस्ति मानुषाणां तत् सौख्यं नापि च सर्वदेवानाम् । यत् सिद्धानां सौख्यमव्यावाधामुपगतानाम् ॥ एतदाकर्ण्य 'एवमेतद्' इति संविग्नाः सर्वे । वेलन्धरेण भणितम् । भगवन् ! कीदृशं पुनः स्वरूपं सिद्धस्य । भगवता भणितम् । सौम्य ! शृणु । स न दीपों न ह्रस्वो न वृत्तो न व्यस्रो न चतुरस्रो न परिमण्डलः, वर्णेन न कृष्णो न नीलो न लोहितो न हारिद्रो
न शुक्लः, गन्धेन न सुरभिगन्धो न दुरभिगन्धः, रसेन न तिक्तो न कटुको न कषायो नाम्लो न लवणो न मधुरः स्पर्शेन न कर्कशो तन मृदुर्न गुरुको न लघुको न शीतो न उष्णो न स्निग्धो न रुक्षः, न सङ्गो न रुहो न क्लीबो न स्त्री न पुरुषो नान्यथा । परिक्षा
१ 'न लवणे' इति पाठो नास्ति पा. शा. डे.शा.। २ गुरुए डे. ज्ञाः ।
SARIA
U
SAROSAROSTEOSECS
Jain Education
brary.org
a
l
Page #366
--------------------------------------------------------------------------
________________
पराइच्चहड़ा
९७७॥
१५
Jain Education
विज्जइ । अरूवी सत्ता अपयस्स पयं नत्थि । 'से न सद्दे नासदे, से न रूवे नारूवे, से न गन्धे नागन्धे, से न फासे नाफासे, से न रसेनासे । इमेयं सिद्धरूयं ति । अवि य सयलपवञ्चरहियं संत्तामत्तसरूवं अणन्तानन्दं परमपयं ति । एयमायणिऊण खओवसममुवगयं चारित्तमोहणीयं मुणिचन्दस्स देवीर्णं सामन्ताण य । भणियं च णेहिं । भयवं, अणुग्गिहीयाणि अम्हे भयवया इमिणा धम्मदेसणेण । समुप्पो य अम्हाणं भयवओ चरियसवणेण संसारचारयाओ निव्वेओ । ता आइसउ भयवं किमम्देहिं कायव्वं ति । भयवया भणियं । धन्नाणि तुम्भे । पावियं तुम्भेहिं संसारचारयविमोयणसमत्थं छेयणं नेहनियलाणं पक्खालणं मोहधूलीए परमनेव्वाणकारणं अङ्गं नाणपगरिसस्स परहायणं भावेण संकिलेसाइयारविरहियं भावओ सुद्धचरणं ति । तैंम्हा कयं कायव्वं, नवरं दव्वओ वि एवं पडिवज्जत्ति । तेहि भणियं । जं भयवं आणवेइ । वेलन्धरेण चिन्तियं । अहो एएसि धन्नया, पत्तं मणुयलोयसारं संज्ञा उपमा चैव न विद्यते । अरूपी सत्ता, अपदस्य पदं नास्ति । स न शब्दो नाशब्दः, स न रूपो नारूपः, स न गन्धो नागन्धः, स स्पर्शो नास्पर्शः, स न रसो नारसः । इदमेतत् सिद्धस्वरूपमिति । अपि च सकलप्रपञ्चरहितं सत्तामात्रस्वरूपमनन्तानन्दं च परमपदमिति ॥ एतदाकर्ण्य क्षयोपशममुपगतं चारित्रमोहनीयं मुनिचन्द्रस्य देवानां सामन्तानां च । भणितं च तैः भगवन् ! अनुगृहीता वयं भगवताऽनेन धर्मदेशनेन । समुत्पन्नश्चास्माकं भगवतश्चरित्र श्रवणेन संसारचारकाद् निवेदः । तत आदिशतु भगवान्, किमस्माभिः कर्तव्यमिति । भगवता भणितम् । धन्या यूयम् । प्राप्तं युष्माभिः संसारचारकविमोचनसमर्थ छेदनं स्नेहनिगडानां प्रक्षालनं, मोहधूल्याः परमनिर्वाणकारणमङ्ग ज्ञानप्रकर्षस्य प्रहलादनं भावेन संक्लेशातिचारविरहितं भावतः शुद्धचरणमिति । तस्मात् कृतं कर्तव्यम्, नवरं द्रव्यतोऽप्येतत् प्रतिपद्यस्वेति । तैर्मणितम् । यद् भगवान् आज्ञापयति । वेलन्धरेण चिन्तितम् । अहो एतेषां धन्यता प्राप्तं मनुजलोक सारं
१ से न सद्दे, न रूवें, न गंधे, न रसे, न फासे इच्छियावत्ति त्ति सम्भावं चेमि सयल - पा. ज्ञा. । २ सत्ताऽणंत जोइ डे. क. पा. शा. । ३ अनंतात पा. शा. ४ नास्ति पाठः पा. ज्ञा. डे. ज्ञा. ।
tional
नवमो
भवो ।
॥९७७॥
ainelibrary.org
Page #367
--------------------------------------------------------------------------
________________
पराइच्चकहा।
९७८॥
RCANCER
ASTRORISAR
॥९७८॥
| भावचरणं ति । वन्दिऊण सहरिसं कयं उचियकरणिज्जं भयवो । पविट्ठो नयरिं राया मुणिचन्दो। दवा वियं आघोसणापुव्वयं महादाणं, काराविया सव्वाययणेसु पूया, पइटाविओ जेट्टपुत्तो चन्दजसो नाम रज्जे । निग्गओ महाविभूईए नयराओ पहाणसामन्तामच्चसेटिलोयपरियओ नम्मयापमुहन्तेउरेण सह । पव्वइयाणि एयाणि भयवओ पहाणसीसस्स सीलदेवस्स समीवे ॥
कोउगाणुगम्पाहिं पुच्छियं वेलन्धरेण । भयवं, किं सो पुरिसाहमो भयवन्तमुद्दिस्स अत्तणोवसग्गकारी भविओ अभविओ त्ति । भयवया भणियं । भविओ। वेलन्धरेण भणियं । पत्तवीओ अपत्तबीओ त्ति । भयवया भणियं । अपत्तबीओ। वेलन्धरेण भणियं । पाविस्सइ नहि । भयवया अणियं । असंखेज्जेसु पोग्गलपरियट्टेसु समइच्छिएमु तिरियगईए सद्लसेणराइणो पहाणतुरङ्गमो होऊण पाविस्सइ, जो 'अहो महाणुभावो तिम उद्दिसिय चिन्तियमणेण । एएणं च पसत्थविसयचिन्तणेण आसगलियं गुणपक्खवायबीयं; कारणं च तं परंपरयाए सम्मत्तस्स। अईएसु य असंखेज्जभवेसु सङ्खनाममाहणो होऊण सिज्झिस्सइ ति ॥ एवं सोऊण हरिसिओ भावचरणमिति । बन्दित्वा महर्ष कृतमुचितकरणीयं भगवतः । प्रविष्टो नगरी राजा मुनिचन्द्रः । दापितमाघोषणापूर्वकं महादानम् , कारिता | सर्वायतनेषु पूजा, प्रतिष्ठापितो ज्येष्ठपुत्रश्चन्द्र यशा नाम राज्ये । निर्गतो महाविभूत्या नगरान् प्रधानसामन्तामात्यश्रेष्ठिलोकपरिवृतो
नर्मदाप्रमुखान्तःपुरेण सह । प्रव्रजिता एते भगवतः प्रधानशिष्यस्य शीलदेवस्य समीपे ॥ ___कौतुकानुकम्पाभ्यां पृष्टं वेलन्धरेण । भगवन् ! किं स पुरुषाधमो भगवन्तमुद्दिश्य आत्मन उपसर्गकारी भविकोऽभविको (वा) इति । भगवता भणितम् । भविकः । वेलन्धरेण मणितम् । प्राप्तबीजोऽप्राप्तबीज इति । भगवता भणितम् । अप्राप्तबीजः । वेलन्धरेण भणितम् । प्रापयति नहि । भगवता भणितम् । असंख्येषु पुद्गलपरावर्तेषु समतिक्रान्तेषु तिर्यग्गतौ शार्दूलसेनराजस्य प्रधानतुरङ्गमो भूत्वा प्रापयति, अतो 'हो महानुभावः' इति मामुद्दिश्य चिन्तितमनेन । एतेन च परमार्थविषयचिन्तनेन प्रादुर्भूतं गुणपक्षपातबीजम् , कारणं च तत् । परम्परया सम्यात्वस्य । अतीतेषु चासंख्येयभवेषु शहनामब्राह्मणो भूत्वा सेस्यतीति । एतच्छ्रुत्वा हर्पितो वेलन्धरः । वन्दित्वा भगवन्तं
SOREGA
Jain Educat
i onal
For Private
Personal use only
rwainelibrary.org
Page #368
--------------------------------------------------------------------------
________________
मराइच्चकहा।
नवमो भवो।
१९७९॥
॥९७२
वेलंधरो। वन्दिऊण भगवन्तं गओ निययथामं । भयवं पि विहरिओ केलिविहारेण ॥ ___ अइक्वन्तो कोइ कालो। अन्नया य चोरवइयरेण उज्जेणीए चेव गहिओ गिरिसेणपाणो, वावाइओ कुम्भिपाएण । तहाविहभयवन्तपओसदोसओ समुप्पनो सत्तमम हीए ॥ भयवं पि विहरमाणो कालक्कमेण गयो उसहतित्थं । नाऊण कम्मपरिणई को केवलिसमुग्धाओपडिवन्नो सेलेसिं, खबियाई भवोधग्गाहिकम्माई तओ सबप्पगारेण चइऊण देहपञ्जरं अफुसमाणगईए गओ एकसमएण तेलोकचूडामणिभूयं अप्पत्तपुव्वं तहाभावेण परमवम्भालयं ऊनमं सवथामाण सिवं एगन्तेण अचलमरुज साहयं परमाणन्दसुहस्स जम्मजरा. मरणविरहियं परमं सिद्धिपयं ति । कया तियसेहि महिमा, पूजिया बोन्दी, गहियाई पहाणगाई, नीयाणि सुरलोयं, ठवियाणि विवित्तदेसे साहियाणि देवाण, समागया देवा, दिवाणि तेहि, पूजियाणि भत्तीए, पणमियाणि सहरिसं, अविरहियं च तेसिं, पडिवत्तीए करेन्ति आयाणुग्गहं ति ॥ गतो निजस्थानम् । भगवानपि विहृतः केवलिविहारेण ।।
अतिक्रान्तः कोऽपि कालः । अन्यदा च चौरव्यतिकरेण उज्जयिन्यामेव गृहीतो गिरिषेणप्राणः, व्यापादितः कुम्भिपाकेन । तथाविधभगवत्प्रद्वेषदोषतः समुत्पन्नः सप्तममह्याम् । भगवानपि विहरन् कालक्रमेण गत ऋषभतीर्थम् । ज्ञात्वा कर्मपरिणतिं कृतः केवलिसमुद्घातः, प्रतिपन्नः शैलेशीम् , क्षति नि भवोपग्राहिकर्माणि । ततः सर्वप्रकारेण त्यक्त्वा देहपञ्जरमस्पृशद्गत्या गत एकसमयेन त्रैलोक्यचूडामणिभूतमप्राप्तपूर्व तथाभावेन परमब्रह्मालयमुत्तमं सर्वस्थानानां शिवमेकान्तेनाचलमरुजं साधकं परमानन्दसुखस्य जन्मजरामरणविरहितं परमं सिद्धिपदमिति । कृता त्रिदशैमहिमा, पूजिता बोन्दिः, गृहीतानि प्रधानाङ्गानि, नीतानि सुरलोकम् , स्थापितानि विविक्तदेशे, कथितानि देवानाम् , समागता देवाः, दृष्टानि तेः, पूजितानि भक्त्या, प्रणतानि सहर्षम् , अविरहितं च तेषां प्रतिपत्त्या कुर्वन्त्यात्मानुग्रहमिति ॥
१ केवलविहारेण डे. ज्ञा. ।
Jain Education
L
ional
V
inelibrary.org
Page #369
--------------------------------------------------------------------------
________________
पराइच्च
कहा।
९८० ॥
वक्खायं जं भणियं समराइच्च गिरिसेणपणे उ । एगस्स तओ मोक्खो ऽणन्तो बीयरस संसारो ।। गुरुवणपङ्कयाओ सोऊण कहाणयाणुराण । अनिउणमहणा वि दढं बालाइ अणुग्गहट्टाए । अविरहियनाणदंसणचरियगुणधरस्स विरइयं एयं । जिणदत्तायरियस्स उ सीसावयवेण चरियं ति ॥ जं विरऊण पुष्णं महाणुभावचरियं मए पत्तं । तेणं इहं भवविरहो होउ सैंया भवियलोयस्स ॥ गन्धग्गमिमीए इमं छन्देणाशुद्रहेण गणिऊण । पाएण दससहस्सा हन्दि सिलोयाण संठविय ॥ समतो नवमो भवो । || समराइच्चकहा समत्ता ॥
व्याख्यातं यद् भणितं समरादित्यगिरिषेणप्राणौ तु । एकस्य ततो मोक्षोऽनन्तो द्वितीयस्य संसारः ॥ गुरुवदनपङ्कजात् श्रुत्वा कथानकानुरागेण । अनिपुणमतिनाऽपि दृढं बालाद्यनुग्रहार्थम् || अविरहितज्ञानदर्शनचारित्रगुणधरस्य विरचितमेतत् । जिनदत्ताचार्यस्य तु शिष्यावयवेन चरितमिति ॥ यद् विरचय्य पुण्यं महानुभावचरितं मया प्राप्तम् । तेनेह भवविरहो भवतु सदा भविक लोकम्य || ग्रन्थाग्रमस्या इदं छन्दसाऽनुष्टुभेन गणयित्वा । प्रायेण दश सहस्राणि हन्दि लोकानां संस्थापितम् ॥ इत्याचार्यश्रीयाकिनीमहत्तरासू नुपरमसत्यप्रियहरिभद्राचार्यविरचिताया प्राकृतबन्धगुम्फितायाः समरादित्यकथायाः सौराष्ट्रदेशान्तर्गतवलभीवास्तव्येन श्रावकहर्षचन्द्रात्मजेन पण्डितभगवानदासेन कृते संस्कृतच्छायानुवादे नवमं भवग्रहणं समाप्तम् ॥
१ पाणो उ पा. ज्ञा. डे. ज्ञा. । २ तेणं गुगाणुराओ अविरहिओ होउ लोयस्स डे. ज्ञा. । ३ इह सव्वलोयस्स पा. डा. । ४ पंचसीए (सए) पणसीए विकमकालाउ झत्ति अत्थमिओ । हरिभद्दसूरिंसूरो निव्वरिओ दिसउ सिवसोक्खं ॥ इत्यधिकः डे. शा. |
नवमो भवो ।
॥९८०॥
Page #370
--------------------------------------------------------------------------
________________ Jain Education Intemational