SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ SRA नवमो E मराइच लन्तरंमि इमं वइयरमवयच्छि ऊण विसेमुज्जल नेवच्छाई सहरिसं समागयाई पायमूलाई, कुङ्कुमखोयभरिएहिं कच्चोलेहिं वसन्तनेवच्छधारी कहा। मण्डयन्तो विय छणं मिलिओ भुयङ्गलोओ, विचित्तजाणारूढा संगएणं परियणेणं पमोयवियपन्तलोयणं कुमारदंससुयत्तेण उत्थिया रायउत्ता, धवलहरनिज्जूहएहिं छगाइसयदंसणत्यं ओइसियथलनलिणिसोहाई विणिग्गयवयणकमलं ठियाई अन्तेउगई । एत्यन्तरंमि पवत्तो नयरीए उसयो। निवेइयं राणी पचिवेहिं । देव, संपाडियं कुमारमन्तरेण देवसासणं; संपर्य देवो पमाणं ति । हरिसिओ राया। भणिओ य णेण कुमारो । बच्छ, करेहि महाबुरिसकरणिज वड्रेहि ऊसर्व नायरयाणं । कुमारेण भणियं । जं ताओ आणवेइ । पणमिऊण सह असोयाइएहिं पयहो रहाहि पुहं अहिगन्दि जमाणो अन्तेउरेहिं पणमिज्जमाणो रायउत्तेहिं थुधमाणो भुयङ्गलोएण पुलइज्जमाणो पायमलेहिं पत्तो रहममीवं, आरूढो स्वरे, उवविट्ठो पहाणासणंमि । निवेसिया असोयाई जहाजोग्गजाणेमु । भणियं च णेण । अज्ज अवलम्बिता मुक्ताहाराः, विरचिता मणि तारकाः, उपकल्पितमासनम् , लम्बिताश्चामरावचूलाः । अत्रान्तरे इमं व्यतिकरमवगम्य विशेषो| उज्वलनेपथ्यानि सहर्ष समागतानि पात्रमूलानि, कुङ्कमक्षोभृतैः कच्चोलैर्वसन्तनेपथ्यधारी मण्डयन्निव क्षण मिलितो भुजङ्गलोकः, विचि त्रयानारूढाः संगतेन परिजनेन प्रमो:विकसलोचनं कुमारदर्शनोत्सुकत्वेनोपस्थिता राजपुत्राः, धवल गृहनियूहकेषु क्षणातिशयदर्शनार्थमुपहसितस्थलनलिनीशोभानि विनिर्गतवदनकमलं स्थितन्यन्तःपुराणि । अत्रान्तरे प्रवृत्तो नगर्यामुत्सवः । निवेदितं राज्ञः सचिवैः । देव ! संपादित कुमारमन्तरेण देवशासनम् , देवः प्रमाणनिति हर्षितो राजा । भतिश्च तेन कुमारः । वत्स ! कुरु महापुरुषकरणी यम् , वर्धस्त्रोत्सव नागरकानाम् । कुमारेण भणितम् । यत् तात आज्ञापयति । प्रणम्य सहाशोकादिभिः प्रवृत्तो रथाभिमुखमभिनन्द्यमानोऽन्तःपुरैः प्रणम्यमानो राजपुत्रैः सूयमानो गुजङ्गलोकेन प्रलोक्यमानः पात्रमूलैः प्राप्तो रथसमीपम् , आरूढो रथवरम् , उपविष्टः प्रधाना १ असोयाईहिं पा. ज्ञा. डे. शा. २ अर्थ पाटो नास्ति डे. ज्ञा. तहाजोगजाणेहिं पा. शा. %3A % 2 - 1015% Jain Educat d inelibrary.org e For Private & Personal Use Only national .
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy