________________
राइच
नयमो भवो।
॥८८३॥
८३॥
55250%A5%A5
साराह, चाएराह आहमयदसगमण पइ तुरङ्गमे । 'ज देवो आणवेइ'त्ति भणि ऊण चोइया तुरङ्गमा। एत्थन्तरंमि समुद्धाइओ जयजयारवो, पहयं गमणतुरं, चलिया रायउत्ता, पणच्चियाइ, पायमूलाई, उल्लसिया भुयङ्गा, खुहिओ पेच्छयजणो, पवत्ता केली, विम्भिओ कुङ्क. मरओ । एवं च महया विमदेण पेच्छमाणो सव्य मेयं संवेगभावियमई समोइगणो रायमग्गं कुमारो । पत्तो पेच्छिउं चच्चरीओ नाणाविहाओ रिद्धिविसेसलोहियाओ जुत्ता विय विभमेहिं तियसचच्चरीसमाओ संगयाओ हरिसेण वज्जन्तेहिं विविहतूरेहि मणराओ लोयस्त संवेगजणणीओ बुहाण । पेच्छमाणों 'अहो मोहसामत्थं, अहो अजधीरया, अहो पमायचेट्ठियं, अहो अदीदरिसिया, अहो अणालोयगतं, अहो असुहभाषणा, अहो अमितजोओ, अहो संसारबिलसियंतिचिन्तयन्तो परमाणे ग संवेएण वियारयन्तो कम्माई, भावयन्तो कुसल जोए विसुज्झमाणेण नाणेग पुलइ जमाणो चच्चरीहिं जणिन्तो तासि तोसं निरूवयन्तो पेरणाई 'देव पेच्छ पयं ति भणि जमाणो सारहिणा अइगो कंचि भूमिभाग ॥ सने । निवेशिता अशोकादयो चथायोग्ययानेषु । भणितं च तेन । आर्य सारथे ! चोयाभिमतदेशगमनं प्रति तुरङ्गमान् । 'यद् देव आज्ञापयति' इति भणित्वा चोदितास्तुरङ्गमाः । अत्रान्तरे समुद्धावितो जयजयारवः, प्रहतं गमनतूर्यम् , चलिता राजपुत्राः, प्रनर्तितानि पात्र. मूलनि, उल्लसिता भुजङ्गाः क्षुब्धः प्रेक्षकजनः, प्रवृत्ता केलिः, विजृम्भितं कुङ्कमरजः । एवं च महता विमर्दन प्रेक्षमाणः सर्वमेतत् संवेगनावितनतिः समवतीणों राजमार्ग कुमारः । प्रवृत्तः प्रेक्षितुं चर्चरी नाविधा ऋद्धिविशेषशोभिता युक्ता विदग्धविभ्रमैत्रिशचचरीस :: संगता हर्षेण वाद्यमानैर्विविधतूर्भ नोहरा लोकस्य संवेगजननी बुंधानाम् । पश्यन् 'अहो मोहसामर्थम् , अहो अकार्यधीरता अहो नादचेष्टितम् , अहो अतीप्रदर्शिता, अहो अनालोचकत्वम् अहो अशुभभावनाः, अहो अमित्रयोगः, अहो संसारविलसितम्' इति चिन्तयन् प्रवर्धमानेन संवेगेन विचारयन् कर्माणि, भावयन् कुशलयोगान् विशुद्धथमानेन ज्ञानेन दृश्यमानश्चर्चरीमिर्जनयन् तासां५
Jain Educa
t ional
For Private & Personal Use Only
Hainelibrary.org