SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ . मराइचकहा। नवमो भवो। दिवो य णेण देवउलपीढियाए अइबीहच्छदसणी असुइणा देहेण गलन्तभासुरवयणो संकुचिरहिं हत्थेहि उस्सूणचलणजुयलो पणठाए नासियाए विणिग्गयतम्बनयणो परिगओ मच्छियाहिं महावाहिगहिओ कोइ पुरिसो त्ति । तं च दटूण 'अहो कम्मपरिणइत्ति करुणापवनहियएण पडिबोहणनिमित्तं जणसमूहस्स भणिओ सारही। अज्ज सारहि, अह किं पुण इमं पेरणं ति । तेण भणियं । देव, न खलु एयं पेरणं, एसो खु वाहिगहिओ पुरिसो ति। कुमारेण भणियं । अन्ज, अह को उण इमो काही । सारहिणा भणियं । देव, जो सुन्दरं पि सरीरं अयालेण एवं विणा सेइ । कुमारेण भणियं । अन्ज, दुट्ठो खु एसो अहिओ लोयस्सः ता कीस ताओ ऐयं विसहइ । सारहिणा भणियं । कुमार, अवज्झो एस तायरस । कुमारेण भणियं । आ कहमवज्झो नाम । लोयपडिबोहणत्थं च मग्गियं खग्गं । 'अरे रे ॥८८४॥ ८८४॥ तोष निरूपयन् प्रेरणानि (प्रेक्षणकानि) 'देव ! पश्यैतत्' इति भण्यमानः सारथिनाऽतिगतः कश्चिद् भूमिभागम् ॥ दृष्टश्च तेन देवकुलपीठिकायामतिबीमत्मदर्शनोऽशुचिना देहेन गलद्भासुरवदनः संकुचिताभ्यां हस्ताभ्यामुच्छूनचरणयुगलः प्रनष्टया नासिकया विनिर्गतताम्रनयनः परिगतो मक्षिकाभिर्महाव्याधिगृहीतः कोऽपि पुरुष इति । तं च दृष्ट्वा 'अहो कर्मपरिणतिः' इति करुणाप्रपन्नहइयेन प्रतिबोधननिमित्तं जनसमूहस्य भणितः सारथिः । आर्य सारथे ! अथ किं पुनरिद प्रेक्षणकमिति । तेन मणितम् ! देव ! न खल्वेतत् प्रेक्षणकम् , एष खलु व्याधिगृहीतः पुरुष इति । कुमारेण भणितम् । आर्य ! अथ कः पुनरयं व्याधिः । सारथिना भणितम् । देव ! यः सुन्दरमपि शरीरमकालेनैवं विनाशयति । कुमारेण भणितम् । आर्य! दुष्टः खल्वेषोऽहितो लोकस्य, ततः कस्माद् तात एतं विषहते । सारथिना भणितम् । कुमार ! अवध्य एष तातस्य ! कुमारेण भणितम् । आः कथमवध्यो नाम । लोकप्रतिबोधनार्थ च मागितं १वाही नाम पा. शा. २ एवं उविक्ख विसहइ पा. ज्ञा. Jain Educal amnational For Private & Personal use only W inelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy