________________
नवमो
समराइचकहा।
भवो।
ॐॐॐ
८८५॥
॥८८५॥
दुहवाहि, मुच्च, मुश्च, एयं ठेाहि वा जुज्झसजो' ति भणमाणो उढिो रहवराओ, पयट्टो तस्स संमुहं । 'हा किमयं ति उवसन्ताओ चच्चरीओ, मिलिया नायरया ।पयंपिओ सारही । देव, न खलु वाही नाम कोइ दुइपुरिसो निग्गहारिहो नरवईण, अवि य जीवाणमेव | सकम्मपरिणामजणिओ संकिलेसविसेसो । ता अप्पह एयस्स राइणो, साहारणो खु एसो सबजीवाण । कुमारेण भणियं । भो नायरया, किमेवमेयं । नायरएहिं भणियं देव, एंवमे । कुमारेग भणियं अज सारहि, एएण गहिओ वि एसो चइऊण नियवलं अमणोरमाए एयमवस्थाए कीस एवं चिट्ठइ । सारहिणा भणियं । देव, ईइसो, चेव एसो वाही; जेण एएण गहियस्स पणस्सइ बलं, असोहणा अवस्था, दुक्खफलं चेट्ठियं ति । कुमारेण भणियं अज्ज सारहि, कस्स उण एसो न पहवइ । सारहिणा भणियं देव, परमत्थेण धम्मपच्छ सेविणो अहम्मापच्छविरयस्स कस्सइ महाभागस्स । कुमारेण भणियं । अज्ज सारहि जइ एवं, ता को उण इह उवाओ । सारहिणा खङ्गम् । 'अरेरे दुष्टव्याधे ! मुश्च मुञ्चैतम् , तिष्ठ वा युद्धसज्जः' इति भणन् उत्थितो रथवरात् , प्रवृत्तस्तस्य संमुखम् । 'हा किमेतद्' इति उपशान्ताश्चर्यः, मिलिता नागरकाः । प्रजल्पितः सारथिः । देव ! न खलु व्याधिर्नाम कोऽपि दुष्टपुरुषो निग्रहा) नरपतीनाम् , अपि च जीवानामेव स्वकर्मपरिणामजनितः संक्लेशविशेषः । ततोऽप्रभव एतस्य राजानः, साधारणः खल्वेष सर्वजीवानाम् । कुमारेण भणितम् । भो नागरकाः ! किमेवमेतत् । नागरकैर्मणितम् ! देव ! एवमेतत् । कुमारेण भणितम् । आर्य सारथे ! एतेन गृहीतोऽपि एष त्यक्त्वा निज. बलमनोरमायामेतदवस्थायां कस्मादेवं तिष्ठति । सारथिना भणितम् । देव ! ईदृश एवैष व्याधिः, येनतेन गृहीतस्य प्रणश्यति बलम् , अशोभनाऽवस्था, दुःखफलं चेष्टितमिति । कुमारेण भणितम् । आर्य सारथे ! कस्य पुनरेष न प्रभवति । सारथिना भणितम् । देव ! परमार्थेन धर्मपथ्यसेविनोऽधर्मापथ्यविरतस्य कस्यचिद् महाभागस्य । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततः कः पुनरिहोपायः ।
१ थाहि पा. शा. डे. ज्ञा. । २ नायरा पा. शा. । ३ अपभू पा. ज्ञा. । ४ एवं डे. शा. । ५ सो डे. ज्ञा.।
७२
Jain Education B
onal
For Private & Personal Use Only
Matinelibrary.org