SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। नवमो भवो। ॥८८६॥ ॥८८६॥ क भणियं । देव, खेत्तं वाहिणो पाणिणो, परमत्थेग नत्थि उवाओ मौत्तूणं धम्मतिगिच्छं । कुमारेण भणियं । भौ नायरया, किमेवमेयं । नायरएहि भणियं । देव, एवमेयं । कुमारेण भणियं । भो जइ एवं, ता सब्बसाहारणे पर्यईए अवयारए एगन्तेण विज्जमाणोवाए अचिन्तिऊण एवं अलमिमिणा नच्चिएण, उवाए चेव खलु जुत्तो जत्तो ति। नायरएहिं भणियं । देव, एवमेयं तहावि लोयटिई एसा ता न जुत्तं देवस्स सयलनायरयाण पत्ते महसवे अत्याणे रसभङ्गकरणं । सारहिणा भणियं । देव, जुत्तं भणियमेएहि; ता विहिपेला रणाई ताव पेक्मउ देवो त्ति । कुमारेण भणियं अन्ज, एवं । तओ पवत्ताओ चच्चरीओ, पेच्छमाणो य कुमारो गओ कंचि भूमिभाग।। दिटुं च णेण नियघरोवरिट्टियं निमण्णं सबङ्गएसु अच्चन्तसिढिलगत्तं पणटेहिं सिरोरुहेहिं पगलन्तलोयणं कम्पमाणेण देहेण वज्जियं दसणावलीए संगयं काससासेहिं परिहूयं परियणेण जरापरिणयं सेविमिहुणयं ति। तं च दद्रुण 'अहो असारया संसारस्स' त्ति सारथिना भणितम् । देव ! क्षेत्र व्याघेः प्राणिनः, परमार्थेन नास्युपायो मुक्त्वा धर्मचिकित्साम् । कुमारेण भणितम् । भो नागरकाः ! किमेवमेतद् । नागरकैर्भणितम् । देव ! एवमेतद् । कुमारेण भणितम् । भो यद्येवं ततः सर्वसाधारणे एतस्मिन् अशोभने प्रकृत्याऽपकारके एकान्तेन विद्यमानोपाये अचिन्तयित्वा एतमलमनेन नर्तितेन, उपाये एव खलु युक्तो यत्न इति । नागरकैर्भणितम् । देव ! एवमेतद्, तथापि लोकस्थितिरेषा, ततो न युक्त देवस्य सकलनागरकाणां प्रवृत्ते महोत्सवेऽस्थाने रसभङ्गकरणम् । सारथिना भणितम् । देव ! युक्तं भणितमेतैः, ततो विविधप्रेक्षणानि तावत् पश्यतु देव इति । कुमारेण भणितम् । आर्य ! एवम् । ततः प्रवृत्ताश्चर्यः । प्रेक्षमाणश्च कुमारो गतो कंचिद् भूमिभागम् ॥ दृष्टं च तेन निजगृहोपरिस्थितं निसन्न (क्लान्त) सर्वाङ्गकेषु अत्यन्तशिथिलगात्रं प्रनष्टैः प्रगलल्लोचनं कम्पमानेन देहेन, वर्जितं १ एवं डे. ज्ञा. । २ एस जुत्तो डे. शा. पा. ज्ञा. । ३ एवं हवउ, जइ तुभमणुबंधो पा, ज्ञा. Jain Education Lional For Private & Personal Use Only watanelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy