SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा । 11622|| Jain Educatio पत्र माणसंवेण पडिवोह निमित्तमेव भणिओ सारही । अज्ज सारहि, अह किं पुण इमं पेरणं ति । तेण भणियं । देव, न खलु एवं पेरणं, एयं खुजपीडियं सेट्ठिमिहुणयं ति । कुमारेण भणियं । अज्ज, अह का उण एसा जरा भण्णइ । सारहिणा भणियं । देव, जा to पि सरीरं काले एवं करेइ । कुपारेण भणियं । अज्ज, दुट्ठा खु एसा अहिया लोयस्स; ता कोस ताओ एवं उवेक्खइ । सारहिणा भणियं । कुमार, अणायत्ता खु एसा तायस्स । कुमारेण भणियं । आ कहमणायत्ता नाम । जणपडिवोहणत्थं च मग्गिऊण खग्गं 'आ पावे दुजरे, मुञ्च मुञ्च एयं सेट्ठिमिहुणयं इत्थिया तुमं, किमवरं भणियसि 'त्ति भणमाणो समुद्विओ रहवराओ, पयट्टो तयभिमुहं । 'हाकिमेयमवरं' ति उवसन्ताओ चच्चरीओ, मिलिया पुणो जणा । पभणिओ सारहिणा । देव, न हि जरा नाम काइ विग्गहवाई इत्थिया, जा एवमुवलम्भारिहा देवस्स, किं तु सत्ताणमेवोरालियसैरीरिगं कौलवसेण परिणई एसा । अओ न उबलम्भारिहा दशनावल्या, संगतं कासश्वासैः परिभूतं परिजनेन, जरापरिणतं श्रेष्ठिमिथुनकमिति । तच्च दृष्ट्वा 'अहो असारता संसारस्य' इति प्रवमानसंवेगेन प्रतिबोधननिमित्तमेव भणितः सारथिः । आर्य सारथे ! अथ किं पुनरिदं प्रेक्षणकमिति । तेन भणितम् । देव ! न खल्वेतत् प्रेक्षणकम् एतत् खलु जरापीडितं श्रेष्ठिमिथुनकमिति । कुमारेण भणितम् । आर्य! अथ का पुनरेषा जरा भण्यते । सारथिना भणितम् । देव ! याऽजीर्णमपि शरीरं कालेनैवं करोति । कुमारेण भणितम् । आर्य ! दुष्टा खल्वेषाऽहिता लोकस्य ततः कस्मात् एतामुपेक्षते । सारथिना भणितम् । कुमार! अनायत्ता खल्वेषा तातस्य । कुमारेण भणितम् । आः कथमनायत्ता नाम । जनप्रतिबोधनार्थं चमार्गदित्वा खड्गं आ पापे दुष्टजरे ! मुख मुञ्चैतत् श्रेष्ठिमिथुनकम्, स्त्री त्वम् किमपरं भण्यसे' इति भणन् समुत्थितो रथवरात्, प्रवृत्तस्तदभिमुखम् । 'हा किमेतदपरम्' इत्युपशान्ताश्चचैर्यः, मिलिताः पुनर्जनाः । प्रभणितः सारथिना । देव ! नहि जरा नाम काsपि १ पुणो वि जणवया पा. शा. । २ सरीराणं घ । ३ कालविसेससरीरपरिणई पा. ज्ञा. । ational For Private & Personal Use Only नवमो भवो । ||८८७॥ ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy