________________
HECICS
नवमो
समराइचकहा।
॥८८८॥
जाजनक
॥८८८॥
देवस्स, पाहारणा य एसा एएसि देहीणं । कुमारेण भणियं । भो भो नयरिजणा, किमेवमेयं ति । तेहिं भणियं । देव, ने संदेहो ।। कुमारेण भणियं । अज्ज सारहि, अओ परं अवगओ मए इमीए भावत्यो अभवणविही य, ता भणामि अजं नयरिजणं च । न कायव्यो खेओ,किं जुत्तमेयाए पणासणीए पोरुसस्स अवयारिणीए धम्मत्थकामाण जणणीए परिहवस्स संबद्धणीएओहसणिज्जभावाण पहवन्तीए वि मोत्तूण धम्मरसायणं इयमेवंविहं असमञ्जसं चेट्ठियं ति । एयं च सोऊण 'अहो कुमारस्स विवेओ, अहो परमत्थदरिसिया न एत्थ किंचि अन्नारिसं, केवलं पहवइ महामोहो'त्ति चिन्तिऊण समं नयरिजणवरण संविग्गो सारही । भणियं च णेण । देव, साहु जंपियं | देवेण । तहावि अणादिभवन्मत्था मोहवासणा न तीरए चइउं ति । कुमारेण भणियं । अज्ज, एवं ववत्थिर अलं मोहवासणाए । दारुणविवाओ वाही रोदा य पावा जरा इवन्ति किलेसपायओ नियामेण पाणिणो; भणियमज्जेण, 'अस्थि य पडिवक्खो एयासि धम्मविग्रहवती स्त्री, या एवमुपलम्भारे देवस्य, किन्तु सत्त्वानामेवौदारिकशरीरिणां कालवशेन परिणतिरेषा, अतो नोपलम्भा देवस्य, साधारणा चैषा एतेषां देहिनाम् । कुमारेण भणितम् । भो भो नगरीजनाः! किमेवमेतदिति । तैभणितम् । देव ! न संदेहः। कुमारेण भणितम् । आर्य सारथे ! अतः परमवगतो मयाऽस्या भावार्थोऽभवनविधिश्च । ततो भणाम्यार्य नगरीजनं च । न कर्तव्यः खेदः, किं युक्त मेतस्यां प्रणाशन्यां पौरुषस्य अपकारिण्यां धर्मार्थकामानां जनन्यां परिभवस्य संवर्धिन्यामुपहसनीयभावानां प्रभवन्त्यामपि मुक्त्वा धर्मरसायनमिदमेवंविधमसमजसं चेष्टितमिति । एतच्च श्रुत्वा 'अहो कुमारस्य विवेकः, अहो परमार्थदर्शिता, नात्र किश्चिदन्यादृशम् , केवलं प्रभवति महामोहः' इति चिन्तयित्वा समं नगरीजनव्रजेन संविग्नः सारथिः । भणितं च तेन । देव ! साधु जल्पितं देवेन । तथाप्यनादिभवाभ्यस्ता मोहवासना न शक्यते त्यक्तमिति । कुमारेण भणितम् । आर्य ! एवं व्यवस्थितेऽलं मोहवासनया । दारुणविपाको
१न एत्य पा. शा. । २ संवद्धणीए कुगइमास्स पा. शा.। ३ -जाणवएण डे. झा. ४ किलेसाओ डे. शा. पा. ज्ञाः ।
IAS
Jain Education D
ational
For Private & Personal Use Only
Mawtainelibrary.org