SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ मराइच्च चरणं' ति । तो दिट्ठविवायाण वि न तंमि जत्तो त्ति अउन्धा मोहवासणा ॥ कहा। ___एत्यन्तरंमि दिट्ठो कुमारेण नाइदूरेण नीयमाणो समारोविओ जरखट्टाए समोत्थओ जुण्णवत्थेण उक्खि तो दीणपुरिसेहिं सदुक्ख नवमो कइवयबन्धुसंगओ रुयमाणेण इत्थियाजणेण अक्कन्दमाणाए पत्तीए पुलोइज्जमाणो जण पश्चत्तमुवगओ दरिद्दपुरिसोति । तं च दद्रुण भवो। १८८९॥ जैपियमणेण । अज्ज सारहि, अलं तात्र मोहवासणाचिन्ताए; साहेहि मज्झ, किं पुण इमं पेरणं ति । सारहिणा चिन्तियं । अहो निव्वेयकारणपरंपरा, अहो असारया संसारस्त । ता किमेत्य साहेमि । न य न-याणइ इमं पवञ्च पेसो। अगभिन्नस्स कहमीइसी वाणी। 18 |८८९॥ अम्हारिसजणविबोहणत्थं तु तकेमि एस एवं चेहइ । ता इमं एत्य पत्तयालं, साहेमि एयं जहटियं ति । चिन्तिऊण जंपियं सारहिणा । II देव, न खलु एयं पेरणं, एसो खु मच्चुपत्थो पुरिसो त्ति । कुमारेण भणियं । अज्ज, अह को उण इमो मच्चू । सारहिणा भणियं । व्याधिः, रौद्रा च पापा जरा भवन्ति क्लेशपाया नियमेन प्राणिनः, मणितमार्येण, 'अस्ति च प्रतिपक्ष एतासां धर्मचरणम्' इति । ततो दृष्टविपाकानामपि न तस्मिन् यत्न इत्यपूर्वा मोहवासना । ___ अत्रान्तरे दृष्टः कुमारेण नातिदूरेण नीयमानः समारोपितो जरत्खट्वायां समवस्तृतो जीर्णवस्त्रेणोरिक्षप्तो दीनपुरुषैः सदुःखकतिपयबन्धुसंगतो रुदता स्त्रीजनेन आक्रन्दन्त्या पल्या प्रलोक्यमानो जनेन पञ्चत्वमुपगतो दरिद्रपुरुष इति । तं च दृष्ट्वा जल्पितमनेन । आर्य सारथे ! अलं तावन्मोहवासनाचिन्तया, कथय मह्य, किं पुनरिदं प्रेक्षणकमिति । सारथिना चिन्तितम् । अहो निर्वेदकारणपरम्परा, अहो असारता संसारस्य । ततः किमत्र कथयामि । न च न जानातीमं प्रपश्चमेषः । अनभिज्ञस्य कथमीशी वाणी । अस्मादृशजनविबोधनार्थ तु तर्कये एष एवं चेष्टते । तत इदमत्र प्राप्तकालम् , कथयाम्येतद् यथास्थितमिति । चिन्तयित्वा जल्पितं सारथिना । देव । न खल्वेतत् अम०२५ १ अहिययरअक-पा. ज्ञा. । २ जंपियं कुमारेण पा. ज्ञा. । ३ अज्ज, को वुण पा. शा. डे, शा. । SHAILERBA CASSESA KACE ७३ an Educatu For Private & Personal Use Only linelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy