SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ SEARSHASKAR मराइच्च 14 देव, जेण घत्थो पुरिसो बन्धवेहि पि एवं परिचयइ । कुमारण भणियं । अज्ज, दुटो खु एसो अहिओ लौयस्सा ता कीस ताओ एयं तू नवमो कहा। न वहेइ । सारहिणा भणियं । कुमार, अवज्झो एस तायस्स । कुमारेण भणियं । आ कहमवज्झो नाम तायस्स । लोयपडिबोहणत्यं च भवो। मग्गिय खगं । 'अरे रे दुट्टमच्चु, मुश्च मुश्च एयं ठाहि वा जुन्झसज्जो' ति भणमाणो उढिो रहवराओ, पयट्टो तस्स संमुह 1८९०॥ भणिओ य सारहिणा। देव, न खलु मच्चू नाम कोइ दुटपुरिसो निग्गहारिहोराईणं, अवि य जीवाणमेव सकम्मपरिणामजणिओ देह ॥८९०॥ परिच्चायधम्मो । ता अप्पहू एयस्स रायाणो, साहारणो खु एसो सबजीवाण। कुमारेण भणियं । भो नायरया, किमेवमेयं । नायरएहिं भणियं । देव, एवं । कुमारेण भणियं । अज्ज सारहि, एएण घत्थ पि कीस एए बन्धवा एवं परिच्चयन्ति । सारहिणा भणियं । देव, किमेइणा संपयं, गओ खु एसो एत्थ कारणभूओ। कडेवरमिणं केवलं चिट्ठमाणमगाराए । कुमारेण भणियं । अज्ज सारहि, जई एवं, प्रेक्षणकम् , एष खलु मृत्युग्रस्तः पुरुष इति । कुमारेण भणितम् । आर्य ! अथ कः पुनरयं मृत्युः । सारथिना भणितम् । देव ! येन प्रस्तः पुरुषो बान्धवैरप्येवं परित्यज्यते । कुमारेण भणितम् । आर्य ! दुष्टः खल्वेषोऽहितो लोकस्य; ततः कस्मात् तात एतं न घातयति । सारथिना भणितम् । कुमार ! अवध्य एष तातस्य । कुमारेण भणितम् । आः कथमवध्यो नाम तातस्य । लोकप्रतिबोधनार्थं च मार्गित खड्गम् । 'अरेरे दुष्टमृत्यो ! मुश्च मुञ्चैतम् , तिष्ठ वा युद्धसज्जः' इति भणन् उत्थितो रथवरात् , प्रवृत्तस्तस्य संमुखम् । भणितश्च सारथिना । देव ! न खलु मृत्यु म कोऽपि दुष्टपुरुषो निग्रहाह) राज्ञाम् , अपि च जीवानामेव स्वकर्मपरिणामजनितो देहपरित्यागधर्मः । ततोऽप्रभव एतस्य राजानः, साधारणः खल्वेष सर्वजीवानाम् । कुमारेण भणितम् । भो नागरकाः ! किमेवमेतद् । नागरकर्भणितम् । देव ! एवम् । कुमारेण भणितम् । आर्य सारथे ! एतेन प्रस्तमपि कस्माद् एते बान्धवा एतं परित्यजन्ति । सारथिना भणितम् । देव ! किमेतेन साम्प्रतम् , १ कारणपरिसो पा. ना. | २-मवगाराय पा. मा. डे.ना.। RAKESED SNE A Jain Educatie n a tional For Private & Personal Use Only IMilnelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy