________________
राइच्च
नवमो
हा।
भवो।
||८९१॥
माता कीस एए बन्धवा विलवन्ति । सारहिणा भणियं । कुमार, पिओ खु एसो एएसिं गओ दीहजताए अदंसणमियाणि । एएण सरि
ऊण सुकयाई सोयभरपीडिया अचयन्ता निरुम्भिउं अविज्जमाणोवायन्तरा य एवं विलवन्ति । कुमारेण भणियं अज सारहि, जइ पिओ, कीस इमं नाणुगच्छन्ति । सारहिणा भणियं । देव, असकमेयं न कहेइ गच्छन्तो, नावेक्खए सिणेहं, न दीसइ अप्पणा, न नजए थाम, विचित्ता कम्मपरिणई, अणवटिया संजोया, न ईइसो अणुबन्धो; अओ नाणुगच्छन्ति । कुमारेण भणियं । अज्ज सारहि, जइ एवं, ता निरत्थया तंमि पिई । सारहिणा भणियं । देव, परमत्थओ एवं । कुमारेण भणियं । अज सारहि, जइ एवं, ता को उण इहोवाओ। सारहिणा भणियं । देव, जोगिगम्मो उवाओ, न अम्हारिसेहिं नज्जइ । कुमारेण भणियं । भो नायरया, किमेवमेयं । नायरएहि भणियं। देव, एयं । कुमारेण भणियं । भो जइ एवं, ता सव्वसाहारणे एयंमि असोहणे पयईए अवयारए एगन्तेण विज्जमाणोगतः खल्वेषोऽत्र कारणभूतः । कलेवरमिदं केवलं तिष्ठदपकाराय । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततः कस्मादेते बान्धवा विल| पन्ति । सारथिना भणितम् । कुमार ! प्रियः खल्वेष एतेषां गतो दीर्घयात्रया, अदर्शनमिदानीम् । एतेन स्मृत्वा सुकृतानि शोकभरपीडिता अशक्नुवन्तो निरोधुमविद्यमानोपायान्तराश्चैवं विलपन्ति । कुमारेण भणितम् । आर्य सारथे ! यदि प्रियः, कस्मादिमं नानुगच्छन्ति । सारथिना भणितम् । देव ! अशक्यमेतद्, न कथयति गच्छन् , नापेक्षते स्नेहम् , न दृश्यते आत्मना, न ज्ञायते स्थानम् , विचित्रा कर्मपरिणतिः, अनवस्थिताः संयोगाः, नेहशोऽनुबन्धः, अतो नानुगच्छन्ति । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततो निरर्थका तस्मिन् प्रीतिः । सारथिना भणितम् । देव, परमार्थत एवम् । कुमारेण भणितम् । आर्य सारथे ! यद्येवं ततः किं पुनरिहोपायः । सारथिना भणितम् । देव ! योगिगम्य उपायः, नास्मादृशैर्जायते । कुमारेण भणितम् । भो नागरकाः! नागरकर्भणितम् । देव । एवम् । कुमारेण भणितम् । भो यद्येवम् , ततः सर्वसाधारणे एतस्मिन्नशोभने प्रकृत्याऽपकारके एकान्जेन विद्यमानोपायेऽचिन्तयित्वै.
Selecerlege See
Jain Educati
e mational
For Private & Personal Use Only
Golainelibrary.org