________________
राइच्च
नवमो
भयो ।
८९२॥
KASAMICROREAUCRACK
वाए अचिन्ति ऊण एवं अलमिमिणा नच्चिएण, एओवाए चेव खलु एस जुत्तो जत्तो ति । एयमायण्णिऊण संविग्गा नायरया, पवना केइ मागं, निबद्धाई बोहिबीयाई। अवेक्खिऊण कुमारस्स महाणुभावयं विम्हिया चित्तेण पडिबद्धा कुमारे, उवरया नच्चियवाओ, वावडा साहुवाए, पयट्टा होचियं करणिजं ॥
पत्थन्तरंमि देवसेणमाहणाओ इमं वइयरमायणिऊग अहिययरभीएण राइणा कुमाराहवणनिमित्तं पेसिओ पडिहारो। समागओ एसो, भणियं च णेण । कुमार, महाराओ आणवेइ, जहा कुमारेण सिग्घमागन्तव्वं ति । कुमारेण भणियं । जं गुरू आणवेइ । भणिओ य सारही । अज्ज सारहि, नियत्तेहि रहवरं । 'जं कुमारो आणवेइ' ति नियत्तिओ सारहिणा रहवरो । गओ नरवइसमीवं । पणमिओ णेण राया । उबविट्ठो तयन्तिए, भणिओ य णेण । कुमार, भणिस्सामि किं चि अहं कुमार; ता अवस्समेव तं कायव्वं कुमारेण । तमलमनेन नर्तितेन, एतदुपाये एव खल्वेष युक्तो यत्न इति । एवमाकर्ण्य संविग्ना नागरकाः, प्रपन्नाः केऽपि मार्गम् , निबद्धानि बोधिबीजानि । अवेक्ष्य कुमारस्य महानुभावतां विस्मिताश्चित्तेन प्रतिबद्धाः कुमारे, उपरता नर्तितव्याद्, व्यापृताः साधुवादे, प्रवृत्ता यथोचितं करणीयम् ।।
अत्रान्तरे देवसेनब्राह्मणादिमं व्यतिकरमाकर्ष्याधिकतरभीतेन राज्ञा कुमारावाननिमित्तं प्रेषितः प्रतीहारः। समागत एषः, भणितं च तेन । कुमार ! महाराज आज्ञापयति, यथा कुमारेण शीत्रमागन्तव्यमिति । कुमारेण भणितम् । यद् गुरुराज्ञापयति । भणितश्च सारथिः । आर्य सारथे ! निवर्तय रथवरम् । 'यत् कुमार आज्ञापयति' इति निवर्तितः सारथिना रथवरः । गतो नरपतिसमीपम् । प्रणतस्तेन राजा। उपविष्टस्तदन्ति के, भणितश्च तेन । कुमार ! भणिष्यामि किञ्चिदहं कुमारम् , ततोऽवश्यमेव तत् कर्तव्यमेव कुमारेण । कुमारेण भणि
१ कुमार पइ साहुवाए पा.हा. । २ जहोचिए करणिजे पा.हा. जहोचियं हे. शा. ।
Jain Education
national
For Private & Personal Use Only
D
nelibrary.org