________________
समराइच्च
नवमो भवो।
कहा।
SHARAAA
॥८९३॥
॥८९३॥
कुमारेण भणियं । ताय, अटणीयवयणा गुरखो, न एवं सन्ततभारारोवणे कारणमवगच्छामि । अहवा किं ममेइणा, अमीमंसा गुरू; सव्वहा जं तुम्भे आण वेह । राइणा भणियं । वच्छ, एरिसो चेव तुमं ति, केवलं मम नेहो अरज्झइ । ता भणिस्सं अवसरेण संपयं करेहि उचियं करणिज्जं । कुमारेण भणियं । जंगुरू आणवेइ त्ति । पणमिऊण सविणयं निग्गयो कुमारो, गओ निययगेहं, कयं उचियकरणिज्ज । अइकन्ता कइइ दियहा ॥
अनया समं असोयाईहिं धम्मकहावावडस्स नियभवणसेविणो विसुद्धभावस्स समागओ पडिहारो। भणियं च ण । कुमार, महाराओ आणवेइ, जहा 'आगया एत्य तुह माउलसयासाओ केणावि पओयणेण अमहिया महन्तया; ता कुमारेण सिग्घमागन्तव्वं ति । 'जं गुरू आणवेइ' त्ति भणिऊण उढिओ कुमारो, गओ सह असोयाई हिं रायसमीवं । दिट्ठो राया। पणमिऊण उवविट्ठो तम् । तात ! अलङ्घनीयवचना गुरवः, न एवं सन्ततभारारोपणे कारणमवगच्छामि । अथवा किं ममतेन, अमीमांस्या गुरवः, सर्वथा यद् यूयमाज्ञापयत । राज्ञा भणितम् । वत्स ! ईदृश एव त्वमिति, केवलं मम स्नेहोऽपराध्यति । ततो भणिष्याम्यवसरेण, साम्प्रतं कुरूचित करणीयम् । कुमारेण भणितम् । यद् गुरुराज्ञापयतीति । प्रणम्य सविनयं निर्गतः कुमार, गतो निजगेहम् , कृतमुचितकरणीयम् । अतिक्रान्ताः कतिचिद् दिवसाः ।
अन्यदा सममशोकादिभिर्धर्मकथाव्याप्तस्य निजभवनसेविनो विशुद्धभावस्य समागतः प्रतिहारः । भणितं च तेन । कुमार ! महाराज आज्ञापयति, यथा 'आगता अत्र तव मातुलसकाशात् केनापि प्रयोजनेनाभ्यधिका महान्तः, ततः कुमारेण शीघ्रमागन्तव्यम्'इति । 'यद् गुरुराज्ञापयति' इति भणित्वोत्थितः कुमारः । गतः सहाशोकादिभी राजसमीपम् । दृष्टो राजा । प्रणम्योपविष्टस्तदन्तिके । भणितश्च
१ -भावारोहणे डे. ज्ञा. । २ असोआईएहिं डे. ज्ञाः । ३ अभइया पा. शा. ।
ACHI
नवन
७४ Jain Education
nal
For Private & Personal use only
Rabelibrary.org